________________
-1.20] नायाधम्मकहाणो .
19 दोहलंसि विणीयंसि संमाणियदोहला विणीयदोहला संपुण्णदोहला संपन्न. डोहला जाया यावि होत्था । तए णं सा धारिणीदेवी सेयणयगंधहत्यि दूरूढा समाणी सेणिएणं हत्यिखंधवरगएणं पिट्ठओ २ समणुगम्ममाणमग्गा हयगय जाव रवेणं जेणेव रायगिहे नयरे तेणेव उवागच्छइ रायगिह नयरं मझमझेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २ विउलाई माणुस्सगाई भोगभोगाइं जाव विहरइ।
(18) वए णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छह २ पुव्वसंगइयं देवं सकारेइ सम्माणेइ २ पडिविसज्जेइ । तए णं से देवे सगज्जियं पंचवण्णमेहोवसोहियं दिव्वं पाउससिरिं पडिसाहरइ २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए।
(19) तए णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गब्भस्स अणुकंपणहाए जयं चिट्ठइ जयं आसइ जयं सुवइ आहारं पि य णं आहारेमाणी नाइतित्तं नाइकडुयं नाइ. कसायं नाइअंबिलं नाइमहुरं जं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी नाइचिंतं नाइसोयं नाइमोहं नाइभयं नाइपरिचासं ववगयचिंतासोयमोहभयपरिचासा · उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहइ ।
(20) तए गं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं अद्भुट्ठमाण य राइंदियाणं वीइकताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपायं नाव सव्वंगसुंदरं दारगं पयाया । तए णं ताओ अंगपडियारियाओ धारिणं देविं नवण्हं मासाणं जाव दारगं पयायं पासंति २ सिग्धं तुरियं चवलं वेइयं जेणेव सेणिए राया तेणेव उवागच्छंति सणियं रायं जएणं विजएणं वद्धावेंति करयलपरिग्गहियं सिरसावत्तं मत्थए अंजालं कट्ट एवं वयासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी नवण्हं मासाणं जाव दारगं पयाया ! तंणं अम्हे देवाणुप्पियाणं पियं निवेएमो पियं भे भवउ । तए णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयम, सोच्चा निसम्म हट्टतुट्टे ताओ अंगपडियारियाओ महुरोहिं वयणेहिं विउलेण