________________
180
नायाधम्मकहाणो [xv.110भोयावेइ. २ आपुच्छइ २ सगडीसागडं जोयावेइ २ चपाओ नयरीओ निग्गच्छइ नाइविप्पगिटेहिं अद्धाणेहिं वसमाणे २ सुहेहि वसहिपायरासेहिं अंगंजणवयं मझमझेणं जेणेव देसंग्गं तेणेव उवागच्छइ २ सगडीसागडं मोयावेइ सत्यनिवेसं करेइ २ कोडंबियपुरिसे सहावेइ २. एवं वयासीतुम्भे णं देवाणुप्पिया ! मम सत्थानवेसंसि महया २ सद्देणं उग्घोसेमाणा २ एवं वयह – एवं खलु देवाणुप्पिया! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए एत्थ णं बहवे नंदिफला नाम रुक्खा पन्नत्ता किण्हा जाव पत्तिया पुफिया फलिया. हरिया रेरिबमाणा सिरीएं अईव २ उवसोभेमाणा चिट्ठति मणुन्ना वण्णेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए । तं जो णं देवाणुप्पिया ! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंदतयपत्तपुप्फफलबीयाणि वा हरियाणि वा आहारेइ छायाए वा वीसमइ तस्स णं आवाए भदए भवइ तओ पच्छा परिणममाणा २ अकाले चेव जीवियाओ ववरोवेइ । तं मा णं देवाणुप्पिया ! केई तेसिं नंदिफलाणं मूलाणि वा नाव छायाए वा वीसमउ मा णं से वि अकाले चेव जीवियाओ ववरोविन्जिस्सइ । तुन्भे णं देवाणुप्पिया ! अन्नोसिं रुक्खाणं मूलाणि य नाव हरियाणि य आहारेह छायासु वीसमह त्ति घोसणं घोसेह जाव पञ्चप्पिणंति । तए णं धणे सत्यवाहे सगडीसागडं जोएइ २ जेणेव नंदिफला रुक्खा तेणेव उवागच्छइ २ तेसि नंदिफलाणं अदूरसामंते सत्यनिवेसं करेइ २ दोश्चंपि तपि कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-तुब्भेणं देवाणुप्पिया ! मम सत्यनिवेसंसि महया २ सहेणं उग्घोसेमाणा २ एवं वयह - एए णं देवाणुप्पिया! ते मंदिफला रुक्खा किण्हा जाव मणुना छायाए। तं जो गं देवाणुप्पिया। एएसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंदपुप्फतयापत्तफलाणि जाव अकाले चेव जीवियाओ ववरोवेइ । तं मा णं तुन्भे जाव वीसमह मा. अकाले चेव जीवियाओ ववरोविसंति अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमह तिकटु घोसणं जाव पञ्चप्पिणंति । तत्थ णं अत्यंगइया पुरिसा धणस्स सत्थवाइस्स एयमटुं सहहंति जाव रोयंति एयमढे सरहमाणा