________________
132 नायाधम्मकहाओ
[IX.94 अप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवत्तिं च लवणसमुहउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसदिखं परिकहेइ । तए णं जिणपालिए जाव अप्पसोगे जाव विपुलाइ भोगभोगाई भुंजमाणे विहरह।
___(94) तणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे जाव धम्म सोच्या पव्वइए एगारसंगवी मासिएणं भत्तेणं नाव अत्ताणं झूसेत्ता सोहम्मे कप्पे दो सागरोवमाइं ठिई पनत्ता । ताओ आउक्ख. एणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चहत्ता जेणेव महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिइ । एवामेव समणाउसो ! जाप माणुस्सए कामभोगे नो पुणरवि आसाइ से णं जाव वाईवइस्सइ जहा प से जिणपालिए।
एवं खलु जंबू ! समणेणं भगवया महावीरेणं नाव संपत्तेणे भवमस्स नायनायणस्स अयमढे पन्नत्ते तिमि ॥
॥ नवम नायज्झयणं समत्तं ॥९॥