________________
"138
नायाधम्मकहाओ [XII.98तए णं से फरिहोदए सत्तमंसि सत्तयंसि परिणममाणंसि उदगरयणे जाए यावि होत्था अच्छे पत्थे जच्चे तणुए फालियवण्णाभे वण्णेणं उववेए ४ आसायणिजे जाव सव्विदियगायपल्हायणिजे । तए णं सुबुद्धी जेणेव से उदगरयणे तेणेव उवागच्छइ २ करयलंसि आसादेइ २ तं उदगरयणं वण्णेणं उववेयं ४ आसायणिज्जं जाव सव्विदियगायपल्हायणिजं जाणित्ता हतुढे बहूहिं उदगसंभारणिज्जेहिं दव्वे हिं संभारेइ २ जियसत्तुस्स रन्नो माणियपरियं सहावेइ २ एवं वयासी- तुम णं देवाणुप्पिया! इमं उद्गरयणं गेण्हाहि २ जियसत्तुस्स रनो भोयणवेलाए उवणेज्जासि । तए णं से पाणियघरिए सुबुद्धिस्स एयमढे पडिसुणेइ २ तं उदगरयणं गेहइ २ जियसत्तुस्स रनो भोयणवेलाए उवट्ठवेइ । तए णं से जियसत्तू राया तं विपुलं असणं ४ आसाएमाणे जाव विहरइ जिमियभुत्तुत्तरागए वि य णं जाव परमसुइभए तंसि उदगरयांसि जायविम्हए ते बहवे राईसर जाव एवं वयासी-- अहो णं देवाणुप्पिया ! इमे उदगरयणे अच्छे जाव सक्विादियगायपल्हायणिज्जे । तए णं ते बहवे राईसर जाव एवं वयासी- तहेव णं सामी ! जण्णं तुम्भे वयह जाव एवं चेव पल्हायणिजे । तर जियसत्तू राया पाणियपरियं सहावेइ २ एवं वयासी- एस णं लुमे देवागुप्पिया! उदगरयणे कओ आसाइए ? तए णं से पाणियपरिए जियसत्तुं एवं वयासी-एस णं सामी ! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसाइए । तए गं जियसत्तू सुबुद्धिं अमचं सहावेइ २ एवं वयासीअहो णं सुबुद्धी ! केषां कारणेणं अहं तब अणिढे ५ जेणं तुमं मम कल्लाकल्लिं भोयणवेलाए इमं उदगरयणं न उबट्टवेसि ? तं एस णं तुमे देवाणुप्पिया ! उदगरयणे कओ उवलद्धे ? तए णं सुबुद्धी जियस एवं वयासी – एस णं सामी ! से फरिहोदए । तए णं से जियसत्तू सुबुद्धि एवं पयासी - केणं कारणेणं सुबुद्धी ! एस से फरिहोदए ? तए णं सुबुद्धी जियसत्तुं एवं वयासी- एवं खलु सामी ! तुन्भे तयाँ मम एवमाइक्लमाणस्स ४ पयमहं नो सहहह । तए णं मम इमेयारूवे अज्झत्यिए ४अहो णं जियसत्तू संते जाव भाने नो सहहाइ नो पत्तियइ नो रोषइ ।