________________
-IX.93 ]
नायाधम्मकाओ
सरसर्वहियस्स घेत्तूण अंगमंगाई सरुहिराई उक्खित्तबलिं चउद्दिसिं कर सा पंजली पट्ठा ।
(91) एवामेव समणाउसो ! जो अम्हं निग्गंथाण वा निग्गंथीण वा अंतिए पव्चइए समाणे पुणरवि माणुस्सर कामभोगे आसायइ पत्थयइ पीछेइ अभिलसइ से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं जाव संसारं अणुपरियट्टिस्सइ जहा व से रिखिए । छलिओ अवयक्खंतो निरावयक्खो गओ अविग्घेणं । तुम्हा पत्रयणसारे निरावयक्खेण भवियव्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसागरे घोरे । भोगेहिं य निरवयक्खा तरंति संसारकंतारं ॥२॥
(92) तए णं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवागच्छइ बहूहिं अणुलोमेहि य पडिलोमेहि य खरमयसिंगारे हि य कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभित्तए वा विपरिणामित्त वा ताहे संता तंता परितंता निव्विण्णा समाणी जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तए णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुदं मज्झंमज्झेणं वीईवयइ २ जेणेव चंपा नयरी तेणेव उवागच्छइ २ चंपाए नयरीए अग्गुज्जाणंांस जिणपालियं पट्ठाओ ओयारेइ २ एवं वयासी - एस णं देवाणुप्पिया ! चंपा नयरी दीसइ तिकट्टु जिणपालियं आपुच्छइ २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ।
(93) तए णं जिणपालिए चंपं अणुपविसइ २ जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ २ अम्मा पिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावात्तं निवेदेइ । तए णं जिणपालिए अम्मापियरो मित्तनाइ जाव परियणेणं सद्धिं रोयमाणाईं बहूँईं लोइयाई मयकिश्चाई करेंति २ कालेणं विगयसाया जाया । तए णं जिणपालियं अन्नया कयाई सुहासणवरगयं अम्मापियरो एवं वयासी - कहण्णं पुत्ता ! जिणरक्खिए कालगए ? तए णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारणं च कालियवायसमुच्छेणं च पोयवहणविवन्ति च फलहखंडआसायणं च रयणदीवृत्तारं च रयणदविदेवयागेहि च भोगविभूइं च रयणदीवदेवमा
131