________________
101
VIII.74]
नायाधम्मकहाओ पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासइ २ बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हइ २ सत्तट्टतेलाई जाव अरहन्नगं एवं वयासी - हं भो अरहन्नगा ! अपत्थियपत्थिया ! नो खलु कप्पइ तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरइ । तए णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ चालित्तए वा तहेवं संते जाव निविण्णे तं पोयवहणं सणियं २ उवरिं जलस्स ठवेइ २ तं दिव्वं पिसायरूवं पडिसाहरेइ २ दिव्वं देवरूवं विउठवइ २ अंतलिक्खपडिवन्ने सखिखिणीयाइं जाव परिहिए अरहन्नगं समणोवासगं एवं वयासी - हं भो अरहन्नगा ! धन्नोसि णं तुमं देवाणुप्पिया ! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया । एवं खलु देवाणुप्पिया ! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए बहूणं देवाणं मझगएँ महया २ सद्देणं एवं आइक्खइ ४- एवं खलु जंबुद्दीवे २ भारहे वासे चंपाए नयरीए अरहन्नए समणोवासए अभिगयजीवाजीवे नो खलु सक्का केणइ देवेण वा ६ निग्गंथाओ पावयणाओ चालित्तए जाव विपरिणामित्तए वा । तए णं अहं देवाणुप्पिया ! सक्कस्स नो एयमह सहहामि । तए णं मम इमेयारूवे अज्झथिए - गच्छामि णं अहं अरहन्नगस्स अंतियं पाउन्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे नो पियधम्मे, दढधम्मे नो दढधम्मे, सीलव्वयगुणे किं चालेइ जाव परिच्चयइ नो परिच्चयइ तिकटु एवं संपेहेमि २ ओहिं पउंजामि २ देवाणुप्पियं ओहिणा आभोएमि २ उत्तरपुरथिमं २ उत्तरवेउब्वियं० ताए उक्किट्ठाए जेणेव लवणसमुहे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ देवाणुप्पिय उवसग्गं करेमि नो चेव णं देवाणुप्पिया भीया वा। तं जंणं सके ३ एवं वयइ सच्चे णं एसमटे । तं दिट्टेणं देवाणुप्पिपाणं इड्डी जाव परक्कमे लद्धे पत्ते अभिसमन्नागए । तं खामेमि णं देवाणुप्पिया ! खमंतु महंतु णं देवाणुप्पिया! नाइभुजो एवंकरणयाए तिकटु पंजलिउडे पायवडिए एयमह विणएणं भुज्जो २ खामेइ अरहन्नगस्स य