________________
-XVI.129] नायाधम्मकहाओ
189 लभामि तो णं अहं पायालाओ वा भवणाओ वा अद्धभरहाओ वा समंतओ दोवई देविं साहत्थिं उवणेमि तिकटु कोंतीपिउञ्छि मक्कारेइ सम्माणेइ जाव पडिविसज्जेइ । तए णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सहावेइ २ एवं वयासी- गच्छह णं तुम्भे देवाणुप्पिया ! बारवई नयरिं एवं जहा पंडू तहा घोसणं घोसावेइ जाव पञ्चप्पिणंति पंडुस्स जहा । तए णं से कण्हे वासुदेवे अन्नया अंतोअंतेउरगए ओरोहे जाव विहरइ । इमं च णं कच्छुल्लए नारए जाव समोवइए जाव निसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ । तए णं से कण्हे वासुदेवे कच्छुल्लं नारयं एवं वयासी- तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव अणुपविससि ।तं अत्थियाई ते कहिंचि दोवईए देवीए सुई वा जाव उवलद्धा ? तए णं से कच्छुल्लए कण्हं वासुदेवं एवं वयासी – एवं खलु देवाणुप्पिया ! अन्नया कयाइं धायईसंडे दीवे पुरत्थिमद्धं दाहिणड्डभरहवासं अवरकंकारायहाणिं गए । तत्थ णं मए पउमनाभस्स रन्नो भवणंसि दोवई देवी जारिसिया दिट्ठपुव्वा यावि होत्था । तए णं कण्हे वासुदेवे कच्छुल्लं एवं वयासी- तुम्भं चेव णं देवाणुप्पिया ! एयं पुव्वकम्मं । तए णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणिं विजं आवाहेइ २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए । तए णं से कण्हे वासुदेवे दूयं सहावेइ २ एवं वयासी- गच्छह णं तुम देवाणुप्पिया ! हथिणारं पंडुस्स रन्नो एयमलृ निवेएहि - एवं खलु देवाणुप्पिया ! दोवई देवी धायईसंडदीवे पुरत्थिमद्धे अवरकंकाए रायहाणीए पउमनाभभवणंसि साहिया दोवईए देवीए पउत्ती उवलद्धा। वं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिवुडा पुरथिमवेयालीए ममं पडिवालेमाणा चिटुंतु । तए णं से दृए जाव भणइ जाव पडिवालेमाणा चिट्ठह तेवि जाव चिट्ठति । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुम्भे देवाणुप्पिया!