________________
नायाधम्मक हाओ
[XIV.101
चेडिया चक्कवाल संपरिवुडा उप्पि पासायवरगया आगास तलगंसि कणगतिंदूसणं कलमाणी २ विहरइ । इमं च णं तेयलिपुत्ते अमचे पहाए आसखंधवरगए महया भडचडगर० आसवाहणियाए निज्जायमाणे कलार्यस्स मूसियारदारंगस्स गिहस्स अदूरसामंतेणं वीईवयइ । तए णं से तेयलिपुत्ते अमचे मूसियारदारगागिहस्स अदूरसामंतेणं बीईवयमाणे २ पोहिलं दारियं उप्पि आगांसतलगंसि कणगतिंदूसएणं कलिमाणीं पासइ २ पोहिलाए दारियाए रुवे य जाव अज्झोववन्ने कोटुंबियपुरिसे सहावेइ २ एवं वयासीएस णं देवाणुपिया ! कस्स दारिया किंनामधेज्जा वा ? तए णं कोडंबियपुरिसा तेयलिपुत्तं एवं वयासी - एस णं सामी ! कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया रूवेण य जाव उक्किट्ठसरीरा । तए णं से तेयलिपुत्ते आसवहणियाओ पडिनियत्ते समाणे अब्भितरठाणिज्जे पुरिसे सद्दावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! कलायस्स २ धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह । तए णं ते अभितरठाणिज्जा पुरिसा ते यलिणा एवं वृत्ता हट्ठा करयल • तहत्ति जेणेव कलायस्स २ गिहे तेणेव उवागया । तए णं से कला २ ते पुरिसे एजमाणे पासइ २ हट्टतुट्ठे आसणाओ अन्मुट्ठेइ २ संत्तट्ठपयाई अणुगच्छइ २ आसणेणं उवणिमंतेइ २ आसत्थे वीसत्थे सुहासणवरगए एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किमागमण - ओयणं । तए णं ते अभितरठाणिज्जा कलायं २ एवं वयासी - अम्हे णं देवाणुपिया ! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो । तं जइ णं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स । तो भण देवाणुपिया ! किं दलामो सुक्कं । तए णं कलाए २ ते अभितरठाणिज्जे पुरिसे एवं बयासी - एस चेव णं देवाणुप्पिया ! मम सुकं जन्नं तेयलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेइ । ते ठाणिजे पुरिसे विपुलेणं असणेणं ४ पुष्फवत्थ जाव मल्लालंकारेणं सक्कारेइ सम्माणेइ पडिविसज्जेइ । तए णं ने पुरिसा कलायस्स २ गिहाओ पडिनियत्तंति २
148