________________
XII.98] नायाधम्मकहाओ
137 तं सामी ! जणं तुम्भे एवं वयह - अहो णं इमे फरिहोदए अमणुने वण्णेणं ४ से जहानामए अहिमडे इ वा जाव अमणामतराए चेव । वए णं से जियसत्तु सुबुद्धिं अमचं एवं वयासी - अहो णं सुबुद्धी ! इसे फरिहोदए अमणुन्ने वण्णेणं ४ से जहानामए अहिमडे इ वा जाव अमणामतराए चेव । तए गं से सुबुद्धी अमच्चे जाव तुसिणीए सांचद्वइ । तए णं से जियसत्तू राया सुबुद्धिं अमञ्चं दोच्चंपि तथंपि एवं वयासी - अहो णं तं चैव । तए णं से सुबुद्धी अमो जियसत्तुणा रना दोच्चंपि तच्चपि एवं वुत्ते समाणे एवं वयासीनो खलु सामी ! अम्हं एयंसि फरिहोदगंसि केइ विम्हए । एवं खलु सामी ! सुरभिसहा वि पोग्गला दुन्भिसहत्ताए परिणमंति तं चेव जाव पओगवीससापरिणया वि य णं सामी ! पोग्गला पन्नत्ता । तए णं जियसत्त सुबुद्धिं एवं वयासी-मा णं तुमं देवाणुप्पिया! अप्पाणं च परं च तदुभयं च बहूहि य असब्भावुभावणाहिं मिच्छत्ताभिनिवेसेण य वुग्गाहेमाणे वुप्पाएमाणे विहराहि । तए णं सुबुद्धिस्स इमेयारूवे अज्झथिए ४ समुप्पज्जित्था- अहो णं जियसत्तू संते तच्चे तहिए अवितहे सब्भूए जिणपन्नत्ते भावे नो उवलभइ । तं सेयं खलु मम जियसत्तुस्स रनो संताणं तच्चाणं वहियाणं अविवहाणं सब्भूयाणं जिणपन्नत्ताणं भावाणं अभिगमणट्ठयाए एयम उवायणावेत्तए। एवं संपेहेइ २ पच्चइएहिं पुरिसेहिं सद्धिं अंदरावणाओ नवए घडए य पडए य गेण्हइ २ संझाकालसमयांस पविरलमणुस्संसि निसंतपडिनिसंतसि जेणेव फरिहोदए तेणेव उवागच्छइ २ २ फरिहोदगं गेण्हावेइ २ नवएसु घडएसु गालावेइ २ नवएसु घडएसु पक्खिवावेइ २ सज्जखारं पक्खिवावेइ लंछियमुदिए कारावेइ २ सत्तरत्तं परिवसावेइ २ दोच्चपि नवएसु घडएसु गालावेइ २ नवएसु घडएसु पक्खिवावेइ २ सज्जखारं पक्खिवावेइ २ लंछियमुहिए कारावेइ २ सत्तरत्तं परिवसावेइ २ तचंपि नवएसु घडएसु जाव संवसावेइ । एवं खलु एएणं उवाएणं अंतरा गालावेमाणे अंतरा पक्खिवावेमाणे अंतरा य वसावेमाणे सत्तसत्त य राइंदियाइं परिवसावेइ ।