SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नायाधम्मक हाओ [ VIII.74 पोयपट्टणे तेणेव उवागच्छति २ सगडीसागडियं मोयंति २ पोयवहणं सज्जेंति २ गणिमस्स जाव चउविहेभंडगस्स भरेंति तंदुलाण य समियरस य तेल्लस्स य घयस्स ये गुलस्स य गोरसस्स य उद्गस्स य उदयभायणाण य ओसहाण य भेसन्जाण य तणस्स य कट्ठस्स य आवरणाण य पहणाण य अन्नेसिं च बहूणं पोयवहण पाउग्गाणं दव्वाणं पोयवहणं भरेंति सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसि विडलं असणं ४ उवक्खडावेंति २ मित्तनाइ० आपुच्छंति २ जेणेव पोयट्ठाणे तेणेव उवागच्छंति । तए णं तो अरहन्नग जाव वाणियगाणं परियणो जाव तौहिं इट्ठीहिं जीव वग्गूहिं अभिनंदता य अभिसंथुणमाणा य एवं वयासी - अज्ज! ताय! भाय! माउल! भाइणेज्ज ! भगवया समुद्देणं अभिरक्खिज्जमाणा २ चिरं जीवह भहं च भे पुणरवि लद्धट्ठे कयकज्जे अणहसमग्गे नियगं घरं हव्वमा गए पासामो त्तिकट्टु ताहिं सोमाहिं निद्धाहिं दीहाहिं सप्पिवासाहिं पप्पुंयाहिं दिट्ठीहिं निरिक्खमाणा मुहुत्तमेत्तं संचिट्ठति । तओ समा॑णिएसु पुप्फबलिकम्मे सु दिन्नेसु सरसरत्तचंदणदद्दरपंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पूइएस समुद्दवाएसु संसारियासु वलयबाहासु ऊसिएस सिएस झयग्गेस पडुप्पवाइस तूरेसु जईएसु सव्वसउणेसु गहिएस रायवरसासणेसु महया उक्कट्ठसीहनाय जाव रवेणं पक्खुभियमहासमुद्दरवभूयंपिव मेइणिं करे माणा एगदिसिं जाव वाणियगा नावाए दुरूढा । तओ पुस्समाणवो वक्कमुदहु - हं भो ! सव्वेसिमैवि अत्थसिद्धी उवट्टियाई कल्लाणाई पडिहयाई सव्वपावाई जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो । तओ पुस्समाणएणं वक्कमुदाहरिए हतुट्ठे कुच्छिधारकण्णधारगन्भिज्जसंजत्तानोव । वाणियगा वावारिंसुं तं नावं पुण्णुंच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचति । तए णं सा नावा विर्मुकबंधणा पवणबलसमाहया ऊसियसिया विततपंखा इव गरुल जुवई गंगासलिलति क्खसोयवेगेहिं संखुभमाणी २ उम्मीत रंगमालासहस्साई समइच्छमाणी २ कइवएहिं अहोरतेहिं लवणसमुहं अणेगा जोयण साई ओगाढा । तए णं तेसिं अरहन्नगपामोक्खाणं संजतानावा बाणियगाणं लवणसमुहं अणेगाई जोयणसयाइं ओगाढाणं समणा 98
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy