________________
71
-V.60]
नायाधम्मकहाओ मित्तसरिसवया ते तिविहा पन्नत्ता तंजहा - सहजायया सहवष्ट्रियया सहपंसुकीलिया य । ते णं समणाणं निग्गथाणं अभक्खेया । तत्थ णं जे ते धनसरिसवया ते दुविहा पन्नत्ता तंजहा - सत्थपरिणया य असत्थपरिणया य । तत्थ णं जे ते असत्यपरिणया ते समणाणं निगंथाणं अभक्खेया । तत्थ णं जे ते सत्थपरिणया ते दुविहा पन्नत्ता जहा - फासुया य अफासुया य । अफासुया णं सुया ! नो भक्खेया । वत्थ णं जे ते फासुया ते दुविहा पन्नत्ता तंजहा - जाइया य अजाइया य । वत्थ णं जे ते अजाइया ते अभक्खेया। तत्थ णं जे ते जाइया ते दुविहा पन्नता जहा - एसणिज्जा य अणेसणिज्जा य । तत्थ णं जे ते अणेसणिज्जा ते अभक्खेया। तत्थ णं जे ते एसणिज्जा ते दुविहा पमचा तंजहा - लद्धा य अलद्धा य । तत्थ णं जे ते अलद्धा ते अमक्खेया। तत्य णं जे ते लद्धा ते निग्गंथाणं भक्खेया। एएणं अटेणं सुया ! एवं वुच्चइ सरिसवया भक्खेया वि अभक्खेया वि । एवं कुलत्था वि भाणियव्वा नवरं इमं नाणत्तं - इत्थिकुलत्था य धनकुलत्था य । इथिकुलत्था तिविहा पन्नत्ता तंजहा - कुलवहया य कुलमाउया इ य कुलधूया इ य । धनकुलत्था तहेव । एवं मासा वि नवरं इमं नाणत्तं - मासा तिविहा पन्नत्ता तंजहा- कालमासा य अत्थमासा य धन्नमासा य । तत्थ णं जे ते कालमासा ते णं दुवालसविहा पन्नत्ता तंजहा-सावणे जाव आसाढे । ते णं सममाणं २ अभक्खेया । अत्थमासा दुविहा- रुपमासा य सुवण्णमासा य । ते णं अभक्खेया। धन्नमासा तहेव । एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अन्वए भवं अवट्ठिए भवं अणेगभूयभावभविए वि भवं ? सुया ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं । से केपट्टेणं भंते ! एगेवि अहं बाव सुया! व्वट्ठयाए एगे वि अहं नाणदंसट्ठयाए दुवे वि अहं पएस. ट्ठयाए अक्खए वि अहं अव्वए वि अहं अवढिए वि अहं उवओगद्वयाए अणेगभूयभावभविए वि अहं । एत्थ णं से सुए संबुद्धे थावच्चा. पुत्त्रं वंदइ नमसइ २ एवं बयासी - इच्छामि गं. भंते ! तुम्भं अंतिए