SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 191 -XVI.129] नायाधम्मकहाओ वीईवयइ २ जेणेव अवरकंका रायहाणी जेणेव अवरकंकाए रायहाणीए अग्गुजाणे तेणेव उवागच्छइ २ रहं ठावेइ २ दारुयं सारहिं सद्दावेइ २ एवं वयासी - गच्छह णं तुमं देवाणुप्पिया! अवरकंकारायहााणिं अणुपविसाहि २ पउमनाभस्स रन्नो वामेणं पाएणं पायपीढं अवक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिउडिं निडाले साहटु आसुरुत्ते रुढे कुद्धे कुविए चंडिक्किए एवं वयासी-हं भो पउमनामा! अपत्थियपत्थिया दुरंतपंतलक्खणा हाणपुण्णचाउद्दसा सिरिहिरिधिईपरिवज्जिया ! अन्ज न भवसि! किन्नं तुमं न याणासि कण्हस्स वासुदेवस्स भगिर्णि दोवई देवि इहं हव्वमाणेमाणं ? तं एयमवि गए पञ्चप्पिणाहि णं तुम दोवई देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसजे निग्गच्छाहि । एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछट्टे दोवईए देवीए कूवं हव्वमागए । तए णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्टतुट्टे पडिसुणेइ २ अवरकंकं रायहाणिं अणुपविसइ २ जेणेव पउमनाभे तेणेव उवागच्छइ २ करयल जाव वद्धावेत्ता एवं वयासी-एस णं सामी ! मम विणयपडिवत्ती इमा अन्ना मम सामिस्स समुहाणत्ति त्तिकटु आसुरुत्ते वामपाएणं पायपीढं अवक्कमइ २ कुंतग्गेणं लेहं पणामेह जाव कृवं हव्वमागए। तए णं से पउमनामे दारुएणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते तिवलिं भिउडिं निडाले साहटु एवं वयासी - न अप्पिणामि णं अहं देवाणुप्पिया! कण्हस्स वासुदेवस्स . दोवई । एस णं अहं सयमेव जुज्झसज्जे निग्गच्छामि त्तिकटु दारुयं सारहिं एवं वयासी- केवलं भो! रायसत्थेसु दूए अवझे तिकटु असकारियं असम्माणियं अवदारणं निच्छुभावेइ । तए णं से दारुए सारही पउमनाभेणं असक्कारियं जाव निच्छुढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ २ करयल जाव कण्हं एवं वयासी - एवं खलु अहं सामी ! तुम्भं वयणेणं जाव निच्छुभावेइ। तए णं से पउमनाभे बलवाउयं सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! आभिसेक्क हत्थिरयणं पडिकप्पेह । तयाणंतरं च णं छेयायरियउवएसमइविकप्पणाहि
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy