________________
195
-XVI.181] नायाधम्मकहाओ पक्षवट्टी वा चलवढेि पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति । तहवि य गं तुम कण्हस्स वासुदेवस्स लवणसमुहं मझमज्झेणं वीईवयमाणस्स सेयापीयाई धयग्गाई पासिहिसि । तए णं से कविले वासुदेवे मुणिसुव्वयं वंदइ नमसइ २ हत्यिखंधं दुरूहइ २ सिग्धं तुरियं जेणेव वेलाकूले तेणेव उवागच्छइ २ कण्हस्स वासुदेवस्स लवणसमुई मझमझेणं वीईवयमाणस्स सेयापीयाई धयग्गाई पासइ २. एवं वयइ - एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुहं मझमज्झेणं वीईवयइ तिकटु पंचयन्नं संखं परामुसइ २ मुहवायरियं करेइ । तए णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखसई आयण्णेइ २ पंचयन्नं जाव पूरियं करेइ । तए णं दोवि वासुदेवा संखसहसमायारिं करेंति । तए णं से कविले वासुदेवे जेणेव अवरकंका तेणेव उवागच्छइ २ अवरकंकं रायहाणिं संभग्गतोरणं जाव पासह २ पउमनाभं एवं वयासी-किन्नं देवाणुप्पिया ! एसा अवरकंका संभग्ग जाव सन्निवइया? तए णं से पउमनाभे कविलं वासुदेवं एवं वयासी-एवं खलु सामी! जंबुद्दीवाओ २ भारहाओ वासाओ इहं हव्वमागम्म कण्हेणं वासुदेवेणं तुब्भे परिभूय अवरकंका जाव सन्निवडिया। तए णं से कविले वासुदेवे पउमनाभस्स अंतिए एयमहँ सोच्चा पउमनाभं एवं वयासी - हं भो पउमनाभा! अपत्थियपत्थिया ५ ! किन्नं तुमं जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?आसुरुत्ते जाव पउमनाभं निव्विसयं आणवेइ पउमनाभस्स पुत्तं अवरकंकाए रायहाणीए महया २ रायाभिसेएणं अभिसिंचइ जाव पडिगए। .. (191) तए णं से कण्हे वासुदेवे लवणसमुहं मझमझेणं वीईवयइ से पंचपंडवे एवं वयासी- गच्छह णं तुम्भे देवाणुप्पिया! गंगं महानई उत्तरह जाव ताव अहं सुट्टियं लषणाहिवई पासामि । तए णं ते पंच पंडवा कण्हेणं २ एवं वुत्ता समाणा जेणेव गंगा महानदी तेणेव उवागच्छंति २ एगट्टियाए नावाए मग्गणगवेसणं करेंति २ एगट्ठियाए नावाए गंगं महानई उत्तरंति २ अन्नमन्नं एवं वयंति - पहू. णं देवाणुप्पिया!