________________
176
नायाधम्मकहाओ [XVI.122दुवयस्स रन्नो चुलणीए देवीए कुच्छिसि दारियत्ताए पञ्चायाया । तए णं सा चुलणी देवी नवण्हं मासाणं जाव दारियं पयाया । तए णं तीसे दारियाए निव्वत्तबारसाहियाए इमं एयारूवं नाम- जम्हा णं एसा दारिया दुपयस्स रन्नो धूया चुलणीए देवीए अत्तया तं होऊ णं अहं इमीसे दारियाए नामधेनं दोवई। तए णं तीसे अम्मापियरो इमं एयारूवं गोणं गुणनिप्फन्नं नामधेनं करेंति दोवई । तए णं सा दोवई दारिया पंचधाईपरिग्गहिया जाव गिरिकंदरमल्लीणा इव चंपगलया निवायनिव्वाघायंसि सुहंसुहेणं परिवड्डइ । तए णं सा दोवई देवी रायवरकन्ना उम्मुक्कबालभावा जाव उकिट्ठसरीरा जाया यावि होत्था । तए णं तं दोवई रायवरकन्नं अन्नया कयाइ अंतेउरियाओ व्हायं जाव विभूसियं करेंति २ दुवयस्स रन्नो पायवंदियं पेसेंति । तए णं सा दोवई २ जेणेव दुवए राया तेणेव उवागच्छइ २ दुवैयस्स रन्नो पायग्गहणं करेइ । तए णं से दुवए राया दोवई दारियं अंके निवेसेइ २ दोवईएं २ रूवे य जोवणे य लावण्णे य जायविम्हए दोवई २ एवं वयासी - जस्स णं अहं तुमं पुत्ता ! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया वा दुहिया वा भवेज्जासि । तए णं मम जावज्जीवाए हिययदाहे भविस्सइ । तं णं अहं तव पुत्ता ! अज्जयाए सयंवरं वियरामि । अज्जयाए णं तुमं दिन्नं सयंवरा । ज णं तुम सयमेव रायं वा जुवरायं वा वरेहिसि से णं तव भत्तारे भविस्सइ तिकटु ताहि इटाहिं जाव आसासेइ २ पडिविसज्जेई।
___(122) तए णं से दुवए राया दूयं सहावेइ २ एवं वयासीगच्छह णं तुमं देवाणुप्पिया ! बारवई नयरिं । तत्थ णं तुमं कण्हें वासुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामोक्खे पंच महावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पज्जुन्नपामोक्खाओं अद्भुट्ठाओ कुमारकोडीओ संबपामोक्खाओं सहिँ दुईतसाहस्सीओ वीरसेणपामोक्खाओ एकवीसं रायवीरपुरिससाहस्सीओ महासेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने, य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भ