SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नायाधम्मकहाओ [V.61केवलिपन्नत्तं धम्म निसामित्तए । धम्मकहा भाणियव्वा । तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्म सोच्चा निसम्म एवं क्यासीइच्छामि णं भंते ! परिव्वायगसहस्सेणं सद्धिं संपरिखुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए । अहासुहं देवाणुप्पिया नाव उत्तरपुरस्थिमे दिसीभाए तिदंडयं जाव धाउरत्ताओ य एगंते एडेइ २ सयमेव सिहं उप्पाडेइ २ जेणेव थावच्चापुत्ते २ तेणेव उवागच्छइ जाव मुंडे भवित्ता जाव पव्वइए सामाइयमाइयाई इक्कारस अंगाई चोइसपुव्वाइं अहिज्जइ । तए णं थावच्चापुत्ते सुयस्स अणगारस्स सहस्सं सीसत्ताए वियरइ । तएणं थावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ । तए णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिवुडे जेणेव पुंडरीयपव्वए वेणेव उवागच्छइ २ पुंडरीयं पव्वयं सणियं २. दुरूहइ २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जाव पाओवगमणं कए । तए णं से थावच्चापुत्ते बहूणि वासाणि सामण्णपरियाग पाउणित्ता मासियाए संलेहणाए सहि भत्ताइं अणसणाए छेएइ. बाव केवलवरनाणदसणं समुप्पाडेता तओ पच्छा सिद्धे जाव प्पहीणे । ... (61) तए णं से सुए अन्नया कयाइ जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छइ धम्म सोच्चा जनवरं देवाणुप्पिया! पंथगपामोक्खाई पंच मंतिसयाइं आपुच्छामि मंडुयं च कुमारं रज्जे ठावेमि तओ पच्छा देवाणुप्पियाणं अन्तिए मुंडे भविचा अगाराओ अणगारियं पव्वयामि । अहासुहं । तए णं से सेलए राया सेलगपुरं नगरं अणुप्पविसइ २ जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणे निसणे । तए णं से सेलए राया पंथगपामोक्खा पंच मंतिसया सद्दावेइ २ एवं वयासीएवं खलु देवाणुप्पिया ! मए सुयस्स अंतिए धम्मे निसंते । से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए । अहं पं. देवाणुप्पिया ! संसारभउव्विग्गे जाव पव्वयामि । तुब्भे णं देवाणुप्पिया किं करेह किं ववसह किं वा भे हियइच्छिए समत्ये ति ? तए णं ते पंथगपामोक्खा सेलगं
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy