________________
-XIV.109]
नायाधम्मकाओ
157
पुरओ पवाए पिटुओ इत्यिभयं दुहओ अचक्खुफा से मज्झे सराणि पतंति | गामे पलिते रेने झियाइ रैन्ने पलित्ते गामे झियाइ । आउसो तेयलिपुत्ता ! कओ वयामो ? तए णं से तेयलिपुत्ते पोट्टिलं एवं वयासीभीयस्स खलु भो ! पव्वज्जा सैरणं । उक्कंट्ठियस्स सदेसगमणं छुहियस्स. अन्नं तिसियस्स पाणं आउरस्स भेसब्बं माइयस्स रहस्सं अभिजुत्तस्स पञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिउकामस्स पवईणकिचं परं अभिओजिउकामस्स सहायकिथं । खंतस्स दंतस्स जिइंदियस्स एसो एगमवि न भवइ । तए णं से पोट्टिले देवे तेयलिपुत्तं अमचं एवं वयासी - सुट्टु णं तुमं तेयलिपुत्ता ! एयमहं आयाणहि तिकट्टु दोपि तपि एवं वयई २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ।
(108) तएं णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाईसरणे समुप्पन्ने । तप णं तेयलिपुत्तस्स अयमेयारूवे अज्झत्थिए ४ समुप्पन्ने - एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावईविज़ए पॉडरिगिणीए रायहाणीए महापउमे नामं राया होत्था । तए णं हं थेराणं अंतिए भुंडे भवित्ता जाव चोइसपुव्वाई बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए महासुके कप्पे देवे । तए णं हं ताओ देवलगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता इहेव तेय लिपुरे तेयलिस अमञ्चस्स भद्दाए भारियाए दारगत्ताए पश्चायाए । तं सेयं खलु मम पुण्वदिट्ठाई महत्वयाइं सयमेव उवसंपज्जित्ताणं विहरित्तए । एवं संपेद्देइ २ सयमेव मईव्वयाई आरुहेइ २ जेणेव पमयवणे उज्जाणे तेणेव उवागच्छइ २ असोगवरपायवस्स अहे पुढविसिला पट्ट्यांस सुहनिसण्णस्स अणुचिंतेमाणस्स पुग्वाहीयाई सामाइयमाइयाई चोहसपुव्वाई सयमेव अभिसमन्नागयाइं । तए णं तस्स्र वेयलिपुत्तस्स अणगारस्स सुभेण परिणामेणं जाव तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरणकरं अपुव्वकरणं पविट्ठस्स केवलवरनाणदंसणे समुप्पन्ने ।
( 109 ) तप णं तेयलिपुरे नयरे अहासन्निहिएहिं वाणमंतरेहिं देवेहिं देवीहि य देवदुदुहीओ समाहयाओ दसद्धवण्णे कुसुमे निवाइए