________________
-THY कटु जेणामेवा समणे ३ तेपणामेवः उकालच्छति र समणे ३ तिलो आयाहिपफ्याहिणं करेंति २ वदति नमसंलि २ एवं वयासी- हसणं देवाणुप्लिक! मेहे कुमारे अम्हें एगे पुत्ते हे कंते जाव जीवियउसाम्सए हिययनंदिजणए उंबरपुष्फ पिचा दुल्लहे सक्णयाए विमंग पुण दर्भिसण्याएकी से जहासमए उष्पाले इ वा पउमे इवा कुमुदे इ वापके जाए जले संकडिए नोवलिप्पड पंकस्एण नोवलिप्पड़ जलरएणं एवामेवा मेहे कुमारे कामेसु जाए भोगेसु संवुड्डे चोपलिष्पइ कामरएणं नोवलिष्पइ भोगरएणं । एस गं देवाणुप्पिया! संसारभउक्ग्गेि भीए जम्मणेमारणाणं इच्छइ देवाणुपियाणं अंतिए मुंडे भविता अगाराओ अणगारियं पव्वइत्तए । अम्हे णं देवाणुपियाणं सिस्सभिक्खं दलयामो । पडिच्छंतु णं देवाणुष्षिया ! सिस्समिक्खं । तए णं से समणे ३ मेहस्स कुमारस्त अम्मापिऊहिं एवं कुत्ते समाणे एयमहूँ सम्म पडिसुणेइ । तए पं से मेहे कुमारे समणस्स ३ अंतियाओ उत्तरपुरस्थिम दिसीमार्ग अवकमइ सस्यमेव आभरणमल्लालंकारं ओमुवइ । तए. णं तस्सा मेहकुमारस्स माया हंसलरखणं पडगसमडएणं आमरणमल्लालंकारं पडिच्छइ २ हारवारिधारसिंदुकारछिन्नमुत्लापलिप्पासाई अंसूणि विणिम्मुयमाणी. रोयमाणी कंदमाणी पिलषमाणी २ एवं क्यासी- जइयव्वं जाया घडियवं जाया परकर्मियवं जाया ! अस्ति च णं अढे नो पमाण्यव्वं । अम्हेपि में एसे मपणे मवर त्तिकद्र मेंहस्थ कुमारस्सा अम्मापियरो' समणं ३ वंदति नभंसति र जामोव दिसा पाउछभूया लामेष दिस पडिक्या ।
(JH) तर णं से मेहे कुमारे सम्यक पंचमुट्टियं लोयं करेंइ २ जेणामेक समणे ३ तेणामेव उवागच्छइ २ सम्मणं ३ तिक्खुत्तों आवाहिणफ्याहिण करेइ २ बंदइ नमसह २ एवं वयासी- आलित्ते णं भंतें ! लोए। पलिते भत्ते ! लोए । आलित्तपलिते 4 मते ! लए जराए मरणेण या से जहानमए केइ गाहावई अगारसि झियायमाणसि जे तत्व मे. भषा अप्पमारे मोल्लगरुए तं गहाय' आयाए एगत अक्कमइ - एस में नित्यारिए समाणे पच्छा पुरा लोए हियाए सुहाए खेमाए निस्सेसाए