________________
140
नायाधम्मकहाओ
XII,99एवं खलु सामी ! मए थेराणं अंतिए धम्मे निसंते । से वि य धम्मे इच्छिए पडिच्छिए ३ । तए णं अहं सामी ! संसारभउविग्गे भीए जाव इच्छामि णं तुब्भेहिं अब्भणुनाए जाव पव्वइत्तए। तए णं जियसत्तू सुबुद्धिं एवं वयासी - अच्छसु ताव देवाणुप्पिया ! कइवयाइं वासाइं उरालाई जाव भुंजमाणा । तओ पच्छा एगर्यो थेराणं अंतिए मुंडे भवित्ता जाव पव्वइस्सामो । तए णं सुबुद्धी जियसत्तुस्स रन्नो एयमढे पडिसुणेइ । तए णं तस्स जियसत्तुस्स रन्नो सुबुद्धिणा सद्धिं विपुलाई माणुस्सगाई जाव पञ्चणुब्भवमाणस्स दुवालस वासाई वीइकताई। तेणं कालेणं २ थेरागमणं। जियसत्तू धम्मं सोचा एवं जं नवरं देवाणुप्पिया! सुबुद्धिं आमंतेमि जेट्टपुत्तं रज्जे ठावेमि तए णं तुम्भं अंतिए जाव पव्वयामि । अहासुहं देवाणुप्पिया । तए णं जियसत्तू राया जेणेष सए गिहे तेणेव उवागच्छइ २ सुबुद्धिं सहावेइ २ एवं वयासी- एवं खलु मए थेराणं जाव पव्वयामि । तुम णं किं करेसि ? तए णं सुबुद्धी जियसत्तुं एवं वयासी जाव के अन्ने आधारे वा जाव पव्वामि । तं जइ णं देवाणुप्पिया जाव पव्वाहि । गच्छह णं देवाणुप्पिया ! जेट्टपुत्तं च कुटुंबे ठावेहि २ सीयं दुरुहित्ताणं ममं अंतिए सीया जाव पाउन्भवइ । तए णं जियसत्तू कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पव्वइए । तए णं जियसत्तू एक्कारस अंगाई अहिजइ बहूणि वासाणि परियाओ मासियाए संलेहणाए जाव सिद्धे । तए णं सुबुद्धी एकारस अंगाई अहिजित्ता बहुणि वामाणि जाव सिद्धे ।
___ एवं खलु जंबू । समणेणं भगवया महावीरेणं जाव संपत्तेणं बारसमस्स नायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि ।।
॥बारसमं नायज्झयणं समत्तं ॥१२॥