________________
-XIV.101]
नायाधम्मक हाओ
पुव्विपि य णं मए सजणस्स ३ अंतिए थूलए पाणा इवाए पञ्चखाए बाव थूलए परिग्गहे पञ्चकखाए । तं इयाणिपि तस्सेव अंतिए सव्वं पाणाइवायं पञ्चकखामि जाव सव्वं परिग्गहं पञ्चकखाभि जावज्जीवं सव्वं असणं ४ पञ्चक्खामि जावज्जीवं जंपि य इमं सरीरं इटुं कंत जाव मा फुसंतु एयंपि य णं चरिमेहिं ऊसासेहिं वोसिरामि त्तिकट्टु । त से दहुरे कालमासे कालं किया जाव सोहम्मे कप्पे दरवर्डिसए उबवायसभाए दद्दुरदेवत्ताए उववन्ने । एवं खलु गोयमा ! दद्दुरेण सा दिव्वा देविड्डी लद्धा ३ । दद्दुरस्त णं भंते ! देवस्स केवइयं कालं ठिई पन्नत्ता ? गोयमा ! चत्तारि पलिओवमाई ठिई पन्नत्ता । दहुरे णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं कहिं गच्छिहिइ कहिं उववज्जिहिइ ? गोयमा । सेणं दद्दुरे देवे महाविदेहे वासे सिज्झिहिइ बुज्झिहि मुचिहिइ जाव अंत करेहिइ |
147
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं वेरसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते त्ति बेमि 11
॥ तेरसमं नायज्झयणं संमत्तं ॥ १३ ॥
|| चोदसमं अज्झयणं ॥
( 101 ) जइ णं भंते ! समणेणं जाव संपत्तेणं तेरसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते चोदसमस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ तेथेलिपुरं नाम नैयरं । पमयवणे उज्जाणे । कणगरहे राया । तरस णं कणगरहस्स पउमावई देवी । तस्स णं कणगरहस्स रन्नो तेयलिपुत्ते नामं अमचे सामदंडभेयनिउणे । तत्थ णं ते यलिपुरे कलादे नामं मूसियारदारए होत्था अड्ढे जाव अपरिभूए । तस्स णं भद्दा नामं भारिया । तस्स णं कलायस मूसिया रदारगस्स धूया भद्दाए अंतया पोट्टिल नामं दारिया होत्था रूवेण य उक्किट्ठा जाव उक्किट्ठसरीरा । तए णं सा पोट्टिला दारिया अन्नया कयाइ व्हाया सव्वालंकारविभूसिया