________________
-XII.98]
नाeाधम्मकाओ
--
संबे खलु मम जियसत्तुस्स रनो संताणं गाव सम्भूयाणं जिणपन्नत्ताणंभावाणं अभिगमणट्टयाए एयम उवायणावेत्तए । एवं संपेहेम २ तं चैव जाव पाणियघरियं सहावेमि २ एवं वदामि - तुर्म णं देवाणुप्पिया ! उद्गरयणं जियसत्तुस्स रनो भोयणवेलाए उबगेहि । तं एएणं कारणेणं सामी ! एस से फरिहोदए । तए णं जियसत्तू राया सुबुद्धिस्स एवमाह - क्खमाणस्स ४ एमट्ठे नो सद्दहइ ३ असद्दहमाणे अपत्तियमाणे अरोएमाणे अग्भितरठाणिज्जे पुरिसे सहावेइ २ एवं क्यासी - गच्छह णं तुन्भे देवाणुपिया ! अंतरावणाओ नवए घडए पडए य गेण्हह जाव उद्गसंभारणिस्नेहिं दव्वेहिं संभारेह । तेवि तहेव संभारेति २ जियसत्तुस्स उवर्णेति । तए णं से जियसत्तू राया तं उद्गरयणं करयलंसि आसाएइ आसायणि जाब सव्विदियगायपल्हायणिज्जं जाणित्ता सुबुद्धिं अमचं सहावेइ २ एवं वयासी सुबुद्धी ! एए णं तुमे संता तच्चा जाव सभूया भावा कओ उवलद्धा ? तए णं सुबुद्धी जियसत्तुं एवं वयासी एए णं सामी ! मए संता जाव भावा जिणवयणाओ उवलद्धा । तए णं जियसत्तू सुबुद्धिं एवं बयासी – तं इच्छामि णं देवाणुप्पिया ! तब अंतिए जिणवयणं निसामित्तए । तए णं सुबुद्धी जियसत्तुस्स विचित्तं केवलिपन्नत्तं चाज्जामं धम्मं परिकहेइ तमाइक्खइ जहा - जीवा बैज्झति जाव पंचाणुव्वयाई । तए णं जियसत्तू सुबुद्धिस्स अंतिए धम्मं सोचा निसम्म हट्ठतु सुबुद्धिं अमचं एवं वयासी - सद्दहामि णं देवाणुप्पिया ! निग्गंथं पात्रयणं ३ जाव सेयं तुभे वह । तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव उवसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से जियसत्तू सुबुद्धिस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्मं पडिवज्जइ । तए णं जियसत्तू समणोवासए जाए अहिगयजीवाजीवे जाव पडिला भेमाणे विहरइ । तेणं काले २ थेरागमणं । जियसत्तू राया सुबुद्धी य निग्गच्छइ । सुबुद्धी धम्मं सोचा जं नवरं जियसतं आपुच्छामि जाव पव्वयामि । अहासुहं देवाणुप्पिया ! तए णं से सुबुद्धी जेणेव जियसत्तू तेणेव उवागच्छइ २ एवं वयासी -
-
-
139