________________
-V.59
नायाधम्मकहाओ थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छइ २ थावच्चापुत्तं एवं वयासी - मा णं तुम देवाणुप्पिया ! मुंडे भवित्ता पव्वयाहि । भुंजाहि गं देवाणुप्पिया ! विपुले माणुस्सए कामभोगे मम बाहुच्छायाँपरिग्गहिए । केवलं देवाणुप्पियस्स नो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए । अन्ने णं देवाणुप्पियस्स जं किंचि आबाहं वा विवाह वा उप्पाएइ तं सव्वं निवारेमि । तए णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं देवाणु - प्पिया ! मम जीवियंतकरणिज्जं मच्चु एज्जमाणं निवारेसि जरं वा सरीररूवविणासाणं सरीरं अइवयमाणि निवारेसि तए णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि । तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्वं एवं वयासी - एए णं देवाणुप्पिया दुरइक्कमणिज्जा । नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए नभत्थ अप्पणो कम्मक्खएणं । तए णं से थावच्चापुत्ते कण्हं वासुदेवं एवं वयासी- जइ णं एए दुरइक्कमणिज्जा नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए नन्नत्थ अप्पणो कम्मक्खएणं तं इच्छामि ण देवाणुप्पिया ! अन्नाणमिच्छत्तअविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए। तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुबियपुरिसे सहावेइ २ एवं वयासी- गच्छह णं देवाणुप्पिया! बारवईए नयरीए सिंघाडगतिग जाव पहेसु य हत्थिखंधवरगया महया २ सद्देणं उग्घोसेमाणा २ उग्घोसणं करेह - एवं खलु देवाणुप्पिया ! थावच्चापुत्ते संसारभउठिवग्गे भीए जम्मणमरणाणं इच्छइ अरहओ अरिहनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए । तं जो खलु देवाणुप्पिया ! राया वा जुवराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुं. बियमाडंबियइब्भसेठिसेणावइसत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयइ तस्स. णं कण्हे वासुदेवे अणुजाणइ पच्छाउरस्स वि य से मित्तनाइनियगसंबंधिपरिजणस्स जोगक्खेमं वट्टमाणं पडिबहइत्तिकटु घोसणं