________________
नायाधम्मक हाओ
[ 1.20
य पुप्फगंधमलालंकारेणं सक्कारेइ सम्माणेइ २ मत्थयधोयाओ करेइ पुत्ताणुपुत्तियं वित्तिं कप्पेइ २ पडिविसज्जेइ । तए णं से सेणिए राया पच्चूसकालसमयंसि कोडुंबिय पुरिसे सहावेइ २ एवं बयासी - खिप्पामेव भो देवाप्पिया ! रायगिहं नगरं आसिय जाव परिगीयं करेह २ चारगपरिसोहणं करेह २ माणुम्माणवद्धणं करेह २ एयमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति । तए पं से सेपिए राया अट्ठारससेणिप्प सेणीओ सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! रायगिद्दे नगरे अभितर बाहिरिए उस्सुकं उकरं अभडप्पवेसं अदंडिमकुदंडिमं अधरिमं अधारणिज्जं अणुद्धुयमुइंगं अमिलायमल्लदामं गणियावरनाडइज्ज कलियं अणेगतालायराणुचरियं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पच्चपिणह तेवि करेंति तद्देव पच्चपिणंति । तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहा सणवरगए पुरस्थाभिमुद्दे सन्निसणे सयएहि य साहस्सिएहि य सय साहस्सिएहि य जाएहि य दाएहिं य भाएहि य दलयमाणे २ पडिच्छेमाणे २ एवं च णं विहरइ । तए णं तस्स अम्मापियरो पढमे दिवसे जायकम्मं कर्रेति २ बिइयदिवसे जागरियं करेंति तइए दिवसे चंदसूरदंसणियं कर्रेति २ एवामेव निव्वत्ते असुंइजायकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणपाणखाइमसाइमं उवक्खडावेंति २ मित्तनाइनियगसयण संबंधिपरियणं बलं च बहवे गणनायग जाव आमंतेंति तओ व्हाया कयबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महइमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमं साइमं मित्तनाइगणनायग जाव सार्द्धं आसाएमाण/ विसाएमाणा परिभाएमाणा परिभुंजेमाणा एवं चणं विहरंति जिमियभुत्तत्तरागयावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनाइनियगसयणसंबंधिपरियणं बलं च बहवे गणनायग जाव विपुलेणं पुप्फवत्थगंध मल्लालंकारणं सकारैति सम्मार्णेति २ एवं वयासी - जम्हा पं अम्हं इमस्स दारगस्स गब्र्भस्थस्स चेव समाणस्स अकाल डोहले पाउन्भू तं होऊ णं अम्हं दारए मेहे नाणं मेहे ।
।
20