________________
121
-1x.84]
नायाधम्मकहाओ
॥ नवमं अज्झयणं ॥ (84) जइ णं भंते । समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स नायज्झयणस्स अयमढे पन्नत्ते नवमस्स गं भंते! नायज्झयणस्स समणेणं नाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था। पुण्णभद्दे चेइए । तत्थ णं माकंदी नाम सत्यवाहे परिवसइ अड्डे जाव अपरिभूए । वस्सं णं भद्दा नाम भारिया होत्था। तीसे णं भहाए अत्तया दुवे सत्यवाहदारया होत्या तंजहा- जिणपालिएं य जिणरक्खिए य। तए णं तेसिं मागंदियदारगाणं अन्नया कयाइ एगयओ इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्थाएवं खलु अम्हे लवणसमुहं पोयवहणेणं एकारस वारा योगाढा सम्वत्थ वि य णं लट्ठा कयकज्जा अणहसमग्गा पुणरवि नियगघरं हव्वमागया। तं सेयं खलु अम्हं देवाणुप्पिया । दुवालसमंपि लवणसमुदं पोयवहणणं
ओगाहित्तए तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ जेणेव अम्मापियरो तेणेव उवागच्छंति २ एवं वयासी- एवं खलु अम्हे अम्मयाओ! एकारस वारा तं चैव जाव नियगघरं हव्वभागया । तं इच्छामो णं अम्मयाओ तुम्भेहिं अब्भणुन्नाया समाणा दुवालसलवणसमुदं पोयवहणेणं
ओगाहित्तए । तए णं ते मागंदियदारए अम्मापियरो एवं वयासीइमे में जाया ! अज्जग जाव परिमाएत्तए । तं अणुहोह ताव जाया ! विपुले माणुस्सए इड्डीसकारसमुदए । किं में सपच्चवाएणं निरालंबणेणं लवणसमुदोत्तारेणं ? एवं खलु पुचा ! दुवालसमी बचा सोक्सग्गा यावि भवइ । तं मा णं तुम्भे दुवे पुत्ता ! दुवालसर्मपि लवण जाव ओगाहेह । मा हु तुब्भं सरीरस्स वावती भविस्सइ । तए णं ते माकंदियदारगा अम्मापियरो दोच्चंपि तचंपि एवं वयासी – एवं खलु अम्हे अम्मयाओ ! एक्कारस वारा लवण जाव ओगाहित्तए । तए णं ते माकंदियदारए अम्मापियरो जाहे नो संचाएंति बहिं आघवणाहिं य पण्णवणाहिं य ताहे अकामा चेव एयमढे अणुमनित्था । तए णं ते माकंदियदारगा अम्मापिऊहिं अब्भणुनाया समाणा गणिमं च