________________
-VIII.74]
नयाधम्मकाओ
97
पउमाई देवीए सिरिदामगंडे सयसहस्सइमंपि कलं न अग्घइ । तए णं परिबुद्धी सुबुद्धिं अमचं एवं वयासी - केरिसिया णं देवाणुप्पिया ! मल्ली २ जस्स णं संवच्छर पडिलेहणयंसि सिरिदामगंडस्स पउमावईए देवीए सिरिदामगंडे सयसहस्सइमपि कलं न अग्घइ ? तए णं सुबुद्धी पडिबुद्धिं इक्खागरायं एवं वयासी - मल्ली विदेहरायवरकन्नगा सुपइट्ठियकुम्मुन्नयचारुचरणा वण्णओ । तए णं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिऐ 1 एयमहं सोचा निसम्म सिरिदामगंडजणियहासे दूयं सहावेइ २ एवं वयासी - गच्छाहि णं तुमं देवाणुप्पिया ! मिहिलं राहाणं । तत्थ कुंभगस्स रन्नो धूयं पभबईए अत्तियं मल्लि २ मम भारियत्ताए वरे हि जइ वि य णं सा सयं रज्जका । तए णं से दू पडिबुद्धिणारन्ना एवं वुत्ते समाणे हट्ठ जाव पडिसुणेइ २ जेणेव सए गिहे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ २ चा उग्घटं आसरहं पडिकप्पावेइ २ दुरूढे नाव हयगयमहयाभडचडगरेणं साएयाओ निग्गच्छइ २ जेणेव विदेह - जणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए (१) ।
(74) तेणं कालेणं २ अंगा नाम जणवए होत्था । तत्थ णं चंपा नामं नयरी होत्था । तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था । तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संत्तानावाचाणियगा परिवसंति अड्ढा जाव अपरिभूया । तर्ए णं से अरहन्नगे समणोवासए या होत्था अहिगयजीवाजीवे वण्णओ । तए णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणियगाणं अन्नया कयाइ एगयओ सहियाणं इमेयारूवे मिहोक समुल्लावे समुप्पज्जित्था - सेयं खलु अम्हं गणिमं धरिमं च मेज्जं च परिच्छेज्जं च भंडगं गहाय लवणसमुहं पोयवहणेणं ओगाहित्तए चिकट्टु अन्नमन्नस्स एयमट्ठे पडिसुर्णेति २ गणिमं च ४ गेव्हंति २ सगडीसागडयं सर्जेति २ गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ सोहसि तिहिकरणनक्खत्तमुहुत्तंसि विउलं असणं ४ उवक्खडार्वेति मित्तनाइ भोयणवेलाए भुंजावेंति जाव आपुच्छंति २ सगडी सागाडियं जोति २ चंपाए नयtए मज्झमज्झेणं निग्गच्छंति २ जेणेव गंभीरए
१३