SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ -XIV.104] नायाधम्मकहाओ 151 यारियाओ पउमावई देवि विणिहायमावन्नियं दारियं पयायं पासंति २ जेणेव कणगरहे राया तेणेव उवागच्छंति २ करयल जाव एवं वयासीएवं खलु सामी ! पउमावई देवी मएल्लियं दारियं पयाया। तए णं कणगरहे राया तीसे मएल्लियाए दारियाए महया नीहरणं करेइ बहूई लोगियाई मयकिच्चाई करेइ २ कालेणं विगयसोए जाएँ। तए णं से तेयलिपुत्ते कल्लं कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी - खिप्पामेव चारगसोहणं जाव ठिइपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव अलंभोगसमत्थे जाए । (103) तए णं सा पोट्टिला अन्नया कयाइ तेयलिपुत्तस्स अणिट्ठा ५ जाया यावि होत्था नेच्छइ णं तेयलिपुत्ते पोट्टिलाए नामंगोयमवि सवणयाए किंपुण दसणं वा परिभोगं वा । तए णं तीसे पोट्टिलाए अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झथिए ४ जाव समुप्पन्जित्था – एवं खलु अहं तेयलिस्स पुन्वि इट्ठा ५ आसि इयाणिं अणिट्ठा ५ जाया । नेच्छइ णं तेयलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पा जाव झियायइ । तए णं तेयलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमाणं पासइ २ एवं वयासी – मा णं तुम देवाणुप्पिए ! ओहयमणसंकप्णा जाव झियाहि । तुम णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि २ बणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहरीहि । तए णं सा पोट्टिला तेयलिपुत्तेणं अमञ्चेणं एवं वुत्ता समाणी हट्ठा तेयलिपुत्तस्स एयमद्वं पडिसुणेइ २ कल्लाकल्लिं महाणसंसि विपुलं असणं ४ जाव दवावेमाणी विहरइ। (104) तेणं कालेणं २ सुन्वयाओ नाम अजाओ इरियासमियाओ भाव गुत्तबंभचारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुन्वाणुपुवि चरमाणीओ जेणामेव तेयलिपुरे नयरे तेणेव उवागच्छंति २ अहापडिरूवं उग्गहं ओगिण्हंति २ संजमेणं तवसा अप्पाणं भावेमाणीओ विहरति । तए णं तासि सुव्वयाणं अजाणं एगे संघाडए पढमाए पोरिसीए सज्झायं करेइ जाव अडमाणीओ तेयलिस्स गिहं अणुपविट्ठाओ। तए णं सा
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy