SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ नायाधम्मकाओ [VIII.78 (78) तेणं कालेणं २ कुरुजणवए होत्था । हत्थिणा उरे नयरे । अदीणसत्तू नामं राया होत्था जाव विहरइ । तत्थ णं मिहिलाए तस्स णं कुंभगस्स पुत्ते पभावईए अत्तए मल्लीए अणुमग्गजायए मल्लदिने नाम कुमारे जाव जुवराया यावि होत्था । तए णं मल्लदिने कुमारे अन्नया कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे मम पदवर्णसि एगं महं चित्तसभ करेह २ अणेग जाव पच्चप्पिणंति । तए णं से मल्लदिन्ने चित्तगरसेणिं सद्दावेइ २ एवं वयासी - तुब्भेणं देवाणुपिया ! चित्तसभं हावभावविलासबिब्बोयक लिएहिं रूवेहिं चित्तेह जाव पच्चप्पिणह । तए णं सा चित्तगरसेणी तहत्ति पडिसुणेइ २ जेणेव सयाई गिहाई तेणेव उवागच्छइ २ तूलियाओ वण्णए य गेव्हई २ जेणेव चित्तसभा तेणेव अणुष्पविसइ २ भूमिभागे विश्यइ २ भूमिं सज्जेइ २ चित्तसभं हावभाव जाव चित्तेउं पयत्ता यावि होत्था । तए णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया - जस्स णं दुपयस्स वा चउप्पयरस वा अपयस्स वा एगदेसमवि पासइ तस्स णं देसाणुसारेणं तयाणुरूवं रूवं निर्वत्ते । तए णं से चित्तर्गरए मल्लीए जवणियंतरियाए जालंतरेण पायंगु पासइ । तए णं तस्स चित्तगरस्स इमेयारूवे अज्झत्थिए जाव समुपज्जित्था - सेयं खलु ममं मल्लीए २ पायंगुट्टाणुसारेणं सरिसगं जाब गुणोववेयं रूवं निवत्तित्तए । एवं संपेइ २ भूमिभागं सखेइ मल्लीए २ पायगुडाणुसारेणं जाव निव्वत्तेइ । तए णं सा चित्तगरसेणी चित्तसभं जाव हावभावं चित्तेइ २ जेणेव मल्लादने कुमारे तेणेव उवागच्छइ जाव एवंमाणत्तियं पच्चपिर्णइ । तए णं मलदिने चित्तगरसेणि सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलयइ २ पडिविसज्जेइ । तए मलदिने अन्नया हाए अंडरपरियाल संपरिवुडे अम्मधाईए सि जेणेव चित्तसभा तेणेव उवागच्छइ २ चित्तसभं अणुप्पविसइ २ हावभावविलासबिब्बायकलियाई रुवाई पासमाणे जेणेव मल्लीए २ तयाणुवं निव्वत्तिय तेणेव पहारेत्थ गमणाए । तए णं से मल्लदिने मल्लीए २ 106
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy