________________
-XVL129] नायाधम्मकहाओ
193 तए णं से पउमनाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकटु सिग्धं तुरियं जेणेव अवरकंका तेणेव उवागच्छइ २ अवरकंकारायहाणिं अणुपविसइ २ बाराई पिहेइ २ रोहेसज्जे चिट्ठइ । तए णं से कण्हे वासुदेवे जेणेव अवरकंका तेणेव उवागच्छइ २ रहं ठावेइ २ रहाओ पच्चोरुहइ २ वेउव्वियसमुग्घाएणं समोहण्णइ एगं महं नरसीहरूवं विउव्वइ २ महया २ सद्देणं पायदद्दरियं करेइ । तए णं कण्हेणं वासुदेवेणं महया २ सद्देणं पायदहरएणं करणं समाणेणं अवरकंका रायहाणी संभग्गपागारगोउराट्टालयचरियतोरणपल्हत्थियपवरभवणसिरिघरा सरसरस्स धरणियले सन्निवइया। तए णं से पउमनाभे राया अवरकंकं रायहाणि संभग्गं जाव पासित्ता भीए दोवई देविं सरणं उवेइ । तए णं सा दोवई देवी पउमनाभं रायं एवं वयासी-किन्नं तुमं देवाणुप्पिया! जीणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे १ तं एवमवि गए गच्छह णं तुमं देवाणुप्पिया! पहाए कयबलिकम्मे उल्लपडसाडए ओचूलगवत्थनियत्थे अंतेउरपरियालसंपरिखुडे अग्गाई वराई रयणाई गहाय ममं पुरओकाउं कण्हं वासुदेवं करयल जाव पायवडिए सरणं उवेहि । पणिवइयवच्छला णं देवाणुप्पिया ! उत्तमपुरिसा । तए णं से पउमनाभे दोवईए देवीए एयमह पडिसुणेइ २ हाए जाव सरणं उवेइ २ करयल जाव एवं वयासी-दिट्ठा णं देवाणुप्पियाणं इड्डी जाव परक्कमे । तं खामेमि णं देवाणुप्पिया ! जाव खमंतु णं जाव नाहं भुजो २ एवंकरणयाए त्तिकट्टु पंजलिउडे पायवडिए कण्हस्स वासुदेवस्स दोवई देविं साहत्थिं उवणेइ । तए णं से कण्हे वासुदेवे पउमनाभं एवं क्यासीहं भो पउमनाभा! अपत्थियपत्थिया ४ किन्नं तुम जाणसि मम भगिणि दोवई देविं इह हवंमाणमाणे ? तं एवमवि गए नत्थि ते ममाहितो इयाणि भयमस्थि त्तिकटु पउमनाभं पडिविसज्जेइ दोवई देविं गेण्हइ २ रहं दुरूहेइ २ जेणेव पंच पंडवा तेणेव उवागच्छइ २ पंचण्हं पंडवाणं दोवई देविं साहत्थिं उवणेइ । तए णं से कण्हे पंचहिं पंडवेहिं सद्धिं
२५