________________
141
-XIII.99] नायाधम्मकहाओ
॥तेरसमं अल्झयणं॥ (99) जइ णं भंते ! समणेणं जाव संपत्तेणं बारसमस्स अयमढे पश्नत्ते तेरसमस्स के अटे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे गुणसिलए चेइए समोसरणं परिसा निग्गया । तेणं कालेणं २ सोहम्मे कप्पे दहुरैवडिंसए विमाणे सभाए सुहम्माए दहुरंसि सीहासणंसि दुहुरे देवे चाहिं सामाणियसाहस्सीहिं चउहिं अग्गमाहिसीहिं संपरिसाहिं एवं जहा सूरियामे जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरइ इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ जाव नट्टविहिं उवदंसित्ता पडिगए जहा सूरियाभे। भंते ! त्ति भगवं गोयमे समणं ३ वंदइ नमसइ २ एवं वयासी - अहो णं भंते ! दडुरे देवे महिड्डिए ६ । दुहुरस्स णं भंते ! देवस्स सा दिव्वा देविड्डी ३ कहिं गया? कहिं पविट्ठा ? गोयमा ! सरीरं गया सरीरं अणुपविट्ठा कूडागारदिटुंतो।दहु. रेणं भंते ! देवेणं सा दिव्वा देविड्डी ३ किन्ना लद्धा जाव अभिसमन्नागया ? एवं खलु गोयमा ! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणसिलए चेइए सेणिए राया । तत्थ णं रायगिहे नंदे नाम मणियारसेट्ठी परिवसइ अड्डे दित्ते । तेणं कालेणं २ अहं गोयमा ! समोसड्डे परिसा निग्गया सेणिए वि निग्गए । तए णं से नंदे मणियारसेट्ठी इमीसे कहाए लढे समाणे व्हाए पायचारेणं जाव पज्जुवासइ । नंदे धम्म सोच्चा समणोवासए जाए । तए णं अहं रायगिहाओ पडिनिक्खंते बहिया जणवयविहारं विहरामि । तए णं से नंदमणियारसेट्ठी अन्नया कयाइ असाहुदंसणेण य अपज्जुवासणाए य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहि परिहायमाणोहिं २ मिच्छत्तपनवेहिं परिवड्डमाणेहिं २ मिच्छत्तं विष्पडिवन्ने जाए यावि होत्था । तए णं नंदे मणियारसेट्ठी अन्नयाँ कयाइ गिम्हकालसमयांस जेट्ठामूलांसि मासंसि अट्ठमभत्तं परिगेण्हइ २ पोसहसालाए जाव विहरइ । तए णं नंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूयस्स समाणस्स इमेयारूवे अज्झथिए ४ - धना गं ते जाव ईसरपभियओ जेसि णं रायगिहस्स बहिया बहूओ वावीओ