________________
-VIII.78]
नायाधम्मकहाओ
107
तयाणुरूवं निव्वत्तियं पासइ २ इमेयारूवे अज्मत्थिए जाव समुप्पज्जित्था - एस णं मल्ली २ तिकटु लज्जिए वीडिए विहे सणियं २ पच्चोसक्कइ । तए णं तं मल्लदिन्नं अम्मधाई सणियं २ पच्चोसकतं पासित्ता एवं वयासी - किन्नं तुर्म पुत्ता ! लज्जिए वीडिएं विडे सणिय २ पच्चोसकसि ? तए णं से मल्लदिन्ने अम्मधाई एवं वयासीजुत्तं पं अम्मो ! मम जेट्टाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिवत्तियं संभं अणुपविसित्तए ? तए णं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी - नो खलु पुत्ता! एस मल्ली। एस णं मल्लीए २ चित्तगरएणं तयाणुरूंवे निव्वत्तिए। तए णं से मल्लदिन्ने अम्मधाईए एयमढे सोच्चा निसम्म आसुरुत्ते ४ एवं वयासी - केस णं भो से चित्तगरए अपत्थियपत्थिए जाव परिवज्जिए जे णं मम जेट्ठाए भगिणीए गुरुदेवयभूयाए जावं निबत्तिए तिकटु तं चित्तगरं वझं आणवेइ । तए णं सा चित्तगरसेणी इमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ करयलपरिग्गहियं जाव वद्धावेत्ता एवं वयासी- एवं खलु सामी! तस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता आभिसमन्नागया- जस्स णं दुपयस्स वा जाव निवत्तेइ । तं मा णं सामी ! तुम्भे तं चित्तगरं वझं आणवेह । तं तुब्भे णं सामी ! तस्स चित्तर्गरस्स अन्नं तयाणुरूवं दंड निव्वत्तेह । तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निव्विसयं आणवेइ । तए णं से चित्तगरए मल्लदिन्नेणं निव्विसए आणत्ते सभंडमत्तोवगरणमायाए मिहिलाओ नयरीओ निक्खमइ २ विदेहं जणवयं मझंमज्झणं जेणेव कुरुजणवए जेणेव हत्थिणाउरे नयरे तेणेव उवागच्छइ २ भंडनिक्खेवं करेइ २ चित्तफलगं सज्जेइ २ मल्लीए २ पायंगुट्ठाणुसारेण रूवं निव्वत्तेइ २ कक्खंतरंसि छुब्भइ २ महत्थं जाव पाहुडं गेण्हइ २ हत्थिणारं नयरं मझमज्झणं जेणेव अदीणसत्तू राया तेणेव उवागच्छइ २ तं करयल जाव वद्धावेइ २ पाहुडं उवणेइ २ एवं वयासी - एवं खलु अहं सामी ! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावईए