________________
-VIII.83]
नायाधम्मक हाओ
मल्लिस केसे पढिच्छइ खीरोदगसमुद्दे साईरइ । तए णं मल्ली अरहा नमोत्थु णं सिद्धाणं तिकट्टु सामाइयचारितं पडिवज्जइ । जं समयं च णं मल्ली अरहा चारितं पडिवज्जइ तं समयं च णं देवाणं य माणुसाण य निग्घोसे तुडियणाए गीयवाइय निग्घोसे य सक्कवयणसंदेसेणं निलुक्के यावि होत्था । जं समयं च णं मल्ली अरहा सामाइयचारित्तं पडिवन्ने तं समयं च णं मल्लिस्स अरहओ माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पने । मल्ली णं अरहा जे से हेमंताणं दोचे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एकारसीपक्खेणं पुण्वण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागणं तिहिं इत्थीस एहिं अग्भितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए । मल्लिं अरहं इमे अट्ठ नायकुमारा अणुपव्वइंसु तंजहा - नंदे य नंदिभित्ते सुमित्तबलमित्तभाणुमित्ते य । अमरवइ अमरसेणे महसेणे चेव अट्ठमए ॥१॥ तणं ते भवणवई ४ मल्लिस्स अरहओ निक्खमणमहिमं करेंति २ जेणेव नंदीसरे अट्ठाहियं करेंति जाव पडिगया । तए णं मल्ली अरहा जं चेव दिवसं पव्वइए तस्सेव दिवसस्स पुववरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्ट्यंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थाहिं लेसाहिं तयावरणकम्मरयविकरणकरं अपुव्वकरणं अणुपविट्ठस्स अणंते जाव केवलवरनाणदंसणे समुपपन्ने ।
(83) तेणं कालेणं २ सव्वदेवाणं आसणाई चलेंति समोसढा सुर्णेति अट्ठाहियं महानंदीसरं जाव जामेव दिसिं पाउन्भूया तामेव पडि - गया। कुंभए वि निग्गच्छइ । तए णं ते जियसत्तुपामोक्खा छाप्पिय रायाणो जेपुते रज्जे ठावेत्ता पुरिससहस्स वाहिणीयाओ दुरूढा सैब्बिडीए जेणेव मल्ली अरहा जाव पज्जुवासंति । तए णं मल्ली अरहा तीसे महइमहालियाए कुंभगस्स तेर्सि च जियसत्तु पामोक्खाणं धम्मं परिकहेइ । परिसा 1 जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । कुंभए समणोवासए जाए पडिगए पभावई पि । तए णं जियसत्तूपामोक्खा छप्पि रायाणो
119