________________
VII.68] नायाधम्मकहाओ
85 सुहासणवरगए तं मित्तनाइ० चउण्हं सुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असणं ४ जाव सक्कारेइ २ तस्सेव मित्तनाइ० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ पंच सालिअक्खए गेण्हइ २ जेठं सुण्हं उज्झिइयं सहावेइ २ एवं वयासी- तुमं णं पुत्ता ! मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि २ अणुपुत्वेणं सारक्खमाणी संगोवेमाणी विहराहि । जयाणं अहं पुत्ता ! तुम इमे पंच सालिअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिनिज्जाएज्जासि त्तिकटु सुहाए हत्थे दलयइ २ पडिविसज्जेइ । तए णं सा उझिया धणस्स तह त्ति एयमढे पडिसुणेइ २ धणस्स सत्थवाहस्स हत्थाओ ते पंच सालिअक्खए गेण्हइ २ एगंतमवक्कमइ एगंतमवक्कामियाएं इमेयारूवे अज्झथिए ४ जाव समुप्पज्जित्था – एवं खलु तायाणं कोट्ठागारंसि बहवे पल्ला सालीणं पडिपुण्णा चिट्ठति । तं जया णं मम ताओ इमे पंच सालिअक्खए जाएसइ तया णं अहं पलंतराओ अन्ने पंच सालिअक्खए गहाय दाहामि त्तिकटु एवं संपेहेइ २ ते पंच सालिअक्खए एगंते एडेइ सकम्मसंजुत्ता जाया यावि होत्था । एवं भोगवइयाए वि नवरं सा छोल्लइ २ अणुगिलइ २ सकम्मसंजुत्ता जाया यावि होत्था । एवं रक्खिया वि नवरं गेण्हइ २ इमेयारूवे अज्झथिए ४ – एवं खलु ममं ताओ इमस्स मित्तनाइ० चउण्हं य सुण्हाणं कुलघरवग्गस्स य पुरओ सदावेत्ता एवं वयासी - तुम णं पुत्ता ! मम हत्थाओ जाव पडिनिज्जाएज्जासि त्तिकटु मम हत्थंसि पंच सालिअक्खए दलयइ । तं भवियव्वं एत्थ कारणेणं तिकटु एवं संपेहेइ २ ते पंच सालिअक्खए सुद्धे वत्थे बंधइ २ रयणकरंडियाए पक्खिवइ २ उसीसामूले ठावेइ २ तिसंझं पडिजागरमाणी २ विहरइ । तए णं से धणे सत्यवाहे तहेव मित्त जाव चउत्यिं रोहिणीयं सुहं सहावेइ २ जाव तं भवियव्वं एत्थ कारणेणं तिकटु सेयं खलु मम एए पंच सालिअक्खए सारक्खमाणीए संगोवेमाणीए संवड्डेमाणीए त्तिकटु एवं संपेहेइ २ कुलघरपुरिसे सहावेइ २ एवं वयासी-तुब्भे णं देवाणुप्पिया! एए पंच सालिअक्खए गेण्हह २ पढम