________________
नायाधम्मक हाओ
[XVI.130
अपट्टे छहिं रहे हिं लवणसमुहं मज्झमज्झेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए ।
(130) तेणं कालेणं २ धायइसंडे दीवे पुरत्थिमद्धे भारहे वासे चंपा नामं नयरी होत्था । पुण्णभहे चेइए । तत्थ णं चंपाए नयरीए कविले नाम वासुदेवे राया होत्था वण्णओ । तेणं कालेणं २ मुणिसुब्बर अरहा चंपाए पुण्णभद्दे समोसढे । कविले वासुदेवे धम्मं सुणेइ । तए णं सेविले वासुदेवे मुणिसुब्बयस्स अरहओ अंतिए धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसद्दं सुणेइ । तए णं तस्स कविलस्स वासुदेवस्स इमेयारूवे अन्झत्थिए ४ समुप्पज्जित्था - किं मण्णे धायइसंडे दावे भार वासे दोचे वासुदेवे समुत्पन्ने जस्स णं अयं संखसद्दे ममं पिव मुहवाय पूरिए वियंभइ ? कविले वासुदेवा भ इ मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी - स लूणं कविला वासुदेवा ! ममं अंतिए धम्मं निसामेमाणस्स संखस आकिण्णित्ता इमेयारूवे अज्झत्थिए - किं मैने जाव वियंभइ । से नृणं कविला वासुदेवा ! अट्ठे समट्ठे ? हंता ! अस्थि । तं नो खलु कविला ! एवं भूयं वा भव्वं वा भविस्सं वा जन्नं एगखेत्ते एगजुगे एगसमए णं दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उपजिंसु वा उप्पज्जिंति वा उप्पज्जिस्संति वा । एवं खलु वासुदेवा ! जंबुद्दीवाओ २ भारहाओ वासाओ हत्थिणा उराओ नयराओ पंडुस्स रन्नो सुण्हा पंचां पंडवाणं भारिया दोवई देवी तव पउमनाभस्स रन्नो पुव्वसंगइएणं देवेणं अवरकंकं नयरिं साहरिया । तए णं से कण्हे वासुदेवे पंचहि पंडवे हिं सद्धिं अप्पछडे छहिं रहेहिं अवरकंकं रायहाणिं दोवईए देवीए कूवं हव्वमागए । तए णं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रन्ना सद्धि संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवाया ० इट्ठे इव वियंभइ । तए णं से कविले वासुदेवे मुणिसुव्वयं वंदइ नमसइ २ एवं वयासी - गच्छामि णं अहं भंते । कण्डं वासुदेवं उत्तमपुरिसं मम सरिसपुरिसं पासामि । तए णं मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी - नो खलु देवाणुप्पिया ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति
194