Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
Catalog link: https://jainqq.org/explore/020673/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarasvatI bhavana-granthamAlA 'na ca' ratnamAlikA zrIzAstazarmaNA viracitA vArANaseya saMskRta vizvavidyAlayaH For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SARASVATI BHAVANA GRANTHAMALA Vol. 93 GENERAL EDITOR Surati Narayana Mani Tripathi Vice-Chancellor Varanaseya Sanskrit Vishvavidyalaya, Varanasi. siyasaMskR zratam 'me saldar govAya Acharya Shri Kailassagarsuri Gyanmandir NACA-RATNAMALIKA by SRI SASTR SARMA with his own commentary NUTANALOKA and ALOKAPRAKASA by the disciples of the author VARANASI 1965 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Published by ;Director, Research Institute Varanaseya Sanskrit Vishvavidyalaya Varanasi Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Printed by :Manager, Sansar Press (Private) Ltd., Kashipura, Varanasi, Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . u sarasvatIbhavana-granthamAlA (63) zrIzAstRzarmaNA viracitA 'na ca' ratnamAlikA svopajanUtanAlokaTIkAsaMvalitA granthakAraziSyaiH saMkalitayA AlokaprakAzaTippaNyopabRhitA ca / vArANasyAm 1887 tame zakAgde For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAptisthAnamprakAzanadhimAga: vArANaseyasaMskRtavizvavidyAlayaH vArANasI-2 mUlyam- 6-50 For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org.. Acharya Shri Kailassagarsuri Gyanmandir prAstAvikam ___ saMskRtaM bhAratasya cirantanadhAraNAnusAreNa sRSTeH sarvaprathamA bhASA, yAM jagatpitA paramezvaro niyojyaniyojakavigrahI parigRhya sargasyAdimAn mAnavAnupAdizat / navyanyAyabhASA ca tasyAH prauDhaH paripUrNazca vikAso yo gaGgezapramukhaiAyavidyA'bhivRddhaH samagraprameyaprANapratiSThAnAM pramANAnAM svarUpanirUpaNe prAyoji / pramANAni ca nyAyanaye catvAri / yathA'ha maharSiotamo nyAyadarzane 'pratyakSAnumAnopamAnazabdAH pramANAni' iti / tatrApAmaraprasiddhapramANabhAvatayA svetarasarvapramANopajIvyatayA'nyAkhilapramANato'dhikataravisambhakaratayA ca pratyakSasya prathamamullekhe'pi tasya tadanyeSAM ca sameSAM pramANAnAM prAmANyasiddharanumAnekatantratayA'numAnasya sarvapramANato vaiziSTyaM vAriSThyaM ca nitAntaM nirvivAdam / ata eva nikhilaireva naiyAyikairanumAnasya vyutpAdane prAmANyapratiSThApane ca nirantaraM pryshrmi| taccAnumAnaM sAdhyavyApyatayA jAyamAno hetuH, vyAptiviziSTapakSadharmatayA parAmRzyamAno hetuH, hetau sAdhyavyAptijJAnam , pakSe sAdhyavyApyatayA hetumattAjJAnam , tatsahitaM mano vetyAdiSu sarveSveva matavAdeSu vyApteranumAnAGgatvaM nizcapracam / vyAptizcAnvayato vyatirekatazca dvidhA, tatra vyatirekato vyApti ma sAdhyavyatireke hetuvyatirekaniyamaH, hetau sAdhyAbhAvavyApakIbhUtAbhAvapratiyogitvaparyavasitaH / anvayato vyAptizca hetau sAdhyasahacAraniyamaH, sAdhyAbhAvabadavRttitvasAdhyavadanyAvRttitvahetuvyApakamAdhyasAmAnAdhikaraNyAdirUpeNa bahuprakAraM vitataH / tatra tatsAdhyakataddhatukAnumitau taddhatau tatsAdhyavyAptareva prayojakatvaucityena sAdhyavyatireke hetuvyatirekavyApteH sAdhyAnumitAvanaGgatvasyaiva nyAyyatayA'nvayavyAptarevAnumityaupayikatvAbhyupagamo mAnyaH / tatprakAreSvapi vyApakatvagarbhaprakArasya tadamyupagateauravagrastatayA sAdhyAbhAvavadavRttitvAtmano'nvayanyAptiprakAralyaivAnumitiprayojakatvaM samucitam / tathAtve paraM kevalAnvayisAdhyakasthale sAdhyAbhAvasyAprasiddhatayA kevalAnvayisAdhyakAnumiterucchedo duSparihara Apadyate / ataH sondaDaprabhRtibhistArkikadhurandharaiH ghaTavatsvapi dezeSu paTatvena ghaTo nAstIti sArvajanInapratItipAramArthyamanusandadhAnaramAvIyapratiyogitAyA vyadhikaraNadharmAvacchinnatvaM svIkRtya sAdhyAbhAvagarbhavyAptInAM kevalAnvayisAdhyakasthalasAdhAraNyasampAdanArthamanekadhA yatitam / tAdRzeSveva tArkikeSu proddIptapratibhAprabhApuJjanAnvarthanAmnA tatra bhavatA pragalbhena sAdhyatAvacchedakaviziSTasAdhyasAmAnAdhikaraNyAvacchedakasvasamAnAdhikaraNasAdhyAbhAvatvakatvam , yatsamAnAdhikaraNasAdhyAbhAvapramAyAM sAdhyavattAjJAnapratibandhakatvaM nAsti tatvam , sAdhyAbhAvavati yavRttau prakRtAnumitivirodhitvaM nAsti tattvaM veti vyApterlakSaNatrayaM prANAyi / prakRtaH 'na ca ratnamAlikA granthasteSu madhyamaM lakSaNamAzritya kerale koTiliGgapuraprasAdhanavidagdhasya mahAmahopAdhyAyabhaTTazrIgodavaryarAjasyAntevasatA nyAyavidyAvikhyAtavipazcitA zrIzAstRzarmaNA pANDityaprakarSanikaSa iva niramAyi / grantho'yamanekeSAM navanavakalpanAprasavapATayopajuSTaprajJAsAkSiNAM tarkazAstrIyaviziSTavicArANAmAkarata yA vidvajanAnAM mahate manastoSAya kalpata iti nissaMzayam / so'yaM grantho granthakArasyaiva ziSyaiH sotsAhaM prasAdhitayA 'AlokaprakAza TippaNyopahitena tasyaiva For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakRSTayA zemuSyA samudbhAvitena 'nUtanAloka'nAmnA vyAkhyAgranthena suvizadaM vivRtastadIyene suhRdA zrIrAmazarmaviduSA samupahRtayA bhanyabhUmikayA'bhibhUSitazca navyanyAyanIradheruttuGgataraGgamANaya manovinodakAmAnAM naiyAyikAnAM nitAntaM kAmya ityanayA bhAvanayA'smAbhirasya saMskRtavizva vidyAlayaprakAzyeSvantarbhAvasya samyaktvaM vibhAvya sAmpratamayaM sammudratha viduSAM samakSaM sabahumAnamupa hriyate / tadadya sambhAvisAmudraNatruTIrmarSayanto manISiNo'nayA 'na ca ratnamAlikayA' amanda mAnandamanuvindeyuriti kAmayate / suratinArAyaNamaNitripAThI vArANaseyasaMskRta vizvavidyAlayasya upakulapatiH For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhUmikA pramANataH pratipArtho hi lokaH pravartate teSu teSviSTeSu, nivartate ca dviSTebhyaH / atathAnuktisiddhaM bhavati lokayAtrA pramANeSvAyatata iti / pratyakSAdiSu teSu pramANeSu zabdaH prAdhAnyaM bhajati / yaH khalu parokSasvabhAvAn dezakAlaviprakRSTAMzcApyAnitarapramANanirapekSaM pratyAyayati / yadi na dIpyeta zabdAhayaM jyotiH, tarhi kRtsnaM jagadandhaM tamo jAyeteti hi sma prAha paramAcAryoM dnnddii| ubhAvihopalabhyete mahAparIvAhI zabdapramANasya--vaidiko laukikazceti / tatra prathamaM prabhusammitaM nityaniravadyatayA dharmAdharmAnuzAsanena, mantratantropadezena, bhuvanabhAvukabhAvakatayA ca pramANeSu mUrdhAbhiSiktaM pracakSate prAmANikAH / tadupajIvinastanmatAnuvartinazca dvitIyasya santi zAstrapurANAdirUpAH prabhedA bahavaH / teSu zAstrANi tattadarthAnuzAsanAni vicArazailI paricAyayanti / avadhAnazaktiM sUkSmAvekSaNadakSatAJca cittasyottejayanti / buddhiM pravardhayanti / purANAdInAM prabhedAntarANAM tAtparyanirNayAdau bhRzamupayuJjate c| ataH savizeSamAdriyante ca medhAvandriH / tAni nyAyavyAkaraNAdIni kAruNikailokAnugrahakutUhalibhiH pUrvasUribhirbahukAlaparizrameNa bahuprakAraM vistaraM pariSkAraJca prApagya sampannAni sukhapravezAni cAkAriSata / adhyayanAdhyApanAdidvArakaM sArvatrikamatra pracAramanAyiSata ca / tatrApi 'kANAdaM pANinIyaJca sarvazAstropakArakam' iti vizeSataH samAdriyete / parantu dRzyamAnAni tiraskRtya adRzyamAnAni cAviSkRtya yathecchaM viharato mahAkAlasya vaibhavAt pratyahaM prakSIyamANapracArANyevAdya hanta ! tAnyAlakSyante, zAstrapANDityavatAM saGkhyApi kramazo hrAsaM bhajate / samprati zAstrANAmadhyayane pravartamAnA viralAH / pravRtteSvapyanApAtaramaNIyAM vyutpattiM prapadyamAnA viralatarAH / vyutpanneSvapi prayatnArjitAyA vyutpatteH pAlane poSaNe ca yatamAnA virltmaaH| IdRze sArvatrike zAstravaimukhye kinnAma syAnnidAnamiti vicAryamANe prathamamidaM buddhimArohet sarvasyApi, yatsaMskRtazAstrANAmadhyayanaM lAbhapUjAkhyAtiSu purevAdhunA nopakuruta iti / tadetat trayameva hi pradhAnaM kAmanAspadaM mukhya pravRttilakSyaJca lokasya / kiJca pipaThiSUNAM pAThasaukaryamapi nAdya vidyate yathApUrvam / na khalu vacana nUtanAH zAstrapAThazAlAH sthApyante / sthApitapUrvAsu bhUrizo vinaSTAH / ziSTAzca yathAvanna paripAlyante / api ca vyavasthApitakamA cirAya paramparAhatA ca pAThapaddhatIH rASTrAdhikArasthAneSu DigrI vinA niyamanaM na kartavyamiti vyavasthApanAttadupayogitayA pariSkaraNAbhimAnena saMkulatAM nItA sambhramavibhramajananI dussaJcarA palavaprAhipANDityamAtropayoginI ca kriyate / evaM hetubhirbahubhirApAditena zAstrANAM pracAravilopena sIdatAM viduSAmidamidAnImasti kizcitsamAzvAsajanakam ; yadadya bhAratabharaNAdhikAriNaH saMskRtasaMrakSaNe sAbhinivezA dattAvadhAnAca For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " (gha) dRzyanta iti / pUrvapaNDitaparamparAvazeSabhUtA ihAya ye katipaye sudhiyo vidyante, tAnanukrameNa yathArhamAdRtya bahu manvate | saMskRtasarvakalAzAlAnAM sthApane sAhyaM vidadhati, svayaM tAH sthApayanti ca, saMskRtagranthAnAM praNetRbhyaH prakAzayitRbhyazca dhanapradAnenAnukUlyaM kalayanti / saMskRta vidyArthibhyo jIvikAM pAritoSikANi ca yathAyogyaM vitaranti / kAlopakrAnto'yaM saMskRta samujjIvanasamudyamo yadyanubadhyamAna eva varteta, yadi cAdyApi bhAratasya vacana koNeSu viralatayA vidyamAnebhyaH prAptaprAyadazAntebhyo vijJAnamahApradIpebhyaH satvarameva dIpAntarANAM pravartane, pravartitAnAM prakAzAvakAzadAne ca bharaNadhurandharANAM bhavedavikalA zraddhA, tarhi syAdacireNa pUrvAvasthApratyApattiH zAstrANAmiti zakyate sudRDhaM vaktum atraudAsInyAvalambane tu teSAnniravazeSavinAzenAnuzaya eva prasajyeta, tAdRzI duravasthA yathA nopatiSThet tathA sAmpradAyika zAstrapATharItiM rakSitumadhikAriNaH zraddaddhayurityAzAsmahe / > Acharya Shri Kailassagarsuri Gyanmandir pUrveSAM zAstrasaMrakSaNe nityanitradIkSANAM paNDitottamAnAmuttaMsAyamAnA Asan keraleSu "mAntikuJcunampUtiri" iti vikhyAtavyapadezAH zAstRzarmANaH / vizrutavaiduSyANAM naikanibandhanirmAtRRNAM zrIkoTiliGgapuravAstavyarAjanyavaMzamahAhIramaNInAM mahAmahopAdhyAyabhaTTa zrIgodavarmarAjAnAmantevasanta ete guruM supAtra samarpita viziSTajJAnasarvasvatayA kRtakRtyatAmanayan / avasitAdhyayanAzca zAsiturAdezataH zrIpUrNa vedapurImavApya rAjakIyAsthAnagate viduSAM sadasi sannyadadhata / sA khalu purI tAvad mahimani mahendreNa, vizeSajJatAyAM vibudhAcAryeNa, aunnatye kulazailena, gAmbhIrye mahAmbhodhinA ca samAnairmAnadhanaiH pariNate vayasi parigrahIta pAramarSapAvanapathatayA rAjarSipadaprathitairasmad gurubhUtairmAtulamahAbhAgaiH zrIrAmavarmamahArAjairadhyAsInasiMhAsanA vikramasyojayinIva vidyAvatAM mahotsavabhUrevAbhUt / tatra sadasi pravRttAsu vividhAsu zAstrArthacarcAsu bhAgabhAjaH svAbhAvikavinayAbhirAmeNa vaiduSyaprakarSeNa vismApitasabhAjanAnetAn mahIpatiryathocitasabhAjane - ramodata | atha guroH smArakatayA sthApitAyAM tannAmamudritAbhidhAnAyAM zrIzeSAcArya saMskRtapAThazAlAyAmadhyApakapade punaranaticirAdeva svakIya SaSTyabdapUrtisudine pratiSThApitAyAM zAstramahApAThazAlAyAM nyAyAcAryapIThe ca nyayojayat / mahIpateranugraho'yameteSAM priyatarasya nyAyazAstrapari cayasAtatyasya sAdhakazcAjAyata / satyapi vaiyAsikAdiSu nayAntareSu sAhityAdhvani ca samIcI ne paricaye kApyasAmAnyA pratipattirAsIdamISAmakSapAdIye, tatrApi vAdaprasthAne / tat khalu prabalayuktini kurumbakarambitatayA, talAntAvalokanamAtravizrAntizIlavicArameduritatayA apUrvAnalpakalpanAzilpena ca medhAvinA vimardakSamaM vinodasthAnam / maNidIdhitivyAkhyAsu jAgadIzIgAdAdharyAdiSu vA tadIyavistRtavivRtiSu vA na kiJcana prakaraNaM zakyaM nirdeSTum, yatrAmIbhirnizA na jAgarairASita / prauDheSu vividheSu kroDapatreSu krIDAyAM kuzalA kutUhalinI cAdasIyA kuzAgravannizitAzemuSI durgamAnugamamArgeSvapi nirargalATanapATavamadhijagmupI cAsIt / tadAnIM nyAye mImAMsamAnapANDityAnAM saMvatsarAt pUrvamasmadaurbhAgyAdyazazzeSabhUtAnAM zrIzeSAcAryadauhitrANAM mahArAjasatIrthyAnA zrIsetumAdhavadIkSitAnAM satatasamparkazcaiteSAM zemuSIvaiduSapoSaka sAyAJca For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Da) AsIt / tairevoktamasakRddIkSitAcAryANAM sahavAsa evAtmAnaM durgameSvanugamamArgeSu vicitreSu kroDaterry cAkliSTapravezamakaroditi / evamajasraparizrameNa vidvatsahasrasaMsargeNa ca samAsAditapANDityapAramyAH zrIzAstRzarmANa: zAsitRpIThasya mahArAjAnugRhItasya zAstrapAThazAlAyAzva mahArhAbharaNAyamAnAH ziSyajanabhAgadheyasamAhArarUpAzca cirAyAcakAsan / etAdRzAH samagramAyuSkAlaM vijJAnasya vivardhane vitaraNe ca viniyujya kRtakRtyatAmupeyivAMso vidvAMso na khalu santIha bhUyAMsaH / tarkakarkazA dhIrna khalu pelavAM kAvyAGganAmanukUlyatIti pravAdaH sahRdayairetaivizathilitaH / tasya nidarzanameteSAM kRtimatallikA gaGgAtaraGgiNI gaGgAM prastutya viracitA caturviMzatitaraGgAtmikA zatatrayAdhikapadyagumphitA svakRtavyAkhyAbhikhyAtA sarasagambhIrA ceyamasmanmAtulaiH zrImUlanagaryo vihitAntyavizrAntibhiH zrImUlakSajAtaiH zrIrAmavarmamahIpatibhiH sAkaM kRtakAzIyAtrAyAH phalabhUtA prakAzapadavInItA paNDitAnAM sahRdayAnAJca hRdayamAvarjitavatI / purANetihAsAdiSu prapacitaM gaGgAyAH zrIkAzyAzca vizvAtizAyi mAhAtmyamavajigamiSubhiravazyameSA savyAkhyA paThanIyetyapi prastAve'tra prastumaH / kiMbahunA, ubhayatraiva pravRttireSAmAcAryANAM dRSTA, zAstrAlApe zivapUjAyAJca / zAstreNa samAnamiha vinodasthAnam / zivapUjayA tulyamihAmutra kalyANakAraNaJca na kiJcanAmI pratyapadyanta / aho ! paripakvamanaskatAyAH pAramyam / zrAntervizrAntibhuvaH, sadAcArANAM saGketabhUmayaH, vaiduSyotkarSasya sImAnaH, mitamadhurabhASiNazvAmI rAjarSeranantaramudUDharAjyabhArairbhUpAlairapi kulaguruvadAdRtA maharSivanmahitAzva paNDitarAjabhirudavIrazRGkhalA dyupahArairbahvamanyanta / iyamadhunA sudhiyAM samakSamavatArayitumiSyamANA 'nacaratnamAlikA' sakalamanISilokasya pratIta vaiduSIvilAsaistairmathitetyetAvadeva vacanaM manyAmahe guNasAmastyamasyAH pratyAyayituM paryAptamiti / sAdhyAbhAvena sAdhyavadbhedena vA ghaTitAnAM vyAtilakSaNAnAM kevalAnvayitAvA zaGkitAmavyAsiM nirAkartu taistairAcAryairabhAvIyapratiyogitAyA vyadhikaraNena dharmeNAvacchinnatAM vadatAM saundalopAdhyAyAnAM matamavalambya nirukteSu caturdazasu talakSaNeSu pragalbhaniruktayordvitIyaM hi " yatsamAnAdhikaraNasAdhyAbhAvapramAyAM sAdhyavattAjJAnapratibandhakatvaM nAsti tattvam" iti / tasya lakSaNasya vyAkriyArUpamidaM grantharatnam / yadyapi gadAdhara bhaTTAcAryaprabhRtibhiritarANIva vyAkhyAtametadapi, tathApi teSAM vyAkhyAbhiH prahatAdanyaM panthAnameSA pratihantIti nAtra gatArthatA zaGkApadaM nidhAtuM kSamate / mArgabhedazca granthopakrama eva prekSakANAM pratyakSIbhavati / tatra hi yatsamAnAdhikaraNapadena vivakSito'rthaH kiM yannirUpitAdhikaraNatAvadvRttitvam kiM vA yanniSThAdheyatAnirUpakavRttitvam uta vA yanniSThAdheyatAnirUpitA dhikaraNatAvadvattitvamiti tredhA vikalya vikalpitAnAmarthAnAM tasmAtpadAlAbhaprakAraJca prabodhya kalpa yadUSaNodbhAvanapUrvakaM lakSaNaghaTakatvenAbhimato nirduSTArtho niradarzi, tathApi kalpatrayadopovane paramanyAzI rItirgranthakArairavAlambi / yA cAsulabhA prekSAvatAM kautukAya kalpate / ) 1 tatra tAvannirUpitatvaM nirUpakatvaJca dvedhA vidyate, yathA ghaTanirUpitatvaM bhUtalaniSThAdhikaraNatAyA vartate, ghaTaniSThAdheyatAnirUpitatvamapi / ubhayamapi vilakSaNam / evaM ghaTaniSThAdheyatA - nirUpakatvaM bhUtalasya bhUtalaniSThAdhikaraNatAyAzca vartate, te api vilakSaNe / lakSaNaghaTakatvenAbhimate prAthamike nirUpitatvanirUpakatve vihAyApare paramAdAya doSodghATanam / yathA - " nAdyaH, ghaTAbhAve sAdhye svarUpasambandhAvacchinnaghaTanirUpitAdheyatvahetau hetunirUpitAM ghaTaniSThAdhikaraNatA 1 For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAdA ya" ityAdi / "nApi. dvitIyaH, prakAratAvizeSyatayoriva AdhAratvAceyatvayorapi parasparaM nirUpyanirUpakabhAvasattvena vahnimAn dhUmAdityAdau dhUmAdiniSThAdheyatAnirUpakIbhUtA yA parvatAdiniSThAdhikaraNatA, taniSThasAdhyAbhAvamAdAya" ityAdi ca / evametAdRzadUSaNoDAvanArtha "dhUmAdhikaraNatAbhinnatve sAdhye dhUmAdhikaraNatvadhUmAdhikaraNatvaniSThAdheyatvaitadanyatarasmin hetAvityAdisthalavizeSapradarzanaM bahurAtrajAgaraNaphalamiti bAdaM bruumH| evaM pratiyogitAnuyogitAdInAmapi AdheyatAdinirUpitatvanirUpakatve upAdAya doSotthApanaM vismayAvahameva viduSAm / tadupari punargandhakArANAM vijJAnavaipulyaM viSayavicAracAturyaJcAvagamayantI pUrvAntarapakSANAM nizzreNiratra sammukhInA bhavati / sA ca kaM nAma dhiSaNAzAlinaM vismayastimitamastamitAnyabhAvamAnanda mandaJcana kurvIta / granthasya na ca ratnamAliketi nAma kRtavadbhigranthakRndriH saMsUcitazca sucintitAnAmAkSepatatpratikSepakoTInAmiha bAhulyam / rItiriyamAparisamApti granthasya samAdRtA darIdRzyate / AvalitrayavatyAmasyA mAlikAyAM prathamAvalI nacaratnAnAmekonaviMzatyA gumjhitA / yatra va "kecittu sAmAnyadharmAvacchinnAdhAratvAdheyatvayoratiriktatvAdvahnimAn dhUmAdityAdau dhUmaniSThadravyatyAvacchinnAdheyatAnirUpitadravyatvAdyavacchinnAdhikaraNatAvatvaM hRdasyApItyavyAptyApazyA" ityAdinA vyutpattivAdasaMgRhItaM sAmAnyadharmAvacchinnAdhAratvAdheyatvayoratiriktatvaM vyavasthApitam / dvitIyA ca paJcaviMzatyA, yA ca hetvadhikaraNaniSThatvaM kiM rUpamiti pUrvoktarItyA tredhA vikalpya pratyekaM duussnnenaarbhyte| tAdRzaniSThatvaM kena sambandheneti vicArAvasare bhAvAbhAvasAdhAraNaH svarUpasambandho vyvsthaapitH| tatazca vyadhikaraNadharmAvacchinnapratiyogitAyAH prasaGgAt sambandhavizeSAvacchinnatvamapi sayuktika vyavasthApitam / atha ca yatsamAnAdhikaraNasAdhyAbhAvaprametyatra pramApadena samUhAlambanAsamUhAlambanarUpAn vicitrAkRtIn pramAbhedAnupAdAyAvyAptyAzaGkanam , tatparihArAnurUpavizeSaNopAdAnam dharmaviziSTatvena tadanugamanaJca granthakRtAM sUkSmekSikApATa vamavagamayati / atra ca tadvattAbuddhau tadabhAvavattAnizcayAdenaM nizcayatvAdinA pratibandhakatvam , janyajJAnamAtrasyAnyAya vRttitayA tadabhAvavattAnizcayakAle'pi tadabhAvasattvena tadvattAbuddhayApatteravAraNAt / ataH samavAyena viziSTabuddhiM prati bAdhanizcayaviziSTatvenaiva pratibandhakatvaM vaktavyam , vaiziSTayaJca sAmAnAdhikaraNyasambandhena / tathA ca bAdhanizcayakAle'nyAvacchedena tadabhAvasattve'pi na tadviziSTasyAbhAvaH / vyApyavRttarapi sAmAnAdhikaraNyena tadviziSTatvAditi sUkSmadarzinAM keSAJcinmatam / evaJca prakRtalakSamaspa pratibandhakatAyAM jJAnavaiziSTayAnavacchinnatvanivezena tAdRzapratibandhakatvAprasiddha thA. asambhavaH, nizcaye pratibandhakatAghaTita hetvAbhAsAdisAmAnyalakSaNamayasambhavagrAsena vyAhanyeta, matametadAkSepasamAdhAnaH pradaW sa doSo jJAnavaiziSTayAnavacchinnetyanena viSayatAniSThasvanirUpakajJAnavaiziSTayAvacchinnAvacchedakatvAnirUpakatvasya vivakSaNena nipuNataraM nivaaritH| matametana dUSitamapi tu parihatA eva srvaanuppttyH| ato granthakatRNAmatraiva svArasyamiti manyAmahe / hetvAbhAsAdisAmAnyalakSaNAnAmetatpakSe doSaparihArastu sudhIbhirUhyaH / tRtIyA ca catuSpaJcAzatA / sA ca "atha saMyogasamavAyAdinAnAsaMsargakasAdhyavattAjJAnatvavyApikA kAminIjijJAsAdi pratibadhyataiva / tadanirUpakatvaJca sAdhyAbhAvapramAsAmAnyasvetyativyAptiH" ityAzaGkayA prakramate / pratibadhyatAyAH pratibadhyasvarUpatve prasaktamasambhavaM nivAravituM kathaM nA For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nivezaH kartavya iti vicAro'tra prauDhataraM kriyate / atha ca svarUpasambandhalapasAdhyavattAjJAnatvAvachinatvanirAsaH, vividhasAmagrIghaTakatayA sAdhyAbhAvapramAmAdAya doSoDAyanatannirasanAni, tava sAmagrIpratibandhakatAvacchedakarUpavicintanaJca vizeSato viduSAM pratipattimarhanti / saMzayottarapratyakSaM prati vizeSadarzanasya hetutvamuttejakatvaM vA nAvazyakamiti vyavasthApanaM prasaGgAgatamatra paraM saGgacchate / ubhayAbhAvamAdAyAtivyAptyAdivAraNaM paraM durghaTam / paryAptiniveze pratyekAparyAtasya samudAyAparyAtatvamiti nyAyena taddoSatAdavasthyam / vyAsajyavRttidharmAnavacchinnapratiyogitAkatvaniveze tatrAyubhayAbhAvamAdAya punarapi taddoSaH prasajyeta / tadidaM prAyazo dRzyamAnaM vaiSamyaM nipuNataramanekadhA nivAritaM granthakAraiH / atha ca "yatsamAnAdhikaraNasAdhyAbhAvaniSThapramIyaprakAratAnirUpitahetumaniSThavizeSyatAsAmAnye svAvacchedakAvacchinnavizeSyatAkasamadhyavattAjJAnasAmAnyapratibandhakatAvacchedakatvAbhAvaH kuto neha vivakSitaH" iti zaGkAmutthApya tatpratikSepeNa laghulakSaNaparityAgAnaucityaM parihRtya, sthalavizeSe keSAJcidativyAptizaGkAm , madhye saMzayatvanirvacanaM bhagavajjAnasya pratibandhakatvavyavasthApanaJca paTutaraM kRtvA pariharantaH paNDitasArvabhaumAH prauDhatamaM granthamibhaM samApayanti / ekmAhatya dvayUnazatena pUrvapakSakoTibhistAvatIbhiruttarapakSakoTibhizca yathocitaM sannivezitAbhiniSpAditamidaM dArzanikamamUlyaM mahAbhAlyam / durghaTAnugamAnAM vizeSaNAdInAmanugamAMzca tatra tatra nirAyAsamatra niphyuuddhaaH| pramAyAM pradattavizeSaNasyAnugamanamevAtra prabalamudAharaNaM bhavati / etAvatA sugama syAdeva kroDapatraprakriyAM bhUyasA viDambayatyeSA vyAkriyeti / ___asti ca nacaratnamAlikAyAstatkartu reva kRtiH kApi vistRtA vivRtiH "nuutnaalokaabhidhaanaa| sApIha pustake samAyojitA ca / vivRtAvasyAM pravitatA bahumukhA vicArAH sAreSu sAratarAn , sUkSmeSu cAtisUkSmAn pUrvaviSayAnAviSkurvANA granthasya prauDhatAM vyutpAdakatAJca sampauhayanti / tatra ca prathamAloke ekadezAnvayaniyAmakavicAraH, dharmipAratantryeNa bhAnasya svarUpavimarzanamityAdayaH, sAmAnyadharmAvacchinnAdhikaraNatAyA atiriktatvavyavasthApane pUrvottarapakSamalopabRMhaNaJca vizeSataH sArajJatAM vijJApayanti granthakRtAm / evaM dvitIye jJAnaniSThasamAnAkArakatvasya pakSabhedAn prakSipyAnugamanena nirvacan , tattvajJAnasya karmanAzakatvavicArazca paraM zraddheya eva / atrAnAhAryatvavicAraH prauDho vistRtazca viziSya vyutpAdaka eva / vizeSaNatAvacchedakaprakArakadhIjanyatAvacchedakaM viziSTavaiziSTayAvagAhibodhatvaM paraM durvacam / tRtIye samarthametannirvacanaM kRtamitIdaM vaidagthyameva granthakRtAm / - gahaneSu vAdaprasthAnArUDheSu teSu teSu viSayeSu ihAparAmRSTA vivecanavaidagdhyena sugrahatAmaprApitA . asatkalpA iti suvacamatizayoktisparzamantareNaiva / zraddhAvatAM jijJAsUnAmupakRtikAmanayA grantha nirmitI vyApUtAnAmeSAM paNDitavareNyAnAM vivakSitavacanasvAtantryaM niyantrayituM nAbhUprabhAvo "vistarabhIteH, naapyprkRttvaashngkaayaaH| kacana prakaraNeSu hi anatiprasaktA api kecana viSayAH kathacana prasaktyutthApanena nirUpyatA prApayyAtra nirUpitA vartante / atazca keSAJcana pratItidiyAt , anavadhAnena vA, prakRtavismaraNena vA, svapANDityapraudiprakAzanAbhinivezena vA kadA For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ja ) cidamI granthakRtaH prakRtaM vismRtya granthakAra maryAdAmatikramamAgA vicAramArge sudUraM carantIti / parantu granthakartRNAmabhisandhau yathAvadavagamyamAne nUnamidanna dUSaNaM te manyeran pratyuta bhUSaNameva / yataH svayaM parizIliteyasaMkhyeyeSu pUrvAcAryagrantheSu tatra tatropalabdhAnAM svayaM sannihiteSu bahuSu vidvatsadassu vicArapracAre prakrAntAnAJca prayatnataH sambhRtAnAmuccAvacAnAmapUrvatattvarahasyAnAM nAnAnibandhanAvalokanAdiprayAsamantarA pratipattyarthamekatra samAhAre hi nairbharyametannibandhanakArANAm, na tu pragalbhalakSagavivaraNamAtre / vivaraNaM hi svAbhimatapUraNAyAzritaM vyAjamAtram / mUlamAtreNa na svAbhimataM kArtsnyena pUritaM bhaveditIdamapi nidAnaM manyAmahe svakRtasya svenaiva vyAkhyAkaraNe / ata eva keSAJcana vivakSitaviSayANAmanatiprasaktAvapi kathaJcana prasaktisampAdanam, viSayavaividhyavaipulyAdyanurodhena granthavistarazcAparihAryatAmagamatAm / vastusthitAsyAmavabuddhAyAM na khalvanavadhAnam, prakRtavismaraNam, pANDityaprauDhiprakAzanAbhinivezam granthakRnmaryAdAtikramaNaM vA kazvidudbhAvayedihAbhizaH / sarvathApIdamatra nissandehaM brUmahe yanyAyazAstre vyutpatsUnAM vyutpannAnAmapi sadasi vAdavinodakutUhalinAJca mahAnanugraha evAyaM savyAkhyo mahanIya grantha iti / " asti caitadgranthakArANAM girA tadIyamukhyaziSyaiH paNDitarAjavirudadhAribhiH zrIrAmananampiyAra- zrIrAmavAriyar- zrI acyutapotuvAlU ityetairmahAzayairvilikhitA kApi TippaNI nUtanAlokasyAlokaprakAzAbhidhA, yA cAtra saMyojitA cakAsti / mUlakRtAmantevAsitvasyAnurUpamevaite vivaraNakRtye vicArasaraNau ca vyApRtA iti vaktuM mahAnasmAkaM pramodaH / aprAmANyajJAnAnAskanditatvasaMzayAnyatvaviziSTAvacchedakadharmadarzanAnAM pratibandhakIbhUtAnAM naikavidhAnugamanamekamevAlaM teSAM kuzaladhiyAmanugamanapATavaM vizadayitum / kvacidAlokenAprakAzitAn ratnamAlikA nigUDhanUnabhAvAnapi prakAzayantI mUlena vyAkhyAnena vA kvApyaspRSTAn viSayAnapi vizadIkRtya paripUrayantI sA sArAviSkaraNasambhAvitAzaGkAnirAkaraNapratipakSapratikSepAdibhirvyAkhyAnadharmaiH parikarmitA nitarAmupakaroti tattvabubhutsunAmityatra na vizayalezAvakAzaH / prathamaprakAze " na ca vAcyam " " yadyapi tathApi " ityAdipadaghaTitasthaLe tattatpadArthapradarzanapUrvakaM vAkyArthatrodhavarNanaM prmsulbhmetr| bhinnaviSayakapratyakSatvasyAnugamayituM zakyatve'pi bahuvidhottejakAnAmananugamAdanugatazAbdasAmagrIpratibadhyatAvacchedadurbhikSaM tatraiva pradarzitaM saGgatameva / evaM dvitIye AropArthavicAraHstadAditvavicArazca TippaNIkArANAM vicArane purNI vizadayati / prakAratAyA eva sambandhAvacchinnatvaM tatra tatra granthakArairvilikhitaM dRzyate na tu vizeSyatAyAH ghaTosvRttiriti buddhiM prati ghaTavattAnizvarer araar vizeSyatAmanantarbhAvya ghaTavAniti nirdharmitAvacchedakanizcayasAdhAraNaghaTatvAvacchinnaprakAratAzAlinizcayatvenaiva pratibandhakatvasya kalpanIyatayA prakAratAyAM tatsiddhiH evaca pramANAbhAvAnna vizeSyatAyAstathAtvamiti cedevaMvidhalAghavamanyatrApi suvacam sarva samavAyena ghaTAvRttirityAdibuddhiM prati prakAratAmanantarbhAgya samavAyAvacchinnaghaTatvAvacchinnavizeSyatAzAlinizcayatvenaiva rUpavAn ghaTa ityAdinizcayAnAM pratibandhakatvasya lAghavena kalpanIyatvAt / evaM sthite prakAratAyA eva sambandhAvacchinnatvamanyatra tadavacchinnatvasvIkAre doSodbhAvanapurassaraM sthApayatIti yuktataram / ghaTo gaganAbhAvavadabhAvavatkAlI nagaganAbhAvavAniti nizcayasya gaganavattAbuddhiM prati viziSTaviSayakatvena pratibandhakatvAntaraM na kalpanIyamiti nigamane paryavasAnaM viSayaparizodhana , For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kauzalaM vizadayati TippaNIkRtAm / avacchedakadharmadarzanAnAM tattannizrayAnuttaratadvattAbudiM prati tattanizcayatvena pratibandhakatvam , na tu jJAnaviziSTajJAnatveneti matanirAsAvasare uttaratvaghaTakatayA mUle prastAvaprastutasya prAgabhAvasya vyavasthApane pUrvapakSasamAdhAnairAlokopaskaraNaM prakAzasya prakAzAvahameva / evaM tRtIye "na ca prathamAntamukhyakatvamevAsiddham , 'te vibhaktyantAH padam' iti gautamasUtre 'kriyA pradhAnamAkhyAtaM yathA pacati' iti nyAyavArtikakAravacanAt , 'bhAvapradhAnamAkhyAtaM sattvapradhAnAni nAmAni' iti yAskavacanAcca kriyApradhAnasyaiva svarasataH siddhatvAt / evaM kartuH prAdhAnye pazya mRgo dhAvati, zRNu kUjati kokila ityAde darzanAdyanvayAnupapattezca tasya kartRtvavizeSaNatvAditi vAcyam" iti zaGkAmutthApya prapaJcena tatsthApanam / ante "vastutastu naiyAyikamate sarvatra prathamAntamukhyavizeSyaka eva bodha iti na niyamaH, kairapyabhiyuktaistathA'likhanAdanirvAhAca, kintu yathAsambhavaM tattadvizeSyaka eva" iti nigamanaJca sarvathA samaJjasameva / yadyapi athavetyAdinA prathamAntapadAsamabhivyAhAre uktarItireva, tatsamabhivyAhAre ca sarvatra prathamAntArthamukhyavizeSyaka eveti kalpAntaramanusriyate, tathApyatraiva TippaNIkRtAM svArasyamiti manyAmahe, anyathA prayAsAdhikyAt / ___ idamapi vidyate kiJcidatra vaktavyam / yadayaM grantho yathAvakAzaM vizodhanIya iti matsakAze zrIzAstRzarmabhiniveditamAsIt / niraGakuzavicArasAravAdaprasthAnAntargatatvAdeSa manovinoda iti, etatkartAro'smAkaM santatapratyAsannAH paramottamAH suhRda iti, AptajaneSu mukhyatamA iti, mAnyeSu mUrdhanyA iti, matpUrvagurUNAmapi prItibahumatyoH pUrNapAtratAM prAptA iti hetubhirbahubhistAM nivedanAMsaparitoSamuraryakarSAma / vAcanalekhanacarcAsu ca tadA tadA yathApekSaM sAhAyyamAdadhAtu ziSyavayoM zrIrAmannampiyAr rAmavAriyaramahAzayau svIyAM sannaddhatA sakautukamAvedayaMzca / parantu granthasyAva. lokane saMzodhane ca teSAmapi sAnnidhyamabhilaSanto dvayorAvayoH kAryAntaravyagratArahitamavasaraM pratIkSamANAH kaJcana kAlamavartiSmahi / atrAntare vidhibalAtteSAM brahmabhUyaprAptyA hanta ! asmAkaM manorathaH phalegrahi bhUt / evamapyabhyupagataM kRtyaM kathaJcana nirvodumeva nizcinvAnAstatra prAvartiSmahi sahAyAbhyAm / aho ! gabhIramimaM granthamahAhradamavagAhya paritaH prahitadRSTayaH kiM kiM nApazyAma ! kiyantamAnandaM nAnubhavAma ! smRtyupanItAnAM granthakartRNAmagrato'smAkaM pANI mukulIbhAvamabhajatAm / etAvAn granthaparicayaH, etAdRzI sUkSmanirIkSaNadakSatA, IdRzaM kalpanAkauzalam , evambhUtazcAnugamapATavaM na kutracidanyatrAdarzi, dRzyate vA / teSu mahAnubhAveSu prAgeva prAptapratiSThA asmAkaM gauravadhI: zataguNAdhikA samaidhata | evaMvidhapaNDitaprakANDanirmitasya granthasya zodhanAvazyakatAmapazyanta AtmanastatrAItAM sandihAnAzca navanavaviSayopakSepatatparIkSAnepuNanirIkSaNAkAGkSayA kevalaM samanaM granthamavAlokayAma tadA tu kvacitkvacidISadvayatyayakaraNaM zobhanatayA pratibhAti sma, yathAmati tanniravahAma ca / kvacidekatra sthitAni vAkyAni prakaraNAnuguNyamabhisandhAyAnyatrAyojyanta, kvacidarthavaizadyAya vAkyAnAM padAnAJca vyatyayo'pyakAri, kvacitpunarvizeSapratipatyanupayogitayA vAkyAni kAnicana tyaktAni, kvacittadupayogitAdhiyA yojitAni ca / na caitatsarve svapratibhAmAtraM pramANIkRtyAkaravAma, kintu granthakAramukhyaziSyairAlokaTippaNIkRdbhiH samaM samAlocya teSAM saMvAdapUrvameva / kiJca iha vAkyAnAM tatpratipAditaviSayANAJca grAhyatyAjyaviveko vizodhanAvasare kArya ityukta For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( a ) vadbhirgranthakRdbhiraucityAnusAreNa kvacidvayatyayakaraNaprasaktisambhavasya sUcitatvAtteSAmapyanumataM syAdetaditi tarkayAmaH / pUrNavedapurI 1-11-1964 Acharya Shri Kailassagarsuri Gyanmandir granthasyAsya mudraNaprakAzadhurAM sakaruNamuddhRtavatAM vArANasIsthasaMkRta vizvavidyAlayAdhikRtAnAmudArahRdayatAM saMskRtapraNayitAzca ko nAma manasvI muktakaNTaM na zlAveta ! tathA vidyAnAM viduSAJca nirvyAjabandhubhiranavarataparizramazIlai rasmadAtasuhRdbhirmAnyatamaiH saujanyanidhibhirmahAmahopAdhyAyaiH zrI madanantakRSNazAstrimahAbhAgairgranthamimaM mahAjanA lokapathamAnetumAhitaM mahatsAhyamapi kRtajJatAnirbharAM prazaMsAmahaM tyeva / yattu mano'yamasya bhUmikAlekha ne nyayujyata taiH, tat kimarthamiti paraM nAvagamyate, granthakRtparicAyanaM granthavaiziSTyotkIrtanaJca prekSAvatpravRtyaGgatayA kriyate prAyeNa bhUmikayA / atra tadubhayamapi vyarthamevAkalyAmaH / etadgranthakRtaH sakalena manISilokena guruvarhaNIyatayA parigaNitAH sarvatra suviditanAmAnazca vidyayA kathaJcidabhisambandhavataH kasya vA syuraparicitAH, yaM prati paricAyanasya prasaktiH syAt / granthe pravartanAya tu tadIyatAkhyApanamAtraM paryAptamityuktaprAyam / yadi syAttenApravartamAno yaH ko'pi, nUnaM sa na pravarteta zatenApi bhUmikAnAm / nAyaM granthaH kIrtikAmukasya, api tu kIrtitasyeti vizeSaH / evamapi mahatAM niyogamanusarantaH kRtakRtyA bhavemetyabhilASamAtreNa yatkiJcidetadalikhAma / kevalaM bhUmikAyA drAdhimne necchAmastUlikAM vyApArayitum / kiJca zraddhayA nibandhanamidaM niddhayAyantaH santaH svayameva jAnIyurasya bandhuratAmityadhika lekhanamaphalamapi pazyAmaH / bATaM vizvasimo guNAnurAgiNaste svapurobhuvi samavatAryamANamidaM sAdarAvalokanenAnugRhNIyuriti / tasmAdbhUmikAmetAmetAvatA samApayantaH ratnamAlikeyamabhirUpANAM kaNThabhUSAyamANA pracuraM pracAram etatpraNetRRNAM yazazva zAzvatImihAvasthitiM bhajatu bhagavataH karuNArNavasya zrI pUrNatrayIzvarasya prasAdeneti prArthayAmaha iti " i sudhIjanavidheyaH rAmavarmA parIkSaparAbhikhyo gozrImahArAjaH / For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org maGgalazlokaH lakSaNasthayatsamAnAdhikaraNapadavivaraNam asyaiva vivaraNAntaram yatsamAnAdhikaraNapadasya trayo vikalpAH kalpatraye'pi doSodbhAvanam yatsamAnAdhikaraNapadasyAbhimato'rthaH nirUpakatvanirUpitatvayordviprakArakatvam nUtanAlokaTIkA tatprakAzaTippaNyopabRMhitAyA nacaratnamAlikAyAH katipayapradhAnaviSayANAM sUcIpatram na ca ratnamAlikA **** .... sAmAnyadharmAvacchinnAdhAratvAdheyatvayoratiriktatvavyavasthApanaM vyutpattivAdoktam tvadhikaraNapadArthasya trayo vikalpAH svarUpasambandho bhAvAbhAvasAdhAraNaH vyadhikaraNadharmAvacchinnapratiyogitAyA api sambandhAvacchinnatvam lakSaNasthapramApadena nAnAvidhAnAM samUhAlambanAsamUhAlambanajJAnAnAM samullekhaH tatropayuktAnAM pramAjJAnAnAmanugamaH samAnAkArakatvavicAraH **** vividha sAmagrIghaTakatayA sAdhyAbhAvapramAmAdAya doSodbhAvanam tatraiva sAmagrIsvarUpa cintanam .... .. .... tadvattAbuddherna tadabhAvavattAnizvayatvena pratibandhakatvam kintu sAmAnAdhikaraNyasambandhena bAdhanizvayaviziSTatvenaiveti matam etanmate pratibandhakatAghaTitaM lakSaNam pratibadhyatAyAH prativadhya svarUpatvamAkSipyAsambhavaprakramaH www. 9*** .... 0.00 .... ekadezAnvayavicAraH dharmipAratantryeNa bhAnasya svarUpanirvacanam jJAnaniSThasamAnAkArakatvasya pacabhedAnupakSiNyAnugamanena nirvacanam Acharya Shri Kailassagarsuri Gyanmandir saMzayottarapratyakSaM prati vizeSadarzanasya hetutvamuttejakatvaM vA nAvazyakam ubhayAbhAvamAdAyAtivyAptivAraNasya durghaTatvaM pratyekAparyAtadharmasya samudAyaparyAptatvaniyamA taddoSasya tAdavasthyam nUtanAlokaH For Private And Personal Use Only .... 9**4 1 14 16 17 16 20 29 53 69 73 74 81 94 107 119 117 141 143 145 151 174 20 27 94 Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatvajJAnasya karmanAzakatvavicAraH . ... .... anAhAryatvavicAraH .... vizeSaNatAvacchedakaprakArakadhIjanyatAvacchedakaviziSTavaiziSTyAvagAhibodhatvasya vizeSaNatAvacchedakaprakArakadhIjanyatAvacchedakatvavimarzaH ... " prakAzaTippaNI 'naca' 'vAcyam etatpadadvayaghaTitavAkyArthopanyAsaH .... 'yadyapi' 'tathApi' etatpadadvayaghaTitavAkyAnAmabhiprAyopavarNanam .... bahuvidhottejakAnAmananugamAt zAbdasAmagyA anugataM prativadhyatAvacchedakaM durvacam .. / AditvavicAraH ... .... ... prakAratAyAM sambandhAvacchinnatvavanna vizeSyatAyAM sambandhAvacchinnatvam zAbdabodhAnAM prathamAntArthamukhyavizeSyakatvavatrasthalavizeSeSu kriyAdimukhyavizeSyakatvasyApi naiyAyikAbhimatatvam ... . prAgabhAvasyAvazyasvIkartavyatvam .... 125 Sad For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zrIharaye namaH // vyAptidvitIyalakSaNaM zrIpragalbhamizraviracitam B** paramamUlam O yatsamAnAdhikaraNasAdhyAbhAvapramAyAM sAdhyavattAjJAnapratibandhakatvaM nAsti tatvaM vyaaptiH|| D********************** ******************************* * *** ******* For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA zrImadgurupadAmbhojaM natvA bhUyo dvitIyake / pragalbhalakSaNe kiJciducyate zAstRzarmaNA / / ( yatsamAnAdhikaraNapadavivaraNam ) yatsamAnAdhikaraNetyAdilakSaNavAkyam / tatra yasya samAnaM yatsamAnam , yatsamAnamadhikaraNaM yasyeti vigrahaH / tatra prAthamikavigrahavAkye tatpadopasthApyatA nUtanAlokaH zrImahurupadanalinaM nAmaM nAmaM vitanyate prItyA / 'na ca' ratnamAlikAyAH svakRtAyAH ko'pi nuutnaalokH|| ( yatsamAnAdhikaraNapadavivaraNasyAlokaH) . ziSTAcAraparamparApariprAptapranthArambhasamayakartavyatAkaM gurupadapraNAmalakSaNaM maGgalaM samAcaran samIhitaM pratijAnIte-zrImaditi / vikalpiSyamANAnarthAn lambhayitumAhayasya smaanmityaadi| yasya samAnaM yatsamAnamiti 'iti vigraha' ityanena sambandhaH / AlokaprakAzaH natyA gurUMstadrAi tannUtanAlokaTippaNI / rAmAcyutAkhyaiH kriyate tena saMprIyatAM zivaH // mUle zrImaditi / zrImAn vidyAvinayAdiguNasaMpanno yo gururvidyopadeSTA pitA ca, "gurustu gISpatI zreSThe gurau pitari durbhare" ityubhayatra shbdaarnnvH| atra "vibhAsi nRpabhIma" ityAdAviva zabdazaktyA bRhaspaterabhedaH sAmyaM vA tayordhvanyate / yadvA mama guruH madguruH, zriyA yukto madguruH 1. anena si0 ke0 rAman nampiyAr , Ti. rAmavAriyar , ke0 bhanyutappotuvAk-ete mahAzayA vivkssitaaH| For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA AlokaprakAzaH zrImadguruH / zrIraghunAthanAmetyAdAviva madhyamapadalopI samAsaH / madIyatvoktirgurau bhaktibahumAnAdiprakarSa dyotayati / zeSaM pUrvavat / atha ca zrImAniti nityayoge matup / lakSmIvallabha ityarthaH / sa cAsau guruH| jagato guruH pitA ca / smaryate ca-"pitAsi lokasya carAcarasya tvamasya pUjyazca gurugarIyAn" iti / zrImAn niratizayasArvajyasaMpannaH, atizAyane matupa / gururAdiguruH sarveSAM pitA vA paramezvaraH / uktaM hi pAtaJjale IzvaraM prastutya "tasya niratizayaM sArvajyabIjam", "sa pUrveSAmapi guruH kAlenAnavacchedAt" iti / zivapurANe'pyuktam pratisarga prasUtAnAM brahmaNAM zAstravistaram / upadeSTA sa evAdau kAlAvacchedavartinAm / kAlAvacchedayuktAnAM gurUNAmaNyasau guruH / sarveSAmeva sarvezaH kAlAvacchedavarjitaH / / itItyAdyanekArthA vivakSitAH / tathA ca 'sarvado mAdhavaH' ityAdAviva prakRtazleSaH / tasya padAmbhojamityatropamA, natvetyasya tatsAdhakatvAt / padasyAmbhojasAmyaM viziSTajanopAdeyatvAdinA bodhyam / __ zrImaditi padAmbhojavizeSaNatayApi yojayituM zakyate / asmin pakSe zrImattvaM pUjyatvarUpam / tadatiriktasyaiva sAmAnyadharmatayA na tatprayoga upamAbAdhakaH, yathA-"bhASyAbdhiH kvAtigambhIraH" ityAdau / _gurupadAmbhojaM natvetyuktiH padAmbhojasya prabhAvAtizayadyotanadvArA kaimutikanyAyena gurorapi tadyotanArthA / bhUya iti / paunaHpunyenetyarthaH / bhaktiprakarSAnubhAvo'yam / dvitIyake pragalbhalakSaNa iti / "na sAmivace' ityanena jJApiso'tyantasvArthikaH kan / caturdazalakSaNIghaTakadvitIyapragalbhalakSaNaityarthaH / tasmin viSaya iti yAvat / kiJciditi / alpamiti vAcyo'rthaH / anyairanirdiSTamiti vyaGgayo'rthaH / lakSaNe kiJciducyata ityanena vacanamidaM na gadAdharIyavyAkhyAnarUpam , kintu lakSaNaghaTakatattadarthaprayojanAdivimarzanarUpamiti prakAzyate / zAstriti / zAsteti nAma / "zarmAntaM brAhmaNAnAm" iti smRtimanurudhya zAstRzarmaNetyuktam / vyAkhyAyAM zrImaditi / nAma nAmamiti Namulantam , "AbhIkSNye Namula ca" ityanuzAsanAt / paunaHpunyAtmakAbhIkSNyaM Namulo'rthaH / tadarthatAtparyagrAhakaM dvivcnm| paunaHpunyaM prakRtadhAtvarthasajAtIyakriyottaratAdRzakriyAnantaryarUpam / tacca vizeSagatvena prakRtyarthe namane'nveti / tathA ca namanottaranamanAnantaryavannamanamityarthaH / For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir natanAlokaTIkA tatprakAzaTippaNyopahitA AlokaprakAzaH dviH kriyAkaraNe na niruktaM paunaHpunyamiti na tatra tathA prayogaH / namanottaratvAdikaJca tatsamAnakartRkatvagarbham / nAtaH pumntriiynmnottrtvaadikmaadaayaatiprsnggH| gurupadanalinamiti dvitIyAntapadapratipAdyasya tatkarmakatvasya NamulantopasthAdhyAsu sarvAsu kriyAsvanvayo vyutpattivaiciyAt / yadvA namanaviziSTanamanaviziSTatvaM Namulo'rthaH / vaiziSTayaM cobhayatrApi svAvyavahitotaratva svasamAnakartRkatva svasamAnakarmakatvaitattritayasambandhena / itthaJca na Namulathaikadeze dvitIyArthAnvayaklezaH / tena yatra krameNa mAtApitarau natvA gurupadaM namati tatra na tathA prayogaH / paunaHpunyaviziSTanamanasya cAnantaryarUpAparaNamulathe, tasya vitanyata iti tanudhAtvarthe caanvyH| vitanyata iti / vistAryata ityarthaH / mayeti zeSaH / svakRtasya svenaiva vitananaM na prAyazo dRSTacaramatastatra nimittamAha-prItyeti / prItiH ziSyAdiviSayakaprema / tAtparyAnavabodhanimittakaziSyAdiklezaparijihIrSeti yAvat / tayA hetunA / atha ca prItiH ziSyAdInAM sphuTatarArthAvabodhanimittakaH santoSaH, tayA tadartham / adhyayanena vasatItyAdivat phalAtmakahetau tRtIyA / na ceti / atra "na cetyanena 'na ca' ghaTitAni vAkyAni vivakSitAni / nacAnAM ratnAni 'na ca' ratnAni / utkRSTAni 'na ca' ghaTitavAkyAnItyarthaH / "ratnaM svajAtizreSThe'pi" ityamaraH / 'na ca' ratnAnyeva ratnAni maNaya iti zliSTarUpakam / ratnAnIva 'na ca' ratnAnIti zliSTopamA vA / mAlaiva mAlikA / svArtha kaH / 'na ca' ratnAnAM mAlikA paGktireva mAlikA sak / tasyA mAlikeva mAliketi vA / prathame zliSTaparamparitarUpakam / dvitIye shlissttprmpritopmaa| tayoratra sndehsngkrH| paramparitopamA yastIti citramImAMsAyAM spaSTam / tasyAH / ko'pIti / alpa iti bAhyo'rthaH / Antarastu atimahAniti / nUtaneti / nUtanaH apUrvaH, AlokaH arthapratyAyako vyApAro vyAkhyAnarUpaH, Alokyate jJAyate artho'neneti vyutpatteH / sa evAlokaH prabhA, Aloka iva sa iti vA prabhAyA apUrvatvamadRSTapUrvatvam / vyAkhyAnasya tu parAnulikhitArthabodhakatvamiti bodhyam / yathA kenacinmaNikAreNa svakRtapUrvAyA ratnamAlAyAH saMskAravizeSAdhAnenApUrvaprabhAvizeSa utpAdyate, tathA mayA svakRtAyA na cetyAdivAkyapaGktestattadarthaparyAlocanenApUrvavyAkhyA kriyata ityarthaH / vitanyata iti vartamAnasAmIpye bhaviSyati laT / ziSTeti / ziSTAcAraparamparA anAntAnAM pUrvapUrvapaNDitAnAM prayojyaprayojakamAvApannatAdRzamaGgalAcaraNasamudAyaH / tatpariprAptA tadarzanAnumitA granthArambhasamayakartavyatA granthArambhakAlInasaphalakRtiviSayatA yasya tthaabhuutmityrthH| anumAnaJca-gurupAdanamaskArAdikaM granthArambhasamayakartavyatAkam , tAdRzasamaye ziSTeranuSThIyamAnatvAdityevaMrUpaM bodhyam / For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA nUtanAlokaH adhikaraNaM yasyeti / etena hetumadvizeSyakatvalAbhAya yatsamAnAdhikaraNapadasya pramApadena saha karmadhArayAzrayaNamayuktam , hetumadvizeSyakatvopAdAne'pi vakSyamANarItyA sAdhyAbhAve yatsamAnAdhikaraNatvavizeSaNasyAvazyakatayA adhikaraNapadasya yathAzrutArthaparityAgAnaucityAditi sUcitam / vigraha iti / smaasaarthvaatprygraahkvaakymityrthH| tena bahuvrIhenityasamAsatayAssamasyamAnapadAghaTitatvaghaTitalakSaNasya vigrahasyAsattve'pi na ksstiH| taduktaM maNau AlokaprakAzaH vigrahasyaiva prathamaM pradarzanAdAha-lambhayitumiti / vigraha ityanena sambandha iti / tathA ca yasya samAnamityanantaram 'iti vAkyam ' iti, yatsamAnamitityanantaram 'samAsasya' iti ca pUraNIyam / itizabdasamabhivyAhArasthale tatpUrvavAkyasya tadAnupUrvyavacchinnaparatAyA nIlo ghaTa ityAhetyAdau klaptatayA yasya samAnamiti vAkyaM yatsamAnamiti samAsapratipAdyArthapratipAdakamiti bodhH| eteneti / yasyeti nirdezenetyarthaH / yathAzrutArthaparityAgeti / vRttiniyAmakasambandhena tadadhikaraNasambandhina eva yathAzrutArthatvAditi bhaavH|| ___ asamasyamAnapadArthaghaTitatveti / samAsAghaTakapadAghaTitatve sati samAsArthatAtparyakatve ca sati tadadhInalopapratiyogitva-tadadhInalopapratiyogitvAbhAvAnyataraviziSTavibhaktighaTitatvarUpaM yallakSaNam , tadvata ityrthH| citrA gauryasyetyAdivAkyavyAvRttaye prathamaM satyantam / citrA gaurityAdivAkyavyAvRttaye dvitIyam / svasya, svasamAnAnupUrvIkasamAsavyaktyantarasya * ca vAraNAya vizeSyadalam / svantarAjapuruSa iti vAkye vigrahatvavAraNAya vibhaktAvanyataraviziSTatvanivezaH / rAjJaH puruSa iti vigrahasaMgrahAya lopapratiyogitvasya, kaNThe kAla iti vigrahasaMgrahAya lopapratiyogitvAbhAvasya cAnyatarakukSau pravezaH, kaNThe kAlagRhamiti paSThItatpuruSe tadvigrahatvavAraNAyAbhAve samAsAdhInatvanivezaH, rAjapuruSa iti SaSThItatpuruSasthale rAjasambandhyarthakarAjapadaghaTitarAjA puruSaiti vigrahe rAjapuruSa iti karmadhArayAdhInalopapratiyogiprathamArUpavibhaktighaTite'tivyAptivAraNAya lope samAsAdhInatvanivezaH, niveze ca prathamAlopasya SaSThItatpuruSAnadhInatvAnna tamAdAya doSaH / na caivamapi dadhi dravyamiti karmadhArayavigrahe'vyAptiH, vibhaktighaTitatvAbhAvAditi vAcyam ; vibhaktighaTitatvasthAne vibhaktighaTitatva-zAstrAntaravihitalopakavibhaktiprakRtighaTitatvA For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA vacchedakatadvayaktitvaviziSTavAcakayatpadottaravibhaktanirUpitatvaM niSThatvaM vArthaH / samAnapadasya ca adhikaraNam , AdheyatAnirUpakamAdheyatAnirUpitAdhikaraNatAvaditi vaarthH| prathamakalpe SaSTha yarthanirUpitatvasya samAnapadArthaikadezAdhikaraNatve, nUtanAlokaH "bahuvrIhernityasamAsatvena vigrahAbhAvAca / citrA gauryasyeti vAkyaM bahuvrIheranyapadArthakathanAya" iti / nityAnityabhedena samAsadvaividhyamuktaM jayAdityena vibhaktimAtraprakSepAnnijAntargatanAmasu / svArthasyAbodhabodhAbhyAM nityAnityau samAsakau // iti / niSThatvaM vArtha iti / vAkArArthaH prakRte'nyataratvAzrayaH, dvayoreva kalpayovaikalpikopAdAnAt / AlokaprakAzaH nyatamattvanivezena tadvAraNAt / na caivamapi kaNThe kAla iti samAse'tivyAptiH, lopAbhAvavadvibhaktighaTitatvAditi vAcyam ; AnupUrvIbhedAbhAveneSTApatteH / yadi ca svasmin svavigrahatvavyavahAro nAstIti neSTApattisambhavastadA tRtIyadalasthAne prAtipadikasaMjJAzUnyatvaM nivezanIyam , samAsasyaitatsaMjJAniyamAnnAtivyAptiH / .. cAkArArtha iti / vAkAradyotyo'rtha ityarthaH / cAdInAM vAcakatAyAH siddhAntaviruddhatvAt / vAkAradyotyatvaM ca svaniSThalakSaNAtAtparyagrAhakavAkArakatvam / evaJca vAkArAvyavahitapUrvavRttiniSThatvapadasya nirUpitatvaniSThatvAnyataratvAvacchinne lakSaNA, vaakaarstaatprygraahkH| evaM nirUpitatvapadamapIti na tadvaiyarthyamiti / upAdAnAditi / bahUnAM kalpAnAM samabhivyAhAre anyatamArthakatvAditi bhAvaH / kecittu vaakaaro'nytrtvvaackH| anyataratvaM cAnyonyAbhAvadvayAvacchinnAnyonyAbhAvavattvam / anyonyAbhAvadvaye cAnuyogitAsambandhena samabhivyAhataprathamAntapadArthayoranvayaH / nanu jagata eva yatkiJcidanyonyAbhAvadvayavattvena tadavacchinnapratiyogitAkAnyonyAbhAvAprasiddhiH / api ca anyonyAbhAvadvaye'nuyogitAsambandhena nirUpitatvatvAvacchinnasyAdheyatAtvatvAvacchinnasya cAnvayopagame pRthivIjalobhayaM snehavat gandhavadityAdivAkyavaduktavAkyasyAprAmANyApattiH / nirUpitatvatvAvacchinnabhede niSThatvapratiyogikatvasya, AdheyatvatvAvachinnabhede nirUpitatvapratiyogikatvasya ca bAdhAditi cenna; yato vAkArasyAnyonyAbhAve, avacchinnapratiyogitAkatve, Azrayatve ca khaNDazaH zaktiH / yatra vAkArasamabhivyAhRtapadArthayodvitvam , tatra tattadanvitAnyonyAbhAvayorava For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA nUtanAlokaH kecittu, "samAnAH satsamaike syuH" iti kozAt sAdRzyaviziSTArthakamapi samAnapadaM prakRte lakSaNayA adhikaraNasAdRzyaviziSTArthakam , sAdRzyAzrayatayA adhikaraNanirdezAt , yathA "tvannetrasamAnakAnti" ityAdau samAnapadaM kAntisAdRzyaviziSTArthakam / sAdRzyaM cAtra bhedAghaTitaM tadvayaktitvAdirUpam , athavA ekapadasamAnArthakatayA adhikaraNaniSThabhedApratiyogitvarUpakaivalyaviziSTArthakaM tat , yathA "tatsamAnodaro'yam" ityAdau udaraniSThabhedApratiyogitvaviziSTAdyarthakam / yadvA adhikaraNatAdAtmyarUpAdhikaraNAbhedaviziSTArthakaM tdityaahuH| tanna, adhikaraNe lakSaNAyAH sambhave taddhaTite ttklpnmnyaayym| etadabhiprAyeNaivAsamAnAdhikaraNapadaM dIdhitikRtA adhikaraNAnadhikaraNapadena vyAkhyAtamityabhipretyAha-adhikaraNamityAdi / AlokaprakAzaH cchinnavizeSaNatayA bhAnam , avacchinnapratiyogitAkatvavizeSyatayA cAnyonyAbhAvasya bhAnam , tasya cAzrayatve bhAnam / itthaM cAnyonyAbhAvasyAtra tredhA bhAnam / vAkArasyAnyatamArthakatvasthale caturdhA paJcadhetyAdikamUhyamityAhuH / navyAstu-vAkArasya bhedo'rthaH / bhede vAkArasamabhivyAhRtapadArthayostattadbhedAvacchinnapratiyogitAkatvasambandhenAnvaya iti prAhuH / niruktasarvapakSeSvapyanyataratvasyAvyAsavyavRttitve'pyubhayovRttitvAdubhayavidhArthopAdAnamekadA vArayituM na zakyate / evaM nirUpitatvAderarthatAvacchedakatvabhAnamapi na siddhayet , kintu anyataratvasyaiveti vAzabdasyAtra niSThatvaviSayitAzUnyatvaM nirUpitvaviSayitAzUnyatvaM cArthaH / arthapadArthaghaTakabodhavyaktyorekaikasyAmekaikasyAnvayaH / tathA ca nirUpitatvaniSThatvAviSayakabodhaviSayatvenecchAviSayaH, niSThatvaM nirUpitatvAviSayakabodhaviSayatvenecchAviSaya iti prakRte bodha iti tu tatvam / adhikaraNasAdRzyaviziSTArthakamiti / iyaM ca lakSaNA nirUDhA grAhyA, samAnapadasyAbhedena svArthAnvayitAvacchedakAvacchinnasadRze bhUriprayogadarzanAt / dRSTAnte bhedaghaTitasAdRzyasyaiva pratIterAha---athaveti / adhikaraNaniSThabhedApratiyogityarUpeti / atra khaNDazaktirevopeyA, ato nAprasiddhiH / tatsamAnodaro'yamityAdAvityAdipadena samAnagrAmA kyamityAdiparigrahaH / ___atra niruktakaivalyapratIteH savivAdatvAdAha-yadveti / adhikaraNatAdAtmyeti / kozasthaikapadasyAbhedArthakatvAdityAzayaH / For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taprakAzaTippaNyopabRMhitA dvitIyatRtIyayoH SaSThyarthaniSThatvasya tAdRzyAmAdheyatAyAmanvayaH, AkAGkSAvaici nUtanAlokaH etena yasya yena vA samAnamiti praathmikvigrhH| yatpadaM yadadhikaraNaparam , samAnapadazca bhedAghaTitasAdRzyaviziSTArthakamiti nirastam , yatpadasya yadadhikaraNArthakatve uttaratra tatpadena hetoH parAmarzAsambhavAcca / etadeva sUcayitumuktaM ttpdosthaapytaavcchedketyaadi| nanvadhikaraNatvAdeH samAnapadArthaikadezatayA tatra padArthAntarAnvayAyogAd yannirUpitAdhikaraNatvAdeH kathaM lAbhaH ? na ca caitrasya putra ityAdau sasambandhikapadArthaMkadeze janyapuMstvarUpaputratvaghaTakajanyatvAdau padArthAntarAnvayadarzanAnniSpratiyogika evaikadeze itarAnvayo'vyutpanna iti vAcyam , tAvatA'pyAdheyatve tadapratiyogino yatpadArthasyAnvayAnupapattyaparihArAdityAzaGkatha dhAtvarthatAvacchedakaphaladRSTAntena padArthekadeze AdheyatvAdAvapi SaSThayarthAnvayAkAkSA vyavasthApayati-AkAkSAvaicitryAditi / jijJAsAvaicitryAdityarthaH / yadvA nanu pazurapazurityAdau pazutve pazubhedAnvayavAraNAya padArthaH padArthenAnvetIti vyutpttirupgntvyaa| tathA ca kathaM padArthatAvacchedakAdhikaraNatvAdau SaSThayarthAnvayaH / na ca caitrasya gururitvAdau gurutvAdau padArthAntarAnvayadarzanena niyamaghaTakatadekadezapadArthasya sasambandhikAnyatvena vizeSaNIyatayA adhikaraNatvAdau tadanvaye bAdhakAbhAva iti vAcyam ; tathA sati sarvasyApi yatkizcitsambandhi AlokaprakAzaH parAmarzAsambhavAditi / na ca siddhAnte'pyavizeSaH, yatpadasya yannirUpitArthakatvAditi vAcyam ; tatra yatpadasya sAmAsikI lakSaNA, atra tu na tatheti vizeSAt / navyamatAnusAreNAkAGkSAvaicitryAdityetadvayAkhyAtumavatArayati-yadveti / pazurapazurityAdAvityAdipadena daNDajanyo na daNDajanya ityAdeH sNgrhH| ghaTapadATatvasya kiJcidrUpeNAnupasthityA na tatra padArthAntarAndhayaprasaktiriti ghaTo na ghaTa ityaadyupekssaa| pazutvaM nAma lomavallAGkalavattvamiti na tasyopasthitiH svarUpata iti bhAvaH / / gurutvAdau padArthAntarAnvayadarzaneneti / na ca tatra gurAveva nirUpitatvarUpacaitrasambandhaH svAzrayAzrayatvasambandhenAnvIyatAmiti vAcyam ; tathA sati caitraputrAdAvapi tathA prayogaprasaGgAt / caitraputrasya kasyacid gurutvAt , svAzrayaputratvAzrayatvasambandhena caitranirUpitatvasya sattvAcca / na ca svAzrayIbhUtasvAnvayitAvacchedakadharmAzrayatvasaMbandhenAnvaya iti na ko'pi doSa iti vAcyam ; tathA sati paramparAyA abhAvapratiyogitAvacchedakasambandhatvAbhAvAccaitra For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA nUtanAlokaH katayA sasambandhikAnyatvasyAprasiddhayA vizeSaNatvAsambhavAt / na ca sasambandhikatvaM nityasAkAGkhatvaM svopasthitiniyatajijJAsAviSayayatkizcitpadArthakatvaparyavasitaM na sArvatrikamiti tadanyatvasya vizeSaNatvaM sambhavatyeveti vAcyam , evaM sati nityasAkAGkSa putratvAputrabhedAnvayatAtparyeNa putro na putra ityAdi pryogaaptteH| na ca yadekadezopasthitau satyAM niyamena yasyAkAGkSA jAyate tatra tasyaivAnvayaH svIkriyate / tathA sati neyamApattiriti vAcyam , evamapi sAmagrIvirahasyeva kAryAnutpAdaprayojakatayA pazutvAdau pazubhedAnvayApatterniyamasvIkAramAtreNa vArayitumazakyatvAt / na cetarAnvayabodhe jijJAsArUpAkAGkSA hetuH / sasambandhike ca pratiyogijijJAsA niyateti tatra tdnvyH| anyatra tu padArthatAvacchedake kasyApyanAkAsitatayA nAnvaya ityatraivoktaniyamatAtparyam / itthazca na kApyanupapattiriti vAcyam ; ajijJAsorapi zAbdabodhodayena jijJAsArUpAkAGkSAyAH zAbdabodhaupayikatvasya maNikRtA nirAkRtatvAttAdRzAkAGkSAvirahasya padArthAntarAnanvayabIjavAyogAdityata Aha-AkAGkSAvaicitryAditi / AkAGkSAyAH samabhivyAhAravizeSarupAyAH svtntropsthitishkaariktvtdbhaavruupvaicicyaadityrthH| yadvA AkAGkSAyAH svatantropasthiteritarAnvayabodhaM prati hetutvtdbhaavruupvaicitryaadityrthH| ayaM bhAvaH-pazurapazurityAdau yadA svAtantryeNa pazutvAdyupasthitistadA pshubhedaadynvyH| yadA tu vizeSaNatayA tadupasthitistadA tadananvayo'nubhavasiddhaH / na tAvattanirvAhAya sAmAnyata itarapadArthaniSThaprakAratAnirUpitavizeSyatAsambandhena zAbdabodhaM prati mukhyavizeSatAsambandhenapadajanyapadArthopasthitehetutvakalpanaM yuktam , itaratvasya kevalAnvayitayA vizeSaNatayA upasthite lomavallAGgulavattvarUpapazutve'pi pazutvatvarUpetarapadArthaniSThaprakAratAnirUpitavizeSyatAsambandhena zAbdabodhotpattyA vyabhicArAt / na AlokaprakAzaH putre caitrasya nAyaM gururiti prayogAnirvA heNa SaSThyarthasya gurutva evAzrayatvasambandhenAnvayasya vaktavyatayA naaghaTitasthale'pi tatraiva tadarthAnvayo yuktaH, pratiyogyabhAvAnvayau ceti nyAyAditi / sahakArikatvatadabhAvarUpavaicitryAdityartha iti / tathA ca svatantropasthiterAkAGkSAniSThaphalopadhAyakatvAbhAvaprayojakasvAsamavadhAnakatvarUpAkAsAsahakAritvaM kvAcitkameveti sasambandhikasthale tadakalpanAnna tatraikadezAnvayAnupapattiriti bhAvaH / For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA jyAddhAtvarthatAvacchedakaphala iva karmavibhaktyarthasya / tathA ca yannirUpitAdhikaraNatAvad yaniSThAdheyatAnirUpakam , yaniSThAdheyatAnirUpitAdhikaraNatAvaditi nUtanAlokaH ca padaviziSTavizeSyatAyA eva kAryatAvacchedakasambandhatopeyate / vaiziSTayazca svaprayojyatva-svabhinnapadaprayojyaprakAratAnirUpitatvobhayasambandhena / itthaJca na tatra vyabhicAra iti vAcyam'; evamapi caitrasya gururityAdau gurutve SaSThayarthAnvayena vyabhicArAt / yattu niruktobhayasambandhena padaviziSTapazutvAdiniSThavizeSyatAsambandhena zAbdabodhaM prati mukhyavizeSyatAsambandhenopasthitehetutvamiti rItyA viziSyaiva kAryakAraNabhAvaH kalpyate / itthaJca sasambandhikasthale kAryakAraNabhAvasyAkalpanAnna tatraikadezAnvayAnupapattiriti tanna, gururagururityAdau gurubhedAnvayApatterduritvAt / kintu, pazutvAdivizeSyaketarAnvayabodhaM prati pazupadajanyasvatantryapazutvAdyupasthitiH kAraNamiti rItyA padavizeSAdikamanta rbhAvya viziSyaiva kAryakAraNabhAvaH kalpyate / itthazca SaSThayantacaitrAdipadasamabhivyAhAragurupadajanyagurutvopasthitiyogyatAjJAnAdighaTitasAmagyA caitrasya gururityAdI gurutvAdau padArthAntarajanane baadhkaabhaavH| svatantragurupadajanyagurutvopasthitestAdRzasAmayAmanantarbhAvAt / gurubodhAnvayabodhaprayojakasAmagyAmeva tannivezAt / na caivaM paryAyAntarajanyabodhe pazupadAdijanyasvatantrapazutvAyupasthitervyabhicAreNa hetutvameva na sambhavatIti vAcyam; yathA yatraikarUpAvacchinne pade padAntarAkAGkSA gRhItA, anyarUpeNa ca vRttirgRhItA, tatra zAbdabodhotpattivAraNAya tattadAnupUrvIvizeSarUpapadavizeSatvaprakAreNa gRhItavRttikapadajanyatattatpadArthopasthiterhetutA vAcyA, tathA sati taddharmaprakAreNAkAGkSAdigrahasya taddharmaprakAreNa gRhItavRttikapadAdhInopasthiteH parasparasahakAreNaiva phalajanakatvopagamenoktApattivAraNaM sambhavati / tathA ca nAnAnupUrvIprakArakapadajJAnajanyopasthitInAmekavidhazAbdabodhe vibhinnarUpeNa hetutayA vyabhicAra Avazyaka iti tattatkAraNAvyavahitottaratvaM kAryatAvacchedakakoTau pravezanIyam / tathAtrApi svatantropasthityavyavahitottaratvasya kAryatAvacchedakakoTau nivezanIyatayA vyabhicArasya vAraNIyatvAditi / iyaJca rItiravayavagAdAdhayA~ hetugranthe spaSTA / dhAtvarthatAvacchedakaphala iti / taNDulasya pAkaH, grAmasya gamanamityAdau dhAtvarthatAvacchedakaphale avayavavibhAgaprabhedarUpaviklityAdau karmaNi vihitA yA SaSThI tdrthaadheytvsyevetyrthH| For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca ratnamAlikA vA bodhH| samAsavAkye ca yatpadena tattadvibhaktyantArthaviziSTaM lakSyate / tasya nUtanAlokaH tattadvibhaktyantArthaviziSTaM lakSyata iti / nAmArthayoriti vyutpatteriti bhAvaH / yattu "samarthaH padavidhiH" iti sUtreNa ekArthIbhAvarUpasAmarthe satyeva samAsavidhAnena samAsazakterAvazyakatayA yatpadalakSaNAbhyupagamo nirarthaka iti vAcyam ; tena sUtreNAkAGkSAdivazAt parasparAnvayabodhakatvAtmakavyapekSArUpasAmarthya eva samAsavidhAnena samudAyazaktau mAnAbhAvAt / atha samAse ekArthIbhAvarUpasAmarthyAnabhyupagame rAjapuruSa ityAdisamAsaikadeze rAjAdipadArthe vizeSaNAnvayo durvAraH, tathA ca sundarasya rAjapuruSa ityAdiprayogaprasaGgaH / tathA hi-rAjapadopasthApito rAjA svasvAmibhAvasaMsargeNa bhedenApi puruSe'nveti, nipAtArthasyeva samAsAvayavArthasyApi prAtipadikArthe vyutpattivaicitryeNa bhedAnvayasvIkArAt / yadvA luptaSaSThIsmaraNajanyapadArthopasthitisahakAreNa vigrahavAkyAdiva samAsAdapi vibhaktyarthaprakAraka evaanvybodhH| tathA ca sundaraM dadhItyAdau luptavibhaktikadadhyAdipadArthasya dadhyAderiva samAsaghaTakarAjAdipadArthasyApi vizeSaNayogo duruddhara iti / na ca vivakSitArthabodhakatvasambhave'pi "savizeSaNAnAM vRttina, vRttasya vA vizeSaNayogo na" iti vAtikAt sundarasya rAjapuruSa ityAdiprayogo na sAdhuriti vAcyam ; yato vA vArttikamidaM "padArthaH padArthenAnveti, na tu tadekadezena" iti nyAyasyAnuvAdakameva, na tu vidhAyakam / ata eva caitrasya naptetyAdAviva devadattasya gurukulamityAdAvapi padArthaMkadezAnvaye'pi vAkyasAdhutAM nyAyasiddhAM jJApayituM "bhavati vai nityasApekSasyApi samAsaH" iti vArtikamapyanuvAdakam / yadAhuH bahUnAM vRttidharmANAM vacanaireva sAdhane / syAnmahagauravaM tasmAdekArthIbhAva AzritaH / / iti / ___ AlokaprakAzaH nyAyasiddhAmiti / caitrasya napte tyAdAvasamAsasthale ekadezAnvayopapattaye padArthaH padArthenAnveti, na tu tadekadezeneti / niyama padArthe nityasApekSAnyatvasyApyavazyaM nivezanIyatayA tata eva caitrasya gurukulamityAdAvapi nityetyAdivArtikasya vidhAyakatvAbhAve'pi sAdhutA nirvahatIti bhAvaH / taTasthaH zaGkate-na ceti / / dvandvaprasaGga iti / bhikSAmaTa gAmAnayetyAdau aTAnayeti prayogaprasaGga ityarthaH / For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA nUtanAlokaH sambandhizabdaH sApekSo nityaM sarvaH samasyate / vAkyavat sA vyapekSA hi vRttAvapi na hIyate // iti ca / na caikArthIbhAvAbhyupagame'pi dvandvopAttasyaikadezatvAbhAvAttatra padArthAntarAnvayo durvAraH, tathA cAnvAcayasthale'pi dvandvaprasaGga iti vAcyam , puSpavantAdipadopAtte candramasi zItakiraNatvAnvayatAtparyeNa prayuktasya puSpavantau zItakiraNAvityasya sAdhutAvAraNAya dharmadvayAvacchinnaikazaktimataH padasya ekadharmAvacchinne svArthe'nvaye satyasAdhutvAvadhAraNAt / na ca rAjapuruSa ityAdau rAjapadaM rAjasambandhilAkSaNikam / anyathA rAjapadArthasya puruSe'bhedAnvayo na syAt , nAmArthayo.denAnvayasyAvyutpannatvAt / nahi nipAtasthala iva samAsasthale'pi tAdRzavyutpatteH saGkocaH, dRssttaantaasiddheH| ghaTo na paTaH, candra iva mukhamityAdau paTacandrapadAdeH paTacandrAdipratiyogike bhedAdimati lakSaNopagamAt / nApi luptaSaSThIsmaraNena nirvAhaH, SaSThIlopamajAnato'pi bodhAt / ata eva tatpuruSasya pUrvapadalAkSaNikatayA karmadhArayasya ca sarvazaktatayA tadabhAvena tatpuruSAt karmadhArayo laghIyAnityAzayena niSAdasthapatyadhikaraNasiddhAnto'pi saGgacchate / evaJca mamApyekadezAnvayabhiyaiva na sundarasya rAjapuruSa iti prayoga iti savizeSaNAnAmiti vArtikaM vinaiva nirvAha iti vAcyam , evaM sati vRttivigrahayoH samAnAkArakAnubhavajanakatvabhaGgaprasaGgAt / na ca tAdRzaniyame mAnAbhAva iti tAdRzalakSaNAsvIkAro nirAbAdha eva, uktAnubhavajanakatvAnubhavasya savivAdatvAt , sAmAnyaniyame tatpuruSAnyatvasya praveze kSatyabhAvAcceti vAcyam ; evamapi rAjapuruSa ityAditatpuruSasya karmadhArayatvApatteraparihArAt, samasyamAnayoH sAmAnAdhikaraNye karmadhArayatvAt / na ca yatra samAsapUrvadazAyAmabhedAnvayastatra karmadhArayaH, yatra taddazAyAM bhedAnvayastatra tatpuruSa iti vyavasthayA neyamApattiriti vAcyam , sujana-durjana-ativela-avakokila-paryadhyayana-niSkauzAmbItyAdinityasamAsasthale laukilavigrahasyAbhAvena vRtteH pUrva svaghaTakapadairanvayabodhAsambhavena yathoktavyavasthAyA vaktumazakyatvAt / tatra zobhano janaH, duSTo janaH, atikrAnto velAm , AlokaprakAzaH puSpavantAdipadeti / akArAntamapi puSpavantapadam , "ravizazinau puSpavantau" iti naammaalokteH| For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14 www.kobatirth.org ' va' ranamAlikA cAbhedasambandhena samAnapadArthaghaTakAdhikaraNatvAdAvanvayaH / athavA samAnamadhikaraNaM yasyeti prAthamikavigrahaH / yasya samAnAdhikaraNamiti dvitIyo vigrahaH / anyatsarva pUrvavat / Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaH avakuSTaH kokilayA, pariklAnto'dhyayanAya, niSkrAntaH kauzAmbyA ityAdisamAsAghaTakapadaghaTitavAkyaireva tattatsamAsArthapratyAyanAt / su-jana-su, ati-velA-am ityAdyalaukika vigrahANAM sambhave'pi teSAmarthabodhasvarUpa yogyatvAbhAvAt / arthavivakSAnusAreNaiva vigrahavAkyasya kalpanIyatayA'rthAvizeSe vigrahavAkyabhedasya kalpayitumazakyatvAcca / na ca niSAdasthapatyadhikaraNasiddhAntavirodhaH zaGkayaH; kUTaM dakSiNeti vAkyavihitAyAH " kUTantu niSAdAnAM svam" iti niSAdadhanatvena bodhitasya kUTasya dakSiNAyAH SaSThItatpuruSapakSe'nupapattyA tatra karmadhArayasyaivAzrayaNIyatvAditi cenna; yatra svaghaTakapadArthasya vizeSyatayA svaghaTakapadAnAM svottarotpattiyogyavibhaktyarthavadantarbhAveNa lakSaNAM vinA sAmAnAdhikaraNyaJca tatra karmadhArayatvam / tadantarbhAveNa lakSaNayA sAmAnAdhikaraNye tu tatpuruSatvamiti vibhAgasambhavAt / vibhAgo'yaM nyAyakaustubhe spaSTaH / nanu yasya samAnamiti prAthamikavigrahAGgIkAre yadasamAnAdhikaraNetyAdau yatsamAnAdhikaraNapadena naJaH samAse yatpadAt pUrvameva nanipAta AvazyakaH, namiti sUtre nana eva prathamAntatayA nirdezena tasyaivopasarjanatvAt / ghaTAnadhikaraNamityAdAviva sambandhikottarapadaghaTitasamudAyena samAse natro madhyanivezasya sAdhutve'pi yadasamAnAdhikaraNamityAdau yatsamAnabhinnAdhikaraNamityeva bodhyeta, na tu yatsamAnadhikaraNabhinnamiti vivakSitArthaH, samAnAdhikaraNapadasyottarapadatvAbhAvAdityata Aha-athaveti / AlokaprakAzaH " yatra svaghaTaketi / vizeSyatetyantena paJcamUlItyAdivyAvRttiH / tatra samAhAradvigau uttarapadasya paJcAbhinnamUlasamAhAralakSakatayA paJcapadamUla padayorvibhaktyarthAvacchinnalakSaNAM vinaiva samAnAdhikaraNatve'pi yadantarbhAveNa sAmAnAdhikaraNyam / tasya samAsaghaTakapadArthasya mukhyavizeyatvAbhAvAt vizeSyatetyasya tAdRzavizeSyatvArthakatvAt / evaM bahuvrIhAvapi tadvayAvRttirbodhyA / na ca tatrottarapadasyaivaikadezAnvayaprasaGgabhayena viziSTArthakatvaM vAcyamiti tAdAtmyasambandhAvacchi nnaikapadaprayojyaprakAratAnirUpitavizeSyatA prayojakatvarUpaM sAmAnAdhikaraNyaM nAparapadasyetyativyApti For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA AlokaprakAzaH prasaktireva nAstIti vAcyam ; tAtparyagrAhakasyApi kathaJcicchAbdabodhIyaviSayatAprayojakatvena tatprasaktaH / nIlarUpasaktasya nIlapadasya samavAyena nIlarUpaviziSTalakSaNayaiva ghaTAdipadasAmAnAdhikaraNyamiti nIlaghaTa ityAdikarmadhAraye'vyAptivAraNAyottaradale svottarotpattiyogyavibhaktyarthAvacchinnanirUpitatvena lakSaNA vizeSitA / svottarotpattiyogyatvaJca svaprakRtikatvenAnusandhIyamAnatvam , svottaratvena zAstrasiddhatvaM vaa| na coktarItyA tatpuruSasya karmadhArayatvApattiyAraNe'pyaluksamAse pUrvapadalakSaNAyA anAvazyakatayA vRttyekadeze'bhedAnvayatAtparyeNa virUpAyA dAsyAH putraH, zukle kaNThekAlaH, gahane vane cara ityAdiprayogApattidurvA raiva / ekArthIbhAvAbhyupagame tvekadezatayA tatra tatra padArthAntarAnvayAyogAnna tAdRzaprayogApattiriti vAcyam , anantAprAmANikazaktikalpanApekSayA savizeSaNAnAmityAdivArtikasya vidhAyakatAyA eva lAghavena kalpayitumucitatvAt / vRttyekadezapadArthe pratiyogibhinnaM yat kArakAnyat , tadanvaye AkAGkSAnupagamAca / ata eva pratiyogipadAdanyadyadanyat kArakAdapi / vRttizabdaikadezena na tasyAnvaya iSyate / / ityuktamabhiyuktairiti / adhikamanyatrAnusandheyam / kecittu rAjapuruSa ityAdikastu tatpuruSo na puruSeSe pUrvapadalakSitarAjasambandhinastAdAtmyenAnvayabodhakaH, samAsavigrahayostulyArthakatvahAnyApatteH / parantu rAjasambandhasyaiva / ata eva rAjapuruSa ityAdau pUrvapadasya SaSThyarthasambandhe lakSaNeti maNikaktirapi saGgacchate / nipAtasthala iva samAsasthale'pi AkAGkSAvaicicyAnnAmArthayorbhedAnvayaH svIkriyate / etena rAjasambandhini lakSaNAbhyupagame rAzIdAsIti tatpuruSe samAnAdhikaraNapuMvadbhAvApattiH / vRtteH pUrvaM yatra sAmAnAdhikaraNyam, tatraiva puMvadbhAva ityuktau mRgIva capalA mRgacapaletyAdau tadanupapattiH / tatra samAse mRgazabdasya sadRzalakSaNayA sAmAnAdhikaraNyasattve'pi vigrahe tadabhAvAt / na ca vRtteH pUrvaM yatra samAnavibhaktikatvam , tatraiva puMvadbhAva ityuktau na kApyanupapattiriti vAcyam ; samAsArthapratipAdakavAkyasyaiva vigrahavAkyatvena samAsArthAvizeSe tatpuruSakarmadhArayorvigrahavAkyavailakSaNyasyaiva vaktumazakyatvAditi parAstam , rAzIdAsItyAdAvuktarItyA sAmAnAdhikaraNyasyaivAprasaktarityAhuH / etanmate yadIyena subarthana yuto yadbodhanakSamaH / yaH samAsastasya tatra sa tatpuruSa ucyate // iti tatpuruSalakSaNam , For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... 'na ca' rasnamAlikA ( yatsamAnAdhikaraNazabdArthasya trayo vikalpAH) athAtra yatsamAnAdhikaraNapadena kiM yanirUpitAdhikaraNatAvadva. ttitvam ? kiM vA yaniSThAdheyatAnirUpakavRttitvam , uta vA yaniSThAdheyatAnirUpitAdhikaraNatAvadvRttitvaM vivakSitam / nUtanAlokaH asmin pakSe prathamavigrahavAkyaghaTakasamAnapadasyAdhikaraNatAvadarthakatve adhikaraNapadasyAdheyatAnirUpakArthakatvamiti na shaabdbodhaanuppttiH|| yanirUpitAdhikaraNatAvaditi / atrAdhikaraNatAtvenAdhikaraNatAnivezAnna dhUmanirUpitAmAdheyatAmAdAya dhUmasaMyuktamapi dhUmanirUpitavadbhavatItyavyAptiH / yanniSThAdheyatAnirUpaketi / atrAdheyatAtvenAdheyatAnivezAddhetuniSThaprakAratAnirUpakajJAne sAdhyAbhAvasya sattve'pi naavyaaptiH| ___ynisstthaadheytaaniruupitaadhikrnnteti| atrAdheyateti svarUpakIrtanamAtram , na tu tattvena pravezaH, vAstavaprayojanAbhAvAt / adhikaraNatAtvenAdhikaraNatApravezAd dhUmatvaniSThAM saMyogasambandhAvacchinnadhUmaniSThAdheyatAnirUpitAvacchedakatAmAdAya naavyaaptiH| svarUpasambandhAvacchinnaghaTanirUpitAdheyateti / atra ghaTanirUpiteti paricAyakameva, na tu hetutAvacchedakaghaTakam, prayojanAbhAvAt / AlokaprakAzaH kramikaM yannAmayugamekArthe'nyArthabodhakam / tAdAtmyena bhavedeSa samAsaH karmadhArayaH // iti karmadhArayalakSaNaJca veditavyam / adhikaM zabdazaktiprakAzikAyAM draSTavyam / na zAbdabodhAnupapattiriti / na ca samAnapadArthavizeSyako'dhikaraNapadArthaprakAraka eva bodho'stu, adhikaraNapadArthaikadeze'dhikaraNatAyAmanyapadArthanirUpitatvasyApyanvayAdvidheyakoTAvadhikAvagAhitvena nirAkAGkSatAvirahAditi vAcyam ; bahuvIhisthale vigrahavAkyajanyabodhasyottarapadArthavizeSyakatvasyaivautsargikatvenAdhikaraNapadArthasya vizeSyatvAvazyakatvAditi bhAvaH / vAstaveti / yadyapyatra saMyogasambandhAvacchinnadhUmaniSThapratiyogitvAdivyAvRttaye tathA niveza AvazyakaH, tathApi vakSyamANapariSkAreNa tadvathAvRttyA na tasya vAstavaprayojanakatvamiti bhAvaH / avacchedakatAmAdAyeti / yadyapi nirUpite hetutAvacchedakasambandhAvacchinnatvanivezAdiyamavyAptiH parihartuM zakyate, tathApi dravyaM samavAyena dhuumaadityaadaavvyaaptirvaaraa| For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA nAdyaH, ghaTatvAbhAve sAdhye svarUpasambandhAvacchinnaghaTanirUpitAdheyatvahetau hetunirUpitAM ghaTaniSThAdhikaraNatAmAdAya sAdhyatAvacchedakAvacchinnasAdhyaniSThapratiyogitAkAbhAvapramAyA api lkssnnghttktvaadvyaaptyaaptteH| nApi dvitIyaH, prakAratAvizeSyatayorivAdhAratvAdheyatvayorapi parasparaM nirUpyanirUpakabhAvasattvena vahnimAn dhUmAdityAdau dhUmAdiniSThAdheyatAnirUpakIbhUtA yA parvatAdiniSThAdhikaraNatA, tnisstthsaadhyaabhaavmaadaayaavyaaptyaaptteH| (1) *na ca* yanniSThAdheyatAnirUpake hetvadhikaraNatAbhinnatvaM vivkssyte| tathA ca neyamApattiriti vAcyam evaM satyadhikaraNatAbhinna prmeytvaadityaadaavtivyaaptyaaptteH| tatra vyabhicAranirUpakAdhikaraNasyAdhikaraNatvasya hetvadhikaraNatAbhinnatvAbhAvena sAdhyAbhAvavato ghaTAdereva tAdRzahetuniSThAdheyatAnirUpakatvAt / nUtanAlokaH lakSaNaghaTakatvAditi / yadyapi samAnAdhikaraNadharmAvacchinnasAdhyAbhAvapramAyA lakSaNaghaTakatve'pi nAvyAptyavakAzaH, uktarItyA pratibandhakatvAbhAve'pi tAdRzAsAdhyAbhAvapramAvRttitvasyopapAdayituM zakyatvAt , tathApIzvarapramAyA api sAmAnyAntargatatayA pratibandhakatvAbhAve tadRttitvopapAdanaM kathamapi na smbhvtiityaashyH| samUhAlambanabhinnatvasya pramAvizeSaNatvapakSe tvativyAptireva doSo bodhyaH / na ca kAryAnukUla AlokaprakAzaH mUle yannirUpitAdhikaraNatAvaditi / nanu "na karmadhArayAnmatvarthIyo bahuvrIhizcettadarthapratipattikaraH" ityabhiyuktokteH kathamatra matuppratyayaH / na ca kRSNasarpavadvilamityAdiprayogAdiyamuktiH prAyikatvAbhiprAyeti vAcyam ; kRSNasarpatvasya jAtivizeSarUpatayA tadavacchinnasambandhasya bahuvrIhiNA kathamapi pratipAdanAsaMbhavena tatpratipAdanAya tatra matuSprayoga iti tadanurodhena prAyikatvasya kalpayitumazakyatvAt / na ca * vRttidvayakalpanasyAvyayIbhAvAdisthale'pi tulyatayA "na karmadhArayAt" iti karmadhArayamAtrAnmatvarthIyapratyayAbhAvapratipAdanapareyamukti bhiyuktAnAmiti vAcyam ; tatra karmadhArayapadasyAvyayIbhAvAdyupalakSakatayA asAGgatyAbhAvAt / taccAguNavatvamiti sAdharmyavyAkhyAnAvasare guNaprakAzarahasye taddIdhitirahasye ca sphuTam / ata eva sAdhyAbhAvavadavRttitvalakSaNe sAdhyAbhAvavavRttasyAbhAvaH sAdhyAbhAvavad vRttamiti bhAvaktAntavRttazabdAntena sahAvyayIbhAvasamAsAnantaraM matvarthIyenipratyayaniSpannAnnakArAntAdbhAvapratyayasvIkAre vivakSitArthalAbhe'pi matvarthIyapratyayAnupapattyA tathAvidhasamAso mathurAnAthena nirAkRtaH / ata eva cAguNavattvamityatra For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 18 www.kobatirth.org 'na ca' ratnamAlikA ( 2 ) *na ca svanirUpakatvasvanirUpitatvobhayasambandhena yanniSThAdheyatAviziSTatvasya vivakSaNAnna doSa iti vAcyam * evaM sati ghaTAbhAvaniSThAdheyatAnirUpitAdhikaraNatAbhinnaM ghaTAbhAvAdityAdAvativyApteH, vyabhicAranirUpakasya hetuniSThAdheyatAnirUpitatvena ghaTAdereva nirukta hetvadhikaraNatvAt / ( 3 ) nApi tRtIyaH, AdhArAdheyabhAvayorAdhArAdheyarUpatve vahnimAn dhUmAdityAdAvavyAptyApatteH / dhUmaniSThA yA saMyogasambandhAvacchinnaparvatanirUpitAdheyatA, yA ca kAlikasambandhAvacchinnahRdanirUpitAdheyatA, tayoraikyena hetutAvacchedakasambandhAvacchinnahetuniSThAdheyatA nirUpitAdhikaraNatvaM hRdasyA kAraNIbhUtAbhAvapratiyogitva rUpasAdhyavattAjJAnapratibandhakatvAzraya samA pIti Acharya Shri Kailassagarsuri Gyanmandir nAdhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvapramAyA api lakSaNaghaTakanahi hetutAvacchedakadharma sambandhAvacchinnAdheyatAtvAvacchinnanirUpya tvAt / nUtanAlokaH dharmavighaTakatvameva pratibandhakatvam IzvarajJAne ca mAnAbhAvena zaktyakalpanAnAvyAptyApattiriti vAcyam ; anantazaktitatprAgabhAvAdi kalpanAprayuktagauravAdinA niruktapratibandhakatvasyaivA sambhavaduktikatvAt / vistarastvanyato'vagantavyaH / etatsucanAyaiva kAraNIbhUtAbhAvapratibandhakatva rUpapratibandhakatvetyuktam / lakSaNaghaTakatvAditi / na ca hetvadhikaraNavRttitvaM niravacchinnaM grAhyamiti vakSyamANatayA ghaTe kAlikAvyApyavRtteAlokaprakAzaH " niravacchinnavizeSaNatAsambandhena guNAbhAvavattvasya samyaktve'pi tadupekSya guNavadbhinnatvaM sAdharmyatayoktam / etacca kRSNaMbhaTTIye spaSTam / tathA ca yannirUpitAdhikaraNatAvaditi nirdezo 'nupapanna eveti cenna; "ekadezinaikAdhikaraNe" iti sUtrakArIyanirdezena, "patyayasthAt kAt" iti sUtre " asutrataH" iti bhASyakAranirdezena cAsyA ukteghavAdaramAtraviSayakatvakalpanAvazyakatayA asandehArthe lAghavAnAdareNa karmadhArayAdito matvarthIyaprayoge kSatyabhAvAt / ata eva kArakaprakaraNe manoramAyAm - "kRSNa iti yadyapi nIlarUpavatparo'yamaniyataliGgaH, tathApi vAsudeva bhagavati niyataliGga eva" ityuktam / ata eva ca " avyabhicArisambandharUpatApi" iti dIdhitivyabhicArasyAbhAvo'vyabhicAramityavyayIbhAvottaraminipratyayamAzritya bhaTTAcAryairvyAkhyAtA | uktarItyeti / pratibandhakatvAbhAvaniSThayoH kAlikasvarUpasambandhAvacchinnAdheyatvayoraikyenetyarthaH / niruktapratibandhakatvasyaivAsambhavaduktikatvAditi / na ca tathApi kAryaprayojakIbhUtAbhAvapratiyogitvarUpaM kAryAbhAvaprayojakatvarUpameva vA pratibandhakatvaM kuto na vivakSitam ? For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 59 nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA tAkAdhikaraNatvaM vivakSyate, tazca na hRdasyeti vaktuM yuktam / AdheyatAyA AdheyarUpatve lAghavarUpayuktastaulyAnnirUpyatAyA apyAdheyatArUpatvasya svIkartavyatayA uktdossaaprihaaraat| evamAdhAratvasyAdhArarUpatayA guNazUnyatvAdisAdhyake bhAvabhinnatvAdihetAvavyAptiH / tatra bhAvabhinnatvAdinirUpitA yA paTatvAbhAvAdiniSThAdhikaraNatA, svAtmakapaTatvAbhAvAdhikaraNasya ghaTAderapi tadAzrayatvena ghaTAdivRtterguNAtmakasAdhyAbhAvasyApi lakSaNaghaTakatvAt / nahi zrAdheyatAyA AdheyarUpatve'pyAdhAratA paramatiricyate, saiva hetutAvacchedakasambandhAvacchinnatvena viziSyate c| tathA ca noktarItyA'vyAptiprasaktiriti vaktuM yuktam , vinigmkaabhaavaat| vahnimAn dhUmAdhikaraNatvAdityAdau kAlikasambandhAvacchinnahetvadhikaraNatvAvyAvRttazca / tasya svarUpasambandhena hradavRttitvena vRttitvasya ca svAzrayAdhikaraNatvAbhinnatvena hetutAvacchedakasambandhAvacchinnatvAnapAyAt / tayoratiriktatve'pi vahnimAna dhUmAdityAdau dhUmaniSThAdheyatvAdhikaraNatAM dhUmaniSThAmAdAyAvyAptiraparihAraiveti / nUtanAlokaH guNAtmakasya tasya kathaM lakSaNaghaTakatvamiti vAcyam , paTatvAbhAvAdhikaraNaparamANau ekatvAdiguNasya vyApyavRttitayA tasya lakSaNaghaTakatvasambhavAt / ata eva tatsaMgrAhaka ghaTAderityAdipadam / noktarItyA'vyAptiriti / dhUmaniSThAyA dhUmatvAvacchinnAdheyatvAdhikaraNatAyAH svarUpasambandhAvacchinnatvena saMyogasambandhAnavacchinnatvAditi bhAvaH / AlokaprakAzaH ananyathAsiddhatvAnivezena lAghavAditi vAcyam ; vizeSaNajJAnAdirUpakAraNAbhAvavidhayA pratibandhakAbhAvaprayojakasya vahnijJAnAbhAvasyApi vahnayAdimattAjJAnaprayojakatayA tatpratiyogino ghaTatvena vahnayabhAvavAn parvata ityAdijJAnasya kathaJcit sAdhyavattAjJAnarUpakAryaprayojakAbhAvapratiyogitayA, pratibandhakasampAdakatayA, kAryAbhAvaprayojakatayA caasmbhvaapaataadityaashyH| SaSThItatpuruSabhramavAraNAya mUle bhUtapadopAdAnam / tatpuruSAzrayaNe tu vizeSaNazAnAdividhayA sAdhyavattAjJAnakAraNasya sAdhyajJAnasyAbhAvapratiyogino ghaTatvena vahnathabhAvavAn parvata ityAdijJAnasyApi pratibandhakalvApattyA asambhavo bodhyaH / abhAvapadAnupAdAne vizeSaNajJAnavidhayA kAraNIbhUto yo vizeSaNajJAnAbhAvavadbhedo vizeSaNajJAnAtmakaH, tatpratiyogitvasya vizeSagajJAnAbhAvavatyAM yatsamAnAdhikaraNasAdhyAbhAvapramAyAmapi sattvAdasambhavaH / abhAvapadopAdAne tu niruktabhedasya vizeSaNajJAnAtmano For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA (3)kana ca hetvavRttitvena adhikaraNatAyA vizeSaNAnAvyAptiriti *vAcyam * evaM sati prameyAdirUpasaddhatAkavyApteH, prmeyaavRttydhikrnntvaaprsiddhH| (4) *na ca* hetuniSThAdheyatAnirUpitAdhikaraNatAyAmeva hetutAvacchedakasambandhAvacchinnatvanivezAnnoktarItyA'vyAptiriti vAcyam * evamapi vahnimAn dhUmAdhikaraNatvAdityAdApavyApteraparihArAt / (5) OMna ca* vahnitvAdyavacchinnapratiyogitAkavadyAdyabhAvasyoktarItyA hetusAmAnAdhikaraNye'pi nAvyAptyavakAzaH; pramAyAM hetumadvizeSyakatvavizeSaNasyAne vakSyamANatayA hetumadvizeSyakatAdRzasAdhyAbhAvaprakArakapramAyA aprasiddhatvAditi vAcyam ; * tathApi kapisaMyogAdisAdhyakasaddhetau tAdRzapramAmAdAyAvyApterduritvAt / (6) OMna ca* yaniSThAdheyatAnirUpitA yanirUpitA ca yA adhikaraNatA, tadvavRttitvasya yatsamAnAdhikaraNapadena vivakSaNAnna ko'pi doSa iti nUtanAlokaH agre vakSyamANatayeti / hRdo vahnayabhAvavAn ghaTatvena vahnayabhAvavAMzceti samUhAlambanamAdAyAvyAptivAraNArthamityAdiH / tAdRzapramAmAdAyeti / avyApyavRttitvajJAnavirahadazAyAM tasyA virodhitvaadityaashyH| yaniSThAdheyatAnirUpiteti / adhikaraNatAyAM prathamatRtIyakalpIye vizeSaNe ghaTayitvA'yaM prisskaarH| atrAveyateti svarUpakIrtanamAtram , tattvena niveze prayojanAbhAvAt , adhikaraNatAtvenAdhikaraNatAnivezAd dravyatvAdau sAdhye saMyogena prameyAdehetutve prameyatvAdiniSThAM prameyatvAdyavacchinnAdheyatAvacchedakatAmAdAya nAvyAptiprasaktiH / dhUmAdhikaraNatvaniSThAdheyatvaniSThetyAdheyatAvizeSaparicAyakameva, AlokaprakAzaH bhAvabhinnatvAbhAvAnna doSaH / na caivamapi caitrAdivRttitvaviziSTo yo bAdhanizcayAbhAvaH, tadabhAvavadbhedasya viziSTabAdhanizcayAbhAvarUpasya zuddhabAdhanizcayAbhAvAnatiriktatayA .kAraNatvAdAvabhinnatvAcca tatpratiyogitvamAdAyAsambhavo duruddhara eveti vAcyam / yaddharmAvacchinnapratiyogitAkAbhAvatvaM sAdhyavattAjJAnakAraNatAvacchedakam , taddharmavattvasya svAvacchinnapratiyogitAkAbhAvatvAvacchinnasAdhyavattAjJAnakAraNatAkadharmavattvaparyavasitasya vivakSaNAdanupapatyabhAvAt / etena pratibandhakatvasyedRzatve dAhakAraNIbhUtavahnirUpAbhAvapratiyogini vahnayabhAve ghaTAdikAraNIbhUtaprAgabhAvapratiyogini For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA / *vAcyamka, evamapi dhUmAdhikaraNatAbhinnatve sAdhye dhUmAdhikaraNatvadhUmAdhikaraNatvaniSThAdheyatvaniSThAdheyatvaitadanyatarasmin hetAvavyAptaH / tatra sAdhyazUnye dhUmAdhikaraNatvarUpahetAvapi svaniSThAdheyatvAdhikaraNatAmAdAya niruktahetvadhikaraNatvasyopapAdayituM zakyatvAt / hetvadhikaraNatAyAM hetvavRttitvam , yannirUpitetyatra yatpadArthe hetuniSThAdheyatvAvRttitvaM vA vivakSyata iti na sAmpratam ; Aye prmeyaatmksddhtaavvyaaptyaaptteH| dvitIye dhUmAbhAvavAn vahnayabhAvAdityAdau tadApatteH / tatra vahnayabhAvarUpahetorvahnayabhAvavRttyAdheyatve'pi sattvAt / nUtanAlokaH / na tu tena rUpeNa pravezo vaiyarthyAt / zakyatvAditi / prathamayatpadena dhUmAdhikaraNatvasya dhAraNe tanniSThA yA AdheyatA parvatavRttitvarUpA, AdheyavidhayA tannirUpitatvasya, dvitIyatatpadena parvatavRttitvarUpAdeyatvaniSThAyA AdheyatAyA grahaNe hetvAtmakatannirUtitvasya ca dhUmAdhikaraNatvaniSThaparvatavRttitvAdhikaraNatAyAM sattvAditi bhaavH| na cAtra prathamayatpadena dhUmAdhikaraNatvasya grahaNe tatpadopasthApyasya tasyaiva dvitIyayatpadenApi grahItuM yuktatayA kathamiyamavyAptiprasaktiriti vAcyam ; yatpadayostadvayaktitvAvacchinnaparatve hetuvyaktibhedena vyAptibhedaH syAditi tayoryadrUpAzrayaparatvAvazyakatayA uktAvyApternirAbAdhatvAt / yatpadArthe hetutAvacchedakasambandhena vRttitvavivakSaNe saMyogena prameyahetukasthale'vyAptyaprasakteruktasthalAnusaraNam / avyAptyApatteriti / hetvavRttyadhikaraNatvAprasiddheriti bhAvaH / ghaTAbhAvAnyo ghaTAbhAvAdityAdAvativyApterupalakSaNametat / tena vyatirekitvahetuvRttitvobhayAbhAvasya hetvadhikaraNatAyAM vivakSaNAnna doSaH / prameyatvAvacchinnAdhikaraNatAyAH kevalAnvayitvena tatra vyatirekitvAbhAvaprayuktobhayAbhAvasattvAditi parAstam / tadApattariti / atra yadyapi svaniSThAdheyatvavRttitva-svabhinna AlokaprakAzaH pratyakSakAraNIbhUtasvAtyantAbhAvapratiyogini vA ghaTAdau cAtiprasaGga iti parAstam / vaDherdAhakAraNatAvacchedakaM vahnitvam , prAgabhAvaniSThaM ghaTakAraNatAvacchedakaM tadvayaktitvam , svAtyantAbhAvaniSThaM pratyakSakAraNatAvacchedakaM viSayatvaM tadvayaktitvaM vetyabhAvatvasya kAraNatAnavacchedakatvAduktadoSAnavakAzAt / mUle-aparihAraiveti / tathA ca tRtIyakalpo'pyasAdhurevetyAzayaH / atiriktatApakSe zaGkate-na ceti / atretizabdasya pUrvavAkyasthAnupUrvI viziSTo'rthaH / tasya vAcyArthoktAvanvayaH / Nyatpratyayasya prAmANyamarthaH / tasya ca naarthAbhAve tasya cAzrayatAsambandhena dhAtvarthe'nvayaH / For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 'na ca' mAlikA (7) na ca * yanniSThAdheyatAnirUpitatvasthAne yanniSThAdheyatAnirUpakatvamevopAdIyate / tathA cotasthale dhUmAdhikaraNatvaniSThAdheyatvAdhikaraNatAyA dhUmAdhikaraNatvaniSThA yA AdheyatA, tannirUpitatve'pi tadanirUpakatvAnna tAdRzAdhikaraNatAmAdAyAnyAptiH / itthaJca yannirUpitatvamapi nopAdeyamiti vAcyam; tathA sati ghaTatvAbhAvavAn svarUpasambandhAvacchinna vRttitvAdityAdAvavyApteH / tatra ghaTaniSThA yA tadvayaktitvAdyadhikaraNatA, tasyA adhikaraNavidhayA hetuniSThAdheyatAnirUpakatvAditi cet ? satyam / yatsamAnAdhikaraNapadena svaniSTha - hetutAvacchedakAvacchinnAdheyatAnirUpitatva-svanirUpitatvobhayasambandhena hetu viziSTAdhikaraNatAvadvRttitvasya vivakSaNAnna ko'pi doSa iti / atrAdheyatAyAM hetutAvacchedakAvacchinnatvopAdAnAnna viziSTasattAhetuke'vyAptiH, guNaniSThAdhikaraNatAyAH sattAtvAvacchinnAdheyatAnirUpitatve'pi hetutAvacchedakIbhUtaviziSTa Acharya Shri Kailassagarsuri Gyanmandir sattAtvAvacchinnAdheyatAnirUpitatvAbhAvAt / nutanAlokaH tvobhayasambandhena hetuviziSTAnyatvasya dvitIyayatpadArthe vivakSaNAdiyamavyAptiH zakyate vArayitum, tathApi ghaTapaTAnyataratvAbhAve sAdhye ghaTatvAbhAva paTatvAbhAvobhayasmin hetAvavyAptiH / tatra ghaTatvAbhAvapaTatvAbhAvayoH pratyekamuktasambandhena paraspara viziSTatayA yatpadena grahItumazakyatvAditi tathA vivakSA na kRteti bhAvaH / hetuniSTheti / tAdRzAdhikaraNatAniSThaghaTavRttitArUpahetuniSThetyarthaH / itthana uktAdhikaraNatAyAstadvayaktitvaniSThaghaTavRttitA rUpahetu nirUpitatvAdyannirUpitatvopAdAne'pi na nistAra iti sUcitam / svaniSThetyAdi / AdhAratvAdheyatva yora tiriktatvamabhyupetyedam / na cAtra prathamasambandhasthAne 1 AlokaprakAzaH vAcyamityatra kRtpratyayo bhAvArthaka iti pakSe naJo lakSaNayA'prAmANyamarthaH / tathA cAnupUrvI - vizeSAvacchinnaM vAkyamapramANamiti bodhaH / iyaM rItirvAcyAdisamabhivyAhAra eva sambhavati / na tu jJAnavizeSabodhakazakimanyAdisthale zaGkayaM mantavyamityAdI / tatsAdhAraNI rItiranyatoSvaseyA / vistarabhayAnneha likhyate / prameyAvRttyadhikaraNatvAprasiddheriti / na ca vyatirekitva hetuvRttitvo bhayAbhAvavivakSaNAnneyamavyAptiriti vAcyam ; tathA sati ghaTatvAbhAvAdihetukasthale'vyApteH, tatra hetusAdhAraNahetvadhikaraNatAyAmuktobhayAbhAvasattvAt / vyAkhyAyAm - svaniSTheti / dhUmAbhAvavAn vahnayabhAvAdityAdau svaniSThetyAdisambandhena / yatpadArthasya hetuviziSTatvA For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA (8) * na ca * viziSTasattAhetukasthale viziSTanirUpitasamavAya eva hetutaavcchedksmbndhH| yena sambandhena hetumattAzAnamanumitijanakam , tasyaiva hetutAvacchedakasambandhatvAt / prakRte ca hetutAvacchedakaviziSTavaiziSTayAvagAhiparAmarzasyaivAnumitijanakatayA tatra ca viziSTanirUpitasamavAyasyaiva prakAratAvacchedakasambandhatvAt / tathA ca hetutAvacchedakasambandhena hetvadhikaraNatvaM nUtanAlokaH tAdRzAdheyatAnirUpakatvameva vivakSyatAm / itthazca dvitIyasambandho vyartha iti vAcyam , tathApi dhUmAdhikaraNatA parvatAnyA dhUmAdhikaraNatAtvAdityAdau pakSarUpAdhikaraNatAvyAvRttyartha tdaavshyktvaat| adhikaraNatAtvenAdhikaraNatAnivezAd dhUmadhUmatvAvacchinnAdheyatvobhayanirUpitAM tadubhayAbhAvaniSThAmanuyogitAM niruktobhayasambandhena hetuviziSTAmAdAya naavyaaptyvkaashH| na caivamapi kAlikasambandhAvacchinnA yA saMyogasambandhAvacchinnadhUmatvAcchinnAdheyatva-dhUmaitadubhayatvAvacchinnAdheyatAnirUpitA hRdaniSTAdhikaraNatA, tAmuktobhayasambandhena hetuviziSTAmAdAyAvyAptirdurvAraiveti vAcyam ; adhikaraNatAyAmeva hetutaavcchedksmbndhaavcchinntvvivkssennenoktaadhikrnntaavyaavRtteH| na caivaM satyabhAvIyAnuyogitAyAH sambandhAnavacchinnatvAdeva vyAvRtteradhikaraNatAtvena nivezo vyartha eveti vAcyam / yato'trAdhikaraNatApadaM nAdhikaraNatAtvenAdhikaraNatAnivezatAtparyakam , api tu hetutAvacchedakasambandhAvacchinnatvena tannivezatAtparyakameveti / vastutastvatrAdhAratvAdheyatvayostattadrUpeNa vaikalpikamupAdAnaM vivakSitam / tAvataiva dhUmatvAvacchinnasaMyogasambandhAvacchinnAdhikaraNatAnirUpitasaMyogasambandhAvacchinnAdheyatAyA dhUmasaMyuktaniSThAyA vyAvRtteH / viziSTanirUpitasamavAya eveti / na ca viziSTanirUpitasamavAyAdehetutAvacchedakasamba AlokaprakAzaH davyAptiriti sambandhakakoTau svabhinnatvasyApi pravezaH / tatraivobhayabhedamAdAya darzitadoSavAraNAya bhede pratiyogyavRttitvamapi deyam / vyartha iti / dhUmAdhikaraNatvaniSThAyA dhUmAdhikaraNatvaniSThAdheyatvAdhikaraNatAyAstAdRzAdheyatAnirUpitatve'pi tannirUpakatvAbhAvena vyAvRtteriti bhAvaH / vyAvRtteriti / ghaTatvaviSayakajJAnasya ghaTatvaprakArakajJAnaM prati vizeSaNajJAnavidhayA yA kAraNatA, tadvayAvRtterapyupalakSaNamidam / tena dhUmAnuyogikasaMyoge vRttiniyAmakatvasya savivAdatve'pi na kSatiH / tathA ca vahnimAn dhUmAt , ghaTatvajJAnavAn ghaTatvaprakArakajJAnAdityAdau nAvyAptiriti For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA na guNAderityavyAptivirahAddhetutAvacchedakAvacchinnatvavizeSaNaM vyarthameveti vAcyam; viziSTavaiziSTayAvagAhizAne sarvatra vizeSye vizeSaNamiti rItyA jAyamAnazAnAdvailakSaNyAya viziSTapratiyogikavaiziSTayabhAnAGgIkAre saMyogenaikatvaprAgabhAvaviziSTaghaTavatsaMyogena ruupvaanityaadivishissttvaishissttybhaanaanuppttiH| saMyogenaikatvaprAgabhAvaviziSTapratiyogikatvasya rUpatvaviziSTapratiyogikatvasya ca bAdhena smbndhaaprsiddhH| tathA ca prakArAntareNaiva vailakSaNyamupapAdanIyamiti zuddhasamavAyasyaiva hetutAvacchedakasambandhatayA tatsArthakyAt / spaSTazcedaM siddhAntalakSaNe 'itthazcedaM dravyaM guNakarmAnyatve sati sattvAt' iti dIdhitivyAkhyAnAvasare gAdAdharyAm / (9) * na ca * uktajJAnayoH sambandhAMze bhramatvameva svIkriyate / ata evAkAzAvityAdivAkyajanyasya yogyatAbhramAdhInazAbdabodhasya paryAptyAkhyasambandhavizeSAMze AkAzatvavyApyatvabhramatvamiti gadAdharoktiH, guNIyasaMyogasamvandhena vahnaH sAdhyatve guNIyatvAbhAvavatsaMyogo bAdha iti jagadIzoktizca snggcchte| evaJca viziSTapratiyogikasamavAya eva prakRte hetutAvacchedakaH sambandha iti na tatsArthakyamiti vAcyam; * evamapi viziSTapratiyogikatvaviziSTasamavAyasya zuddhasamavAyasya caikyena zuddhasamavAyasyApi hetutAvacchedakasambandhatayA hetutAvacchedakAvacchinnatvAniveze pUrvoktAvyApterdurvAratvAt / (10) * na cAkaMdheyatAyAM hetutAvacchedakasambandhatAvacchedakatAparyAptyadhiraNadharmaparyAptAvacchekadatAkAvacchedakatAkatvamavazyaM vivakSaNIyam / nUtanAlokaH ndhatve tena zuddhasattAderavyabhicAritayA tadvizeSaNavaiyarthyamiti viziSTahetukasthale nigrahaprasaGga iti vAcyam ; viziSTavizeSaNakabuddhAveva viziSTanirUpitatvasya sambandhatAvacchedakatayA bhAnAttadrUpaviziSTanirUpitasamavAyAdinA tadrUpAnavacchinnasya hetutvAsambhavAt / hetutAvacchedakasambandhatAvacchedakatAparyAptIti / dhUme sAdhye svajanyadhUmapratiyogikasaMyogasambandhena vahnihetau zuddhasaMyogasambandhamAdAyAvyApteH puurvpryaaptiniveshH| avazyaM vivakSaNIyamiti / hetutAvacchedakAvacchinnatvaniveze'pItyAdiH / AlokaprakAzaH bhaavH| yadi cAbhAvIyAnuyogitAyAH sambandhAvacchinnatvamastIti vibhAvyate, tadA prathamasambandhaghaTakanirUpitatvasthAne nirUpakatvameva nivezyamiti dik / nigrahaprasaGga iti / vyartha For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA tatprakAzaTippaNyopabRMhitA anyathA vahnimAn dhUmAdityAdau saMyuktasaMyogAdiparamparAsambandhasyApi saMyogatvena hetutAvacchedakasambandhatayA tena sambandhena dhUmavato hRdAderapyukta hetvadhikaraNatApatteH / tathA ca prakRte viziSTasamavAyatvAvacchinnAvacchedakatAkAdheyatAnirUpakatvaM na guNAderiti nAvyApyavakAza iti vAcyam *; svAzrayasaMyogAdirUpaparamparAyA vRttyaniyAmakatayA tatsambandhena dhUmAdhikaraNatvAprasiddha caivAvyAptyanavakAzena tadvivakSaNAnAvazyakatvAt / " Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaH avyAptyanavakAzeneti / na ca tAdAtmyAdisambandhena vyApyatvanirvAhArthamadhikaraNatvasthAne sambandhitvasyAvazyaM vivakSaNIyatayA nAvyApyavakAza iti vAcyam ; vRttiniyAmakasambandhenaiva vyApyatvamiti pakSAzrayaNena sambandhitvaparyantAnivezAdityabhiAlokaprakAzaH vizeSaNastha puruSasya nigRhItatvamAtram, na tu vyApyatvAsiddhihetvAbhAsa ityAzayaH / mUlehetutAvacchedakaviziSTavaiziSTyA vagAhiparAmarzasyaiveti / anyathA salliGgakaparAmarzAd guNAdau dravyatvAnumityApatteriti bhAvaH / viziSTanirUpitasamavAyasyaiveti vizeSye vizeSaNamiti rItyA jAyamAna-jJAnAdvailakSaNyanirvAhAya, viziSTavaiziSTyA vagAhijJAne viziSTapratiyogikasambandha bhAnasyaiva prAcAmanumatatvAditi bhAvaH / prakArAntareNaiveti / viziSTavaiziSTayAvagAhijJAne dharmiNi vizeSaNatA - 1 vacchedakasyApi pAratantryeNa bhAnarUpavakSyamANaprakAreNetyarthaH / sambandhAMze bhramatvameveti / nanu sambandhaghaTakapadArtheSu prakAravizeSyabhAvavirahAttatprakArakatvaghaTitatadbhramatvasya sambandhAMze kathamupapattiH / na ca tadabhAvavanniSTha viSayatAnirUpitatanniSThaviSayatAkatvameva bhramatvam, na tu prakAratvaghaTitam tathA ca sambandhAMze bhramatvamupapadyata eveti vAcyam; evaM sati rUpavAn ghaTa iti pramAyA . ghaTAbhAvavadrUpaniSThaviSayatAnirUpitaghaTaniSTha viSayatAkatvena bhramatvApatteriti cenna; sambandhaghaTakapadArtheSu prakAravizeSyabhAvAbhAve'pi vizeSaNavizeSyabhAvasyAbhyupagamena tadabhAvavanniSThavizeSyatAnirUpitatanniSThavizeSaNatA katvarUpasya bhramatvasya sambandhAMze sUpapAdatvAt / na ca saMsargatAvacchedakasya vizeSaNatve prakAratvamapi durapahnavamiti zaGkayam; upasthitighaTitatvAghaTitatvAbhyAM sAmagrIbhedena tayorbhedAt / atha " anyadharmasyopasthitasyAsati vizeSadarzane'nyatrAvabhAso'nyathAkhyAtiH" iti bhramalakSaNAnusArAdvizeSaNopasthityAdighaTitA bhrama sAmagyavadhAryate, tathA ca saMsargavizeSaNasya pUrvamanupasthityA kathaM tatra bhramatvasambhava iti cenna, lakSaNavAkyasthasya upasthitasyetyasya prAyikatvAbhiprAyakatayA upasthitaiH sAmagrIzarIra pravezatAtparyakatvAbhAvAt / anyathA For Private And Personal Use Only 25 Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' rasnamAlikA (11) * na ca * tathApi janyaguNatvasAdhyake samavAyakAlikobhayasambandhena guNatvahetAvavyAptiH, tatra kAlikasyApi hetutAvacchedakasambandhatayA sAdhyazUnyaghaTAderapyukta hetvadhikaraNatvApatteriti tadvivakSaNasyAvazyakatayA hetutAvacchedakAvacchinnatvavizeSaNaM vyarthameveti vAcyam; yato viziSTavaiziSTayAvagAhijJAne sarvatra vizeSaNasya zuddhasambandhenaiva bhAnam , vizeSaNatASacchedakamyApi dharmipAratantryeNa vizeSaNarmiNi bhAnamupeyate / ata eva vizeSye vizeSaNamiti rItyA jAyamAnazAnAdviziSTavaiziSTayAvagAhijJAnasya vailakSaNyamiti vizeSarUpeNa saMsargatvaM sambandhAMze bhramatvaM cAprAmANikamiti navInamate viziSTasattAhetukasthale zuddhasamavAya eva hetutAvacchedakasambandhaH / spaSTaM cedaM siddhAntalakSaNagAdAdharyAm / tathA coktAvyAptiriti tadvizeSaNasArthakyasambhava iti / nUtanAlokaH praayH| vishessruupenneti| vishissttprtiyogiktvghttitruupennetyrthH| siddhAntalakSaNagAdAdharyAmiti / 'itthazcedaM dravyaM guNakarmAnyatve sati satvAt' ityAdidIdhitipativyAkhyAnAvasare iti bodhyam / svAtantryeNa guNakarmAnyatvavaiziSTayaM vizeSye vizeSaNamiti rItyA guNakarmAnyatvaviziSTasattAM ca dharmiNyavagAhamAnasamUhAlambanAd guNakarmAnyatva mAlokaprakAzaH tadviziSTabuddhisAmAnye tadupasthiterapekSitatve saMsargAze pramAtvamapi na syAt , anupasthitasyaiva dharmasya tadaMze bhAnAt / na ceSTApattiH, nirvikalpakAtiriktajJAnasya svaviSaye pramAtvabhramatvAnyataravattvaniyamAt / tadaMze vizeSaNIbhUya bhAsate, tadabAdhitaJca, jJAnantu na tatra prameti vipratiSiddhametat / na ca saMsargasyAkhaNDasyaiva bhAnamiti vaktuM yuktam ; tathA sati pratiyogitvAdInAmakhaNDAnAmeva saMsargatvena tatra dhrmvishessaavcchinntvaadiinaampraamaanniktvaaptteH| yadyapi saMsargatayA bhAsamAnapratiyogitAnAM parasparabhedasiddhayarthaM tatrAvacchedakabhedo'vazyamaGgIkAryaH, tathApi vizeSasya vaktumazakyatayA ghaTo nAstItyatra ghaTavizeSAbhAvo'pi viSayaH syAt / na ceSTApattiH, ghaTavatyapi ghaTo nAstIti buddhthaaptteH| evaM sAmAnAdhikaraNyena avacchedakAvacchedena ca zAnayo(lakSaNyaM na syAt / na cAvacchedakAvacchedena buddhau yAvaddharmibhAnaM niyatamiti vailakSaNyaM sUpapAdamiti vAcyam ; evamapi vizezye vizeSaNamiti jJAnAdviziSTavaiziSTayAvagAhibuddhalakSaNyasya durupapAdatvAt / kecittu prakAratAyA vizeSaNatAvyApakatve mAnAbhAvaH / na ca prakAratAsambandhena jJAnaM prati viSayatAsambandhenopasthio hetutvAt pratyakSaviSaye guNIyatve zAnalakSaNAtmakasannikarSopapAdanArtha For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA tatprakAzaTippaNyopazRMhitA kecittu sAmAnyadharmAvacchinnAdhAratvAdheyatvayoratiriktatvAdvahnimAn dhUmAdityAdau dhUmaniSThadravyatvAvacchinnAdheyatAnirUpitadravyatvAdyavacchinnAdhikaraNatAvattvaM hRdasyApItyavyAptyApattyA AdheyatAyAM hetutaavcchedkaavcchinntvniveshnmaavshykm| nUtanAlokaH viziSTasattAvagAhijJAnasya vailakSaNyanirvAhAthaM dharmipAratantryeNeti, tathA ca viziSTavaiziSTayAvagAhijJAnIyayorvizeSaNatAvacchedakaniSThadharmidvayanirUpitaprakAratayoravacchedyAvacchedakabhAvo dharmipAratantryAbhidhaH svIkriyate, uktasamUhAlambanIyayostu tayostadasvIkArAdvailakSaNyaM nirvahatIti bhAvaH / ye tu viziSTahetukasthale viziSTapratiyogikasambandhasya hetutAvacchedakasambandhatve'pi hetutAvacchedakAvacchinnatvanivezanaM sArthakayanti; tanmatamupanyasyati-kecittviti / atirikttvaaditi| vishessdhrmaavcchinnaadhaaraadheybhaavaadityaadiH| dravyatvAdyavacchinnAdhikaraNatAvattvamiti / hrado dravyavAniti pratItisAkSikahadatvAvacchinnAdhikaraNatAyAM hradamAtravRttidravyanirUpitatvopagamasambhavAnna dhUmanirUpitatvAzyakateti dravyatvAvacchinnetyuktam / evaJca dravyaM dravyavaditi pratItisAkSikadravyatvAvacchinnAdhikaraNatAyAM dhUmAdinirUpitatva mAlokaprakAzaH pUrvamupasthiorAvazyakatayA tadAtmakasAmagrIsattvAd guNIyatve prakAratvApattiriti vAcyam ; ghaTabhUtalasaMyogeSu nirvikalpakarUpopasthiostulya ve'pi yathA kadAcid bhUtalasya vizeSyatvameva, saMyogasya saMsargatvamevetyatrAdRSTavizeSasyaiva niyAmakatvamavazyaM vaktavyam , tathAtrApi guNIyatve vizeSaNatvameva, na tu prakAratvamityasya sUpapAdatvAdityAhuH / tathA ca saMsargAze bhAtasya vizeSaNasyAbAdhe yathA pramAtvam , tathA tasya bAdhe bhramatvamapi / yathA ca viziSTasaMsargabhAnaprayojikA guNasahitA tadupasthitimantareNaiva tadaMze pramAmutpAdayati, tathA doSasahitA bhramamapi / tanniSThaprakAratAghaTitatadviziSTabuddhitvasya tadupasthitikAryatAvacchedakasya tatrAbhAvena tadupasthiteranapekSaNAditi / ata eva sambandhAMze bhrmtvsviikaaraadev| iti gadAdharoktiriti / iyamuktirekatvaparyAptimanabhyupagamya / tadabhyupagame tu AkAzatvavyApyatvaviziSTaparyApteH prasiddhathA vyadhikaraNena tena sambandhena dvitvAdibhramatvasya tatropapAdayituM zakyatvAt / tadabhyupagamapakSe'pi sambandhAMze bhramatvasya siddhAntasiddhatAM pradarza yitumAha-guNIyeti / vyAkhyAyAM dharmipAratantryAbhidha iti / avacchedyAvacchedakabhAva eva dharmipAratanyapadArtha iti viSayatAvAde spaSTam / muule'jyaapsynvkaashaaditi| adhikaraNa For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OM 'na ca ratnamAlikA (12) * na cA*tiriktasAmAnyadharmAvacchinnAdhikaraNatvAGgIkAre AdheyatAyAM tanniveze'pi vahnimAn dhUmAdityAdAvavyAptistadavasthaiva, dhUmadhUmatvAvacchinnAdheyatvasAdhAraNaprameyatvAdisAmAnyadharmAvacchinna nirUpitAyAM hRdaniSThAdhikaraNatAyAM hetunirUpitatvasya hetutAvacchedakAvacchinnAdheyatAnirUpitatvasya ca sattvAt / yadi saMyuktasyaiva prameyasya saMyogasambandhAvacchinnAdhAratAnirUpakatvam ; tadA vahnimAn dhUmAdhikaraNatvAdityAdau dhUmAdhikaraNatva-dhUmAdhikaraNatvatvAvacchinnAdheyatvasAdhAraNaprameyatvAdya vacchinnanirUpitAM tathAvidhAdhikaraNatAmAdAyAvyAptiriti vAcyam *; svaniSThahetutAvacchedakAvacchinnAdheyatAnirUpakatvasvanirUpitatvobhayasambandhena hetuviziSTAdhikaraNatvavivakSaNAdavyAptyanavakAzAt / (13) * nacaivamapi ghaTatvAbhAve sAdhye prameyaM prameyavaditi pratItisiddhAyAH svarUpasambandhAvacchinnaprameyatvAvacchinnAdheyatAyA hetutve'vyAptiH, ghaTaniSThA yA prameyaM prameyavaditi pratItisiddhAdhikaraNatA sA prameyatvAvacchinnAdheyatAnirUpitatvAddhetunirUpitA, tAdRzAdhikaraNatA prameyatvAvacchinnAdheyatAvatIti pratItyA adhikaraNavidhayA prameyatvAvacchinnAdheyatAtvarUpahetutAvacchedakAvacchinnAdheyatAnirUpikA ceti tavyAvRtteriti vAcyam / prathamasambandhasya khaniSThA yA hetutAvacchedakAvacchinnAdheyatA, tAdRzAdheyatAtvAvacchinnanirUpakatA nUtanAlokaH mAvazyakam / anyathA parvatAdau dhUmAdyavagAhinyA dravyaM dravyavaditi pratIteranirvAhaprasaGgAditi bhAvaH / hradaniSThAdhikaraNatAyAmiti / dravyaM saMyogena prameyavaditi pratItisiddhAyAmityAdiH / saMyuktasyaiveti / evakAreNAsaMyukte AdheyatAyA vyavacchedaH / tathA ca hradaniSThAdhikaraNatAyAM dhUmatvAvacchinnAdheyatAnirUpitatvavirahAnnAvyAptiriti bhAvaH / AlokaprakAzaH tAyAmAdheyatAnirUpitatve'pi tannirUpakatvAbhAvAditi bhaavH| atrAdheyatAtvenAdheyatAyA apraveze vahnimAn dhUmAdhikaraNatvAdityAdau niruktobhayasambandhena hetuviziSTaM dhUmAdhikaraNatvaniSThaM prmeytvaavcchinnaadhikrnntvmaadaayaavyaaptiH| tathAhi-prameyaM prameyavaditi pratItisiddhA yA prameyatvAvacchinnAdhikaraNatA tasyA yAvatprameyAntargatahetunirUpitatvAt prathamasambandhopapattiH, dhUmAdhikaraNatvaM prameyatvAvacchinnAdhikaraNatvavaditi pratItau prakAratayA bhAsamAnaprameyatvAvacchinnAdhikaraNatve AdheyavidhayA hetuniSThadhUmAdhikaraNatAtvAvacchinnAdhikaraNatAnirUpakatvAd dvitIyasambandho For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA tatprakAza TippaNyopa bRMhitA katvarUpasya vivakSayA doSAnavakAzAt / prakRte hetutAvacchedakAvacchinnahetuniSThAdheyatAyAH prameyAntargatatayA ghaTaniSThapUrvoktAdhikaraNatAnirUpakatve'pi hetutAvacchedakAvacchinnAdheyatAtvena rUpeNa tadabhAvAt / Acharya Shri Kailassagarsuri Gyanmandir etena adhikaraNatAyAM hetutAvacchedakA navacchinnAdheyatvAnirUpitvasya vivakSaNAnna prameyatvAdyavacchinnAdheyatAnirUpitAdhikaraNatAmAdAyAvyAptyavakAzaH / kUTa eva 29 (14) * na caivaM vAcyatvAdau sAdhye vRttihetAvavyAptiH, tatra hetutAvacchedakAvacchinnAdheyatAnirUpitAdhikaraNatAyAM hetutAvacchedakAnavacchinnaghaTatvAdyavacchinnAdheyatvarUpa hetunirUpitatvaniyamAditi vAcyamaH hetutAvacchedakAvacchinnAdheyatAbhinnaM yaddhetutAvacchedakAbhAvavat, tadanirUpitatvasya tAdRzAdheyatAbhinnasvAbhAvavaznnirUpitatvasambandhAvacchinnahetutAvacchedakaniSThapratiyogitAkAtyantAbhAvavattvaparyavasitasya hetvadhikaraNatAyAM vivakSaNenAvyAptyanavakAzAditi nirastam, gauravAt / (15) * na ca * sAmAnyadharmaghaTitavizeSadharmAvacchinnAdhikaraNatAkUTAdeva sAmAnyadharmAvacchinnavattApratyayopapatteH zuddhasAmAnyadharmAvacchinnanirUpitAyAmatiriktAyAmadhikaraNatAyAM mAnAbhAvaH / spaSTaM cedaM vyutpattivAda iti nUtanAlokaH 1 vivakSayeti / hetutAvacchedakAvacchinnAceyatA nirUpitetyanenetyAdiH / hetutAvacchedakA vacchinnAdheyatAbhinnamiti / atra hetutAvacchedakAvacchinnatvopAdAnAdviziSTasattA hetu ke sattAtvAvacchinnAdhikaraNatAvyAvRttiH / vAcyaM prameyAdityAdI hetutAvacchedakAbhAvAprasiddhayA'vyApterAha - tAdRzeti / sAmAnyadharmaghaTitavizeSeti / ayaM dharmastadghaTatvatatpaTatvAdirUpo bodhyaH, tadbaTavaditi pratItau ghaTatvasyApyAdheyatAvacchedakatvAvagAhanAt / tadvayaktitvarUpavizeSadharmamAtrasyAdheyatAvacchedakatve tAdRzapratItyanirvAha ityata uktamsAmAnyadharmaghAti / mAnAbhAva iti / tathA ca hetutAvacchedakAvacchinnatvanivezanasyoktarItyA sArthakyaM na ghaTataM iti bhAvaH / vyutpattivAda iti / atyantasaMyogavicArAvasara iti zeSaH / idamupalakSaNam, "vizeSadharmAvacchinnAdhikaraNatAbhyaH sAmAnyadharmAvacchinnAdhikaraNatAyA atiriktAyA anabhyupagamAt klRptAdhikaraNatAsAmAnyadharmAvacchinnanirUpitatvopagamAditi" iti sAmAnyalakSaNA - For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 'na' ratnamAlikA vAcyam; ghaTasamudAyo rUpavAniti pratItereva mAnatvAt / tathAhi asyAM pratItau kAcana samudAyatvAvacchinnAdhikaraNatA bhaaste| sA ca na tadrUpatvAdyAtmakasAmAnyadharmaghaTitavizeSadharmAvacchinnanirUpitA bhavitumarhati, tasyA ghaTasamudAyastadrUpavAniti pratItyabhAvena, ghaTasamudAyatvenAnavacchedAditi samudAyatvAvacchinnanirUpitAdhikaraNatAvadatiriktaiva sA vaktavyetyanayA pratItyA ttsiddhirityaahuH| nUtanAlokaH prakaraNe'pyabhidhAnAt / samudAyatvAvacchinnanirUpitAdhikaraNatAvaditi / asyA anatiriktatve tu yatkizcidbaTavatyapi ghaTasamudAyavaditi pratItyApattiriti bhaavH| spaSTaM cAsyA atiriktatvam 'ekAvacchedena yAvadvizeSAbhAvavattvasyopAdhitvAt' iti pativyAkhyAnAvasare siddhAntalakSaNagAdAdharyAm / tatsiddhiritIti / athAsyAM pratItAvadhikaraNatAyAM samudAyatvAvacchinnatvaM na bhAsate, kintu yAvadvayaktiSu samudAyatvaparyAptistAvadvayaktisambandha eva, vyAsajyavRttidharmAvacchinnavizeSyatAkabuddhau vizeSaNe tdaashryyaavdvyktismbndhmaanniymaat| tathA ca ghaTasamudAyastadrUpavAniti pratIte pattiH, tapAdhikaraNatAyAM yAvaddhaTasambandhabAdhAditi cenna, AkAzasya bahutvagrahavataH puruSasyaikavyaktimAtraviSayakasyAkAzasamudAyaH zabdavAniti jJAnasyotpAdena tAdRzaniyamasyAsambhavaduktikatayA samudAyatvAvacchinnatvabhAnasyAvazyakatvAt / spaSTaM cedaM vyutpatti AlokaprakAzaH . papattiH / vyAkhyAyAm --tAvadvayaktisambandha eveti / ghaTasamudAyo rUpavAnityatra rUpaniSThatattadvayaktitvAvacchinnanirUpitAdhikaragatAsu pratyekaM yAvaddhaTasambandhabAdhe'pi vizeSaNatAvacchedakIbhUtarUpatvAvacchinnanirUpitAdhikaraNatAtvarUpasAmAnyadharmAvacchinne tadabAdhena na tatpratItyanupapattiriti bhAvaH / pyAsajyavRttidharmAvacchinneti / atrAvacchedakatA paryAptisambandhAvacchinnA graahyaa| tena samavAyena samudAyatvavAnAkAzaH zabdavAniti pratIteH prmaatvoppttiH| asambhavaduktikatayeti / atha uktaniyamazarIre vyAsajyavRttidharmAze bhramAsattva ityapi nivezyate / evaJca tAdRzabhramajanakadoSAbhAvasyApi yAvadAzrayaviSayakabuddhitvAvacchinnasAmagyAM pravezAnnAtra bhramAnupapattiH, AkAze bahutvabhramasthale tajanakadoSasattvAditi cenna; anyAMze bhramajanakadoSAbhAvasyApi tadrUpAdiprakArakayAvadAzrayaviSayakabuddhitvAvacchinnasAmagrIkukSau ghaTanApekSayA samudAyatvAvacchinnAdhikaraNatvAGgIkArasyaiva For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA nUtanAlokaH vAde / na cAsyAM pratItau ghaTatvavyApakatvamevAdhikaraNatAyAM bhAsate, na tu ghaTasamudAyatvAvacchinnatvam / taca sAmAnyadharmAvacchinnanirUpitAdhikaraNatAtvAvacchinnamakSatameveti vAcyam; taddharmAvacchinnavizeSyakaviziSTabuddhau vizeSaNe vizeSaNasaMsarge vA tadekadezavyApakatvabhAnAnupagamena tadbhAnasyAsambhavAt / na ca tarhi ghaTasamudAyatvavyApakatvabhAnamevopeyatAm , tathA ca ghaTasamudAyastadrUpavAniti pratItepittiriti vAcyam, ghaTo rUpavAniti pratItau ghaTatvAvacchinnatvamadhikaraNatAyAM bhAsate, ghaTasamudAyo rUpavAnityatra tu ghaTasamudAyatvAvacchinnatvaM na bhAsata ityabhyupagame'nubhavavirodhAt , bahUni rUpavantIti pratIteranirvAhAcca / tathA hi-atra bahutvAvacchinnavyApakatvaM rUpatvAvacchinnAdhikaraNatAyAM bhAsata iti na yuktam , rUpAdhikaraNatAyA vAyvAdisAdhAraNabahutvatvAvacchinnAvyApakatvAt / yatkizcidekabahutvatvAvacchinnavyApakatA bhAsata ityapi na, tattadvayaktitvena bhutvaanupsthiteH| kiJca, bahutva AlokaprakAzaH laghutvAt / kiJca, samudAyatvaparyAptaH pratyekAvRttitvAnaGgIkArapakSe AkAzamAtraviSaviNyAH samudAyaH zabdavAnityAdipratIvardhamatvamazakyopapAdanam / ataH samudAyatvAvacchinnAtiriktAdhikaraNatA aGgIkartavyA, tadaGgIkAre ca zabdanirUpitAdhikaraNatAyAH paryAptisambandhenAvacchedakatvaM samudAyatve nAstIti tadbhAne bhramatvaM sUpapAdamiti jJeyam / etena darzitaniyamazarIre vyAsajyavRttidharmAzrayatvena jJAtayAvadvayaktisambandhamAnamiti ghaTane AkAzasamudAyaH zabdavAnityatra AkAzasyaiva samudAyatvAzrayatvenopasthitatayA tadbhAne uktaniyamabhaGgAbhAvena adhikaraNatvAntarAGgIkAro vyartha ityAkSepo nirstH| vyutpattivAda iti / AkhyAtopasthApitadvitvAdyanvayavicArAvasara iti shessH| ghaTatvAvacchedena dravyatvAvagAhinyAM ghaTo dravyamityAdipratItau svarUpata upasthite dravyatve ghaTatvavyApakatvabhAnAnupapattirityata AhavizeSaNasaMsarge veti / bhAnAnupagameneti nIlabhUtalaM ghaTAbhAvaditi pratItyanantaraM pItabhUtalaM gharavaditi pratIteH, caitrIyaghaTasamudAyo rUpavAniti pratItyanantaraM ghaTo rUpavAnna veti saMzayasya cAnupapatteriti bhaavH| ghaTatvAvacchinnatvamiti / svruupsmbndhvishessruupmityaadiH| anubhave vivadamAnaM pratyAha-bahUnIti / anirvAhAceti / bahutvasAmAnAdhikaraNyamAtrabhAnopagame bahUni tadrUpavantIti pratItyApattiriti dhyeyam / bhanupasthiteriti / tathA ca pratiyogitAvacchedakaviziSTapratiyogijJAnarUpakAraNAbhAvena na tatra vyApakatvAtmakAmAvabhAnasambhava iti bhaavH| na ca For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 'na ca' ratnamAlikA nutanAlokaH bhedena bhinnabhinnatayaktitvAvacchinnanirUpitavyApakatvAnAM saMsargatayA bhAnamaucityAdavarjanIyamiti tAdRzapratItInAmekAkAratvamaGgaH / tAdRzavibhinnAkArakapratyakSAdivyaktIH prati pratyekaM bhinnaviSayakazAbdasAmanyAdInAM pratibandhakatvakalpanApattyA mahAgauravaM ca / AlokaprakAzaH tadvayaktitvaghaTitadharmAvacchinnavyApakatvaM saMsargavidhayaiva bhAsata iti na tatra pratiyogitAvacchedakaviziSTapratiyogijJAnApekSeti vAcyam ; avacchedakAvacchedena dhUmAvagAhinyA vahnimAn dhUmavAniti buddhariNAya anvayitAvacchedakarUpAvacchinnavyApakatvasyaiva bhAnamityasyAvazyamaGgIkartavyatvAt / na caivaM sati "zaradi puSpanti saptacchadAH" ityAdau saptacchadapuSpotpattitvAdikaM nAnvayitAvacchedakam / AkhyAtAntapratipAdyatAvacchedakapuSpotpattitvaM tvanvayitAvacchedakamapi na shrvRttitvvyaapymityvcchedkaavcchedenaanvyaanuppttiH| sAmAnAdhikaraNyamAtreNa tadanvayopagame tu zaradi puSpanti saptacchadAH, zaradi puSpanti campakA ityavizeSeNa prayogApattiriti vAcyam ; yataH sAkSAdarthato vA labdhadharmAvacchinnavyApakatvameva bhAsate, na tvatathAvidhadharmAvacchinnavyApakatvamityeva niyamaH / tathA ca saptacchadapuSpotpattitvasya sAkSAdvizeSaNatvAbhAve'pyarthAdvizeSaNatvena tadavacchinnavyApakatvabhAne bAdhakAbhAva iti| pratyakSAdItyAdi / atrAdipadAbhyAM samAnaviSaye pratyakSasAmagrIpratibandhakatve'pi gauravamiti labhyate / ata eva mahetyuktam / zAbdapratItau saMsargaprakArakatAtparyajJAnasyaiva hetutayA tadabhAvAttathAvidhazAbdapratItyanirvAho'pi bodhyaH / atha bhinnaviSayakazAbdasAmayyAM ghaTAdipratyakSapratibandhakatvaM sarvairapyavazyamaGgIkartavyam / tatpratibadhyatAvacchedakaM na ghaTAdipratyakSatvaM gauravAt , kintu bhinnaviSayakapratyakSatvam / tasya ca nAnAvidhavyApakatvAvagAhipratyakSasAdhAraNatayA tAdRzapratibandhakatvenaiva nirvAhe saMsargabhedena bhinna-bhinnapratibandhakatvakalpanasyAnAvazyakatayA noktgaurvaavkaashH| nanu bhinnaviSayakapratyakSatvamanugatAnatiprasaktaM durvacam / taddhi na svajanyazAbdabodhAviSayakapratyakSatvam ; sarva prameyamityAdi zAbdasAmagyAstAdRzazAbdabodhAviSayAprasiddhayA ghaTAdipratyakSapratibandhakatvAnupapatteH / nApi svajanyazAbdabodhAvRttiviSayatAzrayapratyakSatvam ; ghaTAdizabdasAmaNyAH paTAdipratyakSapratibandhakatyAnupapatteH, jJAnabhedena viSayitAbhedasyAprAmANikatayA tadvivayitAyA api paTAdyavagAhisvajanyasamUhAlambanavRttitvAt / na ca svajanyayatkiJcicchAbdabodhAvRttitvavivakSaNAnnAnupapattiriti vAcyam ; evaM sati ghaTazAbdasAmagyA ghttprtykssprtibndhktvaaptteH| ghaTatvena taddhaTaviSayakazAbdabodhavyaktimAdAya tadanyaghaTaviSayitAnAm , evaM ghaTatvena tadanyaghaTaviSayakayatkiJcicchAbdabodhavyaktimAdAya tadaraviSayitAyAzca yatkiJcicchAbdabodhAvRttitvasyopapAdayituM zakya For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA AlokaprakAzaH tvAt / nApi svajanyatAvacchedakaviSayitAzUnyatvaM tat ; ghaTapaTAvagAhisamUhAlambanapratyakSasyAsaMgrahApatteH / na ceSTApattiH, tasyAtiriktaviSayakatayA samAnaviSayakatvAbhAvAt / nApi tadrUpAvacchinnavizeSyatAnirUpitatadrUpatvAvacchinnaprakAratAkatvasamAnAdhikaraNAbhAvapratiyogitAvRttirUpAvacchinnanirUpitaviSayitAparyavasannA yA'vyApakaviSayitA tacchAlitvam / vRttitvaJca svAvacchinnanirUpitaviSayitAtvAvacchinnatvasambandhena / bhUtalaM ghaTavaditi zAbdasAmagyA ghaTavaditi nirmitAvacchedakakapratyakSaM prati pratibandhakatvAnupapatteriti cenna; tadrUpAvacchinnavizeSyatAnirUpitatatsaMsargAvacchinnatadrUpAvacchinnaprakAratvAvacchinnabhedapratiyogitAnavacchedakaviSayatAkapratyakSatvaM tadrUpAvacchinnaprakAratAnirUpitatadrUpAvacchinnavizeSyatAnyamukhyavizeSyatAzAlipratyakSatvaM vA tadrUpAvacchinna vizeSyatAnirUpitatatsaMsargAvacchinnatadrUpAvacchinnaprakAratAkazAbdasAmagrIprativadhyatAvacchedakam / athavA svajanyatAnavacchedakasAvacchinnaviSayatAzAlipratyakSatvaM zAbdasAmagrIprativadhyatAvacchedakamityanugamasambhavAditi cet , satyam / bhinnaviSayakatvasyoktarItyA'nugatatve'pi bhinnabhinnecchAnAmuttejakatayA na tasya prtivdhytaavcchedktvsmbhvH| ghaTavad bhUtalamityAdizAbdasAmagyAH paTavad bhUtalamityAdipratyakSasAmagyAzca sattve bhUtale paTapratyakSaM jAyatAmityAdIcchAdazAyAmanubhavasiddhasya tAdRzapratyakSasya nirvAhArtha sAmAnyataH pratyakSecchAvirahaviziSTatvena zAbdasAmagrIvizeSaNe vahnipratyakSaM jAyatAmityAdIcchAyAmapi tAdRzapratyakSApattiriti viziSya paTavad bhUtalAdiviSayakatvAvacchinnaviSayatAkapratyakSecchAvirahaviziSTatvena sAmacyA vizeSaNIyatvAditi / na cecchAviziSTAnyatve sati taddharmAvacchinnaprakAratAnirUpitataddharmAvacchinnavizeSyatAnyamukhyavizeSyatAzAlipratyakSatvasyAnugatasyaivaH taddharmAvacchinnaprakAratAnirUpitataddharmAvacchinnavizeSyatAzAlizAbdasAmagrIprativadhyatAvacchedakatvaM kalpyate / tathA ca cAnyapratyakSecchAkAle na pttprtykssaapttiH| icchAvaiziSTyaJca AdheyatAviziSTAdheyatvaparyavasitaikakSaNAvacchinnaikAtmavRttitva viSayatvobhayasambandhena / AdheyatAvaiziSTyaJca khanirUpakanirUpitatva-svAvacchedakakSaNAvacchinnatvobhayasambandheneti vAcyam ; evamapi pratyakSakAlInavahnipratyakSaM bhUyAditIcchAdazAyAM paTapratyakSApatteAratvAt / nahIcchAvaiziSTyaghaTakaviSayitvasthAne mukhyavizeSyatvavivakSayA noktApattiriti zakyate vaktum ; evaM sati paTapratyakSotpattirbhavatu itIcchAdazAyAM paTapratyakSAnutpAdaprasaGgAt / na ca pUrvoktamukhyavizeSyatAviziSTapratyakSatvasya prativadhyatAvacchedakatvopagamAnna dossH| vaiziSTyaJca svanirUpakatva-svanirUpakatvavyApyadharmAvacchinnaviSayatAkecchAviziSTatvasambandhAvacchinnasvaniSThAvacchedakatAkapratiyogitAkabhedavattvobhayasambandhena / evaJca paTapratyakSaM jAyatAM paTapratyakSotpattirbhavatu ityAdIcchAkAle svapadena pratyakSIyapaTaniSThamukhyavizeSyatAgrahaNe tAdRza For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 34 www.kobatirth.org 'nava' ratnamAlikA nUtanAlokaH Acharya Shri Kailassagarsuri Gyanmandir asmanmate ca bahutvAvacchinnAdhikaraNatvaviSayaka mekavidhameva tathAvidhaM jJAnamityeka - vidhapratyakSAdikaM pratyeva tAdRzasAmagryAH pratibandhakatvaM kalpanIyamiti lAghavamiti / na ca bahUni rUpavantItyAdipratItau dharmivizeSaNatApannabahutvAdeH svasamAnAdhikaraNabhedapratiyogitAvacchedakaprakAratA vaccheda kI bhUtarUpAdhikaraNatAtvavasvasaMvandhA - vacchinna svaniSThAvacchedakatAka pratiyogitAkabhedavattvarUpatayaktitvAghaTitatadvyakti vyApakatvasambandhena pAratantryeNAdhikaraNatAyAM bhAnamupeyate / tathA ca na kApyanupapattiH / tadrUpAdhikaraNatAyAM svasamAnAdhikaraNabhedapratiyogitAvacchedakatAvacchedakatadrUpAdhikaraNatAtvavattvasambandhena sarvasyApi bahutvasya sattvAt kasyA api bahutvavyaktestena sambanvena svAvacchinnabhedavattvarUpavyApakatvavirahAditi vAcyam ; evaM sati ghaTasamudAyo rUpavAniti pratIteranirvAhAt, ghaTasamudAyatvAdeH svasamAnAdhikaraNabhedapratiyogitAvacchedakatAvacchedakarUpAdhikaraNatAtvavattvasambandhena kutrApyavarta - AlokaprakAzaH pratyakSasya svanirUpakatve'pi svanirUpakatvavyApyapaTapratyakSatvAvacchinnaviSayatAkecchAviziSTatvena dvitIyasambandhAbhAvAnna prativadhyatAvacchedakAkrAntatvam / evaM pratyakSakAlInavahnipratyakSaM jAyatAmitIcchAyAH paTapratyakSIya mukhyavizeSyatAnirUpakatvavyApyadharmAvacchinnaviSayatAkatvaM nAsti / pratyakSatvasya tAdRzanirUpakatvavyApakatvAditi tAdRzecchAkAle tAdRzapratyakSasya prativadhyatAvacchedakAkrAntatvamiti vAcyam ; evamapi paTa pratyakSasamAnakAlIna vahnipratyakSaM jAyatAmitIcchAkAle paTapratyakSApatteH / zAbdAtiriktaM jJAnaM jAyatAM pratyakSaM jAyatAmityAdIcchAsattve pratyakSAnupapattezca / tathA cottejakAnanugamAnnAnugataprativadhyapratibandhakabhAvanirvAhaH / etadevAbhipretya " anyAdRzapratyakSasthalIyapratibandhakatayA ca na tvanmate nirvAhaH, anyatrAnyavidhapratyakSecchAnAmuttejakatayA" ityuktaM vyutpattivAda ityalaM pallavitena / ekavidheti / na ca tadbahutvavanti rUpavantIti pratyakSe tadbahutvavyApakatvasya saMsargakoTa bhAnAtAdRzapratyakSaM prati ca bhinnaviSayaka zAbdasAmagyAH pratibandhakatvasya sarvairaGgIkaraNIyatayA tatpratibandhakatvenaiva prakRte'pi nirvAhAnnAdhikakalpaneti vAcyam ; tatra tadvayaktitvasya prakAratayApi bhAnAnna tasya bahUni rUpavantIti pratyakSasamAnAkAratvamiti tena prakRte na nirvAha iti pratibandhakatvAntarakalpanAyA AvazyakatvAt / bhedapratiyogitAvacchedakatAvacchedaketi / atra svasamAnAdhikaraNabhedapratiyogitAvacchedakatvamAtrasya bhedapratiyogitAvacchedakatAvacchedakasambandhatvavivakSaNe kasyA api rUpAdhikaraNatvavyabahutvavyaktivyApakatvAnirvAha iti tadupekSA | bahusvanyateriti / For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanA lokaTIkA tatprakAzaTippaNyopabRMhitA nUtanAlokaH ghaTasamudAya mAnatayA tAdRzasambandhasya svavyadhikaraNatayA tatsambandhAvacchinna svaniSThAvacchedakatAkabhedasyaivAprasiddheH / vyadhikaraNa sambandhAvacchinnAvacchedakatAkabhedasya siddhAnte'naGgIkArAt / na ca samAnAdhikaraNabhedapratiyogitAvacchedakatAvacchedakarUpAdhikara NatAtvavattvasambandhAvacchinnasvaniSThapratiyogitAkAtyantAbhAvavattvasambandhena ghaTasamudAyatvasya rUpAdhikaraNatAyAmeva bhAnopagamAnnoktapratIteranirvAhaH, vyadhikaraNasambandhAvacchinnapratiyogitAkAtyantAbhAvasya sarvasammatatvAditi vAcyam; evamapi prameyatvAvacchinnAdhikaraNatatvasya bhedapratiyogitAvacchedakatAvacchedakatvAsambhavena sambandhAprasiddhacA ghaTasamudAyaH prameyavAniti pratIteranirvAhAt / na ca vyatirekiprakArakasthala evoktasambandhena dharmitAvacchedakasya pAratantryeNa bhAnaniyamaH, ato noktadoSa iti vAcyam ; tathA sati ghaTasamudAyo rUpavAn ghaTasamudAyaH prameyavAniti pratItyoH saMsargAMze'nubhavasiddhasyAvailakSaNyasyApalApApatteH / adhikamagre vyaktIbhaviSyati / na ca samAnAdhikaraNabhedapratiyogitAvacchedakatAvacchedakatvasambandhAvacchinna svaniSThAvaccheda - katAka pratiyogitAkabhedavasvAtmakavyApakatAvacchedakatvasambandhena tvAderdharmipAratantryeNa svarUpAdhikaraNatAtve bhAnamupeyate / tathA coktabhedapratiyogitAvacchedakatAvacchedakasambandhasya samAnAdhikaraNatayA tatsambandhAvacchinna svaniSThA va cchedakatAka pratiyogitAkabhedasya prasiddhayA na doSa iti vAcyam; dharmiNi yatra bhAnaM tatraiva dharmipAratantryeNa dharmivizeSaNatApannasya bhAnamiti niyamena prakRte dharmiNaH samudAyasya rUpAdhikaraNatatve'bhAsamAnatayA tadvizeSaNatApanna samudAyatvasyApi bhAnAsambhavAt / spaSTaM cedaM vyutpattivAde sannarthavicArAvasare / svarUpato bhAsamAnAAlokaprakAzaH vyApakatvAnvayinirUpakatvaM SaSThyarthaH / tAtyAdau ghaTasamudAyatvasamAnAdhikaraNabheda pratiyogitAvacchedakatA vacchedakatvaprasiddheriti vyutpattivAda iti / tatretthamabhyadhAyi - "icchArUpavizeSyapAratantryeNa karmatvAvayospIcchAyAM karmatvAnanvayena durghaTaH vizeSyAnvayinyeva vizeSaNasya pAratantryeNAnvayasya viziSTAnvayasthale vyutpattisiddhatvAt" iti / atra dharmiNi rUpAdhikaraNatAtvaviziSTasya bhAne dharmapAratantryeNa rUpAdhikaraNa tAtvamapi tatra bhAsata iti dharmisambandhitayA bhAsamAnatvaM rUpAdhikaraNatatve'pyakSatameveti tatra dharmipAratantryeNAnvayo nirAbAdha eveti yadyucyate, tadApyAhasvarUpato bhAsamAneti / yadvA dharmiNo yatra bhAnam, tatraiva dharmivizeSaNatApannasya pAratantryeNa samAnAdhikaraNatayeti / tadrUpAdhikaraNa bhAvaH / For Private And Personal Use Only 35 Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca ratnamAlikA nUtanAlokaH dhikaraNatatvAntarbhAveNa samudAyatvabhAnAsambhavAzca / na ca svasamAnAdhikaraNabhedapratiyogitAvacchedakatAvacchedakatva sambandhAvacchinna svaniSThAvacchedakatA kapratiyogitAkabhedavadrUpAdhikaraNatAtvavattvasambandhena ghaTasamudAyatvAde rUpAdhikaraNatAyAM bhAnopagamAnnAnupapattiriti vAcyam; tadrUpatvAvacchinna nirUpitatvaviziSTAdhikaraNatAtve svasamAnAdhikaraNabhedapratiyogitAvacchedakatAvacchedakatvasambandhena ghaTasamudAyatvasattve tadanatiriktarUpanirUpitatvaviziSTAdhikaraNatAtve tatsambandhena ghaTasamudAyatvavadbhedasya durghaTatvAt / rUpatvAvacchinnanirUpakatAkatvAdhikaraNatAtyobhayasmin adhikaraNatatvaviziSTarUpatvAvacchinnanirUpitatve vA uktabhedavattvavivakSayApi na nistAraH, rUpatvAvacchinnanirUpakatAkatvasya tadrUpatvAvacchinnanirUpakatA katvAnatirekAt / na ca vyatirekitAvacchedakadharmAvacchinnasya yatra prakAratA, tatraiva tadvadanyAvRttitvarUpavyApterbhAnamupeyate, anyatra tu svavyApakatatkatvarUpavyAptereva / spaSTacedaM vyutpaAlokaprakAzaH bhAnamityasya sAkSAt paramparayA vA dharminiSThaviSayatAnirUpitaviSayatAzraya eva pAratantryeNa vizeSaNasya bhAnamityevArtho vaktavyaH / anyathA vidvAn pUjyate, vidvAMsaM pUjayatItyAdau karmatvadvArA dhanvayi pUjArUpakriyAyAM prayojyatAsambandhena vidvattvasya pAratantryeNa bhAnasyAnubhavasiddhasyApApApatteH / tathA ca prakRte dharmiNyadhikaraNatAtvasya sAkSAdamAne'pi na tatra samudAyatvasya bhAnAnupapattirityato dUSaNAntaramAha - svarUpato bhAsamAneti / vastvantarasya prakAratayA bhAnopagame nirvizeSaNakabhAnAtmaka svarUpato bhAnasya vyAghAtaprasaGga iti bhAvaH / spaSTaM cedaM svarUpatA vahnitvAdividheyatAvacchedakakAvupamityaupayikavyAptizarIre'pyanavacchedakatvadharmitAvacchedakatayA vahnitvAdeH pravezAvazyakatA pradarzanAvasare siddhAntalakSaNagAdAdharyAm / tadanatiriketi / vizeSaNabhede'pi vizeSaikyAditi bhAvaH / anatirekAditi / etatpakSe'dhikaraNatAvatsAmAnyadharmaghaTitavizeSarUpAvacchinnanirUpakatvAtiriktasAmAnyadharmAvacchinna nirUpakatAyA apyanabhyupagamAnna paryAptivivakSAsambhava iti bhAvaH / yadi ca rUpatvAdyavacchinnanirUpitAdhikaraNatAtvasya tadrUpatvAdyavacchinnanirUpitAdhikaraNatAtvAdanatiriktatve'pi pratiyogitAvacchedakatAvacchedakatAna vaccheda karUpeNa niruktabhedavattvamakSatamevetyucyate, tadA tadrUpatvAvacchinnanirUpitAdhikaraNatA tve'pi yatkiJcidrUpeNa niruktabhedavattvasyAkSatatayA'tiprasaGgatAdavasthyamiti bodhyam / anyatreti / vastutastu kevalAnvayidharmasya yatra prakAratvam, tatra svavyApyoddezyatAvacchedakatvasambandhena dharmiNi vizeSaNabhAnAnupa tatra For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-prakAzaTippaNyo pabRMhitA nUtanAlokaH ttivAde / tathA ca ghaTasamudAyaH prameyavAniti pratIternAnirvAhaH, svavyApakatatkatvarUpavyApteH prasiddhatvAditi vAcyam; evamapi ghaTapaTau jAtimantAviti pratItera nirvAhAt / tatra vizeSyatAvaccheda kI bhUta dvitvasaMkhyAyAM jAtimadanyanirUpitoddezyatAvaccheda kI bhUtadvitvasaMkhyAyAM jAtimadanyanirUpitoddezyatAvacchedakatA ghaTakasamavAyasambandhAvacchinnavRttitvAbhAvarUpaM vyApyatvamuktarItyA saMsargaghaTakatayA pratyetavyam / anyathA sambandhasAmAnyena vRttitvavivakSaNe ghaTasamudAyo rUpavAniti pratIteranupapatteH / tatra rUpAdhi - karaNatAvadanyasmin ghaTasamudAyatvasya kAlikasambandhena vRtteH / yatkiJcitsambandhena tadvivakSaNe ghaTapaTa kambugrIvAdimantAviti pratIterApatteH / tatroddezyatAvaccheda kI bhUtaghaTapaTatadvitvasya kambugrIvAdimattvazUnye svarUpAdisambanvenAvRteH / tacAprasiddham / jAtimadanyasmin samavAyena vRttitvarUpapratiyogya prasiddheriti / na ca ghaTasamudAyo rUpavAniti pratItau svavyApyatAdRzasamudAyatvavattvamapi rUpAdhikaraNatvasya dharmiNi sambandhaH / vyAsajyavRttidharmAvacchinnavizeSyakaviziSTabuddhau svavyApyatAdRzadharmavatsyApi vizeSaNa sambandhatAniyamAt / tathA ca ghaTasamudAyastadrUpavAniti pratItepattiH / ghaTasamudAyatve tadrUpAdhikaraNatvavyApyatvasya bAdhAt / vyApyatvaM ceha na svavyAAlokaprakAzaH game'pi na kSatiH / parantu granthakAraistathAbhidhAnAditthamabhihitam / etadeva sUcayitumuktamspaSTacedamityAdi / vyutpattivAda iti / AkhyAtopasthApitadvitvAdyanvayavicArAvasara iti zeSaH / ghaTapaTAviti / ghaTau jAtimantAvityAdipratItau paryAptereva vizeSyatAvacchedakatAghaTakasambandhatvena jAtizUnyanirUpitatAdRzasambandhAvacchinnavRttitvasyAprasiddhayabhAvAnna tAdRzapratItera nirvAha ityabhipretya ghaTapaTau jAtimantAviti pratItiparyantAnudhAvanam / tatra coddezyatAvacchedakasya vibhaktyarthasaMkhyAto nyUna saMkhyAkatvaviraheNa samavAyasyaiva tathAtvamityAzayaH / yadi ca vyutpattivAdoktarItyA ghaTau jAtimantAvityAdau ghaTatvavyApyatvaviziSTaparyAptereva tathAtvamityucyate, tadA ghaTau rUpavantAviti pratIterapyanirvAho bodhyaH / vastuto vizeSyatAvacchedakavyApyatvAtiriktavizeSyatAvacchedakatAghaTakasambandhatAvacchedakAvacchinnasambandhena vRttitvAbhAvavivakSaNe ghaTapaTau jAtimantAviti pratIterevAnirvAhaH, na tu ghaTau rUpavantau ghaTau jAtimantAvityAdipratIteH / tatra tAdRzena paryAptisambandhena rUpavadanyasmin jAtimadanyasmiMzca vRttera prasiddhayabhAvAt / apIti / strarUpeNa rUpAdhikaraNatvavAnna veti saMzayasya rUpavAniti pratItyuttaramasambhavAt svarUpasyApi saMsargatvamAvazyaka For Private And Personal Use Only 37 Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 38 www.kobatirth.org 'na ca' ratnamAlikA nUtanAlokaH pakatatkatvarUpam, yenoktadoSANAmavakAzaH / kintu rUpAdhikaraNatAtvAvacchinnAvacchedakatAkapratiyogitAkabhedavadavRttitvaparyavasitaM tadvadanyAvRttitvameva / tathA ca nAtiriktAdhikaraNatAsiddhiriti vAcyam, evaM sati ghaTasamudAyaH prameyavAniti pratIteranirvAhaprasaGgAt / tatra prameyAdhikaraNatvasya kevalAnvayitayA tadvadanyAvRttitva rUpavyApyatvAprasiddheH / na ca svAbhAvavannirUpitasamavAyasambandhAvacchinnavRttitvasambandhAvacchinnasvaniSThapratiyogitAkAbhAvavattvarUpameva vyApyatvaM bhAsata ityupeyate / tathA ca ghaTapaTau jAtimantAviti pratIternAnirvAhaH / jAtimattvasya samavAyasambandhAvacchinnasvAbhAvavadvRttitvaM vyadhikaraNasambandha iti tatsambandhAvacchinna pratiyogitA kasvAbhAvavattvarUpavyApyatvasya prasiddheH / evaM ghaTasamudAyaH prameyavAnityatra svAbhAvavannirUpitaparyAptisambandhAvacchinnavRttitvasambandhAvacchinna svaniSThapratiyogitAkAbhAvavattvasyaiva bhAnopagamAnnAprasiddhiH / svAbhAvavad vRttitvasya prameyavyadhikaraNasambandhatvAt / evaJca vyatirekyavyatirekibhedena na vyAptibhedopagamaH / uktarItyA sarvatra tadvadanyAvRttitvarUpavyAptibhAnopagamasambhavAditi vAcyam; evamapi ghaTaniSTharUpAdhikaraNatAnAM rUpabhedena bhinnatayA kAJcidapyadhikaraNatAvyakti prati ghaTasamudAyatvasya vyApyatvAbhAvena ghaTasamudAyo rUpavAniti pratIteranirvAhAdatiriktAdhikaraNatAsiddherva zralepAyamAnatvAt / na ca tadaGgIkAre tattadvizeSadharmAvacchinnanirUpitAdhikaraNatAnAmavazyakalpanIyAnAmeva sattAdyadhikaraNatA kAmAdAyopapattiM sparyeti / na ca AlokaprakAzaH Acharya Shri Kailassagarsuri Gyanmandir mityapizabdena bodhyate / yadyayasya tadabhAvavyAdhyavattAjJAnamudrayA svarUpasambandhena rUpAdhikaraNatvasaMzayapratibandhakatvaM sambhavati, tathApi vyApyatvAMze'prAmANyadazAyAmapi tAdRzasaMzayAnudayAt svarUpasyApi saMsargasvamAvazyakam / evaM sAmAnyasamudAyo jAtima"niti pratItyApattiH / vakSyamANarItyA tadvadanyAvRttitvasya vyadhikaraNasamvandhatayA tena sambandhena jAtyadhikaraNatvAbhAvasya sAmAnyasamudAyatve sattvAttadvAraNAya svarUpasyApi vidheyasaMsarga tvamavaiyamabhyupeyamiti / paryavasitamiti / etena rUpAdhikaraNatAniSTha tattadvayaktitvAvacchinnAvacchedakatAkapratiyogitAkabhedavad vRttitve'pi ghaTasamudAyatvasya na kSatiH / prameyAdhikaraNatvasya prameyAdhikaraNatatvAvacchinnasya manasikRtyAha - ghaTasamudAyo vyAsajyavRttidharmAvacchinnAdhikaraNatAyA For Private And Personal Use Only ghaTapaTau jAtimantAvityatra rUpatrAnitIti / tattAatiriktatve mAsamadhIta Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taprakAzaTippaNyopabRMhitA nUtanAlokaH sAmAnyadharmAvacchinnanirUpitatvaM svIkriyate, na tvatiriktA kAcidadhikaraNatAGgIkAryA prayojanAbhAvAditi vyAptivAdapUrvapakSaprakaraNe'bhidhAnAttadvirodha iti vAcyam; avyAsajyavRttidharmAvacchinnasAmAnyadharmAvacchinnanirUpitAdhikaraNatAyA anatiriktatva eva tattAtparyeNa virodhAbhAvAt / yattu ghaTasamudAyo rUpavAnityAdipratItau svaniSTharUpAdhikaraNatAtvAdirUpaprakAratAvacchedakAvacchinnanirUpitavyApyatvasya prakAravidhayA saMsargavidhayA vA tAdRzasamudAyatve bhaanumupeyte| tathA ca na kApyanupapattirityatiriktAnantAdhikaraNatAkalpanamanAvazyakameveti tadasat, ghaTasamudAyo nIlarUpavAnityAdipratIteranirvAhaprasaGgAt / rUpatvAghaTitanIlatvAdhikaraNatAtvApekSayA nIlarUpAdhikaraNatAtvasya gurutayA'bhAvapratiyogitAnavacchedakatvena tadavacchinnAbhAvaghaTitavyAptayaprasiddheH / svasamAnAdhikaraNAbhAvapratiyogitAnavacchedakaprakAratAvacchedakava.tvarUpavyApteH prasiddhatayA tadbhAnopagame ghaTasamudAyastadrUpavAniti prtiityaapttiH| tatra prakAratAvacchedakasya gurutayA'bhAvapratiyogitAnavacchedakatvAt , yadi ca svaviziSTasambandhiniSThAbhAvIyA yA yA pratiyogitA tattadavacchedakatvAbhAvakUTavadavacchinnatvarUpaM pAribhASikAvacchinnatvaM vivakSyate, tadA ananugamaprasaGgaH / etena prakAratAvacchedake svaviziSTasambandhiniSThAbhAvIyA yA yA pratiyogitA tattadavacchedakatvA AlokaprakAzaH ityAdau atiriktAdhyayanAdhAratAyAM triMzadinaparyAptasamudAyatvarUpamAsatvAvacchinnatvabhAnAGgIkAreNaivopapattau dvitIyAyA vyApakatvArthakatvopagamo nirarthaka iti vAcyam ; AnuzAsanikAtyantasaMyogArthakatvanirvAhAyaiva tathopagamAt / na kApyanupapattiriti / kevalAnvayiprakArakasthale vyApyatvabhAnasya niSprayojanatayA vyatirekiprakArakasthala eva tadbhAnAGgIkAreNa ghaTasamudAyaH prameyavAnityatra nAnupapattirityabhimAnaH / zAbdapratItau prakAravidhayA tadbhAnaM na saMbhavatItyata Aha-saMsargavidhayA veti / saMsargopasthiteH pratyakSAdAviva zAbdabodhe tatpUrvamanapekSitatvAditi bhAvaH / nanu ghaTamAnayetyAdau idaM vAkyaM karmatvavizeSyakAdheyatvasaMsargakaghaTaprakArakabodhaparamityAkArakasyaiva saMsargatAtparyajJAnasya hetutA vaacyaa| tatra cAdheyatvaM prakAra eva, na tu saMsarga iti / kathaM saMsargopasthiteH zAbdabodhe'napekSitatvam / na ca tatrApyAdheyatvaM saMsargatayaiva viSayaH / tathA caitadvAkyaM ghaTavatkarmatvapratItiparamityAkArakajJAnameva heturiti vAcyam , ghaTavatkarmatvarUpavAkyArthasyApUrvatayA zabdabodhAt pUrva tajjJAnasyApyasambhavAt / kathaJcit sambhave zabdamAtrasyAnuvAdakatA For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' rasnamAlikA anye tu mahAnasIyavahnimAnityAdipratItau bhAsamAnAdhikaraNatA na tadvahnitvAvacchinnanirUpakatAkA bhavitumarhati / tathA sati tasyA mahAnasIyavanayabhAvAdivirodhitvAnupapatteH, virodhitAvacchedakarUpasyAvacchedakatAparyApti nUtanAlokaH bhAvakUTavadavacchinnatAdRzasamudAyatvasamAnAdhikaraNAbhAvapratiyogitAkaM yadyatsvaM tattadanyatvarUpapAribhASikavyApakatAvacchedakatvabhAnAGgIkAro'pi nirstH| tadrUpAvacchinnanirUpitAdhikaraNatAtve tAdRzapratiyogitAkatvasattvena tadanatiriktarUpAdhikaraNatAtve tadanyatvAsambhavAJca / vastutastu atiriktasAmAnyadharmAvacchinnAdhArAveyabhAvAbhyupagame ghaTasamudAyo rUpavAnityAdipratIteruddezyatAvacchedakAvacchinnatAdRzAdhAratvAvagAhitvenaivopapattau dharmitAvacchedake vyApyatvabhAnopagamo nirarthaka eveti / ____ kAryatAvacchedakabhedena kAraNatAyA iva nirUpakatAvacchedakabhedenAdhikaraNatAyA api bheda Avazyaka ityavyAsajyavRttidharmAvacchinnAdhikaraNatApyatiriktava / tAsAM nirUpakatAvacchedakabhede'pyabhedapratipAdanaparagranthAzca matavizeSAbhiprAyakA iti vadatAM matamAha-anye viti / mahAnasIyavahnimAnitIti / ekamAtravRttidharmasya paryAptyanabhyupagamapakSamavalambya vahnimAnityuktiH / avacchedakatAparyAptighaTitatvAditi / abhAvapratiyogitAva ... AlokaprakAzaH..... pattiriti saMsargaprakArakatAtparyajJAnasyaiva hetutvAvazyakatvAditi cenna; idaM vAkyaM ghaTavatpratItiparamityAkArakasyaiva tAtparyajJAnasya hetutvasvIkArAt , pratItyaMze saMsargavidhayA bhAsamAnaghaTasambandhazca svaniSThAdheyatvasambandhAvacchinnaprakAratAnirUpitakarmatvaniSThavizeSyatAkatvameveti / AdheyatvAderaprakAratayA na tajjJAnApekSA, na vA zabdamAtrasyAnuvAdakatakApattirityAzayAt / spaSTaM cedaM nayAdagAdAdharyAm / ananugamaprasaGga iti| tathA cAvacchinnatvasya viziSTaikArtharUpatvAnupapattiriti bhaavH| na ca svaviziSTasambandhiniSThAbhAvapratiyogitAvacchedakatvasAmAnyAbhAva eva vivkssnniiyH| tathA ca nAnanugama iti vAcyam ; tathA sati guroH svapadenAgrahaNaprasaGgAt / yadyatsvamiti / na ca tAdRzAbhAvakUTavadanavacchinnatAdRzasamudAyatvasamAnAdhikaraNAbhAvapratiyogitAkatvameva vyApakatAvacchedakamastu, vIpsA kimartheti vAcyam , evaM sati tadrUpAdhikaraNatAtve'pi tAdRzasamudAyatvavyApakatAvacchedakatvApatteH / yatkiJcitpaTatvAdhikaraNatvAbhAvapratiyogitAyAM tAdRzakUTavadanavacchinnatvasattvAt / adhikamanyatrAnusandheyamiti / .. . . . ...... . For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA nUtanAlokaH cchedakatvAdhikaraNatAnirUpakatAvacchekatvayoryadekadharmAvacchinnaparyAptatvam , tdghttittvaadityrthH| tathA ca tatpratiyogitAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvacchedakadharmAvacchinnaparyAptAvacchedakatAkanirUpakatAkAdhikaraNatAyA eva tadvirodhitvena tadanyathAnupapattyA kevalamahAnasIyavahnitve pratiyogitAvacchedakatAyA iva adhikaraNatAnirUpakatAvacchedakatAyA api vyAsajyavRttitvaM svIkaraNIyamityadhikaraNatAbhedasiddhiriti bhaavH| adhikaraNatAnirUpakatAvacchedakatAyA vyAsajyavRttitvasya kutrApyanuktatvAdaprAmANikateti na zaGkatham, "sAdhanasamAnAdhikaraNayAvaddharmanirUpitavaiyadhikaraNyAnadhikaraNasAdhyasamAnAdhikaraNyam" iti maNidIdhitivyAkhyAnAvasare kaNThatastadabhidhAnAt / atrAyamAzayaH-nirUpakatAvacchedakatAyA vyAsajyavRttitvAnupagame guNAdau gunnaadynytvvishissttsttaatvaavcchinnaabhaavaanirvaahprsnggH| tatra AlokaprakAzaH apraamaannikteti| tathA ca virodhitAvacchedakarUpasya paryAptighaTitatvAsambhavena noktarItyA adhikaraNatAbhedasiddhiriti bhaavH| maNIti / maNirayaM vyAptipUrvapakSagranthasthaH / sAdhanasamAnAdhikaraNA yAvanto dharmAH pratyekaM teSAM vaiyadhikaraNyasyAnadhikaraNaM yat sAdhyam , tatsAmAnAdhikaraNyaM vyAptiriti tadarthaH / atra sAdhanavaiyadhikaraNyAnadhikaraNetyuktau dhUmavAn vaDherityAdAvativyAptiH / yadyapi yatkiJcitsAdhanavaiyadhikaraNyAnadhikaraNayAvatsAdhyasAmAnAdhikaraNyavivakSAyAM neyamavyAptiH, tathApi dravyaM sattvAdityAdau tadaparihArAt sAdhanasamAnAdhikaraNadharmeti / ghUmavAn vaDherityAdau dhUmAdevayAdisamAnAdhikaraNadravyatvAdivaiyadhikaraNyAnadhikaraNatvAdativyAptirato yAvaditi / vaiyadhikaraNyaJcAtra tadanadhikaraNavRttitvarUpam , na tu tadadhikaraNAvRttitvarUpam , "sAdhanasamAnAdhikaraNasya vaiyadhikaraNyAprasiddhaH' ityuttaramaNigranthAnusArAt / vaiyadhikaraNyasya pratyekaM tattadadhikaraNavRttitvAbhAvarUpatve tasyAvRttau prasiddhisambhavAdvaiyadhikaraNyasyAprasiddhatvokterasAGgatyaM syAditi bhAvaH / tdbhidhaanaaditi| tatthamabhihitam-"vastutastu yAdRzAvacchedakatAkanirUpakatAkAdhikaraNatAsAmAnyaM tAdRzadharmAnadhikaraNamAtravRttitAdRzAvacchedakatArUpameva vaiyadhikaraNyAvacchedakatvaM nivezanIyam / mahAnasIyavahnitvAvacchinnAdhikaraNatAnirUpakatAvacchedakatvaJca mahAnasIyatvAdau vyAsajyavRttIti na doSaH" iti / adhikaraNatAnirUpakatAvacchedakatAyA vyAsajyavRttitvaM yuktyA vishdyti-atraaymityaadinaa| evaM satIti / paryApti For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA nUtanAlokaH pratiyogitAvaccheda kasattAtvAvacchinnanirUpakatAkAdhikaraNatvasya virodhinaH sattvAt , ma ca pratiyogitAvacchedakatAparyAptyadhikaraNadharmAvacchinnanirUpakatAkAdhikaraNatvasyaiva virodhitvopagamAnAyaM doSa iti vAcyam , pratyekAparyAptasya samudAyAparyAptatvaniyamena sattAtve'pi tatparyAptirakSataiveti prtiyogitaavcchedktaapryaaptynuyogitaavcchedkaavcchinnaanuyogitaakpryaaptikaavcchedktaaprveshsyaavshyktvaat| na caivaM sati atra ghaTapaTau na sta iti pratItiviSayAbhAvasya ghaTatvena ghaTapaTobhayAbhAvavat kevalAnvayitvaprasaGgaH / yatastAdRzAbhAvapratiyogitAvacchedakatAparyAptirna ghaTatvamAtre paTatvamAtre vA sambhavati / tathA sati paTazUnye ghaTavati ghaTazUnye paTavati vA bhUtale tAzAbhAvAnirvAhaprasaGgAt / na vA ghaTapaTavRttitvaviziSTadvitve, tathA sati yadA tAdRzavaiziSTayAnupasthitistadA ghaTapaTau na sta iti pratItirna syaat| tAdRzavaiziSTayasya pratiyogitAvacchedakaghaTakatvena tajjJAnasya tAdRzapratItAvapekSaNAt; api tu dvitve taddharmitAvacchedakatApanne ghaTatve paTatve ca / evaM ca tAdRzAbhAvapratiyogitAvacchedakatAparyApyadhikaraNaghaTatvapaTatvadvitvaitattritayAdhikaraNAprasiddhathA tadavacchinnanirUpakatAkAdhikaraNatvamapyaprasiddhamiti / yadi ca ghaTapaTAvatra sta iti pratItibalAt tritayAdhikaraNAprasiddhAvapyadhikaraNatAnirUpakatAvacchedakatApyetatritayadharmaparyAptetyucyate, tadA ghaTatvena ghaTapadI na sta iti pratItiviSayAbhAvapratiyogitAvacchedakatAyA apyuktayuktyA tAdRza AlokaprakAzaH praveze satItyarthaH / aprsiddhmitiiti| tathA ca tAdRzAbhAvavirodhino'prasiddhiriti bhAvaH / yadi cetyAdi / vakSyamANarItyA kevaladvitve'vacchedakatAsvIkAreNaivopapattau dharmatraye tasvIkAro vyartha ityasvarasAdyadi cetyuktam / yadi cetyasya ISadaniSTatvamarthaH, "yadi ceSadaniSTatve" ityuktatvAt , tacca balavadveSaviSayatvam , tasya paryAtatve'nvayaH / tathA ca yadyayaM paryAptyaGgIkAraH sarvasAmaJjasyamApAdayet , tadA balavadveSaviSayaH syAt , tadeva neti paryavasito'rthaH / tadetyatra tacchandena prakrAntasya paryAptatvasya praamrshH| tasya janyajJAnarUpadApratyarthaikadezajanyatAyAmanvayaH / janyatvaJca zAnadvArA, "tadA tajanyavedanam" ityuktatvAt / pratyayArthasya viSayatA sambandhenAnirvA he'nvyH| niruktaparyAptatve gRhIte doSapratipipAdayiSA tatastanirvAhakadoSajJAnAya vicAraH, tato doSajJAnamiti krameNa doSajJApakatAparyAptatvasyeti bodhyam / For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA tatprakAzaTippaNyopabRMhitA nUtanAlokaH dharmatrayaparyAptatvAvazyakatayA ghaTapaTobhayAdhikaraNe tAdRzAbhAvanirvAhaH / sarvamidaM vizeSavyAptyadhikaraNe spaSTamabhihitamiti vAcyam; yato ghaTapaTau na sta iti pratItisiddhAbhAvapratiyogitAvacchedakatA dvitvamAtra eva svIkriyate, na tu ghaTatve ghaTapaTobhayAbhAvapratiyogitAvacchedakatA paTatve ca / sA ca ghaTatvasamAnAdhikaraNapaTatvasamAnAdhikaraNaparyAptisambandhAvacchinnA / tathA ca tAdRzasambandhAvacchinnadvitvaniSThAvacchedakatA kanirUpakatAkAdhikaraNatvasya virodhino ghaTakuDyobhayavattvasattvena na tatra tAdRzAbhAvanirvAhaH / ghaTatvena tu ghaTatvaghaTapaTobhayatvayoH paryAptA / itthaM ca ghaTatvena ghaTapaTobhayavaditi pramAtmakapratItyabhAvena tAdRzadharmadvayaparyApta svanirUpakatAvacchedakatAkAdhikaraNatvasya virodhino'siddhatvAnna tAdRzAbhAvasya kevalAnvayitvAnupapattiriti / na ca pratiyogitAvacchedakaM yadyat, tattadavacchinna pratiyogitAkA dhikaraNatA kUTasyaiva virodhitvamupagamyate / virodhitAvacchedakazarIre paryAptipravezo vyartha iti vAcyam, tathA sati yadyaAlokaprakAzaH / tathA ca Acharya Shri Kailassagarsuri Gyanmandir " tAzAbhAvAnirvAha iti / yadyapyubhayAbhAvapratiyogitAyA vyAsajyaMvRttitvAbhyupagamAnna ko'pi doSaH / spaSTazvAyaM " vAcyatvaM yathA na samavAyi tathA vakSyate" iti dIdhityavataraNikAyAm, tathApi pratiyogitAmAtrasyAvyAsajyavRttitvasiddhAntAditthamabhihitam / caturdazalakSaNI kRSNambhaTTIyoktadizA samAdhatte -yata iti / na ca tannirUpitapratiyogitAvacchedakatAvyApakasva nirUpakatAvacchedakatA kAdhikaraNatvasyaiva virodhitvakalpanAnna ko'pi doSa iti vAcyam ; evamapi samAnAdhikaraNasambandhena ghaTatvaviziSTaM yaddravyatvam tadviziSTasattAbhAvasya paTAdAvanirvAhaprasaGgAt / tatrAvacchedakakoTipraviSTAnAmavacchedakatvAnupagame dravyatvasattAtvayoreva pratiyogitAvacchedakatAparyAptervizrAntatayA tadubhayAvacchinnanirUpakatAkAdhikaraNatvasya taMtra sattvAt / tadupagame tu ghaTatvAvacchinnapratiyogitAkAbhAvasya ghaTasamAnakAlIna paTavatyanirvAhaprasaGgAt tatra ghaTatvasyApi koTipraviSTatayA niruktAdhikaraNa tAnirUpakatAvacchedakatvAt / sarvasyaivAbhAvasya pUrvakSaNavRttitvaviziSTasvAbhAvatvaniSThapratiyogitAvacchedakatayA virodhyaprasiddhezva / tavpratiyogitAvacchedakatAsamabhyAsasvanirUpakatAvacchedakatAkAdhikaraNatvasya virodhitvAbhyupagame'tiriktAdhikaraNatAsiddheravyAhatatvAt / na ca svAvacchedakatAvyApakAvacchedakatAkatva - sAmAnAdhikaraNyobhayasambandhena pratiyogitAviziSTanirUpakatAkAdhikaraNatvasya virodhitvasvIkAre na doSaH / svapadena ghaTapaTobhayaniSThapratiyogitA grahaNe " For Private And Personal Use Only 43 Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naM ca' ranamAlikA ghaTitatvAt / evaM ca nirUpakatAvacchedakabhedenAdhikaraNatAyA bhedAvazyakatayA atiriktAdhikaraNatAsiddhirityAhuH / nUtanAlokaH padArthAsiddhayA yatkicidekadharmamAtrAvacchinna pratiyogitA kA bhAvasya virodhi - viraheNa kevalAnvayitvApatteH / viziSyaiva tatra tatra virodhitvaniruktau prayAsAdhikyam / ata eva samAnAdhikaraNadharmasyApi vyadhikaraNadharmAvacchinnAbhAvapratiyogitAvacchedakatva murarIkRtam / nirUpakatAvacchedakatAyA vyAsajyavRttitvopagame tu pratiyogitAvacche katA paryAptyanuyogitAvacchedakAvacchinnaparyAptikasvanirUpakatAvacchedakatAkAdhikaraNatvameva virodhItyanugatokternivAha iti dik / atiriktAdhikaraNatAsiddhiriti / tathA ca vahnimAn dhUmAdityAdAveva dravyatvAdyavacchinnanirUpitahradAdiniSThAdhikaraNatAmAdAya hetutAvacchedakAvacchinnatvanivezavyAvRttiH AlokaprakAzaH uktasambandhe na tadviziSTatvasya ghaTapaTobhayAdhikaraNatAyAM prasiddhatvAt / pratiyogitA vaiziSTayakoTI sAmAnAdhikaraNyAnupAdAne ghaTatvena paTo nAstItyabhAvasya ghaTavAniti pratItisiddhAdhikaraNatayA sAkaM virodhApattiriti vAcyam; evamapi saMyogena ghaTatvena ghaTo nAstIti pratItisiddhAbhAvasya ghaTavatyanirvAhaprasaGgAt / na ca tatpratiyogitAviziSTanirUpakatAkAdhikaraNatvasya tnniruupkaabhaavvirodhitvopgmaannikhildossoddhaarH| vaiziSTayazca sAmAnAdhikaraNya-svanirUpitAvacchedakatAniSTha bhedapratiyogitAvacchedakatvasambandhAvacchinnasvaniSThA vacchedakatAkapratiyogitAkabhedavattvaitadubhayasambandhena | vaiziSTayaJca sAmAnAdhikaraNya-svAvacchedakasambandhAvacchinnatvobhayarUpam / ghaTatvena paTAbhAvasya paTavatyanirvAhaprasaGgaH, pratiyogitAvacchedakatAyA nirUpakatAvacchedakatAyAzcaikasambandhAvacchinnatvena tadghaTitavyApakasvAnapAyAt / ato'vacchedakatA vaiziSTye sAmAnAdhikaraNyaniveza iti vAcyam; evamapi ghaTapaTobhayAdhikaraNatAnirUpakatAvacchedakatAyA ghaTatvapaTatvobhayatvaitattritayavRttitvAbhyupagamapakSe ghaTatvena paTobhAvasya ghaTapaTo bhayavatyanirvAhaprasaGgAt / vyAsajyavRttitvAbhyupagame tu ghaTatvena paTAbhAvIyaprati - yogitAvacchedakatAtvAvacchinnapratiyogitAkaparyApte raprasiddhayA doSAnavakAzAditi dikU / anugatoktenirvAha iti / atra ghaTavRttitvaviziSTadravyatvaviziSTasattAbhAvasya pratiyogitAvacchedakatAparyAptyanuyogitAvacchedakaM ghaTavRttitvaviziSTadravyatvaviziSTA satteti jJAnaviSayatvameveti tadavacchinnAnuyogitAkaparyAptikasvanirUpakatAvacchedakatAkAdhikaraNatvasya paTAdAvanaGgIkAreNa tatra tAdRzAbhAvanirvAhaH / eva For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanA lokaTIkA tatprakAzaTippaNyopabRMhitA (16) * na ca yatra ghaTapaTavRttisaMyogatvAdinA hetutA, ghaTapaTAnyataratvaM sAdhyam, tatra ghaTapaTobhayavRttitvaviziSTasaMyogAdhikaraNatvAprasiddhayA 45 hetutAvacchedakopalakSitahetusAmAnAdhikaraNyagarbhavyAptyantaramavazyamaGgIkaraNIyam / anyathA tatsAdhyakataddhetukAnumiterucchedaprasaGgAt / sAdRzyahetukAnumityucchedApattezva / tadbhedasAmAnAdhikaraNyasahitatadvRttidharmatvarUpa sAdRzyatvaviziSTAdhikaraNatvAprasidhyA viziSTAdhikaraNatAgarbhavyAptyasambhavAt / spaSTaM cedaM siddhAntalakSaNe / evaM cAtiriktasAmAnyadharmAvacchinnanirUpitAdhikaraNatvAGgIkAre tatra tAzavyApterghaTapaTavRttisaMyoganiSThAguNatvAvacchinnAdheyatAnirUpitAdhikaraNatAmAdAyAnirvAhaprasaGga iti vAcyam; hetutAvacchedakopalakSitahetukAnumityaupayikavyAptizarIrapraviSTAdhikaraNatAyAM hetutAvacchedakAnavacchinnA nUtanAlokaH sambhavatIti bhAvaH / yadyabhrAntAnAM ghaTapaTavRttisaMyogahetukaniruktAnyataratvasAdhyakasthalenaivAnumitirityucyate, tadApyAha - sAdRzyahetukAnumitIti / gosaadRshyhetukgvypdvaacytvvidheykaanumitiityrthH| ucchedApatteriti / tathA copamiteH sAdRzyahetukAnumititvAzaGkAyA evAnutthitiriti bhAvaH / tadbhedeti tadvRttIti ca gavi ghaTAdau ca AlokaprakAzaH For Private And Personal Use Only manyatrApi tattatpratItiviSayatvameva tattadabhAvapratiyogitAvacchedakatAparyAptyanuyogitAvacchedakamiti tatra tatra tattadabhAvanirvAhaH / na caivaM sati ghaTAdyadhikaraNatAyA ghaTAdyabhAvavirodhitvAnupapattiH, tatpratiyogitAvacchekatAyA ghaTatvAdimAtravRttitayA vyAsajyavRttitvAbhAvAt / avyAsajyavRttidharmasya pramANAbhAvena paryAptyasvIkArAt / tathA cAnugatoktirna sambhavatyeveti vAcyam; ayameko ghaTa ityAdipratItyA avyAsajyavRttighaTatvAderapi paryApsisvIkArAt / ata evAvacchedakatA niruktau "samAnavRttikaM cAvacchedakaM grAhyam / tasvaJca svaparyAptyadhikaraNaparyAptavRttikatvam" iti paryAptighaTitaM samAnavRttikatvaM niruktam / api ca ghaTo nAstItyAdau natrAdisamabhivyAhAralabhyasyAnvayitAvacchedakAvacchinnapratiyogitAkatvasya pratiyogyaMze prakArIbhUtadharmaparyAptAvacchedakatA kapratiyogitAkatvarUpatayA tAdRzapratItyApi tatsiddhiH / anekeSu jJAnaviSayatvakalpanApekSayA'dhikaraNatvasyaikasyaiva tatkalpanAyA laghutvamityatiriktatvasiddhiH / anyathA vizeSAbhAvakUTAtiriktaH sAmAnyAbhAvo na saddhayet / etadeva sUcayitumuktam - digiti / bhAzaGkAyA evAnusthitiriti / tathA copamAnaprAmANya Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 46 'nava' ratnamAlikA dheyatvAnirUpitatvasya vivakSayA uktAdhikaraNatAvyAvRtteH / tasyA hetutAvacchedakA - navacchinnaguNatvAvacchinnAdheyatAnirUpitatvAt / ( 17 ) * na ca hetutAvacchedakAnavacchinne tyasya hetutAvacchedakatAzrayaniSThAvacchedakatAkAnyatvam, hetutAvacchedakatAparyAptyadhikaraNadharmaniSThAvacchedakatAkAnyatvaM vArtho vaktavyaH / sa ca na sambhavati, prathame saMyogatvarUpasAmAnyadharmAvacchinnanirUpitAdhikaraNatvAvyAvRtteH / dvitIye ca hetutAvacchedakatAparyAnUtanAlokaH Acharya Shri Kailassagarsuri Gyanmandir vyabhicAravAraNAya / bhedasAmAnAdhikaraNyaM vizeSaNam / tena sAdhAraNadharmamAdAya gavi na vyabhicAraH / tadvRttitvaM copalakSaNam / tena na svarUpAsiddhiH / na ca dravyatvAdikamAdAya ghaTAdau vyabhicAraH zaGkayaH; upamAnopameyamAtravRttidharmaniSThavRttitvavizeSasyaivopalakSaNatayA tadbhaTakatvAbhiprAyAt / yattu bhUyastvaM vA dharmavizeSaNam / tacca prakRte upamAnopameyatadbhinnasAdhAraNadharmAnyatvam / ghaTatvAderupamAnAdyavRttitvena niruktabhUyastvAttadAdAya ghaTAdau vyabhicAravAraNAya tdvRttitvmaavshykm| na caivamapi goghaTagata dvitvAdikamAdAya ghaTatvAdau vyabhicAro durvAra eveti vAcyam; jAtitvenApi prakRte dharmasya vizeSaNIyatvAt / anugata saMsthAnavyaGgathajAtivizeSasyopamAnopameyamAtravRttestathAtvAt pakSadharmatvanirvAha iti tanna; evamupamAnopameya mAtra sAdhAraNAnantajAtikalpane pramANAbhAvAt / mukhapadmayoH sAdRzyarUpajAteH karapadmayostAdRzajAteca parasparaM bhinnayoH sAGkaryeNa jAtitvAsambhavAzca / pUrvokta tAvubhayamapyupalakSaNam / AlokaprakAzaH vyavasthApanAya sAdRzyahetukAnumAnanirAkaraNaM maNikRtAM vyarthameva syAditi bhAvaH / na svarUpAsiddhiriti / idaJca hetuzarIre tadbhedasAmAnAdhikaraNyatadvRttitvayorekatra dvayamiti rItyA vizeSaNatvAbhiprAyeNa / ekaviziSTe'parasya vizeSaNatve tu sAdhanAprasiddhireva doSo bodhyaH / upamAnopameyeti / vRttitvavizeSasyaiveti / sAsnAdiniSThavRttitAyA ityarthaH / yadi gogavayasAsnayorvastuto bhedAdgovRttitvapalakSitasAsnAvattvaM gavaye pakSe nAstIti svarUpAsiddhiriti vibhAvyate, tadA dharmaH sAsnAtvAdijAtirUpo grAhyaH / vRttitvaM dharmavattvazca paramparayeti vibhAvanIyam / taddhaTakasvAbhiprAyAditi / hetughaTakatvatAtparyAdityarthaH / anena sAmAnyataH sAdRzyazarIre na vRttitvavizeSanivezaH, api tu vAcyatvasAdhakatAveveti sUcitam / tathA ca tadvRttItyatra taditi vRttitvavizeSaparicAyakamevetyAzayaH / tadbhinnatve sati tadgatabhUyodharmavattvaM tatsAdRzyamiti matAnusAriNAM rItimAha-yaviti / prakRta iti / taina For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA taraprakAzaTippaNyopaqhitA ptyadhikaraNasya ghaTapaTavRttitvasahitasaMyogatvasya gaganatvAderivAdheyatAnavacchedakatayA tadanavacchinnAdheyatvAnirUpitAdhikaraNatvAprasiddhariti vAcyam; hetutA. vacchedakatAparyAptyadhikaraNadharmazUnyavRttitvasyaiva tadarthatvenAdoSAt / (18) * na ca * hetutAvacchedakatAparyAptyadhikaraNaM yad ghaTavRttitva nUtanAlokaH atra vekameveti vizeSo'pi draSTavyaH / avyAvRtteriti / tathA ca ghaTapaTavRttisaMyogahetukasthale'vyAptiriti bhaavH| aprasiddheriti / hetutAvacchedakaviziSTAdhikaraNAprasiddhathA adhikaraNatvamAtrasyaiva tadanavacchinnAdheyatAnirUpitatvAditi bhaavH| adoSAditi / saMyogatvAdisAmAnyadharmAvacchinnanirUpitAdhikaraNatAyA hetubhinnasaMyoganirUpitatvena tadvayAvRttisambhavAditi bhAvaH / na ca tarhi yatra prame yatvopalakSitasya hetutA, tatra hetutAvacchedakasya kevalAnvayitayA tacchUnyatvasyAprasiddhayA avyAptiriti vAcyam , khAbhAvavanirUpitatvasambandhAvacchinnasvaniSThapratiyogitAkAtyantAbhAvavattvasambandhena hetutAvacchedakatAparyAptyadhikaraNadharmaviziSTatvasyAdhikaraNatAvizeSaNatvatAtparyAt / na ca - lAghavADhetutAzUnyAnirUpitatvameva kuto na vivakSitamiti vAcyam , tathA sati hetutAyAH parAmarzIyaviSayatAvizeSarUpatayA bhramamAdAya hetubhinnasaMyogasAdhAraNyAt sNyogtvaavcchinnniruupitaadhikrnntvaavyaavRttH| viSayatAyAM pramIyatvaniveze gauravAt / kevalasamavAyAdineti / sambandhasAmAnyena hetutAvacchedakatAparyApya __ AlokaprakAzaH yathA gotvaM nityaM tathAzvatvamapItyAdau nityatvasyAtathAtve'pi na ksstiH| pUrvoktahetAviti / ghaTapaTavRttisaMyogahetAvityarthaH / hetutaavcchedkvishisstthesvdhikrnnaaprsiddhtheti| tadviziSTAdhikaraNatvasya prasiddhAveva tasyAdheyatAvacchedakatvamiti bhAvaH / viziSTahetutAsthale uktavizeSaNasyaivAnivezanIyatayA kSatyabhAvAduktam-prameyatvopalakSitasyeti / tasya vizeSaNavidhayevopalakSaNavidhayApi hetutAvacchedakatve bAdhakAmAvAditi bhAvaH / viSayatAvizeSarUpatayeti / anumitijanakatAvacchedakIbhUtapakSatAvacchedakAvacchinnavizeSyatAnirUpitaprakAratArUpAyA ityarthaH / bhramamAdAyeti / hetutaavcchedkruupennodaasiinsNyogvissykbhrmmaadaayetyrthH| adhikaraNatvAjyAvRtteriti / saMyogasAmAnyasyaiva niruktahetutAvatvena tacchUnyatvAsambhavAditi bhAvaH / na ca hetutAyA evaM rItyA sArvatrikatvena tacchUnyAprasiddhiriti vAcyam ; sarvatra tAdRzabhramasattve pramANAsAvAdityAzayAt / sambandhasAmAnyena hetu For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca' ratnamAlikA paTavRttitva saMyogatvaitatritayam , kevalasamavAyAdinA tadabhAvasya kevalAnvayitayA adhikaraNatAmAtrasyaiva tadabhAvavanirUpitatvAttathAvidhAdhikaraNatvAprasiddhayA'vyAptistadavasthaiveti vAcyam * hetutAvacchedakatAparyAptyadhikaraNadharmazUnyetyanena hetutAvacchedakatAtvavyApakapratiyogitAkabhedasyaiva vivakSaNenAdoSAt / vyApakatA nUtanAlokaH dhikaraNadharmazUnyatvavivakSaNe saMyogatvarUpasAmAnyadharmAvacchinnAdheyatvAvyAvRttiH, kAlikena saMyogasAmAnyasyaiva tAdRzadharmavattvAt / ato yatkiJcitsambandhenaiva tAdRzadharmazUnyatvaM vivkssnniiymityaashyH| kAlikAdinA svAzrayapratiyogikasamavAyAdinAtAdRzadharmavattvasya prasiddharuktam- kevaleti / samavAyatvAdyatiriktasaMsargatvAvacchedakavattvadharmAvizeSitetyarthaH / samavAyAdItyAdipadena svarUpaparigrahaH / hetutAvacchedakatAtvavyApa AlokaprakAzaH tAvacchedakatAparyAptyadhikaraNadharmazUnyatvavivakSaNa iti| tAdRzadharmasambandhitvAvacchinnAbhAvavivakSaNa ityarthaH / tena sambandhatvena sambandhatAvirahe'pi na kSatiH / svarUpaparigraha iti / samavAyaniSThAditAnirUpakatvena svarUpasyopasthitirityarthaH / Adipadasya prakRte samavAyaniSThAditAnirUpakalakSakatvAt / nanu kimidamAditvam / na tAvat prathamotpannatvamasambhavAt / nApi prathamavedyatvam , tasya durvacatvAt / na ca svarUpasambandhajJAnadhvaMsAsamAnakAlInajJAnaviSayatvaM taditi vAcyam ; yatra samavAyasvarUpayoyugapadekaM jJAnam , tatra samavAyAdItyAdipadenetyAdiprayogAnupapatteH / na ca svarUpajJAnadhvaMsAsamAnakAlInajJAnaviSayatvaM taditi vAcyam ; yatra svarUpajJAnaM prathamaM jAtam , tadanantaraM samavAyasvarUpayoJjanam , tatra darzitaprayogAnupapatteH, yadi ca prayogahetubhUtaityapi jJAne nivezyate, tadA mahAgauravam , prayogahetubhUtatvAdInAM zAbdabodhe bhAnAnupapattizca / evaM pakSadvaye'pi samavAyasyAsaMgrahApattizceti cet , atra kecit tadAditvaM taddhaTitasamudAyaghaTakatvam , tanniSThAditAnirUpakatvaM taddhaTitasamudAyaviSayakazAnaviSayatvam / evaJca tattadrUpeNa samudAyaghaTakAnAM tadAditvanirvAha iti / nanvevaM pArthivaviSayo ghaTajalAdiriti vAkyasya prAmANyApattiH, ghaTajalaghaTitasamudAyaviSayakajJAnaviSayatvasya pArthivaviSaye sattvAt / na coddezyatAvacchedakazUnyAghaTitatvaM samudAyavizeSaNaM vaktavyam / tathA ca jalaghaTitasamudAyasya uddezyatAvacchedakIbhUtapArthivaviSayatvazUnyajalaghaTitatvAnna doSa iti vAcyam ; tathA sati prameyaM dravyAdIti vAkyasyAprAmANyApatteH, uddezyatAvacchedakazUnyAprasiddheH / na coddezyatAvacchedaka For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA- tatprakAzaTippaNyopabRMhitA 49 nUtanAlokaH bhaktiryasyetivad vyApakaM pratiyogitA yasyeti keti / dRDhabhaktirityAdau dRDhaM vigrahaH / vyApakamiti sAmAnye napuMsakam / anyathA " na kopadhAyAH" iti niSedhena 'pAcikAbhArya' ityAdAviva puMvadbhAvo na syAditi bodhyam / na ca hetutAvacchedakatAghaTakasambandhAvacchinna svAvacchedakatvasambandhena hetutAvacchedakatAparyAptyadhikaraNadharmaniSThapratiyogitA kabhedavattvavivakSaNenaivopapattau vyApakatAghaTitapariSkAro vyarthaH, svaM pratiyogitA iti vAcyam, evamapi ghaTapaTavRttitva- caturthakSaNavRttidhvaMsapratiyogitvAbhyAmupalakSitasya kAlikasambandhena saMyogabhinnatvavataH samavAyena AlokaprakAzaH For Private And Personal Use Only sAmAnAdhikaraNyasya yAvatsamudAyaghaTakatAvacchedakeSu vivakSaNAnna doSa iti vAcyam; tathApi pRthivI dravyAdiriti vAkyasya prAmANyApatteriti cenna; uddezyatAvacchedakavyApyatvasya ghaTakatAvacchedakatvenAbhimatadharmavizeSaNatvasvIkAreNokttApattyanavakAzAt / uddezyatAvacchedakavyApyatvaM coddezyatAvacchedakasamAnAdhikaraNabhedapratiyogitAvacchedakatve satyuddezyatAvacchedakasAmAnAdhikaraNyam / tena pRthivI pRthivyAdirityAdivAkyasya prAmANyapattirityAhuH / pare tu tadAditvaM tatparyApta samudAyatvAzratvam, samavAya Adiryasyetyatra SaSThyAH paryAptatvArthakatvAt / evaJca samAsaghaTakAdipadasya samavAyavRttisamudAyatvaparyAyAzraye lakSaNA / tacca samavAyasvarUpobhayam / uddezyatAvacchedakapadasamabhivyAhArasthale uddezyatAvacchedakavyApyatvaviziSTaparyAptereva bhAnAt pRthivIghaTajalAdirityAdirna prayogaH / vibhAgavAkye dharmeSu parasparasAmAnAdhikaraNyasya, dharmiSu svAbhAvavattvasambandhena dharmANAM vA bhAnAt pRthivIghaTanIlaghaTAdirityAdirna vibhAgavAkyaprayogApattiH / nIlaghaTatve ghaTatvAsAmAnAdhikaraNyasya, nIlaghaTe svAbhAvavattvasambandhena ghaTatvasya vA bAdhAdityAhuH / prakArAntaraM granthAntarAdavaseyam / durda bhaktiriti / atra dRDhA bhaktiriti vigrahe doSastu raghuvaMze dvAdazasarge - "dRDhabhaktiriti jyeSThe" iti zlokavyAkhyAyAmanusandheyaH / pAcikAbhArya iti / pacatIti pAcikA Nvul "yuvoranA kau" ityAdeze yApi " pratyayasthAt " itItve pAciketi rUpam / upapattAviti / samavAyena svarUpeNa vA ghaTapaTavRttitvasaMyogatvobhayavato'prasiddhayA pratyekaM tAdRzasambandhamAdAyoktAvyAptyaprasakteriti bhAvaH / hetutva iti / pUrvoktAnyataratvamevAtra sAdhye bodhyam / prasiddheti / ubhayatrApi prasiddhatvaM paryAptyadhikaraNagharmavattvavizeSaNaM bodhyam, ghaTabhUtalasaMyogAdikamAdAya bhUtalAdau vyabhicAravAraNAya ghaTapaTavRttitveti / bhUtalAdisAdhAraNa tritvatripRthaktvAdikamAdAya taddoSavAraNAya caturthakSaNavRtti 7 Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 50 'na ca' ratnamAlikA ca. svAvacchedakatA viziSTatvasambandhena, vaiziSTyaM sAmAnAdhikaraNya- svAvacchedaka Acharya Shri Kailassagarsuri Gyanmandir sambandhAvacchinnatvobhayasambandhena / ( 19 ) na ca tAdAtmyena hetutAsthale hetutAvacchedakasambandhAvacchinnAdheyatvAprasiddhayA tena sambandhena hetusambandhitvameva vivakSaNIyam / nUtanAlokaH hetutve'vyApterukta pariSkArasyAvazyakatvAt / yatastatra hetutAvacchedakatA ghaTakasambandhaH svarUpaM kAlikazca / tatra svarUpasambandhamupAdAya tena sambandhena dravyatvAdau prasiddhahetutAvacchedakatA paryAptyadhikaraNadharmavattvAvacchinnabhedaH sarveSvevAnityeSu sulbhH| evaM kAlikasambandhamupAdAya tena sambandhena saMyogAdau prasiddhahetutAvacchedakatAparyAptyadhikaraNadharmavattvAvacchinnabhedaH sarveSveva nityeSu prasiddha ityadhikaraNatAmAtrasyaiva hetutAvacchedakatA paryAptyadhikaraNa dharmaniSThapratiyogitA kabhedavanniSThAdheyatAnirUpitatvena tadanirUpitAdhikaraNatvA prasiddheriti dik / aprasiddhayeti / nivezasambhavAditi / ata evoktaM tathA cAdheyatvaghaTanA na sambhavatIti bhAvaH / AlokaprakAzaH. dhvaMsapratiyogibhinnatveti / sattAdivyAvRttaye kAlikasambandhena saMyogabhinnatvavata iti / saMyogabhedasya tadvyaktitvenaiva hetughaTakatvAnna vyarthavizeSaNatA / na ca lakSaNAnusArAduktahetorlakSyatvameva nopeyata iti vAcyam, lakSyAnusAreNa lakSaNazikSaNasyaiva yuktatvAt / taduktam -- lakSyAnugamamAtraM hi kartu yuktaM parIkSakaiH / na sarvaloka siddhasya lakSaNena nivartanam // iti / ukta pariSkArasyAvazyakatvAditi / na coktarItyA pariSkAra eva durghaTa;, prameyatvopalakSitahetukasthale hetutAvacchedakatA svavyApakapratiyogitAkabhedAprasiddhayA avyApteriti vAcyam / svAbhAvavanniSThAdheyatAnirUpitatvasambandhAvacchinnasvaniSThapratiyogitAkAtyantAbhAvavattvasambandhena hetutAvacchedakatAtvavyApakadharmaviziSTatvasyAdhikaraNatAvizeSaNatvavivakSayA adoSAt / vyApakatA ca pUrvoktasambandhena / tathA ca prakAratvAdikamAdAyoktasthale tadviziSTAdhikaraNatvasya prasiddhiH / na ca svAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvacchedakahetutAvacchedakatA paryAptyanuyogitAvacchedakadharmakaM yat svAbhAvavannirUpitatvasambandhAvacchinnasvaniSThapratiyogitAkAtyantAbhAvavattvasambandhena tadviziSTAdhikaraNatvaM vivakSyate / evaJca pUrvavadyaccha dena prakAratvAdigrahaNena sAmaJjasye vyApakatAghaTitapariSkAro vyarthaM eveti vAcyam; iSTApatteH / idantu For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lokaTIkA - prakAzaTippaNyo pabRMhitA tathA ca viziSTatAhetukasthale'vyAptirdurvAraiva hetutAvacchedakasamavAyasambandhena viziSTasattAsambandhitvasya guNAdAvakSatatvAditi vAcyam ; vRttyaniyAmakasambandhena vyApterevAnabhyupagamena taccharIre hetvadhikaraNatvasyaiva nivezasambhavAt // ' iti prathamAvalI // 51 nUtanAlokaH " kivedamidAnImiti pratItiniyAmaka vizeSaNatA vizeSeNa hetutAyAm" iti paGkivyAkhyAnAvasare- "tena sambandhena vyApteranabhyupagamasambhavena vRtyAderapi nivezanaM sambhavati" iti / na ca prAcAM mate vRttyaniyAmakasambandhena vyApyavyApakabhAvAnabhyupagame'pi navInamate tadabhyupagamenAdhikaraNatvasthAne sambandhitvamavazyameva vivakSaNIyam / taduktaM vyAptisiddhAntaziromaNI - " sAmAnAdhikaraNyAdau sambandhitvaM nivezanIyam, na tvadhikaraNatvam / tathA ca dharmiNo'pi vyApyatvaM vyApakatvaM ca nirvahati" itIti vAcyam, hetutAvacchedakasambandhaniSThahetutAvacchedakAvacchinnapratiyogitvAvacchedakaM yadanuyogikatvam, tadvRttitvasya hetutAvacchedakasambandhaniSTahetutAvacchedakAvacchinnapratiyogitA katvA vaccheda kani rUpakatA kA nuyogitA battitvaparyavasannasya yatsamAnAdhikaraNapadena tanmate vivakSaNAdutAvyAptivirahAt / tathAhi--yathA vAyU rUpavAniti pratItyabhAvena samavAye rUpapratiyogikatvavAyvanuyogikatvayoH satre'pi na tayoravacchedyAvacchedakabhAvaH, kintu ghaTo rUpavA - AlokaprakAzaH For Private And Personal Use Only tatvam -- prameyatvAdyupalakSitasthale hetutAvacchedakaviziSTAdhikaraNatAyAH prasiddhatvAd viziSTAdhikaraNatAghaTitavyAptyaiva nirvAhaH / yatra tu ghaTapaTavRttisaMyogAdihetukasthale viziSTAdhikaraNatAyA aprasiddhiH, tatraiva vyAptyantaraM svIkriyate / tacca hetutAvacchedakatAparyAptyadhikaraNadharmaviziSTAnyAvRttyAdheyatAnirUpitAdhikaraNaghaTitam / anenaiva saMyogatvAdyavacchinnAtiprasaktAdhikaraNatAyA vyAvRttiH sambhavati / itthaJca vyAptijJAne udAsInaprakAratvAdiviSayakatvAnaGgIkAre'pi na kSatiH / yatsamAnAdhikaraNetyAdimUlasya yathAzrutArthakatvamapi sAdhu saGgacchate / etadabhipretyaiva digityuktam / paGktIti / paGktiriyaM sArvabhaumapariSkArakhaNDanasthA bodhyA / anabhyupagame'pIti / prAcInairyatra tAdAtmyasambandhena yasya hetutA sAdhyatA vA tatra taddharmasya taddharmiNi vRttiniyAmakasambandhena Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maca rasnamAlikA nUtanAlokaH nityAdipratIteH smvaaynisstthruupaadiprtiyogiktvghttaadynuyogiktvyorev| tathA guNo guNakarmAnyatvaviziSTasattAvAniti pratItyabhAvena samavAye viziSTa sattApratiyogikatvaguNAnuyogikatvayoH sattve'pi na tayoravacchedyAvacchedakabhAvaH, kintu dravyaM viziSTasattAvaditi pratItestaniSThaviziSTasattApratiyogikatvadravyAnuyogikatvayoreveti guNAdeviziSTasattApratiyogitvAvacchedakanirUpakatAkAnuyogitvAbhAvena na dravyatvAdyabhAvasya niruktayatsAmAnAdhikaraNyamiti / spaSTA ceyaM rItiH "vAyo rUpasamavAyasattve'pi rUpAbhAvAt" iti muktAvalIpativyAkhyAnAvasare maJjUSAdau / iti prthmaalokH|| AlokaprakAzaH bhAnamupagamya tadarbhahetukAyAH tabarmavidheyikAyA vA anumiteH- svIkArAditi bhAvaH / tadanyupagameneti / atra tAdAtmyeneva vyApakatvam / na tu tadatiriktavRttyaniyAmakasambandhena / ata ekoktamavayakaziromaNau-"tadavRtteratadAtmanazca taddharmavyApakatvAyogAt" itIti bodhyam / maJjUSAdAvityAdipadena harirAmIyaparigrahaH // iti prthmaalokprkaashH|| For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha dvitIyAvalI atha hetvadhikaraNaniSThatvaM kiM hetvadhikaraNanirUpitAdheyatArUpam , kiM vA hetvadhikaraNaniSThAdhikaraNatAnirUpakatvarUpam , uta vA hetvadhikaraNaniSThAdhikaraNatAnirUpitAdheyatArUpaM vivakSitam ? nAdyaH; kizcidavacchinnatve sAdhye'dhikaraNatAtvahetAvavyAptaH, hetvadhikaraNIbhUtA yA ghaTAdiniSThAvacchinnatvAbhAvAdhikaraNatA, tannirUpitAdheyatvasya sAdhyAbhAvasAdhAraNyAt / nApi dvitIyaH, vRttitvAbhAve sAdhye shbdaashrytvaadihetaavvyaaptH| hetvadhikaraNaniSThA yA prameyatvAdyadhikaraNatA, tannirUpakatvasya AdheyatvAtmakasAdhyAbhAve'pi sattvAt / nApi nUtamAlokaH tniruupitaiti| adhikrnntaavidhyetyaadiH| sAdhyAbhAvasAdhAraNyAditi / na ca hetvadhikaraNe sAdhyAbhAvanirUpitAdhikaraNanAbhinnatvasya vivakSaNAnneyamavyAptiriti vAcyam ; evaM satyadhikaraNatAbhinnatve sAdhye'dhikaraNatAbhinnatvAbhAvAdhikaraNatvaghaTaitadanyataratvAdihetAvativyApteH / tatra vyabhicAranirUpakIbhUtAdhikaraNatAyAH sAdhyAbhAvAdhikaraNatAbhinnatvAbhAvena hetvadhikaraNapadena sAdhyAdhikaraNaghaTasyaivopAdAtuM zakyatvAditi dhyeyam / zabdAzrayatvAditi / anucchidyamAnadravatvAdhikaraNatvAdityAdau yathAdhikaraNatvapadaM samavAyena hetutvasphorakam , tathAtrAzrayatvapadam / vakSyamANarItyA sambandhavizeSAvacchinnatvaniveze'pi hetvadhikaraNatAmAdAyaiva doSasaMghaTanArtha vA tat / satvAditi / AdhArAdheyatvayoH parasparaM nirUpyanirUpakabhAvasasvAditi bhAvaH / AlokaprakAzaH . adhikaraNatAsAmAnyabhinnatvavivakSaNe uktasthale evAnyAteraparihArAduktam-sAdhyAbhAvanirUpiteti / sAdhyaniSThapratiyogitAkAbhAvanirUpitetyarthaH / tena na kevlaanvyisaadhykaavyaaptiH| hetvadhikaraNapadena ghaTasya grahaNe ca vyadhikaraNadharmAvacchinnasAdhyAbhAvasyaiva lakSaNaghaTakatvasambhava iti sUcayitumuktam-sAdhyAdhikaraNeti / gagananiSThA yA zabdAzrayatvAdhikaraNatetyukterAzayaM kalpAntarAnusaraNena prakAzayati-vakSmamANarItyeti / sAdhyAbhAvavattAyAmityAdiH / hezvadhikaraNaniSThAdhikaraNatA For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 'naca ratnamAlikA tRtIyaH; darzitasthala eva gagananiSThAdhikaraNatAyA vRttitvruupsaadhyaabhaavaadhikrnntvenaavyaaptitaadvsthyaat| evaM vahnimAn dhUmAdityAdAvaNyavyAptazceti nUtanAlokaH na ca hetvadhikaraNaniSThAdhikaraNatAnirUpitAdheyatAbhinnatvasya hetvadhikaraNaniSThAdhikaraNatAnirUpake vivakSaNAnAyaM doSa iti vAcyam ; avRttitvasAdhyake prmeytvaadihetaavtivyaapteH| sAdhyAbhAvAtmakAdheyatvamAtrasya prameyaniSThAdhikaraNatAnirUpitatvena vyadhikaraNadharmAvacchinnasAdhyAbhAvasyaiva lakSaNaghaTakatvAt / na ca hetvadhikaraNaniSThA yA adhikaraNatA, tadviziSTatvameva yatsamAnAdhikaraNapadena vivkssyte| vaiziSTayaJca svanirUpakatva-nirUpitatvasambandhAvacchinnakhaniSThaprayogitAkAbhAvavattvobhayasambandhena / tathA coktAvyAptyativyAptyoranavakAza iti vAcyam ; evamapi pRthivIbhinna gndhshuunytvaadityaadaavvyaapteH| tatra hetvadhikaraNaM. sAdhyAbhAvo'pi / tanniSThAdhikaraNatAyAstaniSThAdhikaraNatAdAtmyarUpatvAttaniSThatAdAmyapratiyogitvasya ca tatra vRttitvAt / sAdhyAbhAvasya hetvadhikaraNaniSThAdhikaraNatAyA nirUpakatvasyAnirUpitatvasya ca sattvena lakSaNaghaTakatvAt / vahnimAn dhUmAdityAdAviti / kizcidavacchinnam , adhikaraNatAtvAt , dhUmAbhAvavAn vahayabhAvAdityAdI lakSaNagamanasambhavAnAsambhava iti bhAvaH / na cAdhikaraNatAnirUpitatvasthAne'dhikaraNatAnirUpakatvasya vivakSaNAnAyaM doSa iti vAcyam ; evamapi pRthivIbhinnaM gandhazUnyatvAdityAdAvavyApteH / tatra hetva AlokaprakAzaH .. nirUpitAdheyatAbhinnatvasyeti / AdheyatAsAmAnyabhinnatvaniveza AdheyatvAbhAvasAdhyakavyabhicArisAmAnya evAtivyAptestadavivakSA / yA adhikaraNateti / adhikaraNatAtvenAdhikaraNatvAniveze dhUmAbhAvavAn vahnayabhAvavAnityAdAvyAptiH, tatra sAdhyasyApi hetvadhikaraNatayA hetvadhikaraNaniSThetyanena sAdhyaniSThapratiyogitAmAdAya sAdhyAbhAvasyApi lakSaNaghaTakatvApAtAditi tattvena nivezaH / yadi ca vakSyamANarItyA sambandhavizeSAvacchinnatvanivezenaiva sAdhyAbhAvaniSThapratiyogitAyA vAraNAnoktadoSa iti vibhAvyate / tadA dhUmavattvaprakArakapamAvizeSyatvAbhAvasAdhyakasthale doSo bodhyaH / ___adhikaraNatAdAtmyarUpatvAditi / tattAdAtmyasya tadvizeSaNarUpatvAt saMyogitAdAtmyasya saMyogarUpatvavaditi bhAvaH / na ca hetvadhikaraNaniSThAdhikaraNatAniSThatAdAtmyatvAnavacchinnapratiyogitAkanirUpakatvavivakSaNAnnAyaM doSa iti vAcyam ; evamapi vahvayadhikaraNatvasAdhyakasthale'vyApteraparihArAt / tatra hetvadhikaraNaniSThAdhikaraNatA sAdhyarUpAdhikaraNatA, tanniSThA yA tAdAtmyatvAnavacchinnA For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAza TippaNyopabRMhitA cet ? satyam / hetvadhikaraNIbhUtayadvayaktinirUpitatvaM svasmin tadvayaktiniSThAdhikaraNatAnirUpitA yA AdheyatA tadvattvasya hetvadhikaraNaviziSTAdheyatAvattvaparyavasitasya hetvadhikaraNaniSThayA dazAdhikaraNatA nirUpitatvAbhAvaH svasya, tAzAdhikaraNatA niSThAdhikaraNatA tvAvacchinnapratiyogitAka nirUpakatvasya hetvadhikaraNa niSThAdhikaraNatA viziSTatvaparyavasitasya, svarUpasambandhAvacchinnasvani AdheyatA, rUpitAdhikaraNatAvadbhinnahetvadhikaraNaniSThAdhikaraNatA nirUpitA yA tadvattvasya hetvadhikaraNaniSThAdhikara NatA viziSTAdheyatvaparyavasitasya vA vivakSaNena sakaladoSoddhArasambhavaH / prathamakalpe hetvadhikaraNavaiziSTyaM svanirUpitatvanUtanAlokaH 55 1 dhikaraNIbhUta sAdhyAbhAvasya pRthivItvAtmanaH svaniSThAMdheyatvAdhikaraNatvena tasyApi lakSaNaghaTakatvAt / hetvadhikaraNIbhUteti / yatsamAnAdhikaraNapadenetyAdiH / vyadhikaraNadharmAvacchinnAbhAvaniSThAdheyatvAdikaM (svapadenopAdAyAtivyAptiriti sarvatra paryavasi - tArthakathanam / svarUpasambandhAvacchinneti / hetvadhikaraNaniSThAdhikaraNatAsu kAlikasambandhAvacchinnasvAdhikaraNatvasattvAdasambhava iti svanirUpitAdhikaraNatAyAM svarUpasambandhAvacchinnatvanivezaH / adhikaraNatAvadbhinneti / svanirUpitavadbhinneti mAtropAdAne khapadaAlokaprakAzaH For Private And Personal Use Only pratiyogitA, tatkaM yannirUpakatvamanuyogitArUpam, anuyogitApratiyogitayoH parasparaM nirUpya - nirUpakabhAvAttasya ca sAdhyAbhAve'kSatatvAt / yadi cAdhikaraNatvaniSThAyA AdheyaniSThanirUpakatvapratiyogitAyA adhikaraNatAtvAvacchinnatvamanubhavasiddham, tadA tAdAtmyatvAnavacchinnatvasthAne'dhikaraNatatvAvacchinnatvameva nivezanIyaM lAghavAdityapi bodhyam / lakSaNaghaTakatvAditi / na ca hetvadhikaraNanirUpitA tvadhikaraNa niSThAdhikaraNatAnirUpitA ca yA AdheyatA, tadvattvameva yatsamAnA: dhikaraNapadena vivakSitamiti na ko'pi doSa iti vAcyam, evamapi dhUmAdhikaraNatAbhinnatve sAdhye dhUmAdhikaraNatva-dhUmAdhikaraNatAniSThAdhikaraNatAsyaitadanyataratvaddetA kanyAsaH, sAdhyAbhAvaniSThAdheyatAyAmapi hetvadhikaraNapadena dhUmAdhikaraNatAniSThAdhikaraNatAmupAdAya hetvadhikaraNanirUpitatvasya parvatamupAdAyAdhikaraNavidhayA tanniSThAdhikaraNatA nirUpitatvasya ca sattvAt / na ca hetvadhikaraNanirUpitetyatra hetvadhikaraNe hetuniSThAdhikaraNatAbhinnatvavivakSaNAnna hetubhUtadhUmAdhi karaNatAniSThAdhikaraNatAmAdAyoktadoSa iti vAcyam evaM sati dhUmAdhikaraNatAniSThAdhikaraNa tAbhinnatve sAdhye uktatAvativyAptyApatteH, vyabhicAranirUpakasya dhUmAdhikaraNatAniSThAdhikaraNa tatra Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 'naca' ratnamAlikA khnisstthaadhikrnntaaniruupittvobhysmbndhen| dvitIyakaspe'dhikaraNatAvaiziSTayaM svaniSThatAdAtmyatvAnavacchinna pratiyogitAkanirUpakatva-nirUpitatvasambandhAvacchinnakhaniSThapratiyogitAkAbhAvavattvobhayasambandhena / tRtIyakalpe tadvaiziSTayaJca svanirUpitatva khaniSThabhedapratiyogitAvacchedakatvobhayasambandheneti / na caivamapi sAmAnyadharmAvacchinnAdhikaraNatAyA atiriktatvapakSe vahnimAn dhUmAdityAdau sAdhyAbhAvAvyAvRttiH, dravyatvAdyavacchinnAdhikaraNatAnirUpitAbhAvatvAdyavacchinnAdheyatvasya parvatAdinirUpitasya tatra sattvAditi vAcyam ; Adheyatve adhikaraNatve vA paryAptyanuyogitAnavacchedakatvasya, tadvayakti nUtanAlokaH prAmAdheyatAnirUpitaM yanirUpakatvam , tadvattvasyaiva sakalAsvapyadhikaraNatAsu sattvAttadvadbhinnAdhikaraNatvAprasiddhirityadhikaraNatAtvena nivezaH / vinigamanAvirahAdAha-adhikaraNatve veti / paryAptyanuyogitAvacchedakatvasyeti / ubhayavRttidharmamAtrasya yatkizcitparyAptyanuyogitAvacchedakatvena dravyatvAcavacchinnAdhikaraNa AlokaprakAzaH tvasya hetuniSThAdhikaraNatAbhinnatvAbhAvAt , dhUmAdhikaraNatvasyApi niruktAnyataratvena hetutvAt / na ca hetvadhikaraNaniSThAdhikaraNatAnirUpitetyatrAdhikaraNatAyAM . hetvadhikaraNAnadhikaraNatvavivakSaNAt parvataniSThAM hetvadhikaraNAdhikaraNIbhUtAM dhUmAdhikaraNatAmAdAya nAvyAptiriti vAcyam ; evaM sati prameyatvAdirUpasaddhetAvavyApteH, tatra sarvasyaiva hetvadhikaraNAdhikaraNatvena niruktAnadhikaraNatvAprasiddhaH / mUle-tAdAtmyatvAnavacchinnapratiyogitAketi / atra pratiyogitAyAM sambandhAnavacchinnatvaM nirUpakatve'bhAvatvAnyatvaM vA vivakSaNIyam / tena pUrvoktavahnayadhikaraNatvasAdhyakasthale sAdhyAbhAvavyAvRttiH, tAdRzapratiyogitAyAH sambandhAvacchinnatvAt , nirUpakatvasyAbhAvarUpatvena tadanyatvAbhAvAcca / byaakhyaayaam-pryaaptynuyogitaavcchedktvsyetiiti| na ca yatsamAnAdhikaraNetyasya hetutAvacchedakaviziSTahetvavacchinnAdhikaraNatAkatvamevArtho'stu lAghavAt / itthaJca hetutAvacchedakaviziSTahetumAn sAdhyAbhAvavAniti pratItisAkSikAdhikaraNatAmAdAya lakSaNasamanvayaH / tathA ca tAdRzAdhikaraNatAkatvasya hetumadavRttAvanaGgIkArAdavyAptyaprasaktyA vizeSaNamidamanarthakamiti vAcyam ; tAdRzArthavivakSAyA hetutAkcchedakasya vizeSaNatvasthale kathaJcit sambhave'nyupalakSaNatvasthale sambhavAt / hetutAvacchedakasamAnAdhikaraNAkcchedakatAkatvamAtravivakSaNe tu prameyavAn sAdhyAbhAvavAnityAdipratItisiddhasAmAnyadharmAvacchinnAdhikaraNatAyA vyAvRttirazakyaparihArA / evaM For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaDhIkA tasprakAzaTippaNyopabRMhitA nUtamAlokaH AlokaprakAzaH Acharya Shri Kailassagarsuri Gyanmandir tvAdivyAvRttiH / ekamAtravRttidharmANAM paryAptyAkhyasambandhavizeSAGgIkAre pramANAbhAvena tAdRzadharmANAM tadanavacchedakatayaikamAtravRttyadhikaraNatAyAH saMgrahadha / ata eva "paryAptizrAyameko ghaTaH, imau dvAvityAdi pratItisAkSikasvarUpasambandhavizeSaH" iti dIdhiti 57 hetoH svasamAnakAlIna saMyogasambandhena hRdAdiniSTasAdhyAbhAvAdhikaraNatAvacchedakatayA tadavyAvRttiH / svasamAnakAlInasaMyogasyApi vRttyaniyAmaka dhUmakAlasaMyogasyeva saMyogatvena hetutAvacchedakasambandhatvAt / nahi dhUmakAla saMyogasya tadvipratipannam, "yena sambandhena hetustenaiva sambandhena tadadhikaraNatvaM bodhyam" iti dIdhitipaGktivyAkhyAyAM tasya tathAtvAbhidhAnAt / hetvadhikaraNatvavivakSaNe tu uktasambandhasya vRtya niyAmakatA tadavacchinnAdhikaNatvAprasiddhayA tadvayAvRttiH / evaM hetumatkAlInahRdatvAvacchinnAdhikaraNatAyAH koTipraviSTAnAmavacchedakatvapakSe hetvavacchinnatvena tadavyAvRttizca / guNavadbhinnaH AgrakSaNAvacchinnatvAdityatra sAdhyAbhAvasyAdyakSaNAvacchinnAdhikaraNatAkatvAbhAvena lakSaNAghaTakatayA'tivyAptyApattizceti hetvavacchinnatvaghaTitapariSkAro sAdhIyAnityAzayaH / ubhaya vRttidharmamAtrasyeti / anyAsajyavRttighaTatvAderapi paryAptyanuyogitAvacchedakatvamavacchedakatvaniruktau spaSTamabhihitam / ekamAtravRttidharmANAmiti / dvitvAdiparyAptinyUnavRttitayA tatparyAptyanavacchedakatvAditi zeSaH / nyUnavRtterapi tadavacchedakatve kapotazukasArikAdisAdhAraNasamudAyatvasyApi kapotatvAvacchinnaparyAptikatvApattyA tAdRzasamudAyatvAdyavacchinna tAtparyeNApi kApotAdivyavahAraprasaGgaH / For Private And Personal Use Only na ca tarhi ghaTatvAderatiprasaktatayA kathaM dvitvAdiparyAptyavacchedakatvamiti zaGkayam ? paryAptyavacchedakatve'natiprasaktatvasyAtantratvAt / anyathA AkAzAvitivad ghaTAviyapi na syAt / na syAcca kapotazatAdAvapi kapotAdivyavahAraH / spaSTaM cedaM vyutpattivAde taddhitArthavicArAvasare iti bodhyam / pramANAbhAveneti / na ca "ayameko ghaTa ityanenA'vyAsajyavRttighaTatvekatvAdinA pratyekameva paryAptiriti darzitam / imau dvAviti pratItikathanena vyAsajyavRttidvitvAdInAM na pratyekaM paryAptiH / tathA satyayameko dvAviti pratItyApattiH" iti bhaGkAcAryavyAkhyAnameva pramANamiti vAcyam; tasya yathAzrutAbhiprAyakatvAt / ata evottaratra taireva "atrAhu:" ityAdinA abhyAsajyavRttidharmANAM paryAptyAkhyasambanva evAprAmANika iti spaSTamuktam / bhata eveti / ekamAtravRttidharmANAM paryAptyanavacchedakatvAdevetyarthaH / saGgacchata ityacAnvayaH / dIdhitipaG ktimiti / iyakSa pddktirvcchedktvnirukiyaa| upAdAyeti / pratIkatathA Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 'naca' ratnamAlikA nUtanAlokaH patimupAdAya "atra ibho dvAviti pratItireva paryAptyAkhyasambandhavizeSasAdhakatvenAbhipretA, na tvayamekA, ayaM ghaTa iti pratItI, tayoH samavAyaviSayakatvenApyupapatteH / tayoH pradarzanantu-yadi dvitvaprakArikA sarvApi pratItiH samavAyaviSayiNI syAt , tadA ayaM dvau ayaM ghaTau ityAdyAkArikApi syAditi bAdhakatarkabodhanArtham / caitrasyedaM na maitrasya, maitrasyedaM na caitrasyetyatra caitrasyedaM maitrasyedamityaMzasyeva" iti vyAkhyAna saGgacchate / yadyapi vyAkhyAnenaikatvasaMkhyAyA eva paryAptirnirastA, tathApi yuktestaulyAdekamAtravRttidharmAntarANAmapi sA naastiityaashyH| na caikamAtravRttaraparyAptatve hRdo vahnimAnityAdau tathAbhUtAyAH pakSatAvacchedakatAyAH paryAptyaprasiddhayA tatparyAptinivezAsaGgatiriti vAcyam ; prakRtapakSatAviziSTavizeSyatAkatvasyAnumitau vivakSaNa AlokaprakAzaH gRhItvetyarthaH / vyAkhyAnamityanena sambadhyate / ydiiti| idamatra bodhyam / tattatpadasamabhivyAhRtabhavanArthakAsdhAtubhyAM tattatpadArthAsAdhAraNadharmarUpo bhAvaH pratyAyyate / sambhAvanArthakayaditadAbhyAmuddezyavidheyabhAvamahimnA hetuhetumadbhAvApannatadAropaviSayatAbodhaH / AkhyAtAbhyAJca tattadanvitamAzrayatvarUpaM kartRtvaM prathamAntapadAyeM bodhyate, anyayArthadvArApi kriyAnvitasvArthasyAkhyAtena bodhane pratyayAnAmityAdivyutpattivirodhavirahAt / ata eva gurumate na kalajhaM bhakSayedityatra viSasampRktanArAcahatapazupakSyanyataramAMsAtmakakalaJjabhakSaNAbhAvaviSayaka kAryamiti bodhaH / nyAyamate tu kalaabhakSaNaM balavadaniSTAnanubandhitvaviziSTeSTasAdhanatvAbhAvavaditi, atra dhAtvarthAkhyAtArthayorantarA narthasya bhAnAt / tathA ca samavAyaviSayakatvaprakArakAropaviSayatvAzrayIbhUtA dvitvaprakArikA pratItiH prayojyatAsambandhena tAzaviSayatAviziSTA, yA ayaM dvau ityAkArakatvaprakArakAropaviSayatA, tadAzraya iti bodhaH / atrAropatvenAropabhAnAGgIkArAd hRdAdAvanAhAryavahnayabhAvapramAto dhUmabhramasahakAreNa dhUmAbhAvApattijanane'pi tattAtparyakasya hRdo'yaM yadi nirvahniH syAttarhi nidhUmaH syAditi vAkyasya parvatAdau mahAnasIyadhUmAhAryabhramAvalipramAyAM satyAM parvato'yaM yadi mahAnasIyadhUmavAn syAttadA vahnimAn syAditi vAkye ca na prAmANyApattiH / na ca bhramatvaniveze tenaiva darzitaprayogApattivAraNasambhavAdAhAryatvanivezanaM vyarthamiti vAcyam ; prathamasthale hRdasthAne parvatasya dvitIyasthale parvatasthAne hRdasya cApattyuddezyatve prAmANyApatteraparihArAt / prayojyatvamAnena ca bhUtale ghaTapaTAhAryAropAnantaraM yadyayaM ghaTavAn syAttadA paTavAn syAditi vAkyasya na prAmANyApattiH / caitrasyedamityAdi / iyaJca pratijJAlakSaNasthA dIdhitiH / tatparyApti For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taprakAzaTippaNyopahitA . nUtanAlokaH eva tAtparyeNa ttsnggteH| vaiziSTayazca svAvacchedakatAtvAvacchinnaparyAptyanuyogitAvacchedakadharmAvacchinnAnuyogitAkaparyAptikAvacchedakatAnirUpakatva-svAvacchedakatAvi - ziSTAvacchedakatAkatvAnyatarasambandhena / vaiziSTayana sAmAnAdhikaraNya-svasajAtIyatvobhayasambandhena / sAjAtyaM pratiyogitAsambandhAvacchinnaparyAptyabhAvavattvena / ekamAtravRttidharmAvacchinnapakSakasthale'nyavaraghaTakadvitIyasambandhamAdAyopapattiH / tatra sAmAnAdhikaraNyaghaTanATagatatadvayaktitvAdipakSatAvacchedakakasthale paTagatatadvayaktitvAdyavacchinnavizeSyatAkAnumitivyAvRttiH / hRdo vahnimAnityAdau jAtimAn vahnimAnityAdyanumitivyAvRttaye svAvacchedakAvacchinnatvaniravacchinnatvAnyataravattvenApi sAjAtyaM vivakSaNIyam / atra ca pratiyogitAsambandhena paryAptirnAstIti pratItiviSayAbhAvasya tavayaktitvena pravezAna tena sambanvena ghaTaparyAptyubhayAbhAvamAdAya dossH| pare tu pakSatAvacchedakatvAdiparyAptinivezasya pakSatAvacchedakatvAdivyApakatvaniveza eva tAtparyeNa ttsnggtiH| na caivaM sati kAJcanamayaparvato vahimAnityatra kAJcanamayatvAbhAvavatparvatAtmakAzrayAsiddhayAdAvavyAptiH, parvatatvadharmitAvacchedakatApanakAJcanamayatvAvacchinnavizeSyatAkAnumiterapi sAmAnyAntargatatayA tAM prati tanizcayasyApratibandhakatvAditi vAcyam ; pakSatAvacchedakatAtvavyApakavizeSyatAkatvavivakSaNenaivoktAnumitivyAvRtteH, vyApakatA ca svanirUpitAvacchedakatAviziSTatvasambanvena, vaiziSTayaJca svAvacchedakIbhUtadharmitA .... AlokaprakAzaH. nivezeti / hetvAbhAsasAmAnyalakSaNAdAvityAdiH / bhanyAsiriti / ekamAtravRttidharmANAM paryAptyabhyupagamapakSe tu pakSatAvacchedakatAtvAvacchinnaparyAptyanuyogitAvacchedakAvacchinnAnuyogikaparyAptatva niveshsmbhvaannaavyaaptiH| parvataH kAJcanamaya iti jJAnIyaprakAratAvizeSasyaiva pakSatAvacchedakatA paryApayanuyogitAvacchedakAvam , kAJcanamayaH parvata iti jJAnIyaprakAratAvizeSasyaiva ca vizeSyatAvacchedakatAparyAptyanuyogitAvacchedakatvamiti paryAptyanuyogitA vacchedakayorbhedAditi bhAvaH / kAJcanamayaparvato vahnimAnityAdau kAJcanamayatvadharmitAvacchedakatAviziSTasyaiva parvatatvAderanumityuddezyatArUpapakSatAvacchedakatram , parvatakAJcanamayo yahimAnitijJAnIyavizeSyatAvacchedakatvantu parvatatvadharmitAvacchedakatAviziSTasyaiva kAJcanamayatvAderiti vizeSaM manasikRtyAha-pakSatAvacchedakatAtveti / dharmitAvacchedakatAviziSTatveti / yadyaniSThaprakAratAnirUpitavizeSyatAvacchedakatvAvacchinatvaM. pakSatAvacchedakaniSTham , vizeSyatAvacchedakatve tattaniSThaprakAratA For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 'naca ratnamAlikA nUtamAlokaH vacchedakatAviziSTatvasAmAnAdhikaraNyasahitasvasajAtIyatvAnyatarasambandhena / vaiziSTacaM ca svanirUpitavizeSyatAnirUpitaprakAratAvyApyaprakAratAnirUpitavizeSyatAvacchedakatvAvacchimatvasambamyena / sAjAtyazca dharmitAvacchedakAvacchinnatvarUpeNeti / na caivamapi hrado vahnimAnityAdI jAtitvAdinA hradatvAdyavagAhyanumiteravyAvRttyA'sambhavaH / pakSatAvacchedakAMze'nyAprakArakatvanivezanaM tu kizciddharmaviziSTapakSatAvacchedakakasthalAsaMgrAhakamiti vAcyam; svanirUpitAvacchedakatAviziSTatva-svanirUpitAvacchedakatAviziSTatvobhayasambandhasyaiva vyaapktaavcchedksmbndhtvvivkssnnaaduktaanumitivyaavRtteH| tatra prathamasambandhaghaTakavaiziSTayaM pUrvoktameva / dvitIyasambandhaghaTakaM ca tatvasAmAnAdhikaraNya-khasajAtIyatvobhayasambandhena / sAjAtyaM ca khAvacchedakAvacchinnatva-niravacchinnatvAnyatararUpeNeti digityAhuH / AlokaprakAzaH nirUpitavizeSyatAvacchedakatvAvacchinnatve paryavasAnamasya bodhyam / gyApyeti / na ca prakAratayoH sAmAnAdhikaraNyavivakSayaivopapattau kimartha vyApyavyApakabhAvaghaTaneti vAcyam 1 nIlakAJcanamayaparvato vahimAnityAdau nIlaparvatakAJcanamayo vahimAnityAdijJAnAcyAvRtteH / tatra parvatatvaniSThapakSatAvacchedakatAyAM nIlatvaniSThaprakAratAmAdAya dharmitAyacchedakatAviziSTatvasatvAt / evaJca nIlaparvatakAJcanamaya iti jJAnIyakAJcanamayatvAvacchinnavizeSyatAnirUpitaprakAratA vailye parvatatve ca, parvatatvAvacchinnavizeSyatAnirUpitA tu nailya eva, prakAratAdvayamapi na kAJcanamayatve, nIlakAJcanamayaparvata iti jJAnIyA parvatatvaniSThadharmitAvacchedakatvAvacchedikA yA taniSThAvacchedakatA, tamilpakavizeSyatAnirUpitaprakAratA nailyakAJcanamayatvobhayaniSThati pUrvopadarzitaprakAratAzUnye kAJcanamayatve dvitIyaprakAratAsatvAttasyA na vyApyatvasambhava iti tajjJAnavyAvRttioMdhyA / atra vyApyatvaghaTakaMtacchUnyatvaM tannirUpitavizeSyatAnirUpitaprakAratAtvAvacchinnapratiyogitAkaM bodhyam / anyathA nailyaniSThaprakAratAniSThatavyaktitvAvacchinnapratiyogitAkAbhAvavati kAJcanamayatve parvatatvAvacchinnavizeSyatAnirUpitaprakAratAsattvena vyAptibhaGgAnIlakAJcanamayaparvata iti zAnasyApyasaMgrahApatteH / evaM vyApyatAghaTakavRttitvAbhAvo'pi vRttitAnavacchedakatAdRzaprakAratAtvavatvarUpo'vaseyaH / anyathA tAdRzavRttitvAbhAvavatI nailyaniSTaprakAratAm , tAdRzavRttitAnavacchedakaM yannailyaprakAratAMniSThatadvayaktitvam , tadvatI tAdRzaprakAratAzcAdAya nIlaparvatakAJcanamaya iti jnyaansNgrhaapttiH| na cAnyatarasambandhaghaTadakadharmitAvacchedakatAvaiziSTyaM svavyApyAvacchedakatvAvacchinnatvameva lAghavAnnidhezyatAmiti vAcyam ; darzita For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir netanAlokaTIkA-taraprakAzaTippaNyopahitA nUtanAloka nanvekamAtravRttidharmasya paryAptyanuyogitAnavacchedakatve siddhAntalakSaNasya sAdhyatAvacchedakatA yAdRzadharmAvacchinne paryAptA, tAdRzadharmAvacchinnAnuyogitAkabhedaghaTitasya vahnayAdisAdhyake'vyAptiH, sAdhyatAvacchedakatAyA ekamAtravRttitayA paryAptyasiddhaH evaM sthalAntareSvapi bahuSu paryAptipravezanAsAGgatyaM cetyata Aha-tavyaktitvAvacchinatvasya veti| na cAnanugamaprasaGgaH, svapratiyogivRttitvasvasAmAnAdhikaraNyobhayasambandhena bhedaviziSTAnyatvenaiva tannivezAt / na ca sakaladharmANAmapi tdvyktitdnyvyktyubhybhedvishisstttvaattdnydhrmaaprsiddhiH| pratiyogitAyAstadvayaktitvAvacchinnatvena vizeSaNe ca punarananugamaprasaGga iti vAcyam ; pratiyogitAyA vyAsajyavRttidharmAnavacchinatvena vizeSaNIyatvAt / na ca vyAsajyavRttisvamanugataM durvacam / tathAhi na tAvadekamAtrAparyAptatvam, ekatvasya kevalAnvayitayA eketaraparyAptatvaSaTitasya tsyaaprsiddhH| nApi .. AlokaprakAzaH sthale nIlaparvatakAJcanamaya iti jJAnAvyAvRtteH / tatra vizeSyatAkchedakatvAvacchedakadharmitAvacchedakatAyAH pakSatAvacchedakatvAvacchedakadharmitAvacchedakavAyAna nailyaniSThaprakAratAnirUpitavizeSyatAnirUpitAyAH parvatatvakAJcanamayatvobhayaniSThatayA vyApyavyApakamAvasambhavAt / na caikamAtravRttidharmasya paryAptyanabhyupagame vyadhikaraNadharmAvacchinnAbhAvasyeva ghaTAdyabhAvasyApi kevalAnvayitvApattiH, svavirodhinaH pratiyogitAvacchedakatAparyAptyadhikaraNadharmAvacchinnasyAprasiddheriti vAcyam , svapratiyogitAvacchedakatAvyApakAvacchedakatAkAdheyatAnirUpakatvasyaiva virodhitvopagamenoktAprasiddheranavakAzAt / mAhuriti / atredaM vicAraNIyam / gandhavAn vAyuyamityAdau gandhAbhAvavadvAyurUpAzrayAsiddharasaMgrahaH / gandhavAn vApuritivad prANaprAmaguNavAn vAyurityasyApi saMgrahApattiH / tatra vizeSyatAvacchedakatyAvacchinnAyAH pakSatAvacchedakatyAvacchedakatvAvacchedakIbhUtadharmitAvacchedakatAyAzca vAyutvamAtravRttitvenoktasambandhaghaTakavyAptibhaGgAbhAvAt / na ca prakAratAyAM na vyApyatvamAtraM nivezyate, kintu svavyApyatva-svAvacchedakAvacchinnatvobhayasambandhena prakAratAvaiziSTayamiti tadvAraNe svarUpato dravyatvAvagAhidravyakAJcanamayaparvata ityAdyanumiterasaMgrahApattiH, tatra dravyatvaniSThaprakAratAvacchedakAprasiddhaH / yadyapi svavyApyatva-svasajAtIyatvobhayameva sambandhaH, sAjAtyaJca niravacchinnatva-strAvacchedakAvacchinnatvAnyatararUpamiti darzitasakaladoSavAraNamiti vibhAvyate, tadApi nIlakAJcanamayaparvata ityAdAvanyataraghaTakadvitIyasambandhasya . nIlaH kAJcanamayaH parvatazca vahnimAniti For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 62 www.kobatirth.org 'na ca ratnamAlikat nUtanAlokaH svasAmAnAdhikaraNya-svapratiyogitAvacchedakatvobhayasambandhena bhedaviziSTatvam, vyatirekidharmamAtrasya tathAtvApattyA vyAsajyavRttidharmAnavacchinnabhedapratiyogitvAprasiddheH / sAmAnyadharmAvacchinnAdhikaraNatAyA atiriktatayA dravyaM ghaTabhinnamiti pratItisiddhadravyatvAvacchinnaghaTabhedanirUpitAdhikaraNatAyA ghaTe'pi sattvAt / svasAmAnAdhikaraNyaghaTakAdhikaraNatvasya tadvayaktitvAvacchinnatvena vizeSaNe punarananugamaprasaGga iti tatrApyuktabheda viziSTAnyatvenAnugamasya kartavyatayA anavasthAprasaGgAditi vAcyam; vyAsajyavRttidharmAnavacchinnatvaM paryAptisambandhAvacchinnAvacchedakatA katvatvAvacchinnAnuyogitAkaparyAptikAvacchedakatA kapratiyogitAkabhedarUpaM vivakSitamityadoSAt / sa ca bhedaH paryAptisambandhAvacchinnAvacchedakatA ko neti pratItisAkSiko bodhyaH / - na caivamapi paryAptisambandhAvacchinnAvacchedakatA kaghaTaitadubhaya bhedAvyAvRttiH, tatpratiyogitAvacchedakatAvacchedakatAkatve ghaTatve ca vartate / avacchedakatAkatve svarUpasambandhAvacchinnA, anyatra tu samavAyasambandhAvacchinneti / avacchedakasambandhabhedabhinnayostayoH pratyeka vizrAntatayA svarUpasambandhAvacchinnAvacchedakatA katvaniSTha AlokaprakAzaH Acharya Shri Kailassagarsuri Gyanmandir / samUhAlambanasya nItvakAJcanamayatvaparvatatvAnyekatra trayamiti rItyA avagAhamAnasya nIlakAJcanamayaparvata iti jJAnasya ca darzitAzrayAsiddhijJAna prativadhyasya vyAvRttirazakyaparihAraiveti / vastutastu ekamAtravRttidharmaparyAptyabhAve'pi pakSatAvacchedakatAparyAtItyAdeH pakSatAvacchedakatAviziSTAvacchedakatA kA kzeSyatAnirUpaketyarthaH / avacchedakatAyAM vaiziSTyaJca svaparyAptyanuyogitAvacchedakadharmAvacchinnAnuyogitA kaparyAptipratiyogitva-svasajAtIyatvAnyatarasambandhena / sAjAtyazca svAva.cchedakAvacchinnatva-niravacchinnatvAnyataravattva-paryAptipratiyogitAzUnyatvaM sAmAnAdhikaraNyarUpatritayavatvAtvAtmakaM bodhyamiti tanmatamapi sAdhveva / ananugamaprasaGga iti / tathA sati vyadhikaraNadharmAvacchinnapratiyogitAkadhUmAbhAvanirUpitaparvatAdiniSThatadvayaktitvAvacchinnAdhikaraNatAmAdAyAtivyAptiriti bhaavH| bhedaviziSTAnyatvasyAvRttigaganAdau prasiddhatvAduktam - dharmAprasiddhiriti / pratiyogitAyA iti / sambandhaghaTakapratiyogitAyA ityarthaH / punarananugamaprasaGga iti / tathA ca yadi dvitvaniSThasya tadvayaktitvasya grahaNam, tadA vyAsajyavRttitvaM dvitvasyaiveti tadanavacchinnA bhavati / tritvAdyavacchinnA pratiyogitA yadi tritvAdiniSThasya tasya grahaNam, tadA tritvAdereva tathAtvamiti tadanavacchinnA bhavati dvitvAdyavacchinnA pratiyogiteti tatpratiyogitAmAdAya sarvasyaiva tadvayaktitvasya bhedaviziSTatvAdbhedaviziSTAnya dharmA prasiddheriti bhAvaH / anavasthAprasaGgAditi / anavasthA cAtra For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir natanAlokaTIkA-taprakAzaTippaNyopabRMhitA vacchinnatvasya vA vivakSaNAttadvayAvRtte, vastutastu hetvadhikaraNaniSThAdhikaraNatAyAM tavyaktitvAvacchinnatvaM na nivezanIyam / kintu svapratiyogivRttitvakhasAnAnAdhikaraNyobhayasambandhena bhedaviziSTAnyatvameva, tenApi sAmAnyadharmAvacchinnAdhikaraNatAvyAvRttisambhavAt / yadvA abhAve hetvadhikaraNavRttitvaM khAzrayatva khAvacchedakatvobhayasambandhena hetvadhikaraNatAviziSTaparyAptAdhikaraNatAnirUpitAdheyatvarUpam / tadvayaktitvasya tAdAtmyena tadvayaktirUpatayA tadvayaktitvAvacchinnAdhikaraNatAyA ubhayasambandhenAzrayastayaktireva, tatparyAptAdhikaraNatA na sAmAnyadharmAvacchinnA bhavitumarhatIti tdvyaavRttiH| evaJca hetvadhikaraNetyatrApi na sAmAnyadharmAvacchinnAdhikaraNatAmAdAya doSa iti tavayAvRttyartha na vizeSaNAntaradAnasyAvazyakatA / ekamAtravRttidharmasya paryAptyanabhyupagame adhi nUtanAlokaH tadvapaktitvAvacchinnapratiyogitAkaparyAptyanuyogitAyAH paryAptisambandhAvacchinnAvacchedakatAkatvatvAvacchinnatvAnapAyAditi vAcyam ; tattadavacchedakatAvyaktestatpratiyogitAvacchedakatAtvarUpasAmAnyadharmeNa paryAptatve'pi tattadvayaktitvarUpavizeSadharmeNa paryAptatve pramANAbhAvenoktadoSAnavakAzAt / etenoktabhedavyAvRttaye paryAptisambandhAvacchinnAvacchedakatAkatvatvavRttipratiyogitAkatvameva vivkssnniiym| vRttitvazca khanirUpitAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvacchedakatvasambandhe - neti nirastam / viSayitAsambandhana paryAptisambandhAvacchinnAvacchedakatAkatvaviziSTaM neti pratItisAkSikabhedavyAvRttyarthaM svanirUpitasvarUpasambandhAvacchinnAvacchedakatAkatvAvacchinnapratiyogitAkaparyAplereSa sambandhamadhye pravezanIyatayA pUrvoktobhayabhedavyAvRtteriti / lAghavAdAha-vastutastviti / . . . ito'pi lAghavAdAha-yadveti / tadvayaktirUpatayeti / tadvayaktitvaM tAdAtmyena, saiva AlokaprakAzaH tadvayaktitvAnugamakarUpaniSThaM svaghaTakavyAsajyavRttitvatvavyApakasvaghaTitatvakatvam , svaM bhedaviziSTAnyatvam / taddhaTakavyAsajyavRttitve sarvatra bhedaviziSTAnyatvaghaTitatvaniyamAt / taspratiyogitAvacche. dakatAtvarUpasAmAnyadharmeNeti / sAmAnyarUpeNa paryAtiH siddhAntalakSaNagAdAdharyAdau suspaSTA / mUlebheda viziSTAnyatvameveti / tathA ca hetvadhikaraNatAvacchedakaM yad bhedaviziSTAnyAdhikaraNatvam , tanirUpitAdheyatvasyaiva niveza iti bhAvaH / kAzaH For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na' ratnamAlikA karaNatAviziSTaparyAptatvasthAne uktobhayasambandhAvacchinnAdhikaraNatAvyApyatvamadhikaraNatAyAM deyamiti sarva sustham / / athaivamapi vahnimAn dhUmAdityAdAvavyAptiH; hetvadhikaraNaparvatAdau vahnitvAdhavacchinnapratiyogitAkavahnayabhAvasya kAlikasambandhena vRttitayA lakSaNaghaTakatvAt / varUpasambandhena tadvivakSaNe tu ghaTatvAbhAvavAn dravyatvAdityAdAvanyAptiH; tatra ghaTatvAtmakasAdhyAbhAvasya svarUpasambandhenAvRtteH / * na ca sAdhyavacAgrahavirodhitAniyAmakakhaniSThaprakAratAvacchedakasambandhena vRttitvavivakSaNAnna doSaH, ghaTatvAbhAvAdisAdhyake samavAyasya tAdRza nUtanAlokaH vyaktiriti siddhAntAt / na ca tadvapaktitvasya tadvapaktirUpatve tasya svarUpato. bhAnAsambhava iti vAcyam ; viSayatAnantyabhiyA bhAvabhinnatvarUpAyAH sattAbhAvavyakterivAsyApi svarUpato bhaanaanggiikaaraat| sAdhyakttAgrahavirodhitAniyAmaketi / sAdhyatAghaTakadharmasambandhAvacchinnaprakAratAghaTitadharmAvacchinnaprativadhyatAnirUpitapratibandhakatAvacchedaketyarthaH / tena kAlikasambandhAvacchinnapratiyogitAkAtmatvAbhAvavAnAtmatvAdityAdI samavAyAvacchinnAtmatvAbhAvatvena sAdhyavattAbuddhimAdAya samavAyasya tathAtve'pi na ksstiH| evaM samavAya AlokaprakAzaH prakAratAyAM sAdhyatAghaTakadharmAvacchinnakhanivezaphalamAha vyAkhyAyAm-tena kaalikesyaadi| sAdhyatAghaTakasambandhAvacchinnatvanivezanaphalamAha-evamiti / na ca prakAratAyAH sambandhAvacchinnatve mAnAbhAvaH, nahi prakAratAyAM vizeSyatAyAM vA tat kalNyata ityatra vinigamakAbhAvaH zaGkayaH, sarva samavAyena ghaTAvRtti ityAdi buddhi prati tatprakAratAmanantarbhAvya samavAyAvacchinnaghaTatvAvacchinnavizeSyatAzAlinizcayatvenaiva rUpavAn ghaTa ityAdinizcayAnAM pratibandhakatvasya lAghavena kalpanIyatayA vinigamakasattvAditi vAcyam , ghaTo'vRttiriti buddhi prati ghaTavattAnizcayasya lAghavena vizeSyatAmanantarbhAvya ghaTavAniti nirdharmitAvacchedakakanizcayasAdhAraNaghaTatvAvacchinnaprakAratAzAlinizcayatveneva pratibandhakatvasya kalpanIyatayA prakAratAyAmapi tasiddheH / yatvavacchedakAvacchedena vayabhAvAdyavagAhino hRdo vahnayabhAvavAnityAdinizcayasya lAghavena vizeSyatAmanantarbhAvya hradatvakyApakatvaviziSTasvarUpasambandhAvacchinnavahnayabhAvatvAdyavacchinnaprakAratAzAlinizcayatveneva pratibandhakatvaM. kalpanIyamiti na vinigamanAvirahaprasaktiriti tanna; saMsargAze dharmitAvacchedakavyApakatvAtiriktabhAnasyAprAmANikatayA tathAvidhanizyasya vyApakatvaghaTakAdhikaraNo For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taprakAzaTippaNyopabRMhitA sambandhatvena ghaTatvAtmakasAdhyAbhAvasyApi labhaNaghaTakatvasambhavAditi vAcyam / evaM satyasambhavaprasaGgAt , vyadhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvavattAnizcayasya sAdhyavattAzAnApratibandhakatayA svapadena tAhazasAdhyAbhAvasya grhnnaasmbhvaat| nUtamAlokaH : sambandhAvacchinnapratiyogitAkadravyatvAbhAvasya kAlikasambandhena sAdhyatAyAM svarUpasambandhena sAdhyavattAbuddhimAdAya samavAyasya tathAtve'pi na ksstiH| ghaTatvAbhAvavAn paTatvAdityAdau kAlikasambandhAvacchinnaghaTatvAbhAvasamavAyasambandhAvacchinnaghaTatvAbhAvobhayAvagAhisamUhAlambanaM prati kAlikasambandhena ghaTatvavattAgrahasya, samavAyAvacchinnaghaTatvAbhAvagrahaM prati kAlikena samavAyena ca ghaTatvAvagAhisamUhAlambanasya ca pratibandhakatvAdavyAptirataH prtivdhytaaprtibndhktaavcchedktvyorvivkssaa| na caivaM sati ghaTatvAbhAvasAdhyake'vyAptiH, tatra samavAyasyaiva tAdRzasambandhatayA yatsa .. AlokaprakAzaH .. graMze bhramAtmakajJAnasAdhAraNyAnurodhena nirUpyanirUpakabhAvApannavyApakatvaviSayatAyA eva nivezanIyatayA vRttitvaviSayatAyAmadhikaraNaviSayatAnirUpitatvamanivezya * vRttitvaviSayatAnirUpitAbhAvaviSayatetyAdirItyA vyApakatvaviSayatAnirUpitasvarUpasambandhaniSThaviSayatAnirUpitavavayabhAvaprakAratAnirUpitahradatvAvacchinnavizeSyatAzAlinizcayatvena, abhAvaviziSTasvarUpasambandhAvacchinnavahnayabhAvatvAdyavacchinnaprakAratAnirUpitahradatvAdyavachinnavizeSyatAzAlinizcayatvenaiva vA lAghavAt pratibandhakatvaM kalpanIyamiti vizeSyatAntarbhAvasya durvAratvAt / na ca koTipraviSTAnAmapyavacchedakatvapakSe hRdatvaniSThAvacchedakatAkA yA svarUpaniSThA saMsargatA tannirUpitavalayabhAvatvAvacchinnaprakAratAzAlinizcayatvenaiva pratibandhakatvaM suvacam / hRdo vahnayabhAvavAniti jJAnIyasvarUpaniSThasAMsargikaviSayatAyA evoktayuktyA hRdatvaniSThAvacchedakatAkatvAt / evaJca vyApakatvasyAtyantAnyonyAbhAvabhedena bhinnatve'pi. na tatpayuktaM gauravamapIti vAvyam ; evaM sati hRdasamAnakAlInaghaTo vahnayabhAvavAniti nizcayasyApi hRdatvAvacchinnasvarUpaniSThasaMsargatayA hRdo vahnimAniti buddhipratibandhakatvApattiH / vastutastu saMyogena ghaTAdyavagAhijJAnadazAyAM samavAyenAyaM ghaTa jaanaatiityaadipryogprsnggH| ghaTatvaniSThaprakAratAnirUpitaghaTaniSThavizeSyatAyAH samavAyAvacchinnatvAt / evaM vizeSyatAyAH sambandhAvacchinnatve'yaM ghaTa iti jJAne. ghaTaH samavAyena vizeSyamiti vyavahArApattizca / ato vinigamanAvirahAbhAvAt prakAratAyA eva sambandhAvacchinnatvam , na vizeSyatAyA iti / tAdRzaprakAratvAvacchinnaprativadhyatA For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 'naca rasnamAlikA , na ca prakAratAyAM svaniSThatvamanupAdAya sAdhyavattAgrahavirodhitAvacche dakIbhUtA yA pratiyogitAsambandhAvacchinnasAdhyatAvacchedakAvacchinnaprakAratAnirUpitAbhAvatvAvacchinnaprakAratA tadavacchedakasambandhena vRttitvavivakSayA na ko'pi doSaH, kevalAnvayisAdhyakasthale sAdhyAbhAvAprasiddhAvapi vAcyatvAbhASavAnityAdibhramIyaprakAratAmAdAyoktasambandhaprasiddhariti vAcyambha evamapi kAlikasambandhena vayabhAvavyApyavahnayabhAvavAniti mAnIyaprakAratAyA api tada.. nUtanAlokaH mAnAdhikaraNasAdhyAbhAvAprasiddheriti vAcyam; svarUpasAdhyavattAgrahavirodhitAniyAmakAnyatarasambandhena vRttitvasya vivakSaNAdavyAptyanavakAzAt / etena ghaTatvAbhAvAn jAtitvAdityAdAvavyAptiH, sAdhyavattAgrahavirodhitAniyAmakasamavAyena hetvadhikaraNavRttitvAprasiddheriti nirastam / prakAratAyAM svaniSThatvopAdAnAd ghaTabhinna ghaTatvAbhAvAdityAdau tAdRzapratibandhakatAvacchedakIbhUtaghaTaniSThaprakAratAvacchedakatAdAtmyasambandhena ghaTatvarUpasAdhyAbhAvasya hetumati paTatve sattve'pi na ksstiH| yadi ca tAdAtyasya vRttyaniyAmakatayA. tatsambandhAvacchinnayatsAmAnAdhikaraNyasyAprasiddhayA nAvyAptiriti vibhAvyate, vadA kAlikasambandhAvacchinnapratiyogitAkajJAnAbhAvavAnAtmatvAdityAdAvavyAptiH, tatra sAdhyavatcAmahavirodhikAlikena jJAnavAniti yajjJAnam , tatra jJAnatvaniSThasamavAyasambandhAvacchinnaprakAratAyA api pratibandhakatAvacchedakatvena samavAyasyApi tathAtvAt , ataH svaniSThatvamavazyamupAdeyam / vAcyatvAbhAvavAnityAdibhramIyaprakAratAmiti / na ca tAdRzabhrama eva na sambhavati, tatra svarUpasambandhAvacchinnavAcyatvatvAvacchimapratiyogitAkatvasambandhena vAcyatvasyAbhAvAMze bhramatvameva vaktavyam / taba na sambhavati, tAdRzasambandhasyAprasiddheH / spaSTaM cedaM sAmAnyanirutau / tathA ca kevalAnvayisAdhyake'vyAptirdurvAraiveti vAcyam ; jyadhikaraNadharmAvacchinnAbhAvavAdimate vAcyatvatvena meyatvaM nAstIti pratItyA taavaasmbndhprsiddhrityaashyH| valayabhAvanyApyeti / idaM copalakSaNam / kAlikasambandhA AlokaprakAzaH nivezenaiva sAmaJjasya prakAratAghaTitadharmAvacchinnatvotkIrtanaM paryAptyanivezasphorakam / bhanyatarasamba. mdheneti / na caivaM sati kAlikasambandhAvacchinnapratiyogitAkAkAzAbhAvAbhAvAnAtmatvAdityAdAvAkAzAbhAvarUpasAdhyAbhAvasya svarUpasambandhenAtmani sattvAdavyAptiriti vAcyama sAdhyAbhAvatvena For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopahitA bhAvavyApyavattAzAnavidhayA pratibandhakatAyAmavacchedakatvAt kAlikasambandhAvyAvRttyA anyAptedurvAratvAt / * na ca jJAnavaiziSTapAnavacchinnatvasya pratibandhakatAyAM nivezAnna doSa iti vAcyam , * kAlikasambandhena ghaTavadbhiznamAtmatvAdityAdI sAdhyavattAprahavirodhitAvacchedakIbhUtatAdRzasambandhena kAlikena hetvadhikaraNavRttitvasyAprasiddhayA tAdRzavivakSAyA evAsambhavena vahnimAn dhUmAdityAdau kAlikasambandhamAdAyAvyAptitAdavasthyAt / * na ca hetvadhikaraNavRttitve niravacchinnatvasyAvazyaM vivakSaNIyatayA na kAlikasambandhAvacchinnAdheyatAmAdAyAvyAptiH, tasyA nirvcchinntvaabhaavaat| nUtanAlokaH vacchinnavahnayabhAvaprakAratAyA avacchedakadharmadarzanavidhayA pratibandhakatAyAmapyavacchedakatvAt / atra kAlikasambagvena vahaSabhAvaviziSTavizeSyakavahnimattAyuddhitvAvacchinnapratibadhyatAnirUpitapratibandhakatAvacchedakatvaM yadyapi tAzaprakAravAyAM sambhavati, tathApi kiJciniSThaniravacchinnAvacchedakatAkA yA sAdhyaprakAratAnirUpitavizeSyatA, taddhaTitadharmAvacchinnaprativadhyatAnirUpittapratibandhakatAvacchedakatvasya, tAzaprakAratAyAM dharmitAvacchedakatAminnatvasya vA vivakSaNe dharmitApacchedakatAtmakaprakAratAvyAvRttiriti dhyeyam / jJAnavaiziSTyeti / koTipraviSTAnAmavacchedakatvapakSe'prAmANyajJAnasyApyavacchedakatayA jJAnAnavacchinna pratibandhakatvAprasiddhirata uktam-- vaishissttyeti| ekkssnnaavcchinnaikaatmvRttitvruupvaishissttyetyrthH| tathA ca tAdRzavaiziSTyAkacchivajJAnaniSThAvacchedakatAkAnyatvasya pratibandhakatAvizeSaNatvAnna kAliMka AlokaprakAzaH hetvadhikaraNavRttitvavivakSaNAdeva tadvAraNasambhavAt , AkAzAbhAvatvena rUpeNa sAdhyAbhAvasyAtmani vRttitve'pi sAdhyAbhAvatvena rUpeNa tadavRttestasya lakSagAghaTakatvAditi bhAvaH / lAghavAdAha-dharmitAvacchedakatAbhinnatvasya veti / jJAnaniSTheti / tena jJAnavirahavaiziSTayAvacchinnatve'pi pratibandhakatvasya na kSatiH / na kAlikasambandhagrahaNaprasakiriti / na ca vahnimatkAlInaparvataH kAlikasambandhAbacchinnapratiyogitAkavahnayabhAvavAniti buddhitvAvacchinnaprativadhyatAnirUpitapratibandhakatAmAdAya kAlikasambandhasaMgraho durvAra eveti vAcyam , kiJciddharmAvacchinnamukhyavizeSyatAnirUpitasAdhya For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca' rakhamAlikA deze vRttau kAlasyeva kAle vRttau dezasyApyavacchedakatvAditi vAcyam , evamapi kAlikasambandhAvacchinnapratiyogitAkAtmatvAbhAve sAdhye AtmatvahetAvanyAptaH, tatrAtmatvarUpasya sAdhyAbhAvasya samavAyenAtmani vRttyA lakSaNaghaTakatvAt / kizva, kAlikasambandhena ghaTavadbhinnamAtmamahAkAlAnyataratvAdityAdau kAlikasambandhena ghaTAtmakasAdhyAbhAvasya niravacchinnavRttikatvAbhAvena vyadhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvasyaiva lakSaNaghaTakatvenAtivyApteriti nUtanAlokaH . sambandhagrahaNaprasaktiriti bhaavH| kAle vRttAviti / kaaliksmvndhaavcchinnaadheytaayaamityrthH| dezasyeti / daishiksmbndhaavcchinnaadhikrnnsyetyrthH| kAlikAnyasambandhAvacchinnasvasamAnAdhikaraNAdheyatAnirUpakasyeti yAvat / avacchedakatvAditi |atredaanii gaurityAdipratItyA tatsiddheriti bhaavH| na cAsyAM pratItau goniSThadezanirUpitAdheyatAyAM kAlAvacchedyatvameva bhAsate, na tu kAlavRttau dezAvacchedyatvamiti vAcyam ; vinigamakAbhAvena dezakAlobhayAvacchedyatvAvagAhitvAvazyakatvAt / ata eva deze vRttau kAlasyApyavacchedakatvasiddhiH / lakSaNaghaTakatvAditi / na ca deze Atmani samavAyenAtmatvasya vRttau kAlasyAvacchedakatvAnna niravacchinnatvamiti nAtrApyavyAptiriti vAcyam ; AtmatvasyAtmani sarvadA vidyamAnatvena kAlAnavacchimatvAt / asArvakAlikavRttitAyA eva kAlAvacchi natvAt / yathA asArva . AlokaprakAzaH prakAratAghaTitadharmAvacchinnaprativadhyatAnirUpitapratibandhakatAvivakSaNAduktarItyA kAlikasambandhagrahaNAprasaktaH / na caivamapi vahimatparvataH kAlikasambandhAvacchinnapratiyogitAkavahnayabhAvAbhAvavAniti buddhimAdAya pUrvoktadoSo durvAra iti vAcyam ; sAdhyaniSThaprakAratAyAM dharmitAvacchedakatAviziSTAnyatvanivezena tadvAraNAt / vaiziSTayaJca svabhinnadharmitAvacchedakatAkavizeSyatAnirUpitatvasambandhena / yadvA sAdhyaniSThaprakAratAyAM dharmitAvacchedakatvAnavacchinnatvaM deyam / na caivamapi kAlikasambandhAvacchinnavRttitvAbhAve sAdhye vibhutvAdihetAvavyAptiH, gaganamavRttIti sAdhyavattAbuddhiM prati gaganAsmakasAdhyAbhAvavAn ghaTa iti bhramAtmakanizcayasya pratibandhakatayA tAdRzapratibandhakatAvacchedakakAlikasambandhena mahAkAle sAdhyAbhAvasya vRtteH| evaM vahnimAn parvata ityAdi bhinnaviSayakapratyakSaM prati kAlikena ghaTavyApyavahnayabhAvavAn parvata ityAdi parAmarzasyAnumitisAmagrIvidhayA yat pratibandhakatvam , tadavacchedakavahnayabhAvaprakAratAvacchedakakAlikasambandhamAdAya vahnayAdisAdhyakasthale cAvyAptiriti vAcyam , sAdhyaniSThAvacchedakatA For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokA-tasprakAzaTippaNyopahitA cet *satyam / svarUpasambandhenaiva hetumattitvasya vivakSaNAnna doSaH / bhAvAbhAvasAdhAraNasya svarUpasambandhasyAvazyamabhyupeyatayA ghaTatvAbhAvavAn dravyatvAdityAdau ghaTatvAtmakasAdhyAbhAvasyApi kharUpasambandhena hetvdhikrnnvRttitvaadtivyaaptynvkaashaat| nUtanAlokaH trikavRttitAyA eva dezAvacchinnatvam / kUTaghaTitalakSaNoktarItyA bhAvAbhAvasAdhAraNakharUpasambandhamabhyupagamya samAdhatte-svarUpasambandhenaiveti / avazyamabhyupeyatayeti / ayaM bhAvaH-ghaTatvAdeH svarUpasambandhAnabhyupagame ghaTabhinnAdanyaH, para ityAdizAbdapratItau ghaTatvAtmakasya ghaTabhinnabhedasya svarUpasambandhena bhaanaanuppttiH| nahi tatra samavAyenaiva tadbhAnaM sambhavati, anyAdipadasya svarUpasambandhenaiva bhedaviziSTArthakatvAt / kiJca ghaTe na ghaTatvAbhAva ityAdivyavahArAnupapattiH, kAle na dravyatvamiti prayogAbhAvena dezikavizeSaNatAsambandhAvacchinnAdheyatvAnvitasvArthAvagAhibodhajanakatvasyaiva narUpade vyutpannatvAt / na ca bhAvarUpapratiyogivAcakapadasamabhivyAhRtanabA daizikavizeSaNatAsambandhAvacchinnAdheyatayA, abhAvarUpapratiyogivAcakapadasamabhivyAhRtananA ca pratiyogibhUtAbhAvapratiyogitAvacchedakasambandhAvacchinnAdheyatayA abhAvaH pratyAyyata iti vyutpattibhedakalpanAnneyamanupapattiriti vAcyam / pratiyogitAvacchedakasambandhatvena sambandhatAvirahAdviziSya saMyogasamavAyatvAdinaiva sambandhatAyA vaktavyatayA pratiyoginyabhAve sambandhavizeSAvacchinnapratiyogitAkatvabodhakapadA AlokaprakAzaH bhinnAbhAvatvaniSThAvacchedakatAbhinnAvacchedakatvAnirUpakatvena pratibandhakatAvacchedakaprakAratA - vacchedakatAyAH svanirUpitavizeSyatAvacchedakAvacchinnavizeSyatAnirUpitasAdhyatAvacchedakAvacchinnaprakAratAzAlijJAnatvaghaTitadharmAvacchinnatvena prativadhyatAyA vA vizeSaNAdgaganatvAvacchinnaprakAratAvacchedakakAlikasambandhamAdAya dossaaprske| khaM sAdhyAbhAvaprakArateti dhyeyam / - kUTaghaTitalakSaNoktarItyeti / kUTaghaTite lkssnne| pare tu kalpapradarzitayuktibhirityarthaH / svarUpasambandhenaiveti / ghaTAdanya ityAditastathaiva pratItiriti bhAvaH / anyAdipadasya svarUpasambandheneva samavAyAdinApi bhedaviziSTArthakatvasvIkAre'dhyAhaHkizeti / ayamabhAvo'tra nAstItyAdau samabhivyAhAranirapekSameva - pratiyogitAvacchedakasambandhatvena tattatsambandhAvacchinnAdheyatAyA * bhAnopagamAnAnupapattirityAzaGkA nirAkaroti-pratiyogiteti / gaganAbhAvAdeH kevalAnvayitayA abhAvo nAstIti pratItebhramatvena For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir canamAlikA nUtanAlokaH samabhivyAhRtAt "ayamabhAvo'tra nAsti" ityAditaH sambandhAvazaSAvAcchannAdhayatAyAH pratItau niyAmakAbhAvaprasaGgAt / na coktarItyA niyamasvIkArA sambhave'pi yatsambandhAvacchinna pratiyogitAkatvenAbhAvamabhisandhAya prayujyamAnaM vastuto yatsambandhAvacchinnapratiyogitAkAbhAvabodhakaM vA yat padam, tadghaTitavAkyaghaTakanaJaH tatsambandhAvacchinnAdheyatvAnvitasvArthabodhakatvamityeva niyamaH svIkriyate / tathA ca sambandhavizeSAvacchinna pratiyogitAbodhakapadA samabhivyAhAre'pi na kSatiH, tAtparya vizeSAdinaiva tatra tatra tattatsambandhAvacchinnAdheyatvAnvitAbhAvabodhanirvAhAditi vAcyam ; kevalatAtparyasya niyAmakatve kAlikAdisambandhAvacchinna pratiyogitAkAtmatvAdyabhAvAderAtmatvAdirUpo yo'bhAvastasya samavAyAdisaMsargatAtparyeNAtmanyayamabhAvo nAstIti prayogaprasaGgAt / vAstavatatsambandhAvacchinnapratiyogitAkAbhAvarUpapratiyogivAcakapadasamabhivyAhArasya tatsambandhAvacchinnAdheyatvabhAnaniyAmakatve vastutaH kAlika sambandhAvacchinna pratiyogitA ke'sminnabhAve kAlikasambandhAvacchinnapratiyogitAkatvasaMzayadazAyAmatrAyamabhAvo nAstIti vAkyAdetadabhAvAbhAvapratItAvapyadhikaraNe kAlikasambanvenaitadabhAvAbhAvavattvAdisaMzayasya sarvAnubhava AlokaprakAzaH tathAvidhazAbdabodhasyAlIkatvAccAyampadam / prayogAnupapatterAhAryatayA sambandhavizeSAvacchinnAdheyatAyA iti / sambandhavizeSAvacchinnatva vizeSitAdheyatAyA ityarthaH / uktasthale sambandhavizeSAvacchinnatvAvizeSitAdheyatvabhAnAbhyupagame kAlikasambandhena ghaTatvAbhAvAbhAvavati kAle ghaTatvAbhAvabodha kAyampadaghaTito'yamabhAvo'tra nAstIti vyavahAraH syAditi bhAvaH / tAtparya vizeSAdinaiveti / AdinA vAstavatatsambandhAvacchinnapratiyogitAkA bhAvabodhakapada samabhivyAhAra parigrahaH / prathamapakSaM dUSayati-- kevaleti / samabhivyAhAranirapekSetyarthaH / sambandhavizeSAvacchinnapratiyogitA bodhakapadasamabhivyAhArAsahakRteti yAvat / kAliketi / vastuta ityAdiH / prayogaprasaGgAditi / vastutaH kAlikasambandhAvacchinnapratiyogitAkAbhAvaM samavAyasambandhAvacchinnapratiyogitA kA bhAvatvenAvagAhamAnAyAM samavAyasambandhAvacchinnapratiyogitAko'yamabhAva idantvena budhyatAmitIcchAyAM kAlikasambandhAvacchinnapratiyogitAkA bhAvatAtparyakAyampadaghaTitAttAdRza vAkyAttAdRzAbhAvAbhAvaniSTha - samavAyasambandhAvacchinnAdheyatApratItau bAdhakAbhAvAditi bhAvaH / iSTApattervAraNAyAtmanIti dvitIyaM dUSayati - jAstaveti / dazAyAmityasya saMzaye'nvayaH / pratItAvapIti / sA ca pratItirbhavanmate kAlikasambandhAvagAhiyeva vaktavyA / tathA caitadabhAvatvAvacchinne 7 For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokA-tatprakArATippaNyopabRMhitA - nUtanAlokaH .... siddhsyocchedaaptteH| vastutaH kAlikasambandhAvacchinnapratiyogitAkAtmatvAbhAve samavAyasambandhAvacchinnapratiyogitAkatvabhramavato'yamabhAvo nAstIti vAkyAt kAlikasambandhAnavagAhibodhasya sarvAnubhavasiddhatayoktavyutpattibhedakalpanAsambhavAcceti / na caivaM sati kAlAdAvapi kAlikasambandhAvacchinnapratiyogitAkaghaTatvAbhAvo nAstIti pratItyanurodhena ghaTatvAdedezikavizeSaNatAsvIkArAvazyakatayA tatra samavAyAvacchinnapratiyogitAkaghaTatvAbhAvo nAstIti vyavahArApattiH, samavAyAvacchinnapratiyogitAkaghaTatvAbhAve sAdhye kAlatvAdAvuktalakSaNAvyAptiprasaGgazceti vAcyam / pratiyogimati tadabhAvatvena vRttyanabhyupagamena sAdhyaniSThapratiyogitAkAbhAvatvAvacchinnahetumavRttitvasya vivakSaNAdevoktApattyanavakAzAdityalamadhikena / - AlokaprakAzaH kAlikasambandhAvacchinnapratiyogitAkatvasya saMzayadazAyAmanubhavasiddhasya tadavizeSitaitadabhAvatvAvacchinnapratiyogitAkAbhAvaprakArakAdhikaraNavizeSyakasya tAdRzAbhAvavizeSyakAdhikaraNavRttitvaprakArakasya ca saMzayasya kAlikasambandhenetadabhAvAbhAvavatvatadabhAvobhayakoTikatayoktapratItiprativadhyatvAvazyambhAvena tadazAyAM tAdRzasaMzaya ucchita / asmanmate ca daizikavizeSaNatAsambandhenAdhikaraNe etadabhAvAbhAvavazvaprakAraka eva pratyayastatra vaktavyaH / sa ca na virodhIti bhaavH| . nanu daizikavizeSaNatAsambandhApanchinapratiyogitAkAbhAve tAzAsambandhAvachinapratiyogitAsaMzayakatvadazAyAmayamabhAvo nAstIti vAkyAdetadabhAvAbhAvasya daizikavizeSaNatayA nizcayAttena sambandhena tatsaMzayocchedaH siddhAnte'pi tulya ityato matadaye'pISTApattireva zaraNam / yadi ca siddhAnte dezikavizeSaNatAsambandhAvacchinnapratiyogitAkatvasaMzayasya nizktazAbdajJAnaniSThapratibandhakatAyAmutte jakatvaM kalpyata iti na darzitasaMzayocchedaprasaGga ityucyate, tadA'sanmate'pyuktasaMzayasyottejakatvakalpaneneva tAzasaMzayocchedApattivAraNaM sambhavatItyata Aha-vastuta iti| kalpanAsambhavAyeti / evaM bhAvasya svarUpasambandhAnaGgIkAre nAstIti samabhinyAhArasya nAnAsambandhAvagAhi. bodhAna prati kAraNatvAGgIkArasyAvazyakatayA'tigauravaca bodhyam / tathA ca ghaTabhinnAdanya ityAdi pratItivyavahArAnurodhena bhAvAnAmapi daizikavizeSaNatAbhyupagamo yukta iti bhaavH| hetumavRttisvastha vivakSaNAdeveti / etadvivakSaNaJca sarvamate'pyAvazyakam / anyathA ghaTatvAbhAvaminnatve sAdhye phTatvAdirUpe hetAvavyAptiH / tatra samAnAdhikaraNadharmAvacchinapratiyogitAkasAdhyAbhAvasyAbhAvamAtrAvikaraNakatvena ghaTatvAbhAvaspatamA paTe'pi svarUpasambandhena vRttestasyApi lakSaNapaTakavAditi bhAvaH / malamadhikeneti / ayaM bhAvaH-bhAvAbhAvasAdhAraNasvarUpasambandhAbhyupagame guNakriyAdInAM dravyeSu For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca rasnamAlikA *athAtra sAdhyAbhAvapratiyogitAyAM sAdhyatAvacchedakasambandhAvacchinnatvamavazyaM vivakSaNIyam, anyathA anysmbndhaavcchinnprtiyogitaakaabhaavmaadaayaasmbhvaapttH| tathA ca kathaM vyadhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhASasya lakSaNaghaTakatvam ? tAdRzAbhAvapratiyogitAyAH smbndhaanvcchinntvaat| * na ca * sAdhyavattAjJAnamityatra prakAratAyAM sAdhyatAvacchedakasambandhAvacchinnatvavivakSaNAnoktapramAmAdAyAsambhavApattiriti pratiyogitAyAM sAdhyatAvacchedakasambandhAvacchinnatvanivezanaM vyarthameveti vAcyam / evaM sati sAdhyaprakAratAyAM svvissyiibhuutaabhaavprtiyogitaavcchedksmbndhaavcchinntvniveshaabhidhaanvirodhaapttH| vAcyatvAdI sAdhye vyadhikaraNasambandhAvacchinnapratiyogitAkasAdhyAbhAvamAdAyaiva lakSaNasamanvayasambhavena pratiyogyavRttizceti granthAnutthAnApattezca / * na caivaM sati sAdhyatAvacchedakasambandhAvacchinnapratiyogitAkAbhAvanivezasphorakatayA sAdhyAbhAvapadasArthakyasambhavAttadvaiyarthyAbhidhAnAsaGgatiriti vAcyam, sAdhyatAvacchedakasambandhAvacchinnapratiyogitAyAM sAdhyaniSThatvaM nopAdeyaM prayojanAbhAvAt / tathA ca vAcyatvAdisAyake vyadhikaraNadharmAvacchinnapratiyogitAkAbhAvAnupagame'pi lakSaNasamanvayasambhavAt pratiyogyavRttizceti pranyAnutthitirityatraiva tattAtparyAt / ... nUtanAlokaH asambhavApatteriti / samavAyasambandhAvacchinnapratiyogitAkasAdhyAbhAvasya tena sambandhena sAdhyavattAjJAnavirodhitvAditi bhaavH| vakSyamANarItyA svaviSayIbhUtAbhAvapratiyogitAvacchedakasambandhAvacchinnatvanivezAbhidhAnasya sAdhyatAvacchedakasambandhAvacchinnatvaniveza eva tAtparyamiti na tadabhidhAnavirodha iti yAcyate, tadApyAha-vAcyatvAdAviti / lkssnnsmnvysmbhvaaditi| ghaTAdyabhAvamAdAyetyAdiH / ... AlokaprakAzaH svarUpasambandhAbhyupagamasyAvazyakatayA siddhiprasaGga iti tu na zaGkatham ; uktasvarUpasyAbhAvatvaviziSTa sambandhatvameva, na tu rUpatvAdiviziSTasambandhatvam / ata eva vAyau kAlikasambandhAvacchinnapratiyogitAkarUpAbhAvo nAstIti pratItivana ruupvsaabuddhiH| tathA ca guNAdiviziSTabaddhinirvAhAthai ttsviikaarsyaavshyktvaaditi| . For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA tasvakAza TippaNyopabRMhitA ** na ca saMyogena ghaTatvena paTo nAstItvanubhavabalAdvayadhikaraNadharmAvacchinnapratiyogitAyA api smbndhaavcchinntvsiddhiH| anubhavAnAdare tu samAnAdhikaraNadharmAvacchinnapratiyogitAyA api tadasiddhiprasaGga iti vAcyam / bAdhabuddhipratibandhakatAyAH sambandhavizeSaniyantritatvAnurodhena smaanaadhikrnndhrmaavcchimprtiyogitaayaasttsiddhH| anyathA ekavidhaghaTAdyabhAvabuddhaH saMyogasamavasyAdinikhilasaMsargAvagAhighaTAdijJAnapratibandhakadhaprasaGgAditi cet ? maiSam, ghaTatvAdiviziSTapaTAdyavAhizAnaghaTatvAdhavacchinnapaTAdiniSThapratiyogitAkAbhASa - nUtanAlokaH granthAnusthitiriti / na ca sAdhyaniSThatvopAdAne'pi tadanutthitistadavasthaiva, ghaTAdivRttitvaviziSTavAcyatvAbhAva-vAcyatvaghaTobhayAbhAvAdikamAdAya lakSaNasamanvayasambhavAditi vAcyam ; pUrvalakSaNa ivAtrApi viziSTAbhAvo vizeSaNavizeSyasambandhAbhAvarUpaH, ubhayAbhAvastu paramparAsambanvena dvitvAbhAvarUpa evetyAzayenaiva pratiyogitAyAM tadupAdAnAt / na caivaM sati viziSTasattAvAn jAterityAdAvativyAptiH, tatra viziSTasattAbhAvasya sAdhyApratiyogikatvena kevalasAdhyAbhAvasya yatsAmAnAdhikaraNyAbhAvena ca vyadhikaraNadharmAvacchinnAbhAvasyaiva lakSaNaghaTakatvAditi vAcyam / tatra vaiziSTayasyaiva svAvacchinnAdheyatAnirUpakatvasambandhena sAdhyatvopagamena viziSThasattAbhAvasya saadhyprtiyogikvaanpaayaat| sambandhavizeSaniyantritatvAnurodheneti / sambandhavizeSAvacchinnapratiyogitvAvagAhitvaghaTitadharmA AlokaprakAzaH vishissttaabhaavH| viziSTAbhAvapada prtipaadyH| yadvA viziSTapratiyogikatvena bhavadabhimato'bhAvaH / vizeSaNavizeSyasambandhAbhAvarUpa iti / vizeSaNasya vizeSaNavidhayA saMsargavidhayA vA bhAsamAnaM sAmAnAdhikaraNyarUpaM yadvaiziTyam , tatpratiyogino vizeSyaniSTho yaH sambandhaH sAmAnAdhikaraNyAtmakasvAvacchinnAdheyatAnirUpakatvarUpaparamparAsambandhAvacchinnataniSpratiyogitAkAbhAvarUpa evetyarthaH / tena sAmAnAdhikaraNyasambandhena ghaTatvaviziSTa vAcyatvAbhAvasya ghaTavRttitvaviziSTavAcyatvAbhAvasya ca saMgrahaH / vastutastu ghaTavRttitvaviziSTavAcyatvamityAdau ghaTatvAderapi sAmAnAdhikaraNyasambandhena dharmipAratantryeNa vAcyatve bhAnAdvizeSaNatvaM yathAzrutameva bodhyam / paramparAsambandheneti / svaavcchinnaadheytaaniruupktvsmbndhenetyrthH| ityAzayeneti / tathA ca viziSTAbhAvobhayAbhAvapade pUrvAze bhAvapradhAna iti bhAvaH / For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' rasnamAlikA mAnayorapi prativadhyapratibandhakabhAvasatvena tasya ca sambandhavizeSaniyantritatvAt tatpratiyogitAyAH api smbndhaavcchinntvsiddhH| tAdRzAmAvajJAnasyApratibandhakatve bAdhagranthe upanItakAJcanamayatvAdyavacchinnapratiyogitAkavanayApabhAvasya hetvAbhAsatvokterasAGgatyaM syAt / spaSTaM cedaM prathamaskhalakSaNe / atha hrado vahnitvAvacchinnapratiyogitAkavahnayabhAvavAn ghaTatvena pathabhAvavAMdhetyAdhAkArakasamUhAlambanapramAyA api sAmAnyAntargatatayA tasyAH svsmaandhrmitaavcchedkksaadhyvttaashaanprtibndhktvaadnyaaptiH|| na ca samUhAlambanabhinnatvasya pramAyAM vivakSaNAnnoktadoSa iti vAcyam , tathApyekatra dvayamiti rItyA tdubhyaavgaahilaanaavyaavRtteH| ... nUtanAlokaH vcchinntvaanythaanuppttyetyrthH| sambandhavizeSaniyantritatvAditi / anyathA ekavidhavyadhikaraNadharmAvacchinnAbhAvavattAjJAnasya nikhilasambandhAvagAhisvaviSayIbhUtAbhASapratiyogitAvacchedakaviziSTapratiyogimattAbuddhipratibandhakatvaprasaGga iti bhAvaH / nanu viSayavirodhaviraheNa vyadhikaraNadharmAvacchinnAbhAvavattAjJAnasya pratibandhakatvamevAprAmANikamata Aha-tAdRzAbhAvajJAnasyeti / upanIteti / laaghvjnyaanvissyetyrthH| hetvAbhAsatvokteriti / tatreyamuktiya'dhikaraNadharmAvacchinnAbhAvavAdimatena, siddhAnte taadRshaabhaavsyaivaasiddheH| . samUhAlambanabhinnatvasyeti / tacca viSayatAviziSTAnyatvam , vaiziSTayaM ca svniruupktv-svvishissttvissytaaniruupktvobhysmbndhen| svavaiziSTadhaM ca nirUpakatvasambandhAvacchinnasvaniSThAvacchedakatAkapratiyogitAkabhedavajjJAnanirUpitatvasambandhena / svanirUpakatva-svabhinnamukhyavizeSyatAnirUpakatvobhayasambandhena mukhyavizeSyatAviziSTAnyatvaparyavasitaM mukhyavizeSyatAdvayAnirUpakatvaM vaa| tadubhayAvagAhizAnAvyA AlokaprakAzaH - atra jJAnapadopAdAnAt svanirUpakaM yat prakAratAvacchedakaniSThaM prakAratvam , tannirUpitatvasambandhena prakAratvasya vizeSyatAviziSTatve'pi na sNgraahyjnyaanaasNgrhH| yatra sthalavizeSe pramAsAmAnyAntargata samAnAdhikaraNavyadhikaraNadharmAvacchinnAbhAvadvayaviSayakasamUhAlambanaM tadaGkuraM vahnayabhAvavad ghaTatvena vahnayabhAvavaccetyAkArakaM jAtam , svasamAnAkArakapratyekajJAnaJca na jAtam, tatra svAnirUpakajJAnaviSayatAyAH svanirUpakajJAne'bhAvAdasamUhAlamghanatvApatyA . anyAteraparihArAt kalpAntaramAha-svanirUpakaraveti / For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA tatprakAzaTippaNyopabRMhitA na ca prativadhyatAyAM bhramabhinnavRttitvaM nivezyate, tathA ca na ko'pi doSa iti vAcyam; evaM satyativyAptyApattaH, ayogolakaM. dhUmAbhAyavadityAdi pramAyA bhramaM pratyeva pratibandhakatvAt / na ca hetumanmukhyavizeSyakatvasya pramAyAM nivezAduktajJAnayoyAvRttiriti vAcyam / evamapi vRkSe smaanaasmaanaadhikrnndhrmaavcchinnprtiyogitaakkpisNyogaabhaavyaavgaahijnyaanmaadaayaavyaapteH| nUtanAlokaH / vRtteriti / tadIyavizeSyatAyA ekatayA pratyekajJAnIyaviSayatAto bhinnatvena viSayatAviziSTAnyatvAdhanapAyAditi bhAvaH / bhramabhinneti / tattvazca sambandhaviziSTAnyaprakAratAzUnyatvam , vaiziSTayazca svAnuyoginiSThavizeSyatAnirUpitatva-svapratiyoginiSTatvakhAvacchinnatvaitatritayasambandhena / ativyAptyApatteriti / na ca prativadhyatAyAM svasamAnadharmitAvacchedakakasAdhyavattAjJAnatvAvacchinnatvasya vivakSaNIyatayA ayogolakaM dhUmAbhAvavadityAdipramAyA upAdAne tAdRzabhramabhinnavRttiprativadhyatvAprasiddhayA kathamativyAptiriti vAcyam ; prativadhyatAyAM bhramabhinnavRttitvasya vivakSaNe sAdhyavattAjJAnaniSThatvameva tatra nivezayituM zakyate, na tu sApyavattAjJAnatvAvacchinnatvam / tathA sati hRdo vahnayabhAvavAnityAdipramAyA upAdAne svasamAnadharmitAvacchedakakasAdhyavattAjJAnatvAvacchinnabhramabhinnavRttiprativadhyatvAprasidhyA'vyApteH / evaM cAyogolakaM dhUmavat parvatazca dhUmavAniti samUhAlambananiSThaparvatavizeSyakadhUmavattAbuddhitvAvacchinnaprativadhyatAyA bhramabhinnavartinyAH prasiddhatvAt / tasyAzcAyogolakaM dhUmAbhAvavaditi prmaayaambhaavaadtivyaaptisnggtH| bhramabhinnavRttitvasya prativadhyatAyAM niveze sAdhyavattAjJAnaniSThatvAdInAmupalakSaNametat / - AlokaprakAzaH apekSAbuddhivizeSaviSayatvarUpadvitvasyAnanugatatvena paryavasitamAha-svanirUpakatvetyAdinA / multhavizeSyatAdvayeti / atra svAnavacchedakatvamapi sambandhakoTau mukhyavizeSyatAyAM nivezanIyam / tena dharmitAvacchedakaniSThaprakAratAnirUpitavizeSyatAto dharmitAvacchedakAvacchinnavizeSyatAyA bhede'pi na kSatiH / .. mukhyatvaJca prakAratAnAtmakatvam, prakAratvAnavacchinnatvaM vaa| ekatayeti / ekasyAM vizeSyatAyAM nirUpitatvasambandhena vartamAnaM yadvayaM prakAratAdvayam , tadabhinna prakAreNetyarthakena ekatra dvayamiti rItyetyanenaiva vizeSyataikyapratItiriti bhaavH| mUle For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'nava' ratnamAlikA na ca hetumanmusthavizeSyakatvaM parityajya pramAyAM mukhyavirovatAyAnirUpakatvaM prakAratAviziSTAnyatvaM ca vivkssyte| vaiziSTya khanirUpakatvasvaviziSTaprakAratAnirUpakatvobhayasambandhena / khavaiziSTayaM ca svaminnatva-svanirUpitavizeSyatAvacchedakAvacchinnavizeSyatAnirUpitatvobhayasambandhena / tathA ca na ko'pi doSa iti vAcyam / evamapi vahnayabhAvavaddhadasamAnakAlInaparvato vyadhikaraNadharmAvacchinnapratiyogitAkava yabhAvavAniti pramAyA avyAvRtteravyAtiprasaGgAt , tAdRzajJAnasya svIyadharmitAvacchedakIbhUtahadatvAvacchinnavizeSyakasAdhyapattAjJAnapratibandhakatvAt / __ nUtanAlokaH mukhyavizeSyatAdvayAnirUpakatvamiti / vibhinndhrmaavcchinnvishessyksmuuhaalmbnvyaavRttyrthmidaaniimetnniveshH| uktjnyaanyordhyaavRttiriti| na caivamapi parvato ghaTatvena vahathabhAvavAn / hRdo vahnayabhAvavAMzceti samUhAlambanamAdAyAvyAptiriti vAcyam ; tAdRzapramAsAmAnye svIyadharmitAvacchedakAvacchinnavizeSyatAzAlisAdhyavattAbuddhitvaviziSTatvaM vishessnnm| vaiziSTyaM ca svavyApakaprativadhyatAnirUpitapratibandhakatvAbhAvavattvasambanthena / itthaM ca parvatavizeSyakavahnimattAbuddhitvasyApi tAdRzatayA tathApakaprativadhyatAnirUpitapratibandhakatvAbhAvasyoktasamUhAlambanapramAyAM sattvenAvyApteranavakAzAt / svIyarmitAvaccheda AlokaprakAzaH prametyanuktvA bhramabhinnetyuktiruktarUpasya sarvAze pramAtvalAbhAya / tena hRdo vahnimAnityAdibhramANAM kiJcidaMze pramAtve'pi na kSatiH / vyAkhyAyAm -ghaTAvRttIti / atra svarUpasamavAyAnyatarasya sAdhyatAvacchedaka sambandhatayA tadvayaktitvAdikamAdAya saddhetutvavAraNAya svsmveteti| samavAyasyaiva tathAtve yadyapi samaveteti vyartham , tathApi . ghaTAvRttiguNatvAbhAvavadaTAvRttizUnyamityAkArakagaganAdivizeSyakapramAyA apyupAdAnasambhavAnnAtiprasaktirityanyatarasyaiva tathAtvaM vivakSaNIyam / na coktapramAyA upAdAne'pi kevalAbhAvasyApi guNatvAbhAvadharmitAvacchedakatayA abhAvavAn sAdhyavAniti jJAnasAdhAraNaprativadhyatAyAH . kAminIjijJAsAdimAtranirUpitatvAt kathamatiprasaktivAraNamiti vAcyam ; svIyadharmitAvacchedakatAparyAptyadhikaraNadharmAvacchinnavizeSyakatvasya vivakSagAt kevalAbhAvasya dharmitAvacchedakatAparyAptyanadhikaraNatvena tadAdAyAtiprasaGgAsambhavAdityAzayaH / For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra avyApterduvaratvAt / www.kobatirth.org nUtana lakaDImana-mamamazayapahitA nUtanAlokA katvena kIbhUteti / na ca hRdatvasyaiSa vahrayabhAvavaddhakAlIna parvatatvasyApi svadharmitAvacchedatadavacchinna vizeSyakasAdhyavattAjJAnasAdhAraNasvasamAnadharmitAvacchedakakasAdhyavattAjJAnatvavyApikA kAminIjijJAsAdiprativadhyataiveti noktajJAnamAdAyAvyAptiriti vAcyam; guNatvAbhAvavadvaTAvRttisamavetavAn vibhutvAdityAdAvuktarItyA ativyApteH / guNatvAbhAvavaddhadAvRttisamavetAbhAvavAnayamityAdipramAyAmidatvatvasyeva ghaTAvRttisamavetatvasyApi dharmitAvacchedakatayA tadavacchinnavizeSya kasAdhyavattAjJAnasAdhAraNasvasamAnadharmitAvacchedakakasAdhyavattAjJAnatvavyApakatvasya tAdRzajijJAsAdiprativadhyatAyAmeva sattvAt / ataH svadharmitAvacchedakaM yathatattadavacchinnavizeSyakasAdhyavattAjJAnapratibandhakatvAbhAva kUTasyaiva vivakSaNIyatayA d Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only + mAlokaprakAzaH sAdajijJAsAdIti / atrAdipadena ghaTavRttisamavetaM na guNatvAbhAvavadityAdinizcayaparigrahaH / kapisaMyogAbhAvavavakSasamAnakAlInaghaTatvena kapisaM yogAbhAvavattAjJAnasya prakAratAviziSTAnyatvavirahAdeva vyAvRtteruktaM vRkSaniSThAbhAvapratiyogItyAdi / vRkSaH kapisaMyogIti buddhiM prati vRkSa- niSThAbhAvapratiyogI kapisaMyoga iti nizvayasyApi pratibandhakatvamastyeva / anyathA hRdaniSThAbhAvapratiyogI vahniriti nizcayasyApratibandhakatvApacyA tadviSayasya bAdhatvapradarzanamanupapannameva syAditi bhAvaH / mUle - mamyAptiriti / yadyapi vRkSaniSThAbhAvaprati yogika kapi saMyogasamAnakAlIna ghaTatvasya zutvApekSA gurornAbhAvapratiyogitAvacchedakatvamiti tadavagAhiniruktajJAnasya na pramAtvam / ata eva kUTaghaTitalakSaNe kambugrIvAdimattvena paTo nAstItyabhAvapratiyogitAyAM ghaTatvasyaivAvacchedakatvam, na tu guroH kambugrIvAdimattvasyeti 'tadvadvRttitvAbhAvastu' ityAdidIdhitivyAkhyAnAvasareM spaSTamuktam, tathApi ghaTatvAMze samAnakAlInatvAntamupalakSaNatatraiva bhAsate, pratiyogitAprakArakabuddhau pratiyogitAvacchedakAMze upalakSaNatayA bhAnasya siddhAntasiddhatvAt / ata eva ghaTAbhAvAdika viSayIkRtya jAtyavacchinnapratiyogiko'yamabhAva ityAdipratItivyavahAropapattiH / yadvA gurorapi padhikaraNadharmasya pratiyogitAvacchedakatvamasyeva / ata eva cakravarttilakSaNe hRdatvavahitvAbhyAM bahubhAvopAdAnam / evaJca niruktajJAnamAdAyAvyAptirbhavatyeveti bhASaH / Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 na ca rasnamAlikA na ca svanirUpitamukhyavizeSyatAvacchedakAvacchinnavizeSyakasAdhyavattAjJAnasAmAnyaviSakSaNAduktajJAnavyAvRttiriti vAcyam , evaM sati ytsmaanaadhikrnntvvishessnnvaiyrthyaaNptteH| saddhetusthale vyadhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvapramAyA eva hetumanmukhyavizeSyakatvena lakSaNaghaTakatvAditi cet ? satyam / hetumanmukhyavizeSyakatvAdikamupAdAya hetumadvRttisvIyadharmitAvacchedakAvacchinvizeSyakasAdhyavattAzAnapratibandhakalvAbhAvasya vivakSayA nikhiladoSoddhArasambhavaH / . nUtanAlokaH ___ vaiyApatteriti / yadyadvizeSyakapramAsAmAnya iti rItyA vivkssnnaadvyaapthetunisstthtvoppttirbodhyaa| na cAvyApyavRttisAdhyakasaddhetau samAnAdhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvapramAyA api hetumanmukhyavizeSyakatvenAvyApyavRttitvajJAnazUnyakAlInAyAzca tasyAH sAdhyavattAjJAnapratibandhakatvAdavyAptyApattyA hetvadhikaraNe niravacchinnavRttikatvaparyavasannaM yatsamAnAnAdhikaraNatvavizeSaNaM sArthakameveti vAcyam ; tadupAdAne'pi vRkSavRttikapisaMyogasamAnakAlInaghaTatvena kapisaMyogAbhAvavAna vRkSa iti jJAnAvyAvRttyA avyApterduvAratvAdityAzayaH / hetumanmu khyavizeSyakatveneti / na cedAnI vizeSaNamidaM vyarthameveti vAcyam ; vahnayabhAvavAn vyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvavAniti jJAnIyadharmitAvacchedakAvacchinnavizeSyakAnAhAryasAdhyavattAjJAnAprasiddhinibandhanAvyAptivAra - NArthaM tadAvazyakatvAdityAzayaH / hetumanmukhyavizeSyakatvAdikamupAdAyeti / hrado vyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvavAnityAdipramAyA api sAmAnyAntargatatayA tadIyahetumavRttidharmitAvacchedakAprasiddhinibandhanAvyAptivAraNArtha hetumadvRttidharmAvacchinnamukhyavizeSyatAkatvAdikaM pramAyAM nivezyeti tdrthH| tena vyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvavAniti nirdharmitAvacchedakakapramAyA vyAvRttiH / atrAdipadena pUrvoktaprakAratAviziSTAnyatvavizeSaNaparigrahaH / tena puurvoktkpisNyogaabhaavdvyaavgaahijnyaanvyaavRttiH| vIyadharmitAvacchedaketi / yatsamAnAdhikaraNasAdhyAbhAvaniSThaprakAritAnirUpitasvIyavizeSyatAvacchedaketyarthaH, tena vRkSaH kapisaMyogAbhAvavAn ghaTatvena kapisaMyogAbhAvavaJca dravyamiti pramAyA vRkSatvAvacchinnavizeSyakasAdhyavattAjJAnapratibandhakatve'pi na kSatiH / For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA tatprakAza TippaNyopabRMhitA na ca vRkSaniSThAbhAvapratiyogi kapi saMyogasamAnakAlIna ghaTatvena kapisaMyogAbhAvavAn vRkSa iti jJAnasyAbhyAvRttyA avyAptiH, avyApyavRttittvajJAnavirahadazAyAM tAdRzajJAnasya sAdhyavattA buddhipratibandhakatvAt / adhyApyavRttitvajJAnaviraha vaiziSTyA navacchinnatvasyApi pratibandhakatAyAM niveze'vyApyavRttisAdhyakavyabhicAriNyativyAptyApattiriti vAcyam, avyApyavRttitvAnavirahAnanta 79 rbhAveNaiva kapisaMyogAdyabhAvavattAnizcayasya pratibandhakatvopagamena tAdRzajJAnasya sAdhyavattAjJAnApratibandhakatvAt / sAdhyavattAjJAnaviSayadharmAvacchinnapratiyogitAkasAdhyAbhAvapramAyA vA vivakSaNenoktajJAnavyAvRtteH / nUtanAlokaH anyAyavRttitvajJAna virahAnantarbhAveNaiveti / avyApyavRttitvajJAnAnAskanditatvaM pratibandhakatAvacchedakakoTAvanantarbhAvyaivetyarthaH / tathA ca vyApyavRttitvAvAhitvenaiveti phalitam / tadantarbhAveNa pratibandhakatve'prAmANyajJAnAdibhiH saha vizeSaNavizeSyabhAve vinigamanAviraheNa gurubhUtapratibandhakatAbAhulyAditi bhAvaH / nanu vyApyavRttitvAvagAhitvena pratibandhakatvAbhyupagame yatsamAnAdhikaravizeSaNavaiyarthyam, Avazyakahetumadvizedhyakatva vizeSaNenaivAvyApyavRttisAdhyakasthale sAdhyavattAjJAnapratibandhakIbhUtasAdhyAbhAvapramAyA lakSaNAghaTakatvanirvAhAt / na ca yatsa For Private And Personal Use Only AlokaprakAzaH bhavyApyavRttisAdhyaketi / anyApyavRttitvagrahaviSayasAdhyaketyarthaH / tena agRhItAvyApyasAdhyavattAjJAnapratibandhakatvasyAvyApyavRttitvajJAnavirahavaiziSTyAna vacchinna vRttitAkasAdhyakasthale tve'pi na kSatiH / pratibandhakatvopagamaneti / upagataJca tathA pratibandhakatvaM saMzayapakSatAgAdAm / sAdhyavattAjJAnApratibandhakatvAditi / vyApyavRttitvaJca dharmiNi niravacchinnavRttikatvama, avacchinnavRttikAnyatvaM vA / sAdhyAbhAvAMze tadavagAhane ca jJAnasya bhramatvena lakSaghaTakatvameva na syAditi bhAvaH / vyAkhyAyAm vyApyavRttitvAva gAdditvenaiveti / na ca vyApyavRttitvAvagAhityena pratibandhakatvasvIkAre vyApyavRttitvAnavagAhinaH kapisaMyogo nAstItyAdinizcayasya sattve'vyApyavRttitvajJAnAbhAvadazAyAmanubhavasiddhastadvattAbuddheranutpAdana 'syAditi vAcyam anubhavasya savivAdatayA iSTatvAt / etasvara senaiva vA kalpAntarAnusaraNAt / vyApyavRttitvAvagAhitvena pratibandhakatve'pi tasyAprAmANyajAnAdibhiH sahavizeSaNavizeSyabhAve vinigamanAviraheNa pratibandhakatA bAhulyaprasakteruktam -- gurubhUteti / na ca mahAnasIyatvAdiviziSTatayA vahnitvAdyanupasthitidazAyAmapi pratIyamanasya mahAna - Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 80 'ga' ratnamAlikA nUtanAlokaH mAnAdhikaraNatvaM yadadhikaraNanirUpita vizeSyatA sambandhAvacchinnavRttitvarUpaM hetumadvizedhyakatvaparyavasannam, tacca pramAyAmeva vizeSaNamiti na tadvaiyarthyamiti vAcyam; evaM sati " adhikaraNavRttitvaM niravacchinnaM grAhyam" ityAdigrantha virodhApatteH yatsamAnAdhikaraNapadasvArasyabhaGgApattezvetyata Aha- sAdhyavattAjJAnaviSayeti / yadvA avyApyavRttitvajJAnavirahAnantarbhAveNaivetyayaM pranthaH saMzayottarapratyakSe vizeSadarzanasyeva tadabhAvavattA AlokaprakAzaH sIya vahayabhAvAdeH pratiyogitAyAM yathA dharmivizeSaNatApanneSu mahAnasIyatvavahnitvAdinAnAdharmeSu mitho vizeSaNavizeSyabhAvApanneSvevAvacchedakatvam, pratyekaM tAdRzadharmANAmatiprasaktatve'pi yatrakasminnavacchedye nAnAdharmANAmavacchedakatvam, tatrAvacchedakasamudAyasyAnatiprasaktyaiva nirvAhaH, abacchedakatAvacchedakasambanvAdibhedenAvacchedakatayA bhede'pi nAvaccheyabhedaH, avacchedyapratItAvavacchedakaprakAratAnirUpitavizeSyatA bhedenaiva tadbhedAt mahAnasIyavahnirnAstItyAdipratItau ca nAnAdharmaprakAra kasamUhAlambananyAvRttavahnayAdiviSayatAyA aikyAt / tathA prakRte'pi dharmavizeSaNatApanneSu mizro vizeSaNavizeSyabhAvAnApanneSvevAvyApyavRttitrajJAnavirahAprAmANyajJAnAnAskanditatvanizcayatvAdiSu pratibandhakatAvacchedakatvaM svIkriyata iti na vinigamanAvirahaprayukta pratibandhakatAbAhulyam / ata eva satpratipakSagranthe pratyakSAnyajJAnatvasya prativadhyatAvacchedakatve vinigamanAvirahamAzaGkaya ekatra dvayamitirItyA pratyakSAnyatvajJAnatvayoH prativadhyatAvacchedakatvasvIkArAnna vi gamanAviraha ityuktamiti vAcyam adhyApyavRttitrajJAna virahasahitAprAmANyajJAnAnAskanditatyasahitanizcayatvAdinA dharmiNo yugapatpratItI ekatarasyAparadharmitAvacchedakatayA bhAnamA vazyakam, samUhAlambanavilakSaNanirdharmitAvacchedakako bhayamAnasyAprAmANikatvAdityaprAmANyajJAnAnAskanditanizca yatvAvacchinnavizeSaNatApannAvyApyavRttitvajJAnavirahaprakArikAyA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only , avyApyavRttitvajJAnaviraha viziSThanizcayatvAvacchinnavizepaNatApannAprAmANyajJAnAnAskanditatvaprakArikAyAzcAvacchedyatyapratIterAvazyakatayA dharmivizeSyatAbhedena prativadhyapraticanvakabhAvabhedasyAvazyakatvAt / anayaiva yuktyA 'tana' ityAdinA ekatra dvayamiti rItyA pratyakSAnyatvajJAnatvayoH prativadhyatAvacchedakatvapakSo bhaTTAcAryainirAkRtaH / vistarasvanyato'vaseyaH / svArasyeti / svaH svIyo raso'nAditAtparya yasya saH svarasastasya bhAvaH svArasyam / brAhmaNAditvAt SyaJ / prakArAntareNAvatArayitumabhiprAyAntaramAhayati / vizeSadarzanasyeveti / mizramatAnusAreNAyaM dRSTAntaH, upAdhyAyamate uttejakatvasyaica svIkArAt / dIdhitikAraistUttejakatvasya hetutvasya cAnaGgIkArAt / yuktira vyaktIbhaviSyati / Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA na caivamapi vRkSo ghaTatvena kapisaMyogAbhAvavAn vRkSaniSThAbhAvapratiyogI kapisaMyoga iti samUhAlambanasya vRkSaniSThAbhAvapratiyogikapisaMyogakAlIno yo ghaTatvena kapisaMyogAbhAvaH, tadvAn vRkSa iti zAnasya cAvyAvRttyA avyApti1riveti vAcyam ; svIyavizeSyatAvacchedakAvacchinnavizeSyatAnirUpitahetusamAnAdhikaraNasAdhyAbhAvaprakAratAzUnyapratItiviSayatAvacchedakaH svIyavizeSyatAvacchedakAvacchinnavizeSyatAkasAdhyavattAzAnasAmAnyapratibandhakatAnatiriktavRtti - nUtanAlokaH nizcayottaratadvattAbuddhau avyApyavRttitvajJAnasya hetutvamevetyabhiprAyaH, tatpakSe'vyApyavRttitvajJAnamanantarbhAvyaiva tadabhAvavattAnizcayasya pratibandhakatvAt / tathA ca tadabhAvavattAnizcayottaratadvattAbuddhisAdhAraNasAdhyavattAbuddhitvabyApikA kAminIjijJAsAdiprativadhyataiva na tu bAdhanizcayanirUpitA tadabhAvavattAnizcayAnuttaratadvattAbuddhitvAvacchinnA prativadhyateti naavyaaptiprsktiritybhipraayH| nanvevaM satyavyApyavRttisAdhyakavyabhicAriNyativyAptiH / tatrApi kAminIjijJAsAdiprativadhyatAyA evoktayuktyA sAdhyavattAjJAnatvavyApakatvAt / ato'vyApyavRttitvajJAnAnuttarasAdhyavattAbuddhitvavyApakatvasyaiva prativadhyatAyAM vivakSaNIyatayA avyaaptidurvaaraiv| na cAvyApyavRttitvabhramAnuttarasAdhyavattAjJAnatvavyApakatvameva vivakSyatAm , tAvataivAtivyAptivAraNasambhavAt , tathA ca nAvyAptiriti vAcyam ; evamapi yatsamAnAdhikaraNatvavizeSaNavaiyarthyApatterduvAratvAdityata Aha - sAdhyavattAjJAnaviSayeti / svatvaghaTitatvenAnanugamAddhadatvAdyavacchinnavizeSyakasAdhyavattAjJAnaprati - bandhakatAnatiriktavRttiviSayitAnirUpakatAvacchedakIbhUtahadaniSThAbhAvapratiyogivahnitva - rUpayatkiJciddharmAvacchinnaviSayatAzUnyatayA hRdo vahnayabhAvavA AlokaprakAzaH tadabhAvavattAnizcayAnuttaratadvattAbudvitvAvacchinnA prtivdhyteti| tadvattAbuddhitvasyaiva prativadhyatAvacchedakatve'vyApyavRttitvajJAne jAte'pi bAdhanizcayakAle tadvattAbuddhayanutpAdApatteriti bhAvaH / avyaapyvRttisaathykvybhicaarinniiti| avyApyavRttitvaprakArakajJAnaviSayavyabhicAriNItyarthaH / tenAvyApyavRttitvajJAnaviSayavyApyavRttisAdhyakasyApi saMgrahaH / ativyAptivAraNasambhavAditi / avyApyavRttisAdhyakavyabhicAranirUpakAdhikaraNe'vyApyavRttitvajJAnasya niyamena bhramatvAditi bhAvaH / For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca' ratnamAlikA viSayitAnirUpakatAvacchedako yo dharmastadavacchinnaviSayatAzUnyatvasya dharmaviziSTatvaparyavasitasya pramAyAM vivkssnnenoktjnyaanvyaavRtteH| vaiziSTyaM khAvacchinnavizeSyatAkatva-svaniSThAvacchedakatAkapratiyogitAkabhedavatvobhayasaMvandhena / pratiyogitAvacchedakatA ca svaviziSTarUpAvacchinnaviSayatAkatvasambandhAvacchinnA / vaiziSTyaM svaviziSTapratItiviSayatAvacchedakatva-svAvacchinnavizeSyakasAdhyavattAzAnasAmAnyapratibandhakatAvRttibhedapratiyogitAvacchedakatvobhayasambandhena / pratItau svavaiziSTyaM svaavcchinnaavishessytaaniruupithetusmaanaadhikrnnsaadhyaabhaavprkaartaaktvsmbndhaavcchinnkhnisstthaavcchedktaakprtiyogitaakbhedvttvsmbndhen| bhedapratiyogitAvacchedakatA svAvacchinnaviSayakanizcayatvasamAnAdhikaraNabhedapratiyogitAvacchedakatvasambandhAvacchinneti / nUtanAlokaH nityAdijJAnAvyAvRtezcAha-dharmaviziSTatvaparyavasitasyeti / atra prathamasambandhanivezAd hrado vahnayabhAvavAniti jJAnasya dvitIyasambandhena jalatvarUpadharmaviziSTatve'pi na kSatiH / saddhetusthale hetumadvRttidharmAvacchinnavizeSyakasAdhyAbhAvapramAyAH svaviziSTarUpAvacchinnaviSayatAkatvasya parvatatvAdinyadhikaraNasambandhatvena lakSaNAghaTakatve'pi na ksstiH| vipakSavizeSyakavyadhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvapramAmAdAyaiva lakSaNasamanvayasambhavAt / yadvA svaniSTapratiyogitAkAtyantAbhAvavattvasyaiva dvitIyasambandhatvaM vivkssyte| tathA ca hetumadvizeSyakasAdhyAbhAvapramAyA api lkssnnghttktvnirvaahH| svaviziSTapratItiviSayatAvacchedakatvopAdAnAd dhUmAbhAvavadayogolakatvasya nAyogolakatvavaiziSTayaprasaktiH, tatra svAvacchinnavizeSyatAnirUpitahetusamAnAdhikaraNasAdhyAbhAvaprakAratAkatvasthAne svAvacchinnavizeSyatAkatvamAtraniveze vahnayabhAvavaddhadatvasya svAvacchinnavizeSyatAzUnyapratItiviSayatAvacchedakatvAbhAvAttAdRzahadavRttyabhAvapratiyogivahnitvA . AlokaprakAzaH hRdo vahnayabhAvavAnityAdijJAnAbyAvRttazceti / idAnI prayojanAbhAvena hetumadvizeSyakatvAderanivezAditi bhAvaH / yadyapi yo yo dharma iti vIpsAkaraNe na tAdRzajJAnAvyAvRttiH, tathApi gauravaM bodhyam / yadi ca yatraika eva vipakSaH, tadvizeSyakaJca vyadhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvapramAtmakaM jJAnaM na jAtaM tatrAvyAptirityucyate, tadApyAha-yadveti / tathA ca dhUmA For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopahitA na caivaM sati kevlaanvyisaadhyksthle'vyaaptiH| tatra svAvacchinnavizeSyakasAdhyavattAjJAnasAmAnyapratibandhakatAnatiriktavRttiviSayitAnirUpakatAvaccheda - kadharmasyAprasiddha riti vAcyam; tAdAtmya adhikaraNatAniSThakhAvacchinnapratiyogitAkAtyantAbhAvavattvaitadubhayasambandhena kiJcidviziSTatvasya pramAyAM vivkssnnenaavyaaptyprskteH| adhikaraNatA ca skhvishissttprtivdhytaaniruupitprtibndhktaatvsmbndhaavcchinnaa| svavaiziSTayaM svsmaanetyaadibhedvttvsmbndhen| svAdhi nUtanAlokaH tmakarUpAvacchinnaviSayatAzUnyasya hrado vahnayabhAvavAniti jJAnasyAvyAvRttiH / tAdRzaprakAratAyAM svAvacchinnavizeSyatAnirUpitatvopAdAnAdvayadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvavaddhadasamAnakAlInahado vahnayabhAvavAniti jJAnasya hetusamAnAdhikaraNasAdhyAbhAvaprakAratAzUnyapratItiviSayatAvacchedakIbhUtapratibandhakatAvRttirUpAvacchinnAviSayakatve'pi na ttsNgrhaapttiH| nirUpakatAvacchedakadharmasyAprasiddheriti / tatrAtyantAbhAvApratiyogitvameva kevalAnvayitvam , na tu bhedapratiyogitAnavacchedakatvarUpam / tena kapisaMyogAbhAvasAdhyakasthale vRkSatvasya svapadena grahaNe vRkSaniSThAbhAvapratiyogikapisaMyogAbhAvatvarUpatathAvidhadharmasya prasiddhayA aprasiddhinibandhanA'vyAptivirahe'pi naasnggtiH| tAdAtmyetyAdi / atra prathamasambandhopAdAnAd hRdo vahnayabhAvavAni AlokaprakAzaH bhAvavadayogolakamiti pramAyA dharmaviziSTatvAbhAvAdasaMgraheNAtivyAptiH syAditi bhAvaH / avyAvRttiriti / tathA niveze ca hRdaniSThAbhAvapratiyogivahnitvasyeva vahnayabhAvavaddhadatvasyApi tAdRzaprakAratAzUnyapratItiviSayatAvacchedakatvena tadavacchinnaviSayatAkoktajJAnasya vyAvRttiriti bhAvaH / vahnayabhAvavAniti jJAnasyeti / vyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvavaddhado vahnayabhAvavAniti jJAnIyA yA dharmitAvacchedakIbhUtavyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvaniSThaprakAratA, tasyAH kathaJcittAdRzAbhAvavajradatvAvacchinnavizeSyatAnirUpitatvAt kAlInahRdavizeSyakajJAnaparyantAnudhAvanam / pratibandhakatAvRttirUpeti / tacca rUpaM hradatvAvacchedena vahnayabhAvavattvAdikaM bodhyam / aprasiddhinibandhaneti / anenAtra samAnAsamAnAdhikaraNadharmAvacchinnapratiyogitAkakapi'saMyogAbhAvadvayAvagAhisamUhAlambanamAdAyAvyAptirastIti sUcitam / nAsaGgatiriti / autsargikavyutpattimityAvacchedakAvacchedenAnvasyAnupapattirityarthaH / nanvatra svIyadharmitAvacchedakanirUpitAdhi For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca ratnamAlikA karaNatA svaavcchinnvishessyksaadhyprkaarkaanaahaaryjnyaantvsmbndhen| bhedapratiyogitAvacchedakatA svarUpasambandhena / svaniSThapratiyogitAvacchedakatA sviiyvishessytaavcchedkniruupittvsmbndhaavcchinnaa| adhikaraNatAniSTapratiyogitA svvishissttruupaavcchinnvissyktvsmbndhaavcchinnaa| svavaiziSTyaM svAzrayavRttitva svanirUpakadharmaviziSTapratItiviSayatAvacchedakatvobhayasambandhena / pratItI dharmavaiziSTyaM svaavcchinnvishessykhetusmaanaadhikrnnsaadhyaabhaavprkaarktvsmbndhaavcchinnkhnisstthaavcchedktaakprtiyogitaakbhedvttvsmbndhen| vRttitvaM svasamAnetyAdibhedavattvasambandhena / zeSaM pUrvavat / itthaM ca ghaTo vAcyatvAbhAvavAniti bhramIyapratibandhakatAniSThA yA ghaTatvAdyadhikaraNatA svavyadhikaraNena svaviziSTarUpAvacchinnaviSayakatvasambandhena tacchnyatvaM ghaTatvena vAcyatvAdya nUtanAlokaH tyAdijJAnasya jalaM vahnayabhAvavaditi jJAnaM svapadenopAdAyoktAtyantAbhAvavattvasambandhena kiJcidviziSTatve'pi na ksstiH| adhikaraNatAvacchedakasambandhaghaTakatayA pratibandhakatAtvasya pravezAd guNavadvAn samavAyena ghaTAdityAdau vyadhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvapramAsAmAnyasya guNo'vRttiriti nizcayaprativadhyaH tvAdhikaraNatAniSThA yA svIyadharmitAvacchedakanirUpitAdhikaraNatA guNatvAtmakasvaviziSTarUpAvacchinnaviSayakatvasambandhena tadviziSTatve'pi na ksstiH| adhikaraNatAyAM svIyadharmitAvacchedakanirUpitatvamanupAdAya pratiyogitAyAM svAvacchinnatvanivezAd hRdo vahnayabhAvavAniti jJAnasya svIyadharmitAvacchedakanirUpitA yA hRdaniSThAbhAvapratiyogI vahniriti nizcayatvAvacchinnapratibandhakatAniSThAdhikaraNatA, uktasambandhena tacchUnyatve'pi na ksstiH| svavyadhikaraNena khaviziSTarUpAvacchinnaviSayakatvasambandheneti / atra svavyadhikaraNatvaM svaniSThAdheyatAnavacchedakatvam , svApratiyogikatvaM vA, hradavizeSyakavahnimattAbuddhitvAvacchinnaprativadhyatAnirUpitapratibandhakatAniSTa AlokaprakAzaH karaNatAniSThapratiyogitAkAtyantAbhAvavattvasyaiva dvitIyasambandhatvamastu / kimarthaM tatra svasya pratiyogitAvacchedakatvaghaTanetyAzaGkayAha-adhikaraNatAyAmiti / tacchUnyatve'pIti / tadvayaktitvAvacchinnataniSpratiyogitAkAbhAvavattve'pItyarthaH / mUle-svaviziSTaprativadhyatAnirUpiteti / svapadaM dharmitAvacchedakaparam / svAzrayavRttitveti / svaM hRdatvAdyadhikaraNatA, na tu parvatatvAdyadhikaraNatA, sadAzraya For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopacaMhitA bhAvapramAyAM sUpapAdamiti / yadvA dvitIyasambandhaghaTakAdhikaraNatA pUrvoktasambandhAvacchinnaiva / tatra svavaiziSTyamapi pUrvavat / ravAdhikaraNatA tu svaashryruupaavcchinnvishessyksaadhyprkaarkaanaahaaryjnyaantvsmbndhen| bhedapratiyogitAvacchedakatA pUrvavadeva svarUpasambandhena / svaniSThAvacchedakatA vaviziSTAdhikaraNatAnirUpitatvasambandhAvacchinnA / svavaiziSTayaM cAdhikaraNatAyAM sviiydhishessytaavishisstttvsmbndhen| vizeSyatAvaiziSTyaM svAvacchedakaniSThatva svanirUpitaprakAratAvacchedakAvacchinnapratiyogitAkabhedanirUpitatvobhayasambandhena / pratiyogitAvacchedakasambandhaH pUrvavat / taddhaTa kasvavaiziSTyaM svAzrayavRttitvasvanirUpakAdhikaraNatAviziSTapratItiviSayatAvacchedakatvobhayasambandhena / pratItAvadhikaraNatAvaiziSTyaM svAzrayarUpAvacchinnavizeSyatAnirUpitA yA svanirUpakabhedapratiyogitAvacchedakAvacchinnaprakAratA, tanirUpakatvasambandhAvacchinnasvaniSThAvacchedakatAkapratiyogitAkabhedavattvasambandhena / zeSaM pUrvavaditi / nUtanAlokaH hradatvAdyadhikaraNatvAdereva niruktasambandhapratiyogitvAt / pramAyAM yatsamAnAdhikaraNasAdhyAbhAvaprakArakatvavizeSaNavaiyarkhApatteH kalpAntaramAha-yadveti / etatkalpe dvitIyasambandhAtmakAtyantAbhAvapratiyogibhUtAdhikaraNatA pratibandhakatAniSThaiva / parantu pramIyadharmitA cchedakaniSThApramIyaprakAratAvacchedakAvacchinnapratiyogitAkabhedanirUpitA yA adhikaraNatA tannirUpitA, na tu dharmitAvacchedakanirUpiteti bodhyam / AlokaprakAzaH pratibandhakatAvRttirUpAprasiddhaH / ata eva svaviziSTarUpAvacchinnaviSayakatvasya bhramIyapratibandhakatAniSThaparvatatvAyadhikaraNatAyA vyadhikaraNasambandhatvam / zeSaM pUrvavaditi / tathA ca svAdhikaraNatvaM svAvacchinnaviSayakanizcayatvasambandhena / bhedapratiyogitAvacchedakatAsvarUpasambandhenetyarthaH / vyAkhyAyAmvaiyarthyApattariti / hrado vahnayabhAvavAnityAdipramAyA dvitIyasambandhabalenaiva vyAvartanAt / na ca vRkSaH kapisaMyogAbhAvavAniti pramAvyAvRtyarthaM tadAvazyakamiti vAcyam ; sambandhaghaTakahetusAmAnAdhikaraNyasya niravacchinnatvavivakSaNenaiva tadvathAvRtteriti bhaavH| mUle-pUrvavaditi / svasamAnetyAdibhedavattvasambandhenetyarthaH / svAdhikaraNatA sviti / svaM prakAratAvacchedakAvacchinnapratiyogitAkabhedanirUpitaM dharmitAvacchedakaniSThamadhikaraNatvam , sAmAnAdhikaraNyavaTakIbhUtatadadhikaraNatA tvityarthaH / zeSaM pUrvavaditi / zeSaM svAzrayavRttitvaM pUrvavat svasamAnetyAdibhedavattvasambandhenetyarthaH / itthaJca yatsamAnAdhikaraNetyanupAdAne hRdo vahnayabhAvavAniti pramAyA api saMgrahaH syAt / svaviziSTarUpA For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 'na ca' ratnamAlikA atha guNAbhAvavAn guNatvAdityAdAvavyAptiH; abhAvo guNavAn vyadhikaraNadharmAvacchinapratiyogitAkaguNAbhAvAbhAvavAMzceti smuuhaalmbnaadyvyaavRtteH| nahi pramApadena tdvyaavRttiH| tathA hi-svavyadhikaraNaprakArAvacchinnA yA yA viSayatA, tattadanirUpakatvarUpaM pramAtvamiha vivakSitam , tatra svavyadhikaraNatvaM prakAratAvacchedakasambandhena khAdhikaraNAvRttitvarUpam / tathA ca guNaniSTha nUtanAlokaH samUhAlambaneti / ekatra dvayamiti rItyA tadubhayAvagAhijJAnasya svIyavizeSyatAnirUpitaprakAratAvacchedakasambandhatvaM svarUpasyApIti pramApadena vyAvRtteH samUhAlambanAnudhAvanam / idazca eSu kalpeSu samUhAlambanabhinnatvAdeH prayojanAbhAvena na niveza ityabhipretya, tanniveze tvAha-AdIti / AdinA gunnvdvydhikrnndhrmaavcchinnprtiyogitaaksaadhyaabhaavvaanityaadijnyaansNgrhH| tattadanirUpakatvarUpaM pramAtvamiti / tadvati tatprakArakasyeva tattadanirUpakatvasyApi prakarSasyAtra propasargatAtparyaviSayatvAditi bhAvaH / svAdhikaraNAvRttitvarUpamiti / svAnadhikaraNavRttitvarUpatve parvato ghaTatvena vahnayabhAvavAnityAdi jJAnasya prmaatvaanupptteH| tAdRzavahnayabhAvasya svAnadhikaraNaghaTAdivRttitvAditibhAvaH / vyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvAdAvapi pUrvakSaNavRttitvaviziSTatyAdinA parvatAdiniSThAbhAvapratiyogitvasattvAt tatprakArakajJAnAsaMgrahaH, ata Aha--tathA ceti / prakAratAviziSTavizeSyatAnirUpakatvatvAvacchinnapratiyogitA AlokaprakAzaH vacchinnaviSayakatvasya hRdatvaniSThA yA ghaTAbhAvabhedAdhikaraNatA, tannirUpitapratibandhakatAniSThAdhikaraNatAyA eva samAnAdhikaraNasambandhatvena hradatvaniSThavahnayabhAvabhedAdhikaraNatAnirUpitAdhikaraNatAyA vyadhikaraNatvAditi tadvizeSaNamarthavadevetyAzayaH / / vyAkhyAyAm-atra pramApade taatpryvissytvaaditi| yadyapi mAdhAtusamabhivyAhRtaprazabdasya tadvatitatprakArakatvarUpayAthArthya evAnAditAtparyam , taduktaM prAmANyavAde-"mAdhAtupUrvaprazabdasya yAthArthyarUpaprakarSa evAnAditAtparyAdityarthaH" iti, tathApi bAhulyena tAntrikavyavahAraviSayatvamatrApyatyeva / tathA ca gauravAt zaktyabhAve'pi vRttyantareNa smRtivyAvRttarUpAvacchinna iva pAribhASikatayA vA tadarthatve bAdhakAbhAvaH / ata evedaM pAribhASikaM pramAtvamiti vyavahAraH / smRtivyAvRttarUpAvacchinne paribhASA tu-"smRtihetoH pramANAntaratApattestu bhItAstAntrikAH zAstre pramAvyavahAraupayikaM smRtivyAvRttaM rUpamanumanyante' iti ziromaNi For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA prakAratAvacchedakasamavAyasambandhena vizeSyIbhUtAbhAvanirUpitavRttitvAprasiddha yA zAnAntarIyaviSayatAyA eva svapadena grahItuM zakyatayA tadanirUpakatvamuktajJAnasyeti / na ca khAdhikaraNatvaM svAdhikaraNaniSTAbhAvapratiyogitAvacchedakadharmAvacchinnatvam / tathA ca tAdRzadharmAvacchinnaprakAratAnirUpitA yA yA vizeSyatA tattadanirUpakatvarUpapramAtvAbhAvAduktajJAnavyAvRttiriti vAcyam; evaM sati idantvena paTAvagAhino'yaM ghaTa ityAdizAnasyAvyAvRttyA ghaTabhinnatvasAdhyakasthale'vyApteH, ghaTatvaniSThaprakAratAyA niravacchinnatvAt / ghaTatvena vayabhAvAMze nRtanAlokaH kAbhAvavattvamiti nisskrssH| vaiziSTayaM ca svanirUpitatva-svAvacchedakadharmasambandhAvacchinnapratiyogitAkAbhAvavaniSThatvobhayasambandheneti / niravacchinnatvAditi / ghaTatvajAteH svarUpato bhaanaat| na ca ghaTatvaM na jAtiH, mRttvAdinA sAryAt / rajatAdimayeSvapi tatsattvAt / kintu saMsthAnavizeSa eva, tathA ca tasya kathaM svarUpato bhAnamiti vAcyam ; mRttvAdivyApyanAnAghaTatvAbhyupagamena sAGkaryAprasaktestasya tathAtve bAdhakAbhAvAditi bhAvaH / spaSTaM cedamavacchedakatvaniruktau / asamUhAlambanamAdAyAvyAptimAhaghaTatvetyAdinA / na cAbhAvAMze vahnitvAvacchinnapratiyogitAkatvena vahnayavagAhitayA AlokaprakAzaH vyAkhyAyAM prAmANyavAde spaSTeti dhyeyam / pUrvakSaNavRttitvaviziSTatvAdineti / na ca viziSTAbhAvapratiyogitvasya zuddhe'naGgIkArAduktaviziSTAMbhAvapratiyogitvaM na vahnayabhAvasyeti tathA ca' ityAdivivakSA vyayati vAcyam ; evamapi tadvayaktitvAdinA vyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvatadanyobhayAbhAvamAdAya svAdhikaraNaniSThAbhAvapratiyogitvasya tatra sattvena tadAvazyakatvAt / etadabhiprAyeNaiva tadvayaktitvAdyarthakamAdipadamupAttam / ghaTatvaM na jAtirityAdi / athAtra kiM pakSatAvacchedakam ? na tAvaddhavRttidharmatvam , tasya pRthivItvAdisAdhAraNyena bAdhaprasaGgAt / nApi ghaTetarAsamavetatve sati nikhilaghaTasamavetatvam, kintvityAdyuttaragranthavirodhApatteH / avayavasaMyogaprabhedAtmakasya saMsthAnavizeSasya ghaTetarezvavayaveSu samavetatvAt , ghaTAsamavetatvAcca ghaTatvazabdabodhyatvaM tat / evaJca na pRthivItvAdeH saMgrahaH, asAdhAraNadharmarUpabhAvasyaiva tvapratyayArthatvAt , "tasya bhAvastvatalau" ityanuzAsanAdityapi na vAcyam , asAdhAraNyasya tattatprakRtyarthetarAvRttitvasahitanikhilatattatprakRtyarthavRtti varUpatayA pUrvoktagranthavirodhatAdavasthyAt , pRthivItvamityAdito gandhAdipratItyApattezca / na ca For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 88 'na ca' ratnamAlikA AlokaprakAzaH 3 prakRtyarthatAvacchedakadharma eva bhAvaH, "prakRtijanyabodhe prakArIbhUto dharmoM bhAvaH" ityuktatvAt / itthaJca gandhavattvasya prakRtyarthAsAdhAraNadharmatve'pi prakRtijanyatrodhe prakAratAviraheNa na tasya bhAvapratyayArthatApattiriti vAcyam ; svarUpataH zakyatvAsambhavena taditarAvRttitvasahita nikhilatadRvRttitvenaiva tvapratyayasya zaktisvIkArAvazyakatayA pRthivItvAdizabdAdgandhAdipratItyApattyaparihArAt / na ca kasyA api gandhavya kernikhila pRthivIvRttitvAbhAvena tatparihAraH sambhavatyeveti vAcyam evaM sati nAnAvyaktikasya gurutvAderyatra prakRtyarthatAvacchedakatA, tatra kasyAzcidapi gurutvAdivyakternikhilagurutvavadavRttitvAd gurutvAdizabdAttaH pratItyanupapattyA tanniSThabhedapratiyogitAnavacchedakatvarUpameva nikhilatanniSThatvaM vaktavyam / tacca pratyekaM tattaniSThabhedapratiyogitAvacchedakasyApi gurutvasyAnugatatadanavacchedakAvacchinnasyAvazyamabhyupeyam / nAtastadasaMgrahaH, tathA ca tAdRzaM nikhilatannaSThatvaM gandhatvAvacchinnasyApItyuktApatteraparihArAt / na caivaM gurutvamityAdito gandhAderapi bodhApattiH, tasyApi guNatvAdyavacchinnasya gurvAdiniSTha bhedapratiyogitA navacchedakatvAditi vAcyam, guNatvAdyavacchinne tditrtvvyaapkbhedprtiyogitaavcchedktvruuptditr| vRttitvasattvena tadApattyayogAt / taditaratvavyApakabhedapratiyogitAvacchedakatAvacchedakatvaviziSTaM yattanniSTha bhedapratiyogitAvacchedakatAnavacchedakatvam, tadviziSTasya bhAvapratyayapravRttinimittatvAt / taditarAvRttitvantu na taditaravRttitvasAmAnyAbhAvaH, kAlikAdisambandhena ghaTatvasyApi paTAdirUpataditaravRttitvAt / ataH prakRtyarthatAvacchedakatA ghaTakasambandhenaiva vRttervivakSaNIyatayA satvamityAdau taditarAvRttitvAprasiddheH / tathA cAnugatAnatiprasaktaM pakSatAvacchedakaM durvacamiti cenna; yato lAghavAddharmatvameva bhAvapratyayapravRttinimittam / dharmatvaJca prakRtyarthatAvacchedakatAghaTakasambandhena sambandhitvameva / ghaTatvamityAdito dravyatvAdibodhaprasaGgo bhavatAmapi samAnaH, dravyatvAderapi ghaTatvaviziSTatayA ghaTetaratvavyApakabhedapratiyogitAvacchedakatvAt / evaM gurutvamityAdito'pi gurutvAdisamaniyatarasAdibodho bhavatAmapi durvAraH / taditarAvRttitvena bhAsamAne dharme tatprakRtyarthatAvacchedakaniSThAdheyatAsambandhena prakRtyarthasyAnvayamupagamya tadvAraNe ca dharmatvena zaktimatyadhyAdheyatvAtmakadharmatve prakRtyarthatAvacchedakaniSThatvasahitanirUpitatvasambandhena prakRtyarthAnvayamupagamya tattadarthatAvacchedakaniSThAdheyatAyA dharmAntare'savenAtiprasaGgo vAraNIyaH / itthaJca ghaTatvazabdabodhyatvameva pakSatAvacchedakamanugatAnatiprasaktam / athavA ghaTapadapravRttinimittatvameva tadityapi suvacamiti / mutvA dinetyAdipadAdrajatatvAdiparigrahaH / taptajAtinirUpitasAGkaryasya pRthageva hetutvaM bodhyam, na tu militasya vaiyarthyAt / tajAtyavyApakatve sati tajAtivyabhicaritatve ca sati tajAtisAmAnAdhikaraNyaM tajjJAtisAGkaryam / avyApakatvaM tatsamAnAdhikaraNAbhAvapratiyogitvam, Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtana lokaTIkA - tatprakAzaTippaNyopabRMhitA nUtanAlokaH niruktajJAnasya kathamavyAvRttiriti vAcyam, yato ghaTo nAstItyAdibuddhau ghaTAderabhAvAMze kevalapratiyogitAkatvam, ghaTatvAdezva svAvacchinnapratiyogitA katvaM sambandhaH / ata evAbhidheyatvaM prameyatvasya vyabhicArItyAdibhramamAdAya yathArthapadasArthakyaprati For Private And Personal Use Only 89 AlokaprakAzaH , tatsamAnAdhikaraNabhedapratiyogitAvacchedakatvaM vA / tajjAtivyabhicaritatvaJca tadvayaktitvAvacchinnapratiyogitAkatadabhAvasAmAnAdhikaraNyam / yadyapi vyApyajAtimati nitye'pi kAlikAdisambandhena vyApaka jAtyavacchinnasya bhedo vartate, viruddhajAterapi kAlikAdisambandhena sAmAnAdhikaraNyamasti; tathApi prakRte samavAyenAvacchedakatvaM vRttitvaJca vivakSitamityadoSaH / guNagatajAtisAGkaryasya hetutAsthale tu daizikavizeSaNatayA eva tathAtvaM bodhyam / athavA anyatarasambandhenaiva tathAtvaM vivakSitamiti sarvatra karUpyanirvAhaH / yadvA samavAyenAvacchedakatvasthAne samavAyenAvacchedakatAzUnyaM yatsamavetam, tadanyatvam, samavAyena tadabhAvavati samavAyena vRttitvasthAne samavAyena tadavRttitve sati yatsamavetaM tadanyatvam, tajAtisamAnAdhikaraNatvasthAne tajAtimadasamavetatve sati yatsamavetaM tadanyatvaJca nivezanIyamiti jAtisAGkaryasya hetutAsthale nAsiddhiH, pakSasya samavetatve'samavetatve ca niruktaviziSTa medasyAkSatatvAt / yadi caitannirUpaMkajAtibhedena bhinnameva tattajAtInAM viziSyopAdAnAt itthaJca guNagatajAtisAGkaryahetukasthale vyabhicaritatvavizeSaNaM vyarthameva zuklatvAdivyApyajAtyaprasiddhaH, tatparityAge ca rUpatvAdyavyApakatatsamAnAdhikaraNazuklatvAderiva zuklatvAdyavyApaka tatsamAnAdhikaraNasyodbhUtatvasyApi jAtitvaM syAdityaprayojakatvazaGkAyAsa ityucyate, tadA jAtyavyApakatve sati yajAtivyabhicAri yat tanna tajAtisamAnAdhikaraNajAtiriti sAmAnyato vyAptyA ghaTatve mRttvAdisamAnAdhikaraNajAtitvAbhAvaH sAdhyaH / zuklatvAdivyApakarUpatvAdau rUpatvAdivyApyazuklatvAdau ca vyabhicAravAraNAya daladvayam / vastutastu svAvyApakasvavyabhicArijAtitvavyApakavirodhapratiyogi yadyat tattadbhedakUTaM hetukRtya ghaTatvAdau jAtisaGkIrNa jAtitvAbhAvaH sAdhanIyaH / ghaTatvAdyavyApakadvayabhicArimRttvAdijAtau tadvirodhAsattvena ghaTatvAderniruktasvAnantarbhAvAt, tAdRzabhedakUTasyobhayamatasiddhatvAt / na ca sattAvyabhicArijAtairaprasiddhayA na tAdRzaM svaM satteti tatra vyabhicAra iti vAcyam ; aparajAtitvAbhAvasyaiva sAdhyatvApagamAt, tatra sAdhyasattvena vyabhi cArAnavakAzAditya N vistareNa / asamUhAlambanamAdAyApIti / ayaM ghaTa ityAdijJAnasya yat 12 Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca' ratnamAlikA vahnitvAvacchinnavahniniSThapratiyogitvAvagAhino vahnayabhASavAn parvata iti zAnAvyAvRttezca / na ca svAdhikaraNaniSThAbhAvapratiyogyabhAvapratiyogitAvacchedakatadvayaktitvAzrayatvameva khavyadhikaraNatvamiha vivakSitam / tathA ca tAdRzatadvayaktitvAzrayaniSThaprakAratAnirUpitA yA yA vizeSyatA tattadanirUpakatvarUpaM pramAtvaM noktazAnasyeti vAcyam ; kAlikasambandhAvacchinnapratiyogitAkAkAzAbhAvAbhAvavAnAtmA nUtanAlokaH pAdanaM dIdhitikRtAM saGgacchate / anyathA prameyatvatvAvacchinnasvarUpapasambandhAvacchinnapratiyogitAkatvAprasiddhathA tatsambandhena prameyatvabhramAsambhavena tadasAGgatyApAtAt / yadyapi saundalamate prameyatvatvena ghaTo nAstItyatra ghaTAbhAve tAdRzapratiyogitAkatvaM prasiddham , tathApi saMyogasambandhenaikatvaprAgabhAvaviziSTaghaTavaiziSTayAvagAhibhramAnurodhena viziSTavaiziSTayAvagAhibuddhau vizeSaNatAvacchedakAvacchinnatvAvizeSitapratiyogitAkatattatsambandhasyaiva vizeSaNasambandhatvaM vktvym| itthazca niruktajJAnasya svAvacchinnapratiyogitAkatvasambandhena svarUpato vahnivizeSaNatApanavahnitvAvagAhino na vyAvRttiriti bhaavH|| svaadhikrnnnissttheti| svAdhikaraNaniSTho yo'bhAvapratiyogyabhAvastannirUpitapratiyogitetyarthaH / kevalAnvayinastadvayaktitvena tadvayaktitadanyavyaktyubhayAbhAvasya vAraNAyAbhAvapratiyogitvamabhAvavizeSaNam / tattadanirUpakatvarUpaM pramAtvamiti / vizeSyatAviziSTavizeSyatAnirUpakatvatvAvacchinnapratiyogitAkAbhAvavattvamiti niSkarSaH / vaiziSTayaM tAdAtmyabhedaviziSTAnyadharmAvacchinnavAdhikaraNaniSThavyatirekyabhAvapratiyogitAsamAnAdhikaraNa - prkaartaaniruupittvobhysmbndhen| bhedavaiziSTyaM svapratiyogivRttitva-svasAmAnAdhikaraNyobhayasambandheneti / noktajJAnasyeti / pUrvoktasvarUpato ghtttvaadyvgaahijnyaansyetyrthH| kaaliketi| kAlikasambandhenAkAzAbhAvavAn prameyatvAdityAdAvityAdiH / AlokaprakAzaH samAnAdhikaraNasAdhyAbhAvaprakArakatvasampattyartha samUhAlambanarUpatAyA vaktavyatvAditi bhAvaH / tattatsambandhasyaiveti / tattadvizeSaNasambandhasyaivetyarthaH / vaktavyamiti / ekatvaprAgabhAvAvacchinnapratiyogitAkasaMyogasambandhasyAprasiddheriti bhAvaH / svarUpata iti / dharmipAratanyasthale jAteH samavAyenaiva svarUpato bhAnamiti niyamasyAbhAvAditi bhaavH| mUle-svanirUpitaprakAratAvacchedakadharma samba For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA ityAdijJAnAsaMgrahApatteH, tAdRzajJAnasyAtmaniSThAkAzAbhAvarUpasvAbhAvapratiyogitayA svtydhikrnntvaat| guNo viziSTasattAbhAvavAnityAdau viziSTasattAvAn guNa ityAdi viziSTavaiziSTayAvagAhizAnAvyAvRttezca, tadvayaktitvAvacchinnaguNaniSThAbhAvapratiyogitvasya sattAyAM bAdhAt / kiJca, svanirUpitaprakAratAvacchedakadharmasambandhAvacchinnaprakAratAzAlivuddhitvAvacchinnaprativadhyatAnirUpitapratibandhakatAvacchedakaprakAratAvacchedakasambandhena svAdhikaraNavRttitvamabhAve'vazyaM vivakSaNIyam / itthazca nirvcchinnprkaartaashaalibhrmaavyaavRttiH| nUtanAlokaH nanu kAlikasambanvenAkAzAbhAvavAn prameyatvAdityAdau kAlikasambandhAvacchinnapratiyogitAkAkAzAbhAvAbhAvavAnityAdijJAnasyAsaMgrahe'pi na kSatiH, AkAzAbhAva AtmaniSTha ityAdi pramAmAdAyAtivyAptivAraNasambhavAdityata Aha-guNo viziSTasattAbhAvavAniti / viziSTavaiziSTyAvagAhijJAneti / upalakSitavaiziSTyAvagAhijJAnasya vissyvirodhvirhennaaprtibndhktvaat| anyathA viziSTasattAbhAvasAdhyakaguNapakSakasthale upalakSivasattAvahuNasya bAdhatvApatteH / uktazca "saMyogasya dvitvAvacchinnapratiyogitAkatvavirahe'pi" iti dIdhitikhaNDanAvasare siddhAntalakSaNagAdAdharyAm-"viziSTavaiziSTayAvagAhijJAnasyaiva viziSTAbhAvabuddhivirodhitvAt" iti / nanu tadvayaktitvAnAM bhedaviziSTAnyatvenAnugame viziSTasattAtvasyApi tAdRzatayA tadavacchinnapratiyogitAkAbhAvamAdAya bhramatvopapAdanaM suzakamityata Aha-kiJceti / avazyaM vivakSaNIyamiti / anyathA ayogolakaM dhUmAbhAvavadityAdijJAnAsaMgrahApatteH / kAlikAdiyatkiJcitsambandhana dhUmAbhAvAbhAvasyAyogola AlokaprakAzaH ndheti / svaM vizeSyatA / kAlikasambandhAvacchinnapratiyogitAkadhUmAbhAvatvena saMyogasambandhAvacchinnapratiyogitAkadhUmAbhAvAgAhibuddhiM prati kAlikasambandhena dhUmavattAbuddhevirodhitvAttatsambandhagrahaNaprasaktyA ayogolakaM dhUmAbhAvavaditi pramAyA asaMgrahApattirataH prakAratAvacchedakadharmeti / kAlikasambandhena kAlikasambandhAvacchinnapratiyogitAkAkAzAbhAvAbhAvavAnAtmeti buddhitvAvacchinnaprativadhyatAnirUpitapratibandhakatAvacchedakasvarUpasambandhenAkAzAbhAvAtmakasya kAlikasambandhAvacchinnapratiyogitAkAkAzAbhAvAbhAvAbhAvasyAtmani sattvAt kAlikasambandhAvacchinnapratiyogitAkAkAzAbhAvAbhAvavA For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 53 'na ca' ratnamAliat na ca svanirUpitaprakAratAviziSTaprakAratAzAlibuddhiM prati yena sambandhenAbhAvaprakArakanizcayasya virodhitA, tatsambandhAvacchinnavRttitvavivakSayA na ko'pi doSaH / prakAratAvaiziSTyaM sAmAnAdhikaraNya-svasajAtIyatvobhayasambandhena / sAjAtyaM svAvacchedakAvacchinnatva- niravacchinnatvAnyatara rUpeNeti vaacym| evamapi ghaTatvavizeSyaka ghaTabhedaprakArakasyedaM ghaTabhinnamityAdijJAnasya saMgrahApatteH / tatra tAdAtmyasambandhasyApi tathAtvAttena sambandhena ghaTatvAtmakaghaTabhedAbhAvasya svAdhikaraNe nUtanAlokaH kAdAvapi sattvAt / svarUpasambanvena tadvivakSaNe vahnayabhAvavAn parvata ityAdi bhramAvyAvRtteH kAlikasambandhenAkAzAbhAvavAn prameyatvAdityAdau kAlikasambandhAvacchinnapratiyogitA kA kAzAbhAvAbhAvavAnAtmA ityAdipramAyA asaMgrahApattezca / sAdhyatAvacchedakasambandhena tadvivakSayA neha nirvAhaH zaGkayaH, parvataniSTho vahnadyabhAva ityAdibhramAvyAvRtteH / asaMgrahApatteriti / ghaTatvatvena ghaTatvaviSayakajJAnadharmikaM yad viSayatAsambandhena ghaTatvatvaviziSTaprakArakajJAnam, tadasaMgrahasyApyupalakSaNametat / nanvatra yatsambandhAvacchinna yanniSThaprakAratAzAlinizcayatvAvacchinnaM tAdRzapratibandhakatvam, tatsambandhAvacchinna tanniSThasvAdhikaraNavRttitvavivakSaNAnnAyamasaMgrahaH, ghaTabhedAbhAvaniSThatAdRzapratibandhakatAvacchedakaprakAratAyAM samavAyasyaivAvacchedakatvAt / Acharya Shri Kailassagarsuri Gyanmandir AlokaprakAzaH nAtmeti pramAyA asaMgrahApattirataH prakAratAvacchedakasambandhanivezaH / vyAkhyAyAm -- vahnayabhAvavAn parvata ityAdibhramAvyAvRtteriti / na ca bhAvasyApi svarUpasambandhena vRttitvasya pUrvaM sAdhitatvAt kuto naitadvivakSAsambhava iti vAcyam; bhAvasya svarUpasambandhAnabhyupagantRmate tadasambhavasyaivAbhipretatvAt, etadasvara senaiva vA doSAntarakathanAcca, asaMgrahApattezceti / AkAzAbhAvAtmakasya sAdhyAbhAvAbhAvasya svarUpasambandhenAtmani sattvAditi bhAvaH / pramApadapratipAdyatAvacchedakazarIre tannivezaH zaGkAviSayo'pi netyAzayenAha -- iheti / prakRtalakSaNa ityarthaH / upalakSaNametaditi / tathA ca dharmiNi jJAne tadvyaktitvAvacchinnAviSayakatayA viSayitAsambandhAvacchinna tadvayaktitvAvacchinnapratiyogitAkAbhAvasattvAdviSayitAsambanvAvacchinnapratiyogitAkaghaTatvAbhAvasAdhyakavyabhicAriNyativyAptirapi syAditi bhAvaH / nanu yatsambandhAvacchinnayanniSThaprakAratAzAlinizcayatvAvacchinnaM tAdRzapratibandhakatvamityAdirItyA vivakSaiva na sambhavati, pratiyogitAyAM tadvayaktitvAvacchinnatvasya vivakSitatvena tAdRzaprati - yogitAkAbhAva eva svAdhikaraNavRttitvasyopapAdanIyatvAt / tannizcayasya ca grAhyatAvacchedakAvacchinna For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA- tatprakAzaTippaNyopabRMhitA sattvAt / jJAnavaiziSTyAvacchinnA yA pratibandhakatA, yA cAsamAnAdhikaraNadharmadarzanavidhayA pratibandhakatA, tadavacchedakaprakAratAvacchedakasambandhatvaM kAlikAderapIti tadavyAvRttezceti cetsatyam / IzvarajJAnAvRttiviSayatAzUnyatvasyaiva tatpadena vivakSitatvAd bhramayaviSayatAyA IzvarajJAnAvRttitayA bhrama sAmAnyavyAvRttiH / nUtanA lokaH J Acharya Shri Kailassagarsuri Gyanmandir 63 ghaniSThatAdRzaprakAratAyAmeva tAdAtmyasyAvacchedakatvAt / astu vA tAdRzajJAnAsaMgraha:, ghaTabheda etadvRttirityAdijJAnamAdAyaiva tAdAtmyena ghaTasAdhyakaghaTatvahetukavyabhicAriNyativyAptervArayituM zakyatvAdityata Aha-jJAnavaiziSTyAvacchinneti / kAlikasambandhena tadvayaktitvAdivyApako dhUmAbhAvAbhAvaH, kAlikasambandhena tadvayaktitvAdimAn dhUmAbhAvAbhAvavAniti vA yajjJAnam, tatsahitasya kAlikasambandhena tadvacaktitvAdimadayogolakamityAdijJAnasya yA jJAnavaiziSTayAvacchinnA pratibandhakatetyarthaH / jJAnavaiziSTayAnavacchinnatva niveze tvAha - yA ceti / asamAnAdhikaraNadharmadarzanavidhayeti / grAhyAsamAnAdhikaraNavattAnizcayatvenetyarthaH / pratibandhakateti / ata eva bAdhaziromaNI - "pakSAdeH sAdhyAsamAnAdhikaraNadharmavattvAdikamapi bAdha eva" ityuktam / Izvareti jJAne nityatvalAbhAyaM, na tu nityajJAnAdhikaraNatvarUpaM sarvazaktimattvarUpaM vA yadIzvaratvaM tasya pravezaH, gauravAt / na caivaM sati bhagavataH parvatatvavahnadyabhAvatvAdirUpeNa nirvikalpakarUpeNa vA tattadvastuviSayakajJAnakalpanenaiva AlokaprakAzaH For Private And Personal Use Only buddhau svarUpatAgrAhyabuddhau vA pratibandhakatvAdityata Aha- astu veti / kiJciddharmAvacchinnavizeSyatAnirUpitAsAmAnAdhikaraNyaniSThaprakAratAzAlinizcayasya jJAnaviziSTajJAnatvenaiva pratibandhakatvAdartha - mAha - prAhyeti / nizcayatyenetyarthaM iti / nirUpitatvasambandhAvacchinnagrAhyAdhikaraNaniSTha prakAratAnirUpitapratiyogitAsambandhAvacchinnavRttitvatvAvacchinnaprakAratAviziSTaprakAratAzAlinizcayatvenaivAvacchedAnna tAdRzapratibandhakatAyA jJAnavaiziSTyA vacchinnatvam / prakAratA vaiziSTyaJca svavRttisambandhAvacchinnatva - svanirUpitAbhAvaprakAratAnirUpitatvobhayasambandhena / vRttitvaJca svaniSTha prakAratAnirUpitAvacchinnatvaprakAratAnirUpitatvasambandheneti bhAvaH / mUle-- kAlikAdityAdipadena svAzrayAtvAdeH parigrahaH / tena dhUmAbhAve'yogolakavRttitvAbhAvasya kAlikasambandhena sattve'pi na kSatiriti dhyeyam / vyAkhyAm - sarva zaktimattvarUpaM veti / Izvarasya sarvazaktimattvarUpatA ca sahasranAmabhASye bhagavatpAdaiH pratipAditA - "IzvaraH sarvazaktimattayA IzvaraH" iti / Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 'naca' ratnamAlikA - na ca samAnAkArakazAneSu viSayatAbhedapakSe jnyjnyaanaasNgrhH| na hi sarvatrezvarajJAnamAdAyaiva lakSaNasamanvayasambhavena janyajJAnAsaMgrahe'pi na kSatiriti zaGkayam; evaM sati ytsmaanaadhikrnntvvishessnnvaiyaaptteH| IzvarajJAnasya nUtanAlokaH sarvajJatvopapattau vahnayabhAvAdimattvena jJAnakalpane pramANAbhAvAdasambhava iti vAcyam ; "yaH sarvajJaH sarvavit" iti niratizayasArvasyapratipAdakamuNDakazrutereva maantvaat| tatra sarvajJapadasya tattadvastugatairghaTatvAdirUpayAvatsAmAnyadharmaH, sarvavitpadasya ca taddhaTatvAdirUpayAvadvizeSadhamaryAvadvastuviSayakavAnavatparatvAt / anyathA punaruktyApAtAt / taduktamAtmatatvavivekaTippaNyAm-"sarva iti sAmAnyataH, sarvaviditi vizeSataH" iti| na ca sarvajJapadasya prameyatvAdirUpeNa sarvavitpadasya ca tadvayaktitvAdirUpayatkicidvizeSarUpeNa sarvaviSayakajJAnavatparatvakalpanenaiva punaruktiparihArasambhave yAvaddharmaprakAreNa jJAnavatparatvakalpane mAnAbhAva iti vAcyam , vinigamanAviraheNa bhagavAnasminnidaM na vettIti vyavahArAbhAvena ca tatsiddhe. riti bhaavH| samAnAkArakajJAnegviti / nanu kimidaM samAnAkArakatvam ? na tAvanmukhyavizeSyatAviziSTamukhyavizeSyatAkatvaparyavasitaM mukhyavizeSyatAsajAtIyamukhya AlokaprakAzaH mUle-yasamAnAdhikaraNabavizeSaNavaiyarthyApatteriti / idaM sAmAnyapadavaiyarthyasyApyupalakSaNam / jJAnabhedena viSayatAbhedapakSe sAdhyAbhAvapadavat tadvaiyarthya miSTameveti yAcyate, tadAyAha-IzvarajJAnasyeti / lakSaNaghaTakasvAsambhavAceti / na caitatpakSe pUrvoktapramAvizeSaNaM nopAdeyamiti vAcyam ; bhagavajJAnasyApi vahnayamAvavaddhadAdiviSayakatvena sAdhvavattAzAnavirodhitvAsambhavApatteH / hradatvena hRdaparvatobhayAvagAhino hRdo vahnimAniti jJAnasya pramAtvApatterAha-yAvaditi / vyAkhyAyAm- idamiti / jJAnAnAM viSayatvAbhedaprayojakamityarthaH / tena ghaTavadbhUtalam , ghaTavabhUtalavAn deza iti jJAnayoghaMTAMze samAnAkArakatvavyavahAro loke vartate, tacca samAnAkArakatvamekadharmasambandhAvacchinnaghaTaniSThaviSayatAkatvameveti kimatra jijJAsyamiti zaGkAnavakAzaH, tasya viSayatvAbhedaprayojakatvAbhAvAt / atra jJAnayoviSayatva bhedo nAstItyastrArthaH prathamaM vicaarnniiyH| ghaTavabhUtalamityakArakayorapi jJAnayoyeM ghaTaviSayatAbhUtalaviSayate tayoH parasparabhedaH sarvavAdisammataH, atastadIyAnAM ghaTaghaTatvabhUtalabhUtalasvatatsambandhaviSayatAnAM parasparamaikyamityeva tdrthH| tatprayojakaJca na ghaTAdiviSayatAnAmekadharmasambandhA For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA- saraprakAza TippaNyopabRMhitA nUtanAlokaH " Acharya Shri Kailassagarsuri Gyanmandir vizeSyatA katvam / vaiziSTayana sAmAnAdhikaraNyasahitasvAvacchedakAvacchinna svanirUpitaprakAratAviziSTaprakAratAnirUpitatvobhayasambandhena / prakAratA vaiziSTayaM 95 AlokaprakAzaH vacchinnatvamAtram, ghaTatvAdiniSThaniravacchinna prakAratAnAM ghaTAdiniSThaniravacchinnavizeSyatAnAJca tadasambhavAt, ekAnekaghaTAdiviSayakayorjJAnayoH samAnAkArakatvApattezva / tasmAdbhinnajJAnIyayoryayoviSayatayorabhedo'bhimataH, tayorabhedaprayojakaM jJAnaniSThaM samAnAkArakatvaM svanirUpitaviSayatAvRttiviSayatAnirUpakatvarUpaM bodhyam / vRttitvaJca svasamaniyatatva-svanirUpitaviSayatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvacchedakadharmavRttitvobhayasambandhena / dharmavRttitvaM svanirUpitaviSayatAtvAvavacchinnapratiyogitAkaparyAptyanuyogitAvacchedakatvasambandhena / prathamasvapadena jJAnaM grAhyam / dvitIyatRtIyAbhyAM tadIyaviSayatA, caturthena jJAnAntaraviSayatA ca / nirUpitatvaJca sAkSAt paramparA sAdhAraNam / prathamasambandhanivezAnnaikAnekatraTabhUtalAdiviSayakajJAnayoH samAnAkArakatvApattiH / dvitIyasambandhanivezAcca ghaTavad bhUtalam, ghaTavad bhUtalavAn deza ityanayorna tadApattiH, darzitaparyAptyanuyogitAvacchedakadharma ekatra dezAvRttistiratra tadvRttiriti bhedAt / itthaJca nIlaparvataH parvatanIla ityanayorapi na samAnAkArakatvApattiH prathame parvatatvaniSThaprakAratAnirUpitavizeSyatA na nailyaniSThaprakAratAnirUpitA, dvitIye tu sA tannirUpiteti viSayatAparyAptyorbhedAt / evamevaikatra dvayamiti - rItyA nailyaparvatatvobhayAvagAhijJAnasya darzitajJAnadvayAdvilakSaNAkAratvameva tatra niravacchinnavizeSyatAnirUpitatvasya nailya parvatatvaniSThayordvayorapi viSayatayoH sattvena tatrApi paryAptibhedAt / bhUtalaM ghaTavadityasamUhAlambanasya bhUtalaM ghaTavat paTavacceti samUhAlambanena samAnAkArakatvamapyupapadyate, ubhayatra ghaTabhUtalAdiviSayatAnAM nirUpyanirUpakabhAve vailakSaNyAbhAvAt / bhUtalaM paTavadityaMze tvasamAnAkArakatvaM sakalatAntrikasammatamiti / nanvekAnekaghaTAdiniSThaviSayatayorbhUtalaM ghaTavaditi bhinnajJAnIyayoraikyamevAstu, jJAnayozca samAnAkArakatvamabhyastu / itthaJca sambandhakoTauM samaniyatatvanivezo'pi mAstviti cenna, vastuto bhUtalavartinamekaM ghaTaM tadvad bhUtalaJcAvagAhamAnajJAnasya pramAtvApattiH, tadbhUtalasyAnyatraTAbhAvavattvAdvadyAbhAvavadvizeSyakatvAvacchinnaghaTaprakArakatva - rUpabhramatvasya tajjJAne sambhavAt pramAzramIyaviSayatayorbhedasyAvazyamabhyupeyatvAt / mukhyavizeSyatAviziSTeti / atra mukhyatvopAdAnAnnIlaghaTavad bhUtalaM nIlapaTavAn deza ityAdijJAnayorna nailyaniSTha prakAratAnirUpitaghaTaniSThavizeSyatAmAdAya samAnAkArakatvaprasaGgaH / ekatra tadupAdAne nIlo ghaTaH, nIlaghaTavad bhUtalamiti jJAnayoH parasparaM samAnAkArakatvaprasaGgaH / svAvacchedakAvacchinna sveti / ) For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 96 www.kobatirth.org * vacchedakatA 'nava' ratnamAlikA nUtanAlokaH svAvacchedakadharmasambandhAvacchinnatvasahita sAmAnAdhikaraNyasambandheneti / ghaTa ityAdi - na jJAnAnAM samAnAkArakatvAnupapatteH, taMtra vizeSyatA prakAra tayorniravacchinnatvAt / ca mukhyavizeSyatA vaiziSTayasya svasajAtIyatva - svanirUpitaprakAratAsajAtIyaprakAritAnirUpitatvobhayarUpasya vivakSaNAdadoSaH / sAjAtyaca niravacchinnatva - svAvacchedakAvacchinnatvAnyatararUpeNeti vAcyam; ghaTo rUpavAn rasavAniti jJAnasyaikatra dvayamitirItyA rUparasAvagAhino ghaTo rUpavAnitijJAnasamAnAkArakatvApatteH / na ca svanirUpitaprakAratA sajAtIyaprakAra tA nirUpitatva - svaniSThAvacchedakatA kapratiyogitAkabhedavattvobhayasya dvitIya sambandhatvavivakSaNAnneyamApattiH, svaniSThAsvanirUpita prakAratA sajAtIyatva sambandhAvacchinnasvaniSThAvacchedakatA kabhedavatprakAratAnirUpitatvasambandhAvacchinneti vAcyam, evamapi ghaTo rUpavAniti jJAnasya pUrvoktaM yadekatra dvayamiti rItyA jJAnam, tatsamAnAkArakatvApattedurvAratvAditi cetra kecit, tatsamAnAkArakatvaM nAma tadIyamukhyavizeSyatAvRttitvam / vRttitvaJca svIyamukhya vizeSyatA viziSTatvasambandhena | vaiziSTayana svasamaniyataAlokaprakAzaH " 1 / svAvacchedakatA paryAtyadhikaraNadharmaparyAptAvacchedakatAkatvetyarthaH / evamuttaratrApi / zranyatararUpeNeti / atra samAnAdhikaraNyamapi nivezanIyam / tena ghaTatvarUpatvAbhyAM ghaTa-rUpa- tadanyAvagAhijJAnayorna samAnAkArakatvaprasaGgaH / ghaTo rUpavAn rasavAMzceti samUhAlambanasya ghaTo rUpavAnityaMze ghaTo rUpavAniti jJAnasamA nAkArakatvasyeSTatvAdAha-ekatra dvayamiti rItyeti / svaniSThAvacchedakatA pratiyogitAkabhedavatvobhayasyeti / atra svanirUpitaprakAratAviziSTatvaM dvitIyasambandhaH | vaiziSTyaM svasajAtIyaprakAratAnirUpitatva - svabhinnaprakAratAnirUpitatvasambandhAvacchinnasvaniSThA vacchedakatAkapratiyogitAka - bhedavattvobhayasambandheneti kuto noktamiti tu na zaGkayam; tathA sati 'ekatra dvayam' iti rItyA jAyamAnajJAnayoH parasparaM samAnAkArakatvAnupapattiprasaGgAditi jJeyam / svasamniyatatvetyAdi / atra prathamasambandhanivezAnna ghaTatvena vibhinnaghaTAvagAhijJAnayoH samAnAkArakatvaprasaGgaH / samAnAdhikaraNyamAtra nivezanena tAdRzAtiprasaGgavAraNe'pi ghaTatvenaikAnekaghaTAvagAhijJAnayorghaTatvena ghaTAvagAhighaTapaTA vagAhijJAnayoH samAnAkArakatvaprasaGgaH / atastadupekSA / samaniyatatvaghaTaka daladvayamapi ghaTatvenaikA nekaghaTa viSayakajJAnayorvAraNArthameva / tadIyamukhya vizeSyatAvRttitvamityatra mukhyatvAnupAdAne ghaTavad bhUtalamityAkArakajJAnasya ghaTavad bhUtalavAn 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA nUtanAlokaH tv-svniruupitprkaartaatvaavcchinnpryaaptynuyogitaavcchedkdhrmvRttitvobhysmbndhen| dharmavRttitvaJca svanirUpitaprakAratAtvAvacchinnaparyAptyanuyogitAvacchedakatvasambandhenetyAhuH / vastutastu tatsamAnAkArakatvaM tattatprakAratvAdiviziSTatvam / vRttitvavaiziSTayazca svAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvRttitvasambandhena / anuyogitAvRttitvazca svIyaprakAratvAvacchinnatvasambandhena / ghaTavAnityAdijJAnIyaprakAratAmAdAya ghaTa ityAdijJAnAnAm , ghaTavadbhUtalavAnityAdijJAnIyaprakAratAmAdAya ghaTavadbhUtalamityAdijJAnAnAJca samAnAkArakatvamupapAdanIyam / evamanyatrApIti / sarvatrezvarajJAnamAdAyaiveti / na ceyamAzaGkA kathaM saGgacchate ? pramANAbhAvenezvarajJAne pratibandhakatvasyaivAsiddhayA vyabhicArisAmAnye'ti'vyApteriti vAcyam , lAghavAdIzvarajJAnasAdhAraNagrAhyAbhAvaprakArakanizcayatvenaiva pratibandhakatvasyAGgIkAryatvAt / anyathA IzvarajJAnamAdAyAsambhavavAraNAya liGgajJAnapadena liGgAjjJAnamiti vyutpattyA janyajJAnAdirUpArthavizeSavivakSaNasyAvazyakatvAt "liGgamavivakSitam" iti dIdhityasAGgatyApatteH / ata evezvarajJAnavyAvartakaM na kimapi vizeSaNaM pratibandhakatAghaTitalakSaNeSUpAdAyi / vaiyarthyApatteriti / kapisaMyogAdisAdhyakasthale kapisaMyogAbhAvavAn vRkSa iti jJAnasattve'pi kapisaMyogAbhAvo'vyApyavRttiriti bAnasyApyAvazyakatayA bhagavajjJAnasya kapisaMyogavattAbuddhadhapratibandhakatvAdavyAptyaprasakteriti bhAvaH / AlokaprakAzaH deza ityAkArakajJAnasamAnAkArakatvApattiH / tadIyaghaTatvAvacchinnaprakAratAnirUpitabhUtalatvAvacchinnavizeSyatAyAM svIyamukhyavizeSyatAviziSTatvasambandhenoktajJAnasya satvAt , jJAnavRttitvaghaTakavizeSyatAyAM mukhyatvAnupAdAna uktottarajJAnasya puurvjnyaansmaanaakaarktvprsnggH| dvitIyasambandhanivezAnna ghaTasvena ghaTAvagAhijJAnasya paTatvena ghaTAvagAhijJAnasya ghaTo rUpavAn ghaTo rasavAniti jJAnayozca samAnAkArakavaprasaGga iti dik / lAghavAdAha-vastutastviti / prakAratvAdIti / Adipadena vizeSyatAdiparigrahaH / svIyaprakAratvAvacchinnatvasambandheneti / kAJcanamayavahnimAn vahnikAJcanamayavAnityAdijJAnIyaprakAratAvacchedakatAparyAptyo(lakSaNyanirvAhArthaM paryAptyanuyogitAyAM prkaartvaavcchinntvsyaanggiikaarytvaadityaashyH| etattatvaM prAgupadarzitam / upAdAyIti / na ca jAtimAn vahnayabhAvavAnityAdijJAnavyAvartanAyAvazyamupAdeyenAvyApakaviSayatAzUnyatvavizeSaNenaivezvarajJAnAvyAvRttarna tatra tadvArakavizeSaNApekSeti vAcyam , evaM satIzvarajJAnamAdAyAsambhavavArakatayA For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 98 'na ca' ratnamAlikA samUhAlambanarUpatvAt samUhAlambanAdivyAvartakaM yat pUrvoktaM pramAvizeSaNam, tacchranyatvena lakSaNaghaTakatvAsambhavAzceti 'vAcyam ; tatpakSe vRttitAyAM svaviziSTavizeSyatAnirUpakatvasambandhAvacchinnatvasya ca prakRte vivakSaNIyatayA janyajJAnasaMgraha sambhavAt / vizeSyatAyAM svavaiziSTayaJca svAzrayaniSThaprakAratAnirUpitatvasvanirUpitavizeSyatAzrayayAvanniSThatvobhayasambandheneti / athavA hetugranthoktasya svAnuyoginiSThavizeSyatAnirUpitatva - svapratiyoginiSThatva - svAvacchinnatvaitattritaya sambandhena sambandhaviziSTAnya prakAratAnirUpakatvarUpaM yadanugatabhramatvam, tacchUnyatvasyaiva prakRte vivakSaNAnna ko'pi doSa iti / nanvevamapyabhAvavyApakakapisaMyogAbhAvakAlInaghaTatvAdinA kapisaMyogA Acharya Shri Kailassagarsuri Gyanmandir bhAvavAn vRkSa ityAdijJAnasya tadabhAvaniSThavyApakatvapratiyogimattAjJAnavidhayA sAdhyavattAjJAnapratibandhakatvAdavyAptiH / nUtanAlokaH janyajJAna saMgrahasambhavAditi / IzvarajJAnAvRttiviSayatA prakAratAtvena nivezanIyA / tena mukhyavizeSyatAyA uktasambandhenezvarajJAnAvRttitve'pi na kSatiH / lAghavAdAha - athaveti / vastutastu sambandhaviziSTatvaM svAvacchinnatva - svAvacchinnAdhikara NatA viziSTatvaitadubhayarUpaM vivakSaNIyam / adhikaraNatAvaiziSTayaM svAzrayaniSThavizeSyatAnirUpitatvasvanirUpakaniSThatvobhayasambandhena / tena samavAyasyaikatve'pi na kSatiH / ityAdijJAnasyeti / AdinA kapisaMyogAbhAvavadabhAvavatkAlIno yo ghaTatvena saMyogAbhAvaH, tadvAn vRkSa ityAdijJAnaparigrahaH / AlokaprakAzaH tAdRzavizeSaNasyAvazyakatve jAtitvena hRdatvAdyavagAhijJAnavyAvartakatayA tadAvazyakatApratipAdanAsAGgavyApatteH / ekatra dvayamiti rItyA vahnayabhAvahadatvobhayAvagAhijJAnam, kAlikAdisambandhena vahnayabhAvAdyavagAhijJAnaM cAdAyAsambhavaH, tadrUpattvasya kAlikAdisambandhenAnyatra sattvAdatiprasaGgazca syAditi yadrUpAvacchinnaviSayatetyanena yadrUpasahitaprakAratAyA eva tatra tatra vivakSaNIyatA tAdRzavizeSaNasyAnAvazyakatvAcca yadrUpaJca vahnayabhAvavaddhado neti pratItisAkSikabhedapratiyogitvam, tatsAhityaJca svAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvacchedakavRttitvarUpam, vRttitvaJca For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabaMhitA na cAtra vyApakatvasya pratiyogivaiyadhikaraNyAghaTitatvenoktajJAnasya pramAtvam , taddhaTitatve ca na pratibandhakatvam , pratibandhakatve vAvazyakajJAnavaiziSTayAnavacchinnatvanivezenaiva nAvyAptiriti vAcyam ; gaganAbhAvavadabhAvavatkAlInagaganAdisAdhyakasthale'tivyAptyApattyA pratibandhakatAyAM tannivezasyaivAsambhavAt / asambhavavAraNAyaikakSaNAvacchinnaikAtmavRttitvasambandhena bhramaviziSTAnyatvarUpabhramAnAskanditattvasyaiva pramApadenAtra vivakSaNIyatvAt / nRtanAlokaH na pratibandhakatvamiti / viSayavirodhavirahAditi bhaavH| nanu viSayavirodhavirahe'pi kapisaMyogAbhAvavattAnizcayasyaiva pratibandhakatvamanubhavabalAdAstheyam / ata eva pratiyogivaiyadhikaraNyaghaTitavyAptighaTitasya pratibandhakatAvacchedakaviSayitAkatve'pi pratibandhakatAnatiriktavRttiviSayitAkatvAbhAvAnna satpratipakSatvamityuktaM navInairityata Aha-pratibandhakatve veti / Avazyaketi / asmbhvvaarnnaayetyaadiH| gaganAdisAdhyaketi / AdipadAdabhAvavyApakagaganaparigrahaH / ativyAptyApatyeti / jJAnadvayasthale'vazyakalpanIyajJAnavaiziSTayAvacchinnapratibandhakatayaiva nirvAhe pratibandhakatvAntare mAnAbhAvAditi bhaavH| atra vivakSaNIyatvAditi / sadvetusthale vyadhikaraNadharmAvacchinnasAdhyAbhAvAvacchedena sAdhyatAvacchedakAvacchinnapratiyogitAkasAdhyAbhAvAdigrahasya bhramatvaniyamenoktavivakSAyAmasambhavAprasakteriti bhaavH| AlokaprakAzaH svAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvacchedakatvasambandheneti dhyeyam / muulesvaanuyoginisstthvishessytaaniruupittveti| svaannuyoginisstthvishessytaaniruupittvetyrthH| tena dravyatvena hradaparvatobhayAvagAhino dravyaM vahnimaditi jJAnasya hRdAMze bhramatvopapattiH / evaM vyAkhyAyAM svAzrayaniSThavizeSyatAnirUpitatvasthAne svAnAzrayaniSThavizeSyatvAnirUpitatveti vivakSA kAryA / pratibandhakatvAntare mAnAbhAvAditi / yattu ghaTo gaganAbhAvavadabhAvavatkAlInagaganAbhAvavAniti nizcayasya viziSTaviSayakanizcayatvena sAdhyavattAbuddhiM prati pratibandhakatvamAvazyakam / abhAvavAn gaganAbhAvavAniti nizcayasahitAbhAvavAn ghaTa iti nizcayAnantaraM ghaTe kevalagaganavattAjJAnaM me bhUyAditIcchAto ghaTe gaganavattAjJAnotpAdAnurodhenAvyavahitottaratvasambandhena kevalagaganavattAjJAnecchAviziSTAnyatvasya tAdRzajJAnavaiziSTayAvacchinnapratibandhakatAnirUpitaprativadhyatAvacchedakakoTau nivezAvazyakatayA tAdRzecchAvazAdviziSTagaganAbhAvavattAnizcayAnantaramapi viziSTagaganavattAbuddhathutpAdApatteH / For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA AlokaprakAzaH na ceSTApattiH, mahAnasIyavahnayabhAvavattAnizcayadazAyAM kevalavahnimattAzAnecchayA mahAnasIyavahnimattAjJAnAnutpAdavattaddazAyAM niruktajJAnAnutpAdasya sarvasammatatvAt / viziSTaviSayakanizcayatvena pratibandhakatvAntarAGgIkAre tu tAdRzanizcayatvAvacchinnapratibandhakatAnirUpitaprativadhyatAvacchedakakoTau viziSTagaganavattAbuddhitvAvacchinnaviSayatAkecchAnuttaratvasyaiva zakyapravezanatayA ApattyanavakAzAditi, tanna, darzitajJAnavaiziSTayAvacchinnapratibandhakatAnirUpitaprativadhyatAvacchedakaM gaganatvaniSThAvacchedakatAkabuddhitvaM kevalaviziSTagaganavattAbuddhisAdhAraNam / itthaJca tAdRzAvacchedakatAkabuddhirjAyatAmitIcchAviziSTAnyatvameva kevalaviziSTagaganavattAbuddhIcchAsAdhAraNarUpaghaTitaM prativadhyatAvacchedakakoTau nivezanIyam , tata eva tattadicchAsattve kevalasya viziSTasya vA gaganasya ghaTAdau vaiziSTayabuddhayutpattinirvAhAt / zuddhagaganatvaM vA nelyAditattaddharmaviziSTagaganatvaM vA prakAratAvacchedakatayA bhAsata ityatra tu tattadvizeSaNazAnarAhityasAhitya eva tantre / yathA ghaTo vahnayabhAvavAniti nizcayasattve vahnijJAnaM bhUyAditIcchAyAM satyAM jAyamAnavahnizAne mahAnasIyatvAdibhAnAbhAve tadbhAne ca, tathA cAniSTApattISTAnupapattyorabhAvAddarzitasthale jJAnavaiziSTayAnavacchinnapratibandhakatvAntarakalpane mAnAbhAva iti / ma caivaM satyAM vizeSaNazAnAdighaTitasAmAgyA kevalagaganavattAbuddhirbhUyAditIcchAyAM jAtAyAmapi viziSTagaganavattAbuddhayutpAdApattiriti vAcyam ; tAdRzabuddhayanutpAdasyAnubhavasiddhatve tAdRzecchAyAstabuddhau pratibandhakatvasvIkArAt / spaSTA ceyaM rItiH pakSatAgAdAdharyAmuttejakasiSAdhayiSAnugamaprastAve / athAtra lAghavAt svaviSayatva svasAmAnAdhikaraNya-svAvyavahitottaratvaitattritayasambandhenecchAviziSTAnyatvameva dIyatAmiti cena; bhUtalaM ghayAbhAvavad ghaTo viziSTagaganAbhAvavAniti nizcayottaraM bhUtale ghaTavattAbuddhirjAyatAmitIcchAnantaraM bhUtalaM ghaTavad ghaTastAdRzagaganavAniti samUhAlambanApattiH, darzitasambandhatrayeNa ghaTajJAnecchAviziSTatvena prativadhyatvAnAkrAntatvAt / kecittu tAdRzabAdhanizcayasya viziSTaviSayakatvena pratibandhakatvAGgIkAre'pi tAdRzabAdhanizcayottaramAhAryatAdRzagaganavattAjJAnasthale klaptavizeSaNajJAnAdighaTitasAmagrItastAdRzagaganavattAbuddhitvAvacchinnotpAdApattiH, AhAryasthale uktabAdhanizcayAbhAvasya sAmagyapravezena tadabhAvasyAkiJcitkaratvAt / atastAdRzabAdhanizcayottaratAdRzagaganavattAbuddhau tAdRzaviziSTagaganatvAvacchinnaprakArakaghaTavizeSyakajJAnagocarecchAtvena kAraNatvAvazyakatayA tAdRzecchArUpakAraNavirahAdevoktasthale viziSTagaganavattAjJAnApAdanAsambhavena viziSTaviSayakanizcayatvena pratibandhakatvakalpanaM nAvazyakamityAhuH / athAbhAvavAn gaganAbhAvavAniti nizcayasahitAbhAvavAn ghaTa iti nizcayAnantaraM yatra gaganavattAjJAnaM jAyatAmitIcchAmAtreNa gaganAbhAvavadabhAvavatkAlInatvabhAsakasAmagrIsamavadhAne gaganAbhAvavadabhAvavatkAlInagagagana For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taprakAzaTippaNyopabRMhitA na ca gaganAbhAvavadabhAvavatkAlInagaganasAdhyakasthale kevalagaganAbhAvavattAnizcayasyApi lakSaNaghaTakatvAttasya ca tAzasAdhyavattAjJAnapratibandhakatvAnnAti nUtanAlokA kevalagaganAbhAvavattAnizcayasyApi lkssnnghttktvaaditi| na ca vAcyatvAdisAdhyakasthale vyadhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvaM vinApi kAlikasambandhAvacchinnapratiyogitAkavAcyatvAdyabhAvasya yo'bhAvo vAcyatvAdirUpaH, tasya svarUpasambandhAvacchinnapratiyogitAkAbhAvamAdAyaiva lakSaNasamanvayasambhavAt pratiyogyavRttizceti pranthAnutthAnApasyA sAdhyAbhAvapramApadena sAdhyatAbacchedakasambandhAvacchinnapratiyogitAsambandhAvacchimnasAdhyatAvacchedakAvacchinna - AlokaprakAzaH vattAjJAnotpattiH, tatsthalIyasAmadhyAstAdRzaviziSTagaganavasAzAnecchAghaTitatvAbhAvena tabalAttAdRzecchAsthale bAdhanizcayAnantaramapi viziSTagaganavattAzAnecchAmantareNa tAdRzaviziSTagaganavattAjJAnApattivAraNAyAvyavahitosaratvasambandhena viziSTagagamavattAzAnecchAviziSTAnyatAdRzaviziSTagaganavattAbuddhi prati tAdRzabAdhanizcayatvena pratibandhakatvamabhyupagantavyam / tathA ca viziSTabAdhanizcayAbhAvaghaTitasAmagyA evoktasthale tAdRzaviziSTagaganavatAjJAnaprayojakatvAbhyupagamasambhava iti cedatra kecit tAdRzabAdhanizcayAnantaraM gaganavattajJiIna meM bhUyAditIcchayA viziSTagaganavattAbuddhayanutpAdAnurodhena svAvyavahitottarakSaNotpattikatva-svasAmAnAdhikaraNyobhayasambandhena tAdRzecchAviziSTaviziSTagaganavattAbuddhiM prati bAdhanizcayAnuttaratAdRzecchAtvena kAraNatvopagamAt taddhaTitasAmayA amAvAdeva pUrvoktasthale tadApattiviraheNa viziSTaviSayakanizcayatvena pratibandhakatvakalpanAnAvazyakasvAditi / vastutastu viSayatva-sAmAnAdhikaraNyasahitasvottaratvasambandhenecchAviziSTAnyatvasyaiva prativadhyatAvacchedakaghaTakatayA jJAnadvayasattve kevalagaganavattAjJAnaM me bhUyAditIcchAyAM na viziSTagaganavattAbuddhathApattiH / yadyapi mahAnasIyavahnayabhAvavattAjJAnasatve vahnimattAjJAnaM me bhUyAditIcchAyAM mahAnasIyavahnayabhAvakttAbuddheraprativadhyajJAnotpatyApi viSayasiddhiH sambhavati, tathApi prakRte viziSTagaganAbhAvakttAnizcayasya gaganasAmAnyAbhAvavattAnizcayasamazIlatayA taddazAyAM gaganavattAjJAnaM me bhUyAditIcchAsattve viziSTagaganavattAbuddhiriSyata eva / etenoktarItyA icchAyA hetutvakalpanApekSayA lAghavAdviziSTaviSayakanizcayatvena pratibandhakatvakalpanameva jyAya iti parAstamityalamadhikena / tasya svarUpasambandhAvacchinnapratiyogitAkAbhAvamAdAyeti / na ca niruktAbhAvasya kAlikasambandhAvacchinnapratiyogitAkavAcyatvAbhAvarUpatvAnna vyApyavRttitvamiti kathamuktAbhAvamAdAya lakSaNa For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA vyAptiriti jJAnavaiziSTayAnavacchinnatvanivezanaM sambhavatyeveti vAcyam ; evamapyabhAvavyApakakapisaMyogAbhAvakAlInavRkSo ghaTatvena kapisaMyogAbhAvavAniti zAnasya svasamAnadharmitAvacchedakakasAdhyavattAbuddhau tAdRzavRkSatvAvacchinnavizeSyakAbhAvavattAnizcayatvenaiva pratibandhakatvAvazyakatayA avyApterduritvAditi cenna nUtanAlokaH prakAratAnirUpitAbhAvaprakAratAzAlipramAyA eva vivakSaNIyatayA kathamuktanizcayasya lakSaNaghaTakateti vAcyam , prakAratAvacchedakazarIre sAdhyatAvacchedakatAparyAptipravezasyAnAvazyakatvAduktanizcayasyApi lakSaNaghaTakatvasambhavAditi bhAvaH / vastutastu nityasAdhAraNajJeyatvAdihetukavAcyatvAdisAdhyakasthale uktarItyA vyadhikaraNadharmAvacchinnAbhAvamantareNaiva lakSaNasamanvayasambhave'pi ghaTatvAdihetukasthale darzitAbhAvasya hetusamAnAdhikaraNatvAbhAvAdvayadhikaraNadharmAvacchinnAbhAvamAdAyaiva lakSaNasamanvayasambhavAt pratiyogyavRttizceti granthotthitiriti dhyeyam / jJAnavaiziSTayAnavacchinnatvanivezanaM sambhavatyeveti / kecittu pratibandhakatAyAM jJAnavaiziSTayAnavacchinnatvanivezanaM na sambhavati, ggnaabhaavvdbhaavvtkaaliinggnsaadhyksthle'tivyaapteH| nanvabhAvavati gaganAbhAvo'vyApyavRttiriti jJAnakAlInasya abhAvavAn gaganAbhAvavAn abhAvavAn ghaTa iti jJAnasyApratibandhakatayA tadanurodhena tAdRzajJAnavaiziSTayAvacchinnapratibandhakatAyAmuktAvyApyavRttitvajJAnasyottejakatvamAvazyakamityuktAvyApya - vRttitvajJAne'pi tAdRzaviziSTagaganAbhAvavattAnizcayasya tAdRzagaganAbhAve'vyApyavRttitvajJAnAsattvadazAyAM kAryAnutpAdakatvAnurodhena tAdRzagaganAbhAve'vyApyavRttitvajJAnavirahaviziSTaviziSTaviSayakanizcayatvena pratibandhakatvAntarasyAvazyaM kalpanIyatvA AlokaprakAzaH samanvaya iti vAcyam ; kAlikasambandhAvacchinnapratiyogitAkavAcyatvAdyabhAvAnAM vAcyatvAnadhikaraNadezAprasiddhayA vyApyavRttitAyA eva svIkArAt / etattattvaM prAgevoktam / koTipraviSTAnAmavacchekatvapakSe vAcyatvAdau sAdhye vAcyatvAdiviSayakajJAnAbhAvAderlakSaNaghaTakatvApattivAraNArthamuttaraparyAptipravezasyAvazyakatvAdAha-sAdhyatAvacchedakatAparyAptIti / apratibandhakatayeti / abhAvavAn gaganAbhAvavAnityatra saMsargavidhayA bhAsamAnavyApakatvaM pratiyogivaiyadhikaraNyaghaTitamityAzayenedam / pratibandhakatvAntarasyeti / viziSTagaganavattAbuddhitvAvacchinnaM pratItyAdiH / atrAzaGkAvAkye nanuzabdasya granthakRtsambodhanamarthaH / tasya karmatAsambandhena pUrvavAkyaparAmarzaketi For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 nUtanAlokaTIkA- tatprakAzaTippaNyopabRMhitA pramAyAM vivakSaNenoktajJAna sAvacchinnAvacchedakatAkavizeSyatvAnirUpakatvasya vyaavRtteH| vastutastu tadvayaktitvavyApakaH kapisaMyogAbhAvaH, tadvyaktimAMstAdRzavRkSaH, viSayatAvyApakaH kapisaMyogAbhAvaH viSayatAvAMstAdRzavRkSa ityAdinizcayAnAM lAghavAt kapisaMyogAbhAvatvAvacchinnavizeSyatA viziSTanizcayatvenaiva tAdRzavRkSatvAvacchinna vizeSyakakapisaMyogavattAbuddhiM prati pratibandhakatvasya vaktavyatayA tenaiva nirvAhe jJAnavaiziSTyAnavacchinnapratibandhakatvamaprAmANikamevoktajJAnasyeti / vizeSyatA vaiziSTyaM svanirUpitavyApakatvaniSThaprakAratAvacchedakatAvacchedakadharmAvacchinnaprakAratAnirUpitatAdRzavRkSatvAvacchinnavizeSyatAkatva-svanirUpakanizcayaviziSTatvobhayasambandhena / nizcayavaiziSTyamekakSaNAvacchinnaikAtmavRttitvasambandhena / evameva kapisaMyogAbhAvavadabhAvavatkAlInavRkSo ghaTatvena kapisaMyogAbhAvavAniti nizcayasyApi svasamAnadharmitAvacchedakakasAdhyavattAbuddhiM prati jJAnavaiziSTayAvacchinnameva pratibandhakatvamiti tAdRzanizcayamAdAyApi nAvyAptiprasaktiriti dik / nUtanAlokaH Acharya Shri Kailassagarsuri Gyanmandir 103 nnAtivyAptiriti cenna; pratiyogivaiyadhikaraNyAghaTitAbhAvavyApakatvAvagAhijJAnavaiziSTayAvacchinnapratibandhakatAvacchedakakoTA vavyApyavRttitvajJAna virahasyApravezanIyatayA tAdRzavyApakatAghaTitoktasAdhyakasthale'tivyApterdurvAratvAdityAhuH / digiti / ayaAlokaprakAzaH / For Private And Personal Use Only zabdArthe'nvayaH / granthakRtsambodhanakarmatvaM granthakRtsamavetabAdhecchayoccaritatvam / cecchandasya zaGkArthaH / sA ca saMzayarUpA / tatretizabdArthasya prayojyatAsambandhenAnvayaH / ativyAptyabhAvarUpavAkyArthasyApi I tatraiva viSayitAsambandhenAnvayaH / ativyApterdurvAratvAditi paJcamyartho naJarthaprativadhyatvAnvayijJAnanirUpitatvam / tathA ca pUrvavAkyajanyAtivyApatyabhAvaviSayaka saMzayo'tivyAsiniSThadurvAratvajJAnaprativadhya iti bodhaH / atroddezyavidheyabhAvamahimnA ativyApatyabhAvaviSayakatvaprativadhyatvayoravacchedyAvacchedakabhAvabhAnAt " nAtivyAptiriti cenna" ityasya sthAne "ativyAptiriti cenna" iti na prayogaprasaGgaH / etatsarvamiti zabdaprabhAvalabhyam / iyameva rItirathazabdaghaTitazaGkA| parantu AnantaryamathazabdArthaH / tacca prakrAntavAkyajanyajJAnAnantarajJAnaviSayatvarUpaM zaGkAviSayAnvayi, zaGkAnvayi tAdRzajJAnAnantarya vA adhikamanyatrAnusandheyam / mUle - jJAnavaiziSTayAvacchinnameva pratibandhakatvamiti / lAghavAdabhAvaviziSTasvarUpasanbandhAvacchinnakapisaMyogAbhAvatvAvacchinnaprakAratAviziSTanizcayatvenaiva tadvaktimAn kapisaMyogAbhAvavAn tadvayaktimAMzca tAdRzavRkSa ityAdinizcayasAdhAraNyAya pratibandhakatvasya vaktavya Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 'naca rasnamAlikA AlokaprakAzaH tayA tenaiva nirvAhAditi bhAvaH / prakAratAvaiziSTayazca svanirUpitavizeSyatAvacchedakatAvacchedakadharmAvacchinnaprakAratAnirUpitatAdRzavRkSatvAvacchinnavizeSyatAkatva svanirUpakanizcayaviziSTatvobhayasambamdhena / nizcayavaiziSTayaM pUrvavadeveti / na caivaM satyavacchedakadharmadarzanAdipratibandhakatAvacchedakakoTau jJAnavaiziSTayasyApravezAttavyAvRttyA'vyAptirduvAraiveti vAcyam ; viSayatAniSThasvanirUpakanizcayavaiziSTayAvacchinnAvacchedakatAkatvAnirUpakatvasya pratibandhakatAvizeSaNatve tAtparyAttadvayAvRtteH / vastutastu aprAmANyajJAnAnAM saMzayAnyatvasya cAnugamAya jJAnaviziSTajJAnatvenaiva pratibandhakatvaM kalpanIyam / vaiziSTayaJca svavRttiprakAratAviziSTatya-sAmAnAdhikaraNya-kAlikavizeSaNatvaitastritayasambandhena / vRttitvaJcAbhAvavAn vRkSa ityAdijJAnIyAbhAvaniSThaprakAratAyAM svaviziSTadharmitAvacchedakatAviziSTatvasambandhena, svavaiziSTayaJca dharmitAvacchedakatAyAM svAvacchedakadharmaparyAptAvacchedakatAkatva-svAvacchedakasambandhAvacchinnatvobhayasambandhena / dharmitAvacchedakatAvaiziSTayaJca svaviziSTakapisaMyogAbhAvatvAvacchinnaprakAratAviziSTatva-svaniSThapratiyogitAkAtyantAbhAvayattvobhayasambandhena / vaiziSTayaJca prakAratAyAM svanirUpitavizeSyatAnirUpitatva-svAvacchedakAvacchinnavyApakatvaviziSTasvarUpasambandhAvacchinnatvobhayasamba - ndhena / prakAratAvaiziSTayaJca svanirUpakatva svnisstthprtiyogitaakaatyntaabhaavvttv-svnisstthaavcchedktaakprtiyogitaakbhedvtvaitttritysmbndhen| svavRttiprakAratAvaiziSTayaJca svanirUpitavRkSatvAvacchinnavizeSyatAkatvoktAbhAvoktabhedavatvaitattritayasambandhena / atrasarvatrAbhAvapratiyogitA svaviziSTaprakAratAviziSTatvasambandhAvacchinnA / prakAratAyAMkhavaiziSTayaM svAvacchedakAvacchinnapratiyogitAkAbhAvavadvizeSyakatvAvacchinnatvaniSThaprakAratAnirUpitatva svAvacchedakAvacchinna prakAratAkatvaniSThatvobhayasambandhena / pakAratAvaiziSTayaM svanirUpitavizeSyatva-svanirUpakajJAnaviziSTatvobhayasambandhena / jJAnavaiziSTayaM saamaanaadhikrnny-kaalikvishessnntvaitdubhysmbndhen| uktabhedapratiyogitAvacchedakatA svaviziSTavizeSyatAnirUpakatvasambandhAvacchinnA / svavaiziSTayaJca vizeSyatAyAM svAvacchedakAvacchinnapratiyogitAkAbhAvaprakAratAnirUpitatva-svanirUpitavizeSyatAvacchedakAvacchinnatvobhayasambandhena / itthaJca dharmabhedeneva sambandhabhedenApi na pratibandhakatAbhedaH / na vA ghaTAbhAvavAn kapisaMyogAbhAvavAn abhAvavAMzca vRkSa iti jJAnasya prtibndhktvprsnggH| dharmitAvacchedakatAvaiziSTayaghaTakatayA svaniSThapratiyogitAkAtyantAbhAvavattvanivezAdidaM jJAnamabhAvAbhAvavatyabhAvaprakArakamityaprAmANyajJAnAskanditasya abhAvavAn kapisaMyogAbhAvavAniti jJAnasya vyudaasH| pradarzitA ceyaM rItiH kevalAnvayigranthe bhaTTAcAryaireveti / na caivamapyekatrAbhAvavati kapisaMyogAbhAvo'vyApyavRttiriti jJAnasya, anyatra tu tadvayaktimati kapisaMyogAbhAvo'nyAdhyavRttirityAdijJAnasyottejakatayA kathamekarUpeNa pratibandhakatva For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 105 nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA nUtanAlokaH mAzayaH-yattu vRkSatvasAmAnAdhikaraNyenAbhAvavyApakakapisaMyogAbhAvakAlInakapisaMyogavattAbuddhau tadavacchedena vyadhikaraNadharmAvacchinnapratiyogitAkatAdRzakapisaMyogAbhAvavattAnizcayasyaiva pratibandhakatvamityavivAdam / tAdRzanizcayasya ca na jJAnavaiziSTayAvacchinnapratibandhakatayA nirvAhaH, kevalAbhAvatvAvacchinnavyApakatAyAstatrAbhAnAt , tadavagAhitvenaiva tAdRzapratibandhakatAyAH klaptatvAt / evamavacchedakA AlokaprakAzaH | nirvAha iti vAcyam ; svavRttiprakAratAviziSTatvarUpajJAnavaiziSTayaghaTakavRttitAvacchedakasambandhaghaTakadharmitAvacchedakatAvaiziSTayamadhye svaniSThapratiyogitAkAtyantAbhAvavattvarUpasambandhAntarasyApi pravezanIyatayA tannirvAhAt / svaniSThapratiyogitA ca svaviziSTakapisaMyogAbhAvatvAvacchinnavizeSyatAzAlijJAnaviziSTatvasambandhena / svavaiziSTayaJca svAvacchedakAvacchinnavannirUpitasvAvacchinnavRttitvatvAvacchinnaprakAratAnirUpitatva svAvacchedakAvacchinnavanirUpitatvaniSThaprakAratAnirUpitA yA kapisaMyogavannirUpitatvaniSThaprakAratAnirUpitavRttitAtvAvacchinnaprakAratA, tannirUpitatvaitadanyatarasambandhena / jJAnavaiziSTayaJca pUrvavat / itthaJca svAvacchinnavRttitvapratiyogisAmAnAdhikaraNyabhedenAvyApyavRttitvayodvaividhye'pi na kSatiH / vistaratvasmadgurucaraNakRte sAdhAraNavicAre draSTavyaH / atra pratiyogivaiyadhikaraNyAghaTitavyApakatAviziSTasvarUpasambandhAvacchinnakapisaMyogAbhAvatvAvacchinnaprakAratAzAlijJAna . syaiva pratibandhakatAvacchedakatvopagamAdavyApyavRttitvajJAnAnanugamo na kSatikaraH, anyAyavRttitvajJAnAnAmuttejakatvasyaivAbhAvAdityapi kecit / itthaJca jJAnavaiziSTayasya pratibandhakatAvacchedakatvamavyAhatameveti / digarthamAha vyAkhyAyAm-ayamAzaya iti / kevalAbhAvasvAvacchinnavyApakatAyA iti / vRkSatvanirUpitetyAdiH / abhAvAditi / dharmitAvacchedakaikadezavyApakatAyA iva prakAratAvacchedakaikadezAvacchinnanyApakatAyA api saMsargatvAnabhyupagamAditi bhaavH| anyathA parvatatvasAmAnAdhikaraNyena vahnisAdhyakasthale bAdhaprasaGgaH | sAdhyAbhAvasyAbhAvatvena parvatatvavyApakatvAkSateH / na ca sAdhyAbhAvatvAdinaiva pakSatAvacchedakavyApakatvAvagAhijJAnaM pratibandhakam , na tu kevalAbhAvatvAdineti vaktuM yuktam ; avacchedakAvacchedena bAdhanizcayAnantaraM tadvattAjJAnotpAdasyAnubhavaviruddhatvAt / kiJca, zaradi puSpanti saptacchadA itivat zaradi puSpanti campakA ityapi syAt , zaravRttitve vRttitvatvAvacchinnAyAzcampakapuSpotpattitvavyApakatAyAH sattvAt / sAmAnAdhikaraNyena tAdRzakapisaMyogavattAbuddhiM pratyatiriktapratibandhakatAM vyavasthApya prasaGgAdavacchedakAvacchedena tAdRzakapisaMyogavattAbuddhiM pratyapi tAM vyavasthApayati 14 For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' rasnamAlikA nUtanAlokaH vacchedena tAdRzakapisaMyogavattAbuddhau vyadhikaraNadharmAvacchinnapratiyogitAkatAdRzakapisaMyogAbhAvavattAnizcayasyApi na tAdRzapratibandhakatayA nirvAhaH, tAzapratibandhakatAnirUpitaprativadhyatAvacchedakakoTipraviSTasya kevalakapisaMyogatvAvacchinnavyApakatvAvagAhitvasya tatrAbhAvAt / ato viziSTakapisaMyogAbhAvavattAnizcayatvena pRthageva pratibandhakatvamAvazyakamiti tAdRzanizcayamAdAya kapisaMyogasAdhyakasthale'vyAptirdurvA raiveti, tanna; kapisaMyogavattAbuddhiM pratyabhAvavAn kapisaMyogAbhAvavAniti nizcayasahitasyAvacchedakAvacchedenAbhAvavAn vRkSa iti nizcayasyeva ghaTAbhAvavAn paTAbhAvavAnityAdinizcayAnAmapyavacchedakadharmadarzanavidhayA pratibandhakatvanirvAhAya abhAvatvaghaTitadharmAvacchinnavyApakatvAvagAhitvena pratibandhakatvasya kapisaMyogavAn gopuravRttikapisaMyogavAnityAdijJAnasAdhAraNyAya kapisaMyogatvaghaTitadharmAvacchinnavyApakatvAvagAhitvena prativadhyatvasya cAvazyaM vaktavyatayA tAdRzaprativadhyapratibandhakabhAvenaiva nirvAhe jJAnavaiziSTayAvacchinnapratibandhakatvAntare mAnAbhAvAditi / AlokaprakAzaH evmiti| taadRshprtibndhktyeti| kevalakapisaMyogavattAbuddhisAdhAraNadharmAvacchinnanirUpitajJAnavaiziSTyAvacchinnapratibandhakatayetyarthaH / pRthgeveti| na cAtrAvacchedakAvacchedena kapisaMyogavattAbuddhitvAvacchinnaprativadhyatAyA uktayuktyA prakAratAvacchedakadharmabhedena bhedAvazyakatve'pi tannirUpitaM pratibandhakatvamabhAvavAn kapisaMyogAbhAvavAn abhAvavAn vRkSa iti jJAnasAdhAraNaM jJAnavaiziSTayAvacchinnameva svIkaraNIyamiti kathaM tadAdAyAvyAptiprasaktiriti vAcyam ; tAdRzapratibandhakatAriktatvavyavasthApanasya vastusthitijJApanamAtrArthakatvAt / avacchedakAvacchedena tAdRzakapisaMyogAbhAvavattAbuddhitvAvacchinnapratibandhakatvAtiriktatvavyavasthApanasyaiva prakRtopayogitvAt / abhAvatvaghaTitadharmAvacchinnabyApakatvAvagAhitveneti / paryAptyanivezasphoraNAya ghaTitapadam / vastutastu avacchedakAvacchedena buddhau prakAratAvacchedakatAparyAptyadhikaraNadharmAvacchinnavyApakatAyA eva bhAnAddharmavizeSAvacchinnAvizeSitavyApaka vAvagAhitvenaiva pratibandhakatvasya vaktuM zakyatayA vyApakatAvacchedakarUpapravezo vyartha eva / evamuttaratrApIti / For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabaMhitA 107 etena tadvattAbuddhau tadabhAvavattAnizcayAderna tadabhAvavattAnizcayatvAdinA pratibandhakatvam , janyajJAnamAtrasyAvyApyavRttitayA tadabhAvavattAnizcayakAle'pi tadabhAvasattvena tadvattAbuddhayApatteravAraNAt / na ca niravacchinnavizeSaNatAsambandhena tadabhAvavattAnizcayAbhAvasya hetutvaM sambhavati, bAdhajJAnazUnyakAle'pi tatkAlAvacchinnavizeSaNatayaivAtmani tadvatteH / dezAnavacchinnavizeSaNatAsambandhena taddhetutvAnna doSa ityapi na, bAdhajJAnazUnyakAlAvacchinnavizeSaNatAyA api zarIrarUpadezAvacchinnatvAt , idAnImetaccharIrAvacchedenAtmani bAdhabuddhirnAstItyAkArakapratyayAt / dezatvasya nirvaktumazakyatvAcca / nahi kAlabhinnatvaM tat , ghaTAderapi janyatayA kAlatvAt / nUtanAlokaH eteneti / vyavahitavartinA 'parAstam' ityanena sambandhaH / tadabhAvasatveneti / pratiyogyavacchedakaM yaccharIrAdi, tdnyaavcchedenetyaadiH| kAlatvAditi / tathA ca na ghaTAdyavacchinnavizeSaNatAvyAvRttiriti bhAvaH / AlokaprakAzaH mUle- idAnImityAdi / atra 'iti AkAro yasya' iti bahuvrIhiH / nirUpitatvaviziSTam 'iti' zabdArthaH / AkArapadArtho vissyitaa| bAdhabuddhipadaM grAhyAbhAvavattAnizcayatvAvacchinnaparam / tasyetizabdArthaMkadezanirUpitatve'nvayaH / zarIrAvacchedenetyatra avacchedazabdArtho'vacchinnatvam / tasya tRtIyArthavaiziSTayadvArA AtmanIti saptamyantArthAtmanirUpitavRttitve'nvayaH / idAnImityasyaitatkAlAvacchinnatvamarthaH / tasyApi tatraivAnvayaH / tasya nasamabhivyAhRtAsdhAtvarthAbhAve'nvayaH / tasyAkhyAtArthapratiyogitve / naJpadaM tAtparyagrAhakam / athavA asdhaatoarthaabhaavaanvitprtiyogitvmrthH| tasyApi nirUpitatva evAnvayaH, bahuvrIhyarthasyAtra vAradvayaM bhAnAGgIkArAt / tathA ca bAdhabuddhitvAvacchinnanirUpitaviSayitAvAn pratyaya etatkAlAvacchinnaitaccharIrAvacchinnAtmanirUpitavRttitvavadabhAvapratiyogitvanirUpitaviSayitAvAniti bodhaH, itizabdaprabhAvAt / taduktam lakSaNA caikavAkyatvaM viSayatvaviparyayaH / vyutpattInAJca saGkoca itizabdasya vaibhavaH // iti / __ atraikaviziSTe'parAnvayamahimnA viSayitvayoravacchedyAvacchedakabhAvo'pi bhAsata iti naatiprsnggH| atra kecit 'bhUtale ghaTa ityAkArakaM jJAnam' ityAdau bhUtale ghaTa ityeka For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 'na ca' ratnamAlikA na ca kAlanirUpitAvacchedyatAvilakSaNAvacchedyatAzUnyatvarUpasya dezAnavacchinnatvasya nivezAdadoSaH, tAdRzavailakSaNyasya nirvaktumazakyatvAt / evaM kAyavyUhasthale ekazarIrAvacchedena bAdhabuddhisattve dezAnavacchinnavizeSaNatayA bAdhAbhAvasya tadAtmanyasattvAccharIrAntarAvacchedenApi viziSTabuddhayanudayaprasaGgaH / nUtanAlokaH kAlikasambandhAvacchinnAdhikaraNatvarUpakAlatvAcchinnanirUpakatAkAnyatvarUpasya, kAlikasambandhAvacchinnanirUpakatAkAnyatvarUpasya vA vailakSaNyasya suvacatvAdAhaevamiti / kAyavyUheti / sa ca Atmano vai zarIrANi bahUni manujezvara / prApya yogabalaM kuryAttaizca kRtsnAM mahIM caret / / bhuJjIta viSayAn kaizcit kaizcidugraM tapazcaret / saMharecca punastAni sUryastejogaNAniva / / ityAdipramANasiddhastattvajJAnasAdhyastapaHprabhAvamAtrasAdhyo vA jhaTiti sakalakarmabhoganirvAhako vAmadevasaubhariprabhRtiSu prasiddho yugapadanekazarIraparigraha rUpaH / na ca __ AlokaprakAzaH padamavyayaM tAdRzavivakSaNAnupUrvI viziSTaparam / itishbdaartho'bhedH| AkArazabdArtho vAkyam / tatkatvaM tajanakatvam / tathA ca tAdRzavilakSaNAnupUrvIviziSTAbhinnavAkyajanakaM jJAnamiti bodhaH / bhUtale ghaTa ityetAdRzazabdaprayogaM prati bhUtalavRttitvaprakArakaghaTavizeSyakajJAnasya kAraNatvAnnAyogyatetyAhuH; tadasat , evaM sati bhUtale ghaTa ityAkArakaM jJAnaM bhUtale ghaTa iti vAkyajanakamiti vAkyasya nirAkAGkSatayA'prAmANyApatteH / anye tu bhUtale ghaTa ityekaM padamavyayaM bhUtalavRttitvaniSThaprakAratAnirUpitaghaTatvAvacchinnavizeSyatAkArthakam / AkArazabdArthazcAbhedaH / tathA ca bhUtalavRttitvaniSThaprakAratAnirUpitaghaTatvAvacchinnavizeSyatAkAbhinnaM jJAnamityanvayabodhaH / na cAkArazabdasyAbhedArthakatve itizabdavaiyarthyam ; pUrvazabdasyAvyayatvadyotakatayA tasya sArthakatvAt / yadA tu itizabdasyAvyayArthakatvamadhyavasIyate tadA na prayujyata evAkArazabdaH, bhUtale ghaTa iti jJAnamityeva tadA prayogAt / athavA vaakyjnyshaabdbodhsmaanvissyktvmaakaarshbdaarthH| AnupUrvIvizeSaviziSTAtmakAvyayAnvitAbheda itishbdaarthH| tsyaakaarpdaarthghttkvaakye'nvyH| tathA ca AnupUrvIvizeSaviziSTAbhinnavAkyajanyazAbdabodhasamAnaviSayakaM jJAnamityanvayabodha ityAhuH; tadapyasat , bhUtale ghaTa ityasya vinaivAvyayatvamupapattau tatkalpanAnaucityAt , pratyakSAdisAdhAraNazAbdabodhasamAnaviSayakatvasya nirvaktumazakyatvAcca / adhikamanyatrAnusandheyamiti / For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA tatprakAzaTippaNyopabRMhitA nUtanAlokaH bhidyate hRdayagranthizchidyante sarvasaMzayAH / kSIyante cAsya karmANi tasmin dRSTe parAvare / / iti zrutyA tattvajJAnasya sakalakarmakSayahetutvapratipAdanAttadvalAdeva sakalakarmakSayasambhave tadartha na kAyavyUhApekSeti vAcyam ; tattvajJAnasya saJcitasakalakarmanAzakatve'pi avazyameva bhoktavyaM kRtaM karma zubhAzubham / nAmuktaM kSIyate karma kalpakoTizatairapi / / AlokaprakAzaH vyAkhyAyAm ityAdipramANeti / idaJca pramANaM nyAyasAre dRzyate / tatvajJAnasAdhya iti / idaJca vakSyamANakecinmatAnusAreNoktam / IzvarAnumAnacintAmaNyanusAreNAha-tapaHprabhAveti / "tapaHprabhAvAdeva tattvajJAnAnutpAde'pi kAyavyUhasambhavAt" iti cintAmaNyuktaH / mAtrapadena tattvajJAnavyavacchedaH / iti zrutyeti / tattvajJAnaphalabodhikAyA asyA muNDakazruterayamarthaH-hRdayagranthiH dehAdiSvAtmasvAdiprakArakaviparyayajanitasaMskAro bhidyate ekAntato nazyati / svasamAnAdhikaraNatAdRzasaMskAraprAgabhAvAsamAnakAlInadhvaMsapratiyogI bhavatIti yAvat / saMskAra prati svajanakajJAnaviparItanizcayasyApi nAzakatayA parAvaradarzanAtmakatattvajJAnena vinAzite saMskAre tAdRzAtmatvAdiprakArakaviparyayAsambhavena saMskArAntarasyAnutpAdAttAdRzasaMskAratyaikAntikadhvaMsasambhavAt / athavA hRdayapranthiH pravartanAlakSaNarAgadveSamohAtmakadoSasamudAyaH / bhidyate mithyAjJAnApAyAdapaitItyarthaH / ata eva "duHkhajanmapravRttidoSamithyAjJAnAmuttarottarApAye tadanantarApAyAdapavargaH" ityupakramya "pravartanAlakSaNA doSAH" iti sUtrayAmAsa bhagavAnAcAryo gautmH| tatra "pravartanA pravRttihetutvam" iti, doSA rAgadveSamohAH" iti ca bhASyam / yadvA hRdayagranthiH kAmaH, "atra brahma samaznute" ityupakramya "yadA sarve pramucyante kAmA ye'sya hRdi sthitAH" iti vAsyazeSeNa kAmasyaiva granthirUpatvapratipAdanAt / uktaJca paJcadazyAM citradIpe-"kAmA granthisvarUpeNa vyAkhyAtA vAkyazeSataH" iti| atra sarvazabdena saMzayanAze AtyantikatvaM labhyate, anyathA bhaviSyadutpattikasaMzayavatve tasya nAzAnutpAdena sarvasaMzayanAzavighaTanAt / atrApi tattvajJAnena mithyAjJAnajanyavAsanArUpadoSanAzAddoSajanyAyathArthajJAnAtmakasya saMzayasyAsambhava evAtyantikatvanirvAhako bodhyH| asya chinnasaMzayasya / karmaNIti bahuvacanena tattvajJAnasamAnakAlInatadadhikaraNavRttisakalakarmakSayaH pratyAyyate / atra sarvatra tasmin dRSTe parAvare, parA indrAdidevatAntarANi avarA apakRSTA yasmAttasmin For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra it www.kobatirth.org 'na ca' ratnamAlikA nUtanAlokaH ityAdivacanavirodhena prArabdhakarmanAzakatAyA vaktumazakyatayA jhaTiti bhogadvArA prArabdhasakalakarmakSapaNArthaM tasyAvazyamapekSaNIyatvAt / na ca tattvajJAnasya karmanAzave tasya bhagavatprasAdarUpapuNyotpAdakatvAnupapattiH, ekakAryaM prati nAzakatvotpAdakatvayorvirodhAt / na ceSTApattiH, navavidhabhaktyantargatasyAtmanivedanazabditasya tattvajJAnasya bhagavadbhaktitvAnupapatteH, bhagavatprasAdahetuvyApArasyaiva bhaktisAmAnyalakSaNatvAt / spaSTaM cedaM nyAyaratnAvalyAmiti vAcyam ; vihitakarmajanyatvasyAnugatasya vaktumazakyatayA na tadavacchinnanirUpitajanyatAvacchedikA nikhilanAzyasAdhAraNI jAtiH / yena tasyA - stattvajJAnanAzyatAvacchedakatvaM syAt, tathApi tattvajJAnanAzyatAvacchedakajAtiH svajanya puNyavizeSavyAvRttaiveti na tattvajJAnasya puNyavizeSajanakatvAnupapattiH / itthana vizvanAthAdidarzanajanya puNyasyApi jJAnanAzyatvaM nirvahatIti dhyeyam / vastutastu AlokaprakAzaH paramezvare dRSTe satItyanveti / tathA ca tattvajJAnena karmakSaye janmAdhInakarmAsambhavAdapavargo bhavatIti / avazyameva bhoktavyamiti / prAyazcittAdinA nAzayituM naiva zakyamityarthaH / smRtirUpamidaM vacanam / atra pUrvArdhottarArdha yorvaiparItyenApi pATho dRzyate / prArabdhakarmanAzakatAyA vaktumazakyatayeti / ata evopaniSadbhASye - " yAni vijJAnotpatteH prAktanAni janmAntare cApravRttaphalAni jJAnotpattisahabhAvIci kSIyante karmANi" ityuktam / bhagavatprasAdarUpapuNyeti / IzvaraprasAda eva puNyam Izvarakopa eva pApam tayostadrUpatAyA: "phalamata upapatteH" ityadhikaraNe } , bAdarAyaNasammatatvAditi matAbhiprAyeNedam / na ca manoniSThatvAnupapattiH, mAyApariNAmarUpayostayorantaHkaraNaniSThatvAbhAvAditi vAcyam ; tadIyavihitaniSiddha karmajanyayostayostadIyamanovacchedenaiva mAyApariNAmarUpatvasvIkAreNa avacchedakatAsambandhena manoniSThatvopapatteH / spaSTaM cedaM nyAyaratnAvalyAmiti bodhyam / nAzakatvotpAdakatvayorvirodhAditi / anyathA kAryamAtrotpattyucchedApatteriti bhAvaH / navavidhabhaktIti / Aha vastustviti / Acharya Shri Kailassagarsuri Gyanmandir zravaNaM kIrtanaM viSNoH smaraNaM pAdasevanam / arcanaM vandanaM dAsyaM sakhyamAtmanivedanam // ityuktaprakAreNa bhakternavavidhatvaM bodhyam / nanu vedabodhitakartavyatAkatvamanugataM avidheyatayeti / vihitakarmatvaM kRtyasAdhyatvAditi bhAvaH / For Private And Personal Use Only vaktuM zakyata ityata jJAninAmapi Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA nUtanAlokaH jJAnasyAvidheyatayA vihitakarmajanyatAvacchedakajAtivizeSarUpanAzyatAvacchedakasya tatvajJAnajanyapuNyavizeSe'naGgIkAreNa nAnupapattiriti / kecittu karmanAze tattvajJAnasya hetutvamevAprAmANikam , bhogAdeva sarvatrAdRSTanAzopapatteH, anyathA "nAbhuktam" ityAdivacanavirodhaH syAt / na ca tattvajJAnena karmaNAmavinAze jJAninAmAtyantikaduHkhanivRttyasambhavena "tarati zokamAtmavit", "duHkhenAtyantaM vimuktazcarati" ityAdyanekazrutivirodha iti vAcyam; prAcInakarmaNAM bhogAdeva kSayeNa tattvajJAnAnmithyAjJAnajanyavAsanAnAze vAsanAviziSTarAgAdereva pApAdijanakatvena niSiddhAcaraNAdinA . adRSTAntarAjananAduHkhAnutpAdena katipayakAlo AlokaprakAzaH keSAJciditihAsapurANayodehAntarotpattiH smaryate / tathA hi-apAntaratamA nAma vedAcAryaH purANarSirviSNuniyogAt kalidvAparayoH sandhau kRSNadvaipAyanaH sambabhUveti / vasiSThazca brahmaNo mAnasaH putraH sannimizApAdapagatapUrvadehaH punarbrahmAdezAnmitrAvaruNAbhyAM sambabhUveti ca smaranti / evaM bhRgvAdInAmapi brahmaNo mAnasaputrANAM vAruNe yajJe punarutpattiH zrUyate / evaM sanatkumAro'pi brahmaNo mAnasaH putraH svayaM rudrAya varapradAnAt skandatvena prAdurbabhUva / evameva dakSanAradaprabhRtInAM dehAntarotpattiH smaryate tena tena nimittena / te ca kecit patite pUrvadehe dehAntaramAdadate / kecittu sthita eva tasmin yogaizvaryavazAyugapadanekadehAnAdadate mAyAvina iva / spaSTaM caitat "yAvadadhikAramavasthitirAdhikArikANAm" ityadhikaraNe / tathA ca teSAmapAntaratamaHprabhRtInAM vidvattve'pi karmAvazyambhAvAt karmanAzakatvaM tattvajJAnasyAsambhavaduktikameveti kAyavyUha Avazyaka eveti vadatAM matamAha-kecittviti / tarati zokamAtmaviditi / zrUyate hi chAndogye"zrutaM hyeva me bhagavA dRzebhyastarati zokamAtmaviditi / so'haM bhagavaH zocAmi / taM mA bhagavAna zokasya pAraM tArayatu" iti / sanatkumAraM prati nAradaprArthanArUpAyA asyAzcAyamarthaH-Atmavit zokaM taratIti bhagavattulyebhyo mayA zrutameva hi, na dRSTam / so'hamajJatvAt he bhagava zocAmi taM zocantaM mAM bhagavAneva jJAnaplavena zokasAgarasya paraM pAraM prApayatviti / ityAdIti / AdinA "tadyathA ipIkAtUlamagnau protaM pradUyeta, evaM hAsya sarve pApmAnaH pradhUyante" ityAdyAzchAndogyazrutayo gRhyante / adRSTAntarAjananAditi / "yathA puSkarapalAze Apo na zliSyanta evamevaM vidi pApaM karma na rilaSyate' ityAdi zrutyA puNyapApayoranutpAdapratipAdanAditi bhAvaH / katipayakAlotaramiti / prAcInakarmabhogottaramityarthaH / ityAdibahutereti / AdinA-...... For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA nUtanAlokaH taramAtyantikaduHkhavigamasambhavAt / ata eva tattvajJAnena karmaNAmavinAze duHkhasyAvazyakatayA tattvajJAnopAye zravaNAdau pravRttyanupapattirityapi samAhitam , na caivamapi tattvajJAnasya karmanAzakatvAbhAve "bhidyate hRdayagranthiH", "jJAnAgniH sarvakarmANi bhasmasAtkurute'rjuna" ityAdibahutaravAkyavyAkopa iti vAcyam ; yato "nAbhuktam" ityAdivacanAnurodhena tattvajJAnaM kAyavyUhAdisampAdanadvArA jhaTiti sakalakarmabhogAn nirvAhya tAni nAzayatItyatraiva jJAnasya karmanAzakatAbodhakavAkyAnAM tAtparyam , na tu tattvajJAnAvyavahitottaraM karmaNAM vinAze, "tAvadevAsya ciraM yAvanna vimokSye atha sampatsye" ityAdizrutivirodhApatteH / ata eva yathAgnerindhananAze paramparayaiva hetutA, tathA jJAnasyApi karmanAza ityetat sUcanAyaiva jJAnasyAgnitvena rUpaNaM bhagavatA kRtam / spaSTaM cedaM muktivAdacintAmaNAviti / na ca bhogasyaiva karmanAzakatve kAzImaraNAvyavahitottaraM mukteranupapattiH, zarIrAdyabhAvena bhogaasmbhvaat| nahyavyavadhAne pramANAbhAvaH, AlokaprakAzaH bIjAnyagnyupadagdhAni na rohanti yathA punaH / jJAnadagdhaistathA klezairnAmA sampadyate punaH // ityAdi smRtisNgrhH| tAvadevAsya ciramiti / "AcAryavAn puruSo veda tasya tAvadevAsya ciraM yAvana vimokSye, atha sampatsye" iti chAndogyam / asyAH zruterayamarthaH-tasya tattvajJAnavato jIvanmuktasya tAvadeva ciraM tAvAneva videhakaivalyasya vilambaH, yAvana vimokSye yatkAlaparyantaM prArabdhakarmabhirna vimucyeta / 'atha sampatsye' atha prArabdhakarmanAzAnantaraM sampatsye videhakaivalyena sampanno bhaviSyati / kathaM tarhi prArabdhakarmanivRttirityAzaGkatha bhogAdityAzayenAha-yAvaditi / prArabdhakarmadhvastAvapi kathaM dehAdidhIdhvastirityAzaGkaya prArabdharUpapratibandhakanAzAdityAha-atheti / uttamapuruSastUbhayatra prathamapuruSe chAndasaH / prArabdhakarmakSapaNArtha jJAninAM kAyavyUha iva mAyAvimohitAnAM kSaNenaikena mAyAmayavigrahAntaraparigrahA vicitrAzcAnubhavAH zrUyante purANeSu, bhagavanmAyAvimohitaH kadAcinAradaH kanyAtvamavApa / tAM kazcidudavahat / tataH putrAn bahUnajanayat / sAMsArikaJca duHkhamanekakAlInamanvabhUt / tato bhartuH putrANAJca viyogamanubhuya punarnArada evAsIditi / evaJjAtIyAH santyanyAzcAnekazaH kthaaH| kAyadhUhAdItyatrAdipadena mAyikatAdRzavigraho grAhyaH / paramparayaiveti / AdA For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA nUtanAlokaH vizvezvarasya devasya kAzInAmnA mahApurI / yatra pApI mRtaH sadyaH paraM mokSaM prayAti hi // atraiva mRtamAtrANAM muktirekena janmanA / kRtvA karmANyanekAni kalyANAnItarANi ca / tAni kSaNAtsamurikSapya kAzIsaMstho'mRto bhavet / / ityAdibahutarapramANasambhavAditi vAcyam ; zrutismRtyanyathAnupapattyA kAzyAM mRtAnAmapi kSaNamAtreNa nikhilakarmopabhogakSamamAyAmayazarIrAbhyupagamena bhogaanuppttivirhaat| na ca "nAmuktam" iti vAkye karmapadaM lakSaNayaivAdRSTArthakamupagantavyam , tasya kriyAyAmeva zakteriti lakSaNAyA Avazyakatve jJAnAnAzyAdRSTa eva sAstu / tata eva virodhabhaGge kimarthaM jJAninAM nikhilakarmabhogakalpanamiti vAcyam ; adRSTe karmapadasyAtra "na karmaNAnyadharmatvAdatiprasaktezca" iti sAMkhyasUtre, "kSepaNAya bhavajanmakarmaNAm" iti kusumAJjalau, "anAdAviha saMsAre AlokaprakAzaH / vagninA avayaveSvabhidhAto janyate / tatasteSu kriyA bhavati / tatastayA kriyayA avayavAnAM vibhaagH| tsmaadindhnaarmbhksNyognaashH| tato'vayavinAza iti krmH| tatrAvayavinAze mukhyaM kAraNamindhanArambhakasaMyoganAza eva na tvagniriti / bhogAnupapattivirahAditi / tathA ca kAzImaraNasthale tattvajJAnAt pUrva mAyikazarIraM parigRhya nikhilakarmANyupabhujyaiva tArakopadezalAbhaH / tatastadavyavahitakSaNe muktiriti kalpyate / tadapyuktaM paramezvareNa puNyAni pApAnyakhilAnyazeSaM sArtha sabIjaM sazarIramArya / ihaiva saMhRtya dadAmi bodhaM yataH zivAnandamavApnuvanti // iti / itthaJca nodaahRtvcnvirodhH| na vA karmaNAM bhogaikanAzyatAvacanavirodha iti bhAvaH / vistarastvasmadIyagurucaraNakRtagaGgAtaraGgiNIvyAkhyAyAM draSTavyaH / jJAnAnAzyAdRSTa eveti / saJcitAgAmibhinna evAdRSTa ityarthaH / nikhilakarmabhogakalpana miti / saJcitAgAminAM janmAntare prArabdhatApannAnAM satAM bhogklpnmityrthH| ma karmaNeti / nahi vihitaniSiddhakarmagApi puruSasya bandhaH, karmaNAmanAtmadharmatvAt , anyadharmeNa sAkSAdanyasya bandhe ca muktasyApi bandhApatteH / svasvopAdhikarmaNA bandhAGgIkAre nAyaM doSa ityAzayena hetvantaramAha----atiprasaktezceti / * pralayAdAvapi duHkhayogarUpabandhApattezcetyarthaH / sahakAryantaravilambato bilambakalpanaJca prAgeva nirAkRtaM "na 15 For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 114 'nava' ratnamAlikA nUtanAlokaH sacitAH karmakoTayaH" iti paJcadazyAmanyatrApi bhUrizaH prayogadarzanenAdRSTatvarUpasAmAnyadharmapuraskAreNa lakSaNAyA nirUDhatvena zaktitulyatvAdbhogA kalpanalAghavAnurodhena jJAnAdyanAzyAdRSTatvarUpa vizeSadharma puraskAreNa svArasikalakSaNAyA ayuktatvAt / na ca sAmAnyarUpeNa lakSaNAsvIkAre'pi karmaNAM bhogasyAvazyaM vaktavyatayA bhogAnupahitakarmAprasiddhayA tAdRzavAkyasya yathAzrutArthaparatA na sambhavatyeveti vAcyam; atItatvasya tapratyayena vivakSaNAt tadapekSayA'tIto yo bhogastadanupahitakarmaNi tatkSayapratiyogitvaniSedharUpa yathAzrutArthe'prasiddhayanavakAzAn / yadyapi bhogo'nubhava vizeSastadviSayatvarUpaM muktatvaM na kutrApyaddaSTe, tathApi bhogaviSayaphalopadhAnameva bhogakarmatvaM prakRte vivakSitam / sukhaM bhujyata itivat puNyaM bhujyata ityapi prayogadarzanAt tAdRzArthasyApi svarasasiddhatvAt / itthana bhogasyaiva karmanAzakatathA jJAninAmapyapAntaratamaH prabhRtInAM bhogAdinA karmakSapaNArthaM dehAntarotpAdanaM tatra tatroktaM saGgacchate, anyathA jJAnAdinaiva karmakSaye tadasAGgavyApAtAdityAhu:, tanna, yataH " karma koTizatairapi " ityanena yathA bhAvanAkhyasaMskAraH kAlavazAt phalamanutpAdyApi nazyati, tathA na karmetyeva labhyate / tathA ca jJAnasya karmanAzakatve na kicidanupapannam, anyathA prAyazcittAdapi karmanAzenoktavacanavirodhAparihArAt, prAyazcittasya pApAnAzakatve tatra pravRtyAnupapatteH / na ca prAyazcittasyApi jhaTiti kAyavyUhAdhIna bhogasampAdanadvArA pApanAzakatvAnna tatra pravRttyanupapattiriti vAcyam ; duHkhavyaktInAM sAmye jhaTitibhogavilambitabhogayoravizeSeNa prAyazcittAnarthakya Acharya Shri Kailassagarsuri Gyanmandir AlokaprakAzaH kAlayogaH" ityAdisUtra iti sAMkhyasUtrabhASyam / bhavajanmakarmaNAmiti / saMsArasya janmanaH karmaNAJca vinAzAyetyarthaH / anyatrApIti / "buddhayA yukto yayA pArtha karmabandhaM prahAsyasi" ityAdi parigrahaH / tatkSayApekSayeti / tathA cAtItabhogopahitakarmaNa eva vartamAnakSayapratiyogitvam, na bhaviSyogopahitasya vartamAnabhogopahitasya ca karmaNa iti bhAvaH / na kiJcidanupapannamiti / tathA ca phalAnupatikarmanAze kAlajanyatvaniSedhe tAtparyAt kacittAdRzavinAze tattvajJAnajanyatvasvIkAre bAdhakAbhAva iti bhAvaH / nanu tadvAkyasya bhogaM vinA karma na nAzapratiyogIti yathAzrutArtha eva kuto na tAtparyamityata Aha-anyatheti / iSTApattau bAdhakamAha - prAyazcittasyeti / avizeSeNa tAratamyAbhAvena | nanu tadvAkye tAdRzatAtparyakalpanaM sambhavati kalpakoTItyAyuktastathApi For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA tatprakAzaTippaNyapabRMhitA nUtanAlokaH prasaGgAt / evaJca "avazyameva bhoktavyam" ityasyAvirodhAya jJAninAmapi sakalakarmabhogopagama Avazyaka ityapi na yuktam; kRtaprAyazcittAnAM karmaNAM bhogAbhAvena tatratyakarmapadasya vedabodhitanAzakAnAzyakarmaparatAyA avazyaM vaktavyatvAttatvajJAnarUpanAzakasyApi vedabodhitatayA tena bhogaM vinaiva karmanAzAGgIkAre kSatyabhAvAt / tatrajJAnasya sAkSAdadRSTanAzakatve kacidbhogaH kacittatvajJAnamityananugamena vyabhicArAgogasyApyadRSTanAzakatA na sambhavatIti nAzaGkanIyam; bhogottarAdRSTanAzatvasya bhogajanyatAvacchedakatvopagamena vyabhicArAnavakAzAt, prAyazcitta kIrtanAdijanyAdRSTanAze vyabhicAravAraNAya kAryatAvacchedakazarIre tattatkAraNAnantaryanivezasya sarvamate'pyAvazyakatvAt / idamatra bodhyam karma trividham - prArabdhaM sacitamAgAmi ceti / tatra vartamAnazarIraM yatkarmajanyaM tat prArabdham, tadbhinnaM vartamAnaM karma sacitam / janiSyamANaM karma AgAmi / tatra prArabdhasya bhogAdeva kSayaH / " nAbhuktam" ityAdivacanAni tadviSayANi / saJcitasya ca jJAnAdita eva kSayaH / tatparANi "kSIyante For Private And Personal Use Only 115 AlokaprakAzaH " yAvanna vimokSye atha sampatsye" iti yAvatkarmabhogaparyantaM vilambazravaNAnupapattyA tadvAkyasyArtha - vAdatvaM yathAzrutArthamAtra tAtparya vAvazyaM kalpanIyamityAzaGkAM pariharati -- evaJceti / prAyazcitte pratyanyathAnupapattau cetyarthaH / zrutismRtInAM viSayavyavasthAM pradarzayan virodhaM parihartumAhaidamati / karma trividhamiti / yadyapi vRttau karmANi caturvidhAni saJcitAni prArabdhAnyatItAnyAgAmIni ca / tatra pUrvajanmakRtAni bhaviSyaddehajananayogyAni svargAdiphaloddezena kRtAni saJcitAni mokSasAdhanazravaNamananAdisampAdakAni vartamAnazarIrArambhakANi pUrvajanmakRtAni karmANi prAdhAni, brahmasAkSAtkArotpatteH pUrvamasmin janmani janmAntare vA brahmasAkSAtkArodezena kRtAni karmANyatItAni brahmasAkSAtkArotpatyanantaramasmin janmani kRtAnyAgAmInyuktam ; tathApi brahmasAkSAtkAroddezena kRtAnAmagnihotrAdikarmaNAM brahmasAkSAtkAraM pratyupajIvyatvAttannAzyatvAsambhave'pi phalatvena tasya tAdRzakarmanAzakatvaM virodhAbhAvAdatItakarmaNAM saJcite'ntarbhAvakalpanaM sambhavatItyabhiprAyeNa lAghavAdiha vaividhyamuktamiti dhyeyam / vartamAnazarIraM yatkarmajanyamiti / na caivaM sati jJAninAM prArabdhakarmakSapaNArtha smRtAvanekajanmakathanAsaGgatiH, bhaviSyadde hajanaka karmaNAM vartamAnazarIrAnutpAdakAnAM prArabdhatvAbhAvena jJAnenaiva nAzasambhavAditi vAcyam, vartamAnazarIrA bacchedenopabhogyAnAM tadutpAdakAnAM bahUnAM karmaNAM madhye nAnAjanmopabhogya brahmahatyAdipApAnAma Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca rasnamAlikA nUtanAlokaH cAsya karmANi" ityAdivAkyAni / AgAminastu jJAnamahimnA na saMzleSaH / tattAtparyakazca "tadyathA puSpakarapalAze Apo na zlizyante' ityAdi / pAramarSANi sUtrANi "tadadhigame uttarapUrvAdyayorazleSavinAzau tadvayapadezAt", "itarasyApyevamazleSaH pAte tu", "anArabdhakArye eva pUrve", "tadavadheH" iti / atra vRttiH-"tadadhigame tasya brahmago'dhigame sAkSAtkAre sati, uttarapUrvAdyayorAgAmisaJcitapApayoraileSavinAzau bhavataH, AgAmipApasyAsparzaH sazcitapApasya vinAzazca bhavati, "tadyathA puSkarapalAze Apo na zliSyante", "tadyathA iSIkAtUlamagnau protaM pradUyeta", "yathaidhAMsi samiddho'gnirbhasmasAtkurute'rjuna' ityaadishrutismRtissvaagaamisshcitkrmnnorshlessvinaashvypdeshaadityrthH| pApasyAzleSavinAzau pratipAdya puNyasya tau pratipAdayati-hatarasyeti / pAte brahmasAkSAtkAreNa dehAbhimAnanAze sati itarasya brahmajJAnakAlInotarapuNyasyAsaMzleSaH asaMsparzo bhavati / idamupalakSaNam / saJcitapuNyasya nAza ityapi drssttvym| vartamAnadehajanakayoH prArabdhapuNyapApayostu jJAnAnnAzo nAstItyAha-anAradheti / anArabdhakArye'nutpAditavartamAnazarIra eva puNyapApe nazyataH, na tu vartamAnazarIrArambhake / kutaH ? tadavadheH, brahmaNaH sAkSAtkArAnantaramapi prArabdhanAzaparyantaM paryavasAnasya "tasya tAvadeva ciram' ityAdizrutiSu pratipAditatvAdityartha iti / anye tu sarveSAmeva karmaNAM bhogAdeva kSayo yuktaH / na ca "bhidyate hRdayagranthiH " ityAdivacanavirodhaH, yatastatra "kSIyante cAsya karmANi" ityaMzasya-asya dRSTatattvasya karmANyabhujyamAnAni pUrva sazcitapApAdIni zrIyante bhogasamAptiparyantaM vidyamAnAnyapi svAzraye muktAtmani duHkhAdikaM na jnyntiityevaarthH| evameva vcnaantraannaamdhyrtho'vseyH| "tasya putrA dAyamupayanti, suhRdaH sAdhukRtyAM dviSantaH pApakRtyAm" AlokaprakAzaH pyantarbhAvena bhaviSyadde hotpAdakakarmaNo'pi prArabdhatvAttatkathanasaGgateriti prArabdhasyeva saJcitasyApi bhogAdeva kSayaH, "nAbhuktam" ityAdivacanAt / AgAminastu viduSyanutpattilakSaNo'saMzleSa eva vAsanAvirahAditi vadatAM matamAha-anye viti / bhogAdeveti / jJAnasyApi nAzakatve kvacidbhogaH kvacijjJAnamityananugamena vyabhicArAt kAryatAvacchedakakoTau svatvaghaTitasyAnantaryasya nivezanIyatayA gurubhUtAnekakAryakAraNabhAvApattariti bhaavH| tasya putrA ityAdi / tasya mRtasya vidussH| dAyaM dhanam / ayaM pAThaH zATyAyaninAm / kauSItakInAntu "tat sukRtaduSkRte vidhunute / tasya priyA For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA na cApacchedakatAsambandhena viziSTabuddhi pratyavacchedakatAsambandhena bAdhayuddheH pratibandhakatvAdadoSa iti vAcyam , evaM sati mahAzarIranAzadazAyAM jAyamAnabAdhabuddheranantaraM yatra khaNDazarIrotpattistatra tadanantaraM tAdRzakhaNDazarIrAvacchedena viziSTabuddhayApatteH, tatra khaNDazarIre'vacchedakatAsambandhena pratibandhakAsattvAt / nahi khaNDazarIrasyApi tAdRzabAdhavudhavacchedakatAbhyupagamasambhavaH, tathA satyavacchedakatAsambandhena tadadhikaraNIbhUtakhaNDazarIre tadavyavahitapUrvakSaNAvacchedena tatkAraNIbhUtasya tAdAtmyasambandhena zarIrasyAsatvena vyabhicAraprasaGgAt / nUtanAlokaH ityAdivacanena jJAninaH puNyAdestadIyasuhRdAdau phljnktvokteH| spaSTazcAyamarthaH prathamazlokavyAkhyAnasya nyaayrtnaavlyaamityaahuH| bAdhabuddhikSaNe na khaNDazarIrotpattisambhavaH, samavAyena dravyaM prati samavAyena dravyasya pratibandhakatvakalpanAvazyakatayA pUrvakSaNe mahAzarIrarUpapratibandhakasattvAdata uktam-bAdhabuddheranantaramiti / khaNDazarIrotpattikSaNe na tadevacchedena viziSTayuddherApattiH sambhavati, tatpUrvakSaNe taccharIrarUpakAraNavirahAdata uktam-tadanantaramiti / viziSTabuddhayApatteriti / na ca zarIrasya kAryasahabhAvena sAnAdikaM prati hetutayA tannAzadazAyAM kathaM bAdhabuddherutpattiriti vAcyam ; lAghavenAntyAvayavitvamanivezya zarIratadavayavasAdhAraNaceSTAzrayatvenaiva taddhetutAyAH svIkArAt, tadAnImavayavAvacchedena tadutpattau bAdhakAbhAvAt / spaSTaM cedamindriyadIdhitau, vyAptipUrvapakSagAdAdhAM ca / AlokaprakAzaH jJAtayaH sukRtamupayanti / apriyA duSkRtam" iti pAThaH / tad vidyaablen| sukRtaduSkRte tyajatIti tadarthaH / "priyeSu sveSu sukRtamapriyeSu ca duSkRtam / visRjya dhyAnayogena brahmAbhyeti sanAtanam // " iti manuvacanamatrAdipadagrAhyam / nyAyaratnAvalyAmiti / "bhidyate hRdayagranthiH" ityAdi zrutyarthavicArAvasara iti zeSaH / atra karmaNaH svasamAnAdhikaraNaphalajanakatvameveti siddhAntabhaGgaH / ata eva "uktaprAptyasvIkAre tu nazyatItyevArthaH" ityuktaM tatraivetyasvarasasUcanAyAha rityuktam / For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 'naca' ratnamAlikA . na ca khaNDazarIrasya mahAzarIranAzakAlotpattikabAdhabuddheravacchedakatve'pi tadutpattikSaNAvacchedena tadavacchedakatvAsattvAnna vyabhicAra iti vAcyam ; evamapi yatra khaNDazarIrotpattikAla eva bAdhabuddhirutpannA, tatra khaNDazarIrasya tadavacchedakatve vyabhicArasya tadanavacchedakatve ca taduttaraM viziSTabuddhayApatterduritvAt / na ca khaNDazarIre jhAnAdyavacchedakatvasattve'pi tAdRzajJAnAvyavahitapUrvakSaNAvacchedena tatra kAraNatAvacchedakIbhUtatAdAtmyasambandhAvacchinnapratiyogitAkabhedarUpakAraNAbhAvasyApyasattvAt kathaM vyabhicAraH ? kAryAvyavahitapUrvakSaNAvacchinnakAryAdhikaraNavRttikAbhAvapratiyogitvasyaiva vyabhicArapadArthatvAditi vAcyam ; tathApi khaNDazarIrasya tAdRzajJAnAvyavahitapUrvakSaNAvacchedena tadavacchedakatAniyAmakasAmagryanadhikaraNatvAttadavacchedakatvamanupapannameva, tAdRzasAmagyanadhikaraNasyApyavacchedakatvopagame sarvatrAvacchedakatAsambandhena tadutpattiprasaGga nUtanAlokaH na vyabhicAra iti / yatra kAryamutpadyate tadvRttisvAbhAvakatvasyaiva vyabhicArasvAditi bhAvaH / vyabhicArasyeti / khaNDazarIrasya bAdhabuddhathutpattyAzrayatvAditi bhAvaH / viziSTabuddhathApatterduritvAditi / nanu neyamApattiH sambhavati, khaNDazarIrAvacchedena viziSTabuddherutpattI bAdhabuddhayavacchedakatadavayave'pyavacchedakatAsambandhena tadutpattyAvazyakatvAttatra ca prativandhakAbhAvAsattvAt / nahi bAdhakasattvAdviziSTabuddhayavacchedakatvaM tatra nopeyate, kintu khaNDazIra eveti vaktuM yuktam, tadavacchenotpadyamAnakAryasya tatpratiniyatayAvadezAvacchinnatvaniyamAt / na ca khaNDazarIre pratibandhakAbhAvaghaTitasAmagrIbalAdviziSTabuddhijanane'nyatra tAzasAmagrIviraho'kizcitkaraH, yatra yatkAryavyaktarutpattiH kAryatAvacchedakasambandhena tadvayaktisambadveSu yAvatsu sAmagrIsattvasya tatra tatkAryavyaktyutpattAvapekSitatvAdityata Ahaevamiti / parakAyapravezeti / asyaiva granthAntareSu parapurapravezazabdena vyapadezaH / sa ca bhagavatpAdamatsyendrabhadrazarmaprabhRtiSu prasiddhaH / kutracit svazarIraM punaH pravezArtha AlokaprakAzaH bhagavatpAdamatsyendrabhadrazarmaprabhRtipviti / zaGkaravijaye bhagavatpAdasya parakAyA vedA uktaH / evaM matsyendranAmno'pi tatraiva sthalAntare prtipaaditH| bhadrazarmaNaH parakAyapradezastu For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA ityatraiva tattAtparyAt , evaM parakAyapravezasthale tyajyamAnasvazarIrAvacchedena yAdhabuddhanyAdisattve tadAtmanyanyazarIrAvacchedena vishissttbuddhyaapttiH| api ca bhUtAvezasthale'bhibhAvyasya bAdhanizcayasattve'bhibhAvakabhUtAdestaccharIrAvacchedena tdvttaabuddhynudyprsnggH| ataH samavAyena viziSTabuddhiM prati vAdhanizcayaviziSTatvenaiva prativandhakatvaM vktvym| vaiziSTayaJca sAmAnAdhikaraNyasambandhena / tathA ca bAdhanizcayakAle'nyAvacchedena tadabhAvasattve'pi na tadviziSTasyAbhAvaH, vyApyavRtterapi sAmAnAdhikaraNyena tadviziSTatvAnnAnupapattiH / kAyavyUhasthale caikazarIrAvacchedena bAdhabuddhisattve tadAtmani zarIrAntarAvacchedenApi viziSTabuddhi peyate, prmaannaabhaavaat| prAmANikatve tvanAyattyA tattaccharIrAvacchinnatvamavacchedakakoTau nivezanIyam , tathA ca jJAnavaiziSTayAnavacchinnatvaniveze'pi tathAvidhaprativandhakatvAprasiddha yA asambhava eveti praastm| nUtanAlokaH nidhAya krIDAdyarthamanyadIyamRtazarIrapravezalakSaNo vidyAvizeSaprayojyaH / vyApyavRtteriti / aatmtvaadiruupetyaadiH| vyAptipUrvapakSagAdAdharyA kAyavyUhasthale ekazarIrAvacchinne Atmani pratibandhakasattve'pi zarIrAntarAvacchedena prativadhyotpatteH spaSTamabhidhAnAdAhaprAmANi kalve sviti / tattancharIrAvacchinnatvamiti / tathA ca zarIrabhedena pratibandhakatAbheda eveti bhaavH| parAstamiti / viSayatAniSThasvanirUpakajJAnacaiziSTayAvacchinnAvacchedakatvAnirUpakatvasyaiva jJAnavaiziSTayAnavacchinnetyanena vivakSitatayA tAdRzapratibandhakatvAprasiddhathanavakAzAditi bhaavH| kecittu avacchedakatAsambandhena tadvattAbuddhiM pratyavacchedakatAsambandhana bAdhanizcayatvena pratibandhakatvaM lAghavAt / na ca bhUtAvezasthale'bhibhAvyasya bAdhanizcayasattve'bhibhAvakabhUtAdestaccharIrAvacchedena tadvattAbuddhadhanudayaprasaGga iti vAcyam ; taccharIrAvacchedena tadAtmani jJAnotpattau taccharIrAvacchinnatadAtmamanasaMyogasya hetutayA tadasambhavena bhUtAvezAnantarakSaNe jJAnotpAdasyaivAyogAdiSTApatteH / - AlokaprakAzaH bilvAdrimAhAtmye paJcamAdhyAye pratipAditaH / tatyakArastu tto'vgntvyH| mUle-bAdhanizcaya viziSTasvenaiveti / na ca vizeSyatAvacchedakatAsambandhena viziSTabuddhiM prati tena sambandhena bAdhabuddheH pratibandhakatvaM kalyatAm / tatpuruSIyatvasyAvacchedakakoTau nivezAdeka puruSIyabAdhabuddhidazAyAM na puruSAntarasya vishissttbuddhynudyprsnggH| itthaJca puruSabhedena pratibandhakatAbhede'pi vizeSyatAvachedakabhedena tadbhedAbhAvAlAghavaM dharmitAvacchedakApekSayA puruSANAmalpatvAtteSAmapi dharmitAvacchedakasvAditi vAcyam ; tathA satyanAgatAdirUpAvacchinnavizeSyakaviziSTabuddhevizeSyatAvacchedakatA For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12. 'naca' ratnamAlikA yattu satpratipakSagranthe virodhinizcayAnuttaratadvattAbujhisvAvacchinnaM prati virodhinizcayasya pratibandhakatvamuktam , tadrItyA vyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvavAn vahnayabhAvavAniti nizcayasya syAnusaratadvattAbuddhitvAvacchinnaM prati pratibandhakanvakalpaname gecitam, prativadhyatAvacchedakakoTAvanAhAryatvAderanivezanIyatayA lAghavAt / evaM vyadhikaraNadharmA macchinnapratiyogitAkavanayabhAvadhAn parvata iti nizcayasyApi / atrottaracaM svavRttikRtimattva khavRttiprAga nUtanAlokaH anyathA tattaccharIrAvacchinnabAdhanizcayaviziSTatvena pratibandhakatvapakSe'pi yatra bhUtazarIrAvacchedena bAdhanizcayAnantarakSaNe bhUtAvezaH, taduttarakSaNe'bhibhAvyazarIrAvacchedena tadvattAbuddhayApatteravAraNAt / athavA tattatpuruSIyatvaM pratibandhakatAvacchedakakoTAvupAdIyate, tAvatApi zarIrApekSayA puruSANAmalpatvena laaghvaanpaayaat| itthazca bhUtAdyantarbhAveNa na pratibadhyaprativandhakabhAvaH, prayojanAbhAvAdityAhuH / satpratipakSagrantha iti / "na bhavatyeva tAvadyAvadaprAmANyaM na gRhyate, agRhItAprAmANyasyaiva vizeSadarzanasya virodhitvAt" iti ratnakozakAramatapariSkArasthadIdhitipativyAkhyAnAvasara iti zeSaH / nanvatra svadhvaMsAdhikaraNakSaNadhvaMsAnadhikaraNIbhUto yaH kSaNaH, tadvRttitvasambandhena virodhinizcayaviziSTAnyatvarUpamevAnuttaratvaM prativadhyatAvacchedakaM vAcyam , evazca dhvaMsAdhikaraNakSaNadhvaMsAnadhikaraNakSaNAprasiddhayA svatvasya sambandhazarIrapravezAvazyakatayA pratibandhakatAbhedaprasaGga ityata Aha-atreti / vyavahitAvyava hatapUrvavRttyanyadIyajJAnavyAvRttirdalaprayojanaM AlokaprakAzaH sambandhena tAdRzarUpAdAvanudayaprasaGgAt / kAryAyavahitaprAkkSagAvacchedena baadhaabhaavghttitsaamgyaasttraastvaat| tatkSaNasyAvacchedyAdhikaraNatAdRzarUpAsambandhitayA tAdRzarUpAdiniSThabAdhAbhAvAdhikaraNatvAnavacchedakatvAt / vyAkhyAyAm-prayojanAbhAvAditi / AtmaniSThapratyAsatyA bhUtAditadvattAbuddhi prati bAdhanizcayaviziSTatvena pratibandhakatvakalpanenaiva bhUtAdedhinizcayasattve tadvattAbuddhathanudayanirvAhAditi bhaavH|| mUle-svAnuttaratadvasAbuddhitvAvacchinnaM pratIti / prativadhyatAvacchedakadharmasya tadvattAbuddhitvavyApyatvanirvAhAya tadvattAbuddhi tvniveshnm| idaJca vyAyadharmAvacchinnajanakasAmagyA eva sahakAritvamityabhiprAyeNa / ata eva satpratipakSalakSaNe unnAyakatvadale pratibandhakatAvacchedakaviSayitvAvacchinnajanyatvaM bhaTTAcAryairnivezitam / atra prativadhyatA For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 121 bhAvapratiyogitva-svasAmAnAdhikaraNyaitattritayarUpam / prAgabhAvAnaGgIkAre tu vadhvaMsavRttitvameva svavRttiprAgabhAvapratiyogitvasthAne vAcyam , tena naannugmH| evaM virodhivyApyavattAsthale'pIti zAnaviziSTajJAnatvena pratibandhakatvamevAprAmANika nUtanAlokaH bodhyam / prAgabhAvAnaGgIkAre viti / ayamAzayaH-prAgabhAvo nAbhyupagantavyaH, pramANAbhAvAt / ihedAnI ghaTaprAgabhAva iti prtyksssyaasiddhH| tatpUrvatvataduttaratvavyavahArastu na tatprAgabhAvakAlInatva-tatkAlInaprAgabhAvapratiyogitvaviSayakaH, api tu tadutpattikAlInadhvaMsapratiyogitva-tadadhikaraNakAladhvaMsAdhikaraNakAlotpattikatvaviSayaka eva / ghaTo bhaviSyatIti pratyakSAdizca vartamAnakAladhvaMsAdhikaraNakAlavRttitvarUpottarakAlInatvAvalambana evetyetAdRzavyavahArAdestadasAdhakatvAt / abhAvatvaM vinAzitvasamAnAdhikaraNaM padArthavibhAjakopAdhitvAd bhAvatvavadityasyAprayojakatvAt / na cottarakAlInatvamAtrasyoktapratyakSAdiviSayatvopagame hya utpanne zvaH sthAyini bhaviSyatIti vyavahAraprasaGga iti vartamAnakAladhvaMsAdhikaraNakAlotpattikatvameva bhaviSyatvaM vaktavyam / ata eva bhaviSyati, utpatsyata ityAdeH smaanaarthktvoppttiH| evaJcoktapratItyaiva svAdhikaraNakSaNavRtteH svavRttervA prAgabhAvasyApratiyogitvarUpaM tadAdyatvam , tadvatkSaNasambandharUpotpattighaTakatayA prAgabhAvasiddhiriti AlokaprakAzaH vacchedakakoTau janyatvamapi vivakSaNIyam / tena kAryatAvizeSarUpaprativadhyatAzUnyabhagavajJAnAsAdhAraNyanirvAhaH / yadvA anuttaratvasya svarUpakAlikobhayasambandhena vivakSaNAnna tatsAdhAraNyam / vastutastu nityasAdhAraNadharmasya kAryatAvacchedakatve'pi na ksstiH| kAlavizeSAvacchedena svAvacchinnAdhikaraNavRttyabhAvapratiyogitAnavacchedakakAraNatAvacchedakatvAbhimatadharmakaM yat svam , tadvattvarUpakAryatAyA anatiprasaktatvasambhavAt / siddhAnte tu laukikasannikarSajanye doSavizeSajanye ca jJAne sAkSAtkAritvavyaJjakaviSayatAvizeSopagamAttacchUnyatvaM nivezyaiva tAdRzajJAne vyaavrtniiye| evaJca bhagavajjJAne'pi tAdRzaviSayatAyA eva svIkArAt prativadhyatAvacchedakasya nityasAdhAraNyAbhAvena na tatra janyatvanivezanamAvazyakam / spaSTaM caitat satpratipakSagAdAdharyAmiti / svAdhikaraNakSaNadhvaMsAdhikaraNakSaNavRttitvarUpasvottaratvasya vivakSaNe viziSTabuddheravAraNAdvayAkhyAyAm - svadhvaMsAdhikaraNeti / pratibandhakatAbhedaprasaGga iti / yadyapi svadhvaMsAdhikaraNakSaNadhvaMsAdhikaraNatvasambandhAvacchinnasvaniSThAvacchedakatApratiyogitAkabhedavatkSaNavRttitvavivakSaNe nAyaM doSaH, tathApi For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 'ma ca' rasnamAlikA nUtanAlokaH vAcyam ; svAdhikaraNasamayadhvaMsAnadhikaraNasamayasambandhasyaivotpattirUpatayA tatastadasiddheH / na cotpatteruktarUpatve mahApralayotpattAvavyAptiH, tadadhikaraNasamayasya mahAkAlasya dhvaMsAprasiddheriti vAcyam ; mahApralayasyaivAnaGgIkArAt / ata eva dIdhityuktaM "adhvastakSaNayogasya kSaNayogo janirmatA" ityAcAryalakSaNamupAdAya "adhvasto yatkSaNe'vinaSTaH kSaNayogaH kSaNaniSThatatsvarUpasambandho yasya / yadIyakSaNayogadhvaMsAnadhikaraNaM yatkSaNa iti yAvat / tasya tarakSaNasambandho janirutpattirityarthaH" iti bhaTTAcAryavyAkhyAnaM saGgacchate / na ca yadIyakSaNayoge yatkSaNaniSThadhvaMsApratiyogitvam , tasya tatkSaNayoga utpattiriti yathAzrutArthasvIkAre mahApralayotpattAvavyAptyanavakAzAnmahApralayamanaGgIkRtya yathAzrutArthaparatayA kimarthaM tathA vyAkhyAnamiti vAcyam ; yathAzrutArthasvIkAre tadIyadvitIyAdikSaNayogasya dvitIyAdikSaNavRttidhvaMsApratiyogitayA dvitIyAdikSaNasambandhe'tivyApteH / yadIyakSaNayogatvAvacchedena yatkSaNavRttidhvaMsApratiyogitvavivakSayA tadvAraNe gauravAt / mahApralayAnaGgIkAre svIyakSaNayogadhvaMsAdhikaraNatvasAmAnyAbhAvasyaiva lAghavena lakSaNe nivezaucityAt / tadaGgIkAre tu tadutpattAvaprasiddhinibandhanAvyAptervAraNAya gurubhUtasyApi yathAzrutArthasyaivAdaraNIyatvAt / ata eva dIdhitikRtA "tadaGgIkAre tu" ityAdinA tAdRzArtha evaabhihitH| na caivamapi kSaNatvaghaTakatayA tasiddhiH, kSaNatvasya svavRttiprAgabhAvapratiyogyanadhikaraNatva-svavRttipratiyogitAkapAgabhAvAnadhikaraNatvAdirUpatayA tadvaTitatvAditi vAcyam ; padArthatattvanirUpaNoktarItyA kluptapadArthAtiriktasya svavRttidhvaMsa AlokaprakAzaH kSaNatvasya svavRttiprAgabhAvapratiyogyanadhikaraNatvAdirUpasvatvaghaTitatvAt pratibandhakatAbAhulyaM durvAramevetyAzayaH / mUle-svavRttIti / vRttitvaM kRtimattvaJca kAlikasambandhena / vyAkhyAyAm - kSaNaniSThatatsvarUpasambandha iti / kSaNaniSThaH kSaNAnuyogikaH, tatsvarUpaH kSaNasvarUpaH sambandha ityarthaH / kSagAnuyogikalya ghaTAdipratiyogikakAlikasambandhasya ghaTAdirUpatve ghaTAdyadhikaraNayAvatkSaNAnAmapi tadIyakSagayogadhaMsAdhikaraNatvAd dvitIyAdikSaNasambandhasyApi tadutpattitvApattestatsvarUpatvoktiH / yathAzrutArthaparatayeti / adhvastapadasya yatkSaNaniSThAbhAvapratiyogyadhikaraNatAkadhvaMsapratiyogirUpetyAdiH / khavRttipratiyogisvavRttinI kAlikasambandhena kSaganiSThA pratiyogitA yasya taadRshetyrthH| padArtha tatvanirUpaNoktarItyeti / tatthamuktam-"kSaNazca kSaNiko'tiriktaH kAlopAdhiH" iti| anantAtirikta For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA nUtanAlokaH pratiyogya nAdhAratvaviziSTasamayasya vA kSaNapadArthatvAGgIkArAttatra ca tasyAghaTakatvAt / dhvaMsapratiyoginorekakSaNAvRttyoradhikaraNaM sthUla eva kAlaH, na tu kSaNa iti svavRttidhvaMsapratiyogyanadhikaraNatvasya tatra sughaTatvAt / na ca kSaNikapadArthAnaGgIkAreNa yAdRzavizeSaNaviziSTasya kSaNamAtrasthAyitA tAdRzavizeSaNaviziSTakarmAdereva kSaNatayA uktalakSaNamasambhavagrastameva, samayamAtrasyaiva svavRttidhvaMsapratiyogyAdhAratvAditi vAcyam ; yataH pratiyogyanadhikaraNatvaM hi na pratiyogyadhikaraNabhinnatvam , kintu pratiyogyadhikaraNatA virahaH, pratiyogiviraha eva vaa| tathA copAntyAdikSaNAvacchedena svavRttidhvaMsapratiyogyAdhArasyApi karmAderanyakSaNAvacchedena tadvirahavattvaM sUpapAdameveti / na ca svavRttidhvaMsapratiyogyanAdhAratvaM yadi tAdRzAdhAratApratiyogiko'bhAvaH, tAdRzapratiyogiviraho vA vivakSyate, tadA svavRttidhvaMsapratiyogipUrvavinaSTapadArthAdhAratAvirahavattvaM sarvadaiva karmAderityatiprasaGgAttAdRzAdhAratAtvAdyavacchinnAbhAva eva vivakSaNIyaH / tathA ca mahApralaye'vyAptiH, tavRttidhvaMsapratiyogyAdhAratAtvAdeH svasamaniyatadhvaMsapratiyogyAdhAratAtvApekSayA gurutvena tdvcchinnaabhaavaaprsiddhH| mahApralayasya kSaNatvAbhAva iSTa eveti tu na yuktam ; tathA sati caramadhvaMsAdhikaraNakSaNaprasiddhacA tadutpattAvuktalakSaNAvyApteriti vAcyam ; gurudharmasyAbhAvapratiyogitAnavacchedakatve svavRttidhvaMsapratiyogipratiyogikA yAvanto dhvaMsAstAvadviziSTatyasya adhikaraNatAvadadhikaraNatAviziSTatvaparyavasitasyaiva kSaNatvarUpatvAt / taduktaM sAmAnyalakSaNAziromaNau-"svavRttidhvaMsapratiyogyanAdhAratvaM svavRttidhvaMsapratiyogipratiyogikayAvaddhvaMsaviziSTasamayatvaM vA" iti / atra prathamalakSaNaM guroravacchedakatvapakSe / AlokaprakAzaH padArthakalpanAprayuktagauravAdAha-svavRttidhvaMseti / adhikrnntaavddhikrnntaavishisstttvpryvsitsyeti| adhikaraNatAyAmadhikaraNatAvattvaJca tAdAtmya svasamAnAdhikaraNetyAdibhedavattvobhayasambandhena / svAdhikaraNatvaM svasamAnAdhikaraNadhvaMsapratiyogipratiyogikadhvaMsatvasambandhena / bhedapratiyogitAvacchedakatA nirUpakatAsambandhena / adhikaraNatAvaiziSTyaM svarUpasambandhena / tathA ca nAnanugama iti bhAvaH / svavRttidhvaMsapratiyogipUrvavinaSTapratiyogikadhvaMsavaiziSTyasya karmAdau sarvadA sattvAdyAvattvaM dhvaMsavizeSaNam / pralaye'pi ghaTAdyAtmakasvaprAgabhAvadhvaMsAnadhikaraNatvAdyAvaddhvaMsaviziSTatvamaprasiddhamataH svavRttidhvaMsapratiyogikatvaM yAvattvavizeSyatAvacchedakatayA nivezitam / samayatvaM veti / viSayitAlakSagavaiziSTyaM dvikSaNasthAyino'pi yAvaddhvaMsaviSayakajJAnAderiti kAlikasambandhAtmakavaiziSTya For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 124 'na ca' ratnamAlikA nUtanAlokaH dvitIyantu tadabhAvapakSa iti tadIyagAdAdharyAM spaSTamiti / vastutastutpannasya punarutpAdApattivAraNAya prAgabhAvo'vazyamabhyupagantavyaH / tadabhyupagame tu pratiyogyutpattikAla eva tasya vinAzena tadghaTitasAmadhyabhAvAnnApattiH / utpannasya punarutpAdazcAprasiddhatvAnnApAdayituM zakya iti tu na; prathamakSaNe prasiddhasya tadutpAdasyaivottarakSaNe ApAdanIyatvAt / yatra sahasrasaMyogArabdhapaTasya dazasaMyogAdinAzAnantaraM nAzaH, tatra khaNDapaTotpattikAle tadApattivAraNAya vinigamanAviraheNa dazAdisaMyogAnAM hetutvakalpanApekSayA tatprAgabhAvasyaikasya hetutvakalpanamevocitamiti vA tatsiddhiH / vistarastu AlokaprakAzaH Acharya Shri Kailassagarsuri Gyanmandir nivezalAbhAya samayapadam / yadvA svavRttidhvaMsapratiyogikazabdAdipratiyogikayAvaddhvaM saviziSTatva mahApralaye gaganAderapyastIti tadvAraNAya kAlikasambandhAnuyogyarthakaM tatpadam / na ca kAlikasambandhena svavRttitvanivezAdeva nAtiprasaGgaH zaGkayaH; tatra tadanivezAt / tannivezasphoraNAyaiva vA tat / vastutastu yadIyasamayayoge yatsamayaniSThadhvaMsApratiyogitvam tasya tatsamayayoga utpattiriti kSaNaghaTitamapyutpattilakSaNaM suvacamiti / prAgabhAvAnaGgIkAre tvityanena sUcitamasvarasaM prakaTayativastutastviti / AApAdanIyatvAditi / tadAkArazca etadvadyAdyutpattidvitIyakSaNa etaiTa sAmagryavyavahitottaraH syAt / etadvaTotpAdavAn syAditi / nanu yo yaddharmAvacchinnasAmagryavyavahitottarakSaNaH, sa taddharmAvacchinnotpAdavAnityetAdRzI sAmagrIvyAptireva nopeyate, yeneyamApattiH, kintu yo yaddharmAMvacchinnasAmagryavyavahitottarakSaNaH sa taddharmAvacchinnavAnityeva / etAdRzavyAptibalAdyaddharmAvacchinnavattve evAgrakSaNasambandharUpotpattimattvalAbhasambhavenotpattimanantarbhAvya " " siddhe'rthata vyAptyabhyupagame kSativirahAt / evaJca tadvaTotpattidvitIyakSaNe tadvayavattvamevApAdanIyam tacceSTameva / athavA utpattimantarbhAvya vyAptyabhyupagame'pi na prAgabhAvasiddhiH janyadravyatvAvacchinnaM prati dravyatvena pratibandhakatvAbhyupagamenaivokkApattivAraNasambhavAttattadvayaktitvAvacchinnaM prati tattatprAgabhAvatvenAnantakAraNatAnAmanantaprAgabhAvAnAJca kalpanApekSayA etAdRzaprativadhyapratibandhakabhAvakalpanAyA eva nyAyyatvAt / etatpaynAzAnantaraM khaNDapaTotpattikAle etatpaTotpattivAraNAya prAgabhAvahetutvakalpanamAvazyakamityapi na, tatra yAdRzasaMyoganAzottaraM paTanAzastatsaMyogavyaktereva taddhetutvApagamena tadApattivAraNAdityataH kalpAntaramAha---yatreti / tatsiddhiriti / na ca tAdAtmyena kAryasAmAnyaM prati pratiyo1 gitAsambandhena nAzatvenaikapratibandhakatvakalpanenaivoktApattivAraNasambhavAdatiriktaprAgabhAvo na kalpanIya iti vAcyam ; tathA satyutpannasya punarutpAdavAraNArthe janyadravyatvAvacchinnaM prati pratibandhakatvAntara For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 nUtanAlokaTIkA-taraprakAzaMTippaNyopabRMhitA AlokaprakAzaH syApi kalpanIyatayA gauravAt , prAgabhAvatvenaikahetutvakalpanasyaivocitatvAt / na ca tatkAyeM utpanne'pi kAryAntaraprAgabhAvabalAttatkAryotpAdavAraNAya tattatkArya prati tattatkAryaprAgabhAvatvena prAgabhAvasvIkA'pyanantakAraNatAnAM kalpanIyatayA viparItameva gauravamiti vAcyam ; tAdAtmyasambandhena kAryasAmAnya prati pratiyogitAsambandhena prAgabhAvatvenaikahetutayaiva nirvAhAt , utpannapratiyogikapAgabhAvavinAzenotpannakArya tadasattvAt / na caivaM sati kAryotpattau prAkkSaNAvacchedena kAryAdhikaraNe kAraNasatvasyApekSitatayA utpatteH pUrvaM kAryasyaivAsattvena sarvatra kAryotpAdAnupapattiriti samavAyiniSThapratyAsatyA viziSya taddhatutvakalpanamavarjanIyameveti vAcyam ; pratiyogitAsambandhena nAzasya pratibandhakatve pratiyoginiSThapratyAsattyA nAzAbhAvasya hetutvamAvazyakamiti tatrApyuktadoSatAdavasthyena samavAyiniSThapratyAsatyA viziSyaiva prativadhyapratibandhakamAvasyAvazyaM vaktavyatayA prAgabhAvahetutvasyaiva yuktatvAt / evaM sahastratantukapaTasthale tatpaTavyakteH paTAnadhikaraNatantuSUtpAdApattivAraNAya samavAyena tatpaTavyaktiM prati bahUnA tantUnAM tatsaMyogAnAM vA tattadvayaktitvena kAraNatvakalpanApekSayA prAgabhAvasyaikasya hetutvakalpanAyA jyAyastvAttatsiddhiH / na ca tatpaTatvasya janyatAnavacchedakatayA ApAdakAbhAvAt kathamiyamApattiriti zaGkayam ; kAryamAtravRttidharmasya janyatAvacchedakatvaniyamena tatpaTatvasya kasyacijanyatAvacchedakatvaniyamAt / anyathA samavAyena tattadvayaktisamavetasatsAmAnya prati tAdAtmyena tattadvayaktitvena samavAyikAraNatvasyAvazyakatayA tenaiva nirvAhe ptttvaaderpytthaatvaaptteH| na ca prAgabhAvAGgIkAre'pi tricaturyu tantuSu saMyukteSu tatpaTavyaktarutpattivAraNAya tadvayaktyasamavAyikAraNacaramasaMyogavyaktastadvayaktitvena kAraNatAyA AvazyakatayA tenaiva paTAntarAdhikaraNatantuSu tadvayaktyApattivAraNasambhava iti vAcyam ; samavAyena tatpaTavyaktiM prati tatsaMyogavyakteH samavAyena hetutve tatpaTAdhikaraNatantvantareSu vyabhicArApattyA kAlikasambandhenaiva hetutAyA vAcyatvena paTAntarAdhikaraNatantuSu tatpaTavyaktyApatterduritvAt / na ca kAryatAvacchedakAvacchinnayAvadvayaktiniSThAbhAvapratiyogitvasyaiva vyabhicArapadArthatAyA anyatarakarmajasthalAnurodhena vaktavyatayA tadabhAvena caramasaMyogavyakteH samavAyena hetutvaM sambhavatIti vAcyam ; tathApi tatsaMyogavyaktirUpavizeSasAmagrImanapekSyaiva tantusaMyogatvAdyavacchinnaghaTitasAmAnyasAmagrI pUrvasaMyuktatantuSu tatpaTavyaktimutpAdayati, tathA paTAntarAdhikaraNatantuSvapi tAM kuto notpAdayet , tAdRzasAmagryAstatrAbAdhAditi tatpaTavyaktyanupadhAyakapaTAntarAdhikaraNatantuvyAvRttasya tatpayAdhikaraNayAvattantusAdhAraNasya kiJcidvastuno'vazyamanveSTavyatvAt / na ca tattadvayaktigatarUparasAdInAmanyatrotpAdavAraNAya samavAyena tattadvayaktisamavetasatsAmAnyaM prati tAdAtmyena tattadvayaktahetutvamavazyaM svIkaraNIyam / tathA ca For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca' ratnamAlikA miti nAsambhava iti / tadasat, evaM sati virodhinizcayadazAyAM tadvattApratyakSApattevArayitumazakyatvAt / uktaprativadhyatAvacchedakatadvattAbuddhitva-tadvattApratyakSatvayoranumityAhAryasAdhAraNayoApyavyApakabhAvAbhAvena virodhinizcayAbhAvasya tadvattApratyakSasAmagrIghaTakatvAsambhavAt / svavRttikRtimattvaM svavRttIcchAvattvaM svavRttivarNA nUtanAlokaH sAmAnyalakSaNAprakaraNe draSTavya iti| nAsambhava iti / vyadhikaraNadharmAvacchinnavahnayabhAvavAna vahnayabhAvavAniti nizcayakAlInasya vyadhikaraNadharmAvacchinnavahnayabhAvavAn parvata iti nizcayasya sAdhyavattAbuddhipratibandhakatve'pi tatprativadhyatAyAstAdRzanizcayAsamAnakAlInatAdRzanizcayottarajJAnasAdhAraNasAdhyavattAjJAnatvAvyApakatvAditi bhaavH| virodhinizcayadazAyAmiti / bAdhAdinizcayakAla ityrthH| vyApyadharmAvacchinnajanakasAmadhyA api sahakAritayA tadvattAbuddhathApAdanAsambhavAduktampratyakSApatteriti / sAmagrItvAsambhavAditi / saamgriighttktvaasmbhvaadityrthH| nanvevamapi svAvacchinne jananIye svavyApyavyApakadharmAvacchinnajanakasAmadhyA AlokaprakAzaH samavAyena tatpaTavyakti prati kAlikena samavAyena vA kAraNIbhUtayA caramasaMyogavyaktyA tatpaTavyaktI jananIyAyAM tataHpaTavyaktivRttitattattantusamavetatvAvacchinnakAryatAnirUpitakAraNatAzrayIbhUtAnAM tAvatantuvyaktInAmanyatamatvena rUpeNa tatsaMyogavyaktiniSThaphalavyApyatAvacchedakakoTipraviSTatvarUpasahakAritvarUpeNoktApattivAraNAnna prAgabhAvapratyAzeti vAcyam ; tattantusamavetapaTasya tantvantare'pyutpattyA vyabhicAreNa tattadvayaktisamavetasatsAmAnyaM prati tattadvayaktehe tutvasyaivAsambhavaduktikatvAt / kathaJci yabhicAravAraNe'pi tatpaTasamavetasaMyogAderiva tatsamavetarUparasAdInAmapi vyaktyantarotpattAyuktakAryakAraNabhAvasyAparipanthitayA vyarthatvAt / sahasratantukapaTavyaktastanvantareSvanutpattau tattattantvanyatamAbhAvasya prayojakatvakalpanAvazyakatayA mahAgauravAcca / na ca sAmAnyasAmagrIbalAttatpaTavyaktestadanadhikaraNatantuSvApattivAraNAya tadvayAvRttasya tatpaTAdhikaraNatattattantvanyatamatvarUpaklaptAbhAvasyaiva tattadvayaktitvena hetutvasya kalpayitumucitatayA prAgabhAvasvIkAro nirarthaka eveti vAcyam , tatpaTAnadhikaraNatantvavRttighaTAdisAdhAraNAnyatamatvamAdAya vinigmnaavirhprsnggenaikpraagbhaavhetutvsyaivocittvaaditi| nanvevamapi dvitantukapaTasthale prAgabhAvAsiddhiH, tatra klaptasya tantudvayasaMyogasya tatsaMyogasyaiva vA hetutvakalpanenaiva dezaniyamopapatterityAzaGkayAhavistarastviti / ayamAzayaH-uktayuktyA'nekatra prAgabhAvahetutvasiddhau yadvizeSayoriti nyAyena For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA-tatprakAzaTippaNyo pabRMhitA nUtanAlokaH api sahakAritvAvazyakatayA tadvattApratyakSe jananIye yadanAhAryatadvattApratyakSatyam, tadvayApakavirodhinizcayAnuttaratadvattAbuddhitvAvacchinnajanakasAmagryantargatavirodhinizcayAbhAvasya tatkAle'bhAvAnnoktA patirityato dUSaNAntaramAha - svavRttIti / vastutastu svAvacchinne jananIye svavyApyayatkiJciddharmavyApakadharmAvacchinnajanaka sAmagyA evApekSitatayA jalavAn vahnayabhAvavAn jalavAMzva hRda iti jJAnadvayakAle tadvattAbuddhayApattirdurvAraiva / tadvattAbuddhitvavyApyayatkiciddharmo ghaTavAn vahnadyabhAvavAniti nizcayAnuttaratvasahitaghaTavattA nizcayAnuttaratadvattAbuddhitvam, tadvayApakatattannizcayAnuttaratadvattAbuddhitvAvacchinna janakasAmadhyA jalavAn vahnayabhAvavAniti nizcayAbhAvAghaTitAyAstatrAkSatatvAditi jJAnaviziSTajJAnatvena pratibandhakatva - mAvazyakameva / na ca svAvacchinne jananIye svavyApyayatkicittadvayaktitvavyApakayAvaddharmAvacchinnajana kasA madhyAH sahakAritvaM svIkriyate / itthana tAdRzajJAnadvayakAle vahnimattAbuddheH kadApyanutpattyA vahnimattAbuddhitvavyApyaM jJAnadvayAnuttarabuddhiniSThaM AlokaprakAzaH Acharya Shri Kailassagarsuri Gyanmandir } 127 tatrApi janyatvAvacchinnaM prati prAgabhAvatvena sAmAnyato hetutvasyAvazyakatayA tatsiddhirakhyAtaiveti / sahakAritvAvazyakatayeti / anyathA vyabhicAravAraNAya tattatparAmarzAvyavahitottaratvasya parAmarzakAryatAvacchedakakoTAvavazyaM nivezanIyatve punaH prayojanAbhAvAttatra na viSayaniveza iti pakSe parAmarzazUnyatAdazAyAM pakSatAdibalAdanumityApatteravAraNAt / parAmarzakAryatAvacchedakasya pakSatAdikAryatAvacchedakI bhUtaparvatAdyuddezyakavayAdividheyakAnumitiM For Private And Personal Use Only tAdRzapratyakSatvavyApyaM prati vyApyatvasya vyApakatvasya vA bhAvena parAmarzavirahasyAkiJcitkaratvAt / sahakAritve tu parvato vahnimAnityAdyanumititvavyApyaM yattatparAmarzAvyavahitottaratvasahitaM parvato vahnimAnityAdyanumititvam, tadvyApakasvakAryatAvacchedakakatvAt parAmarzasyApi sAmagrIghaTakatvasambhavenoktApatteranavakAzAt / itthazca virodhinizcayAnuttarabuddhitvameva lAghavAt prativadhyatAvacchedakaM bodhyam, tatsahakAritvaJca tanniSThaphalopadhAyakatvAbhAvaprayogAsamavadhAnapratiyogitvam / yatkiJcivyApakadharmAvacchina kasAmajhyA evApekSitatayeti / anyathA parvato vahnimAnityAdyanumityaupayika vibhinnahetukasakalaparAmarzAnAmapyuktarItyA sahakAritAprasaGgena yatkiJcitparAmarzadazAyAM tAdRzAnumityanutpAdApatteriti bhAvaH / yatkiJciditi / tathA ca parvato vahnimAn hRdazca tatheti Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 'ma ca' ratnamAlikA nUtanAlokaH tadvayaktitvameva tadvayApakaJca bhavati, tAdRzajJAnadvayAnyataraprativadhyatAvacchedakamiti tAdRzajJAnAnyatarAbhAvasyApi sAmagrIghaTakatvAnna puurvoktaapttiH| yadvA sAmAnyalakSaNAprakaraNoktarItyA taddharmAvacchinnotpattau taddharmAvacchinnasAmadhyeva prayojikA / taddharmAvacchinnasAmagrI ca tddhrmaashryytkishcittdvyktiniruupitkaarnntaavcchedknikhildhrmaavcchinnsmudaayH| itthaJca jJAnadvayakAle kasyA api taddharmAzrayavyakternikhilakAraNatAvacchedakAvacchinnasamudAyAtmakasAmagyA asattvAnna tdvttaabuddhiprsnggH| ata eva tattatparAmarzAnantaryasya tattatparAmarzakAryatAvacchedakakoTau vyabhicAravAraNAyAvazyaM nivezanIyatayA prayojanAbhAvAnna tatra vizeSaNAntarapraveza iti navyAH / AlokaprakAzaH samUhAlambananiSThatadvayaktitvamAdAya jalavAn vahnayabhAvavAn jalavAMzca hRda iti jJAnadvayakAle na parvato vahnimAniti jnyaanaanuppttiH| tadvayaktitvopAdAnAjalavAn vahnayabhAvavAn alavAMzca hrada iti jJAnadvayakAle zaivAlavAn vahnayabhAvavAn zaivAlavAMzca hRda iti zAnadvayAnuttarapUrvoktajJAnadvayAnyatarottaratadvattAbuddhiniSThatAvadanyatamatvAdirUpayatkiJciddharmamAdAya na tadvattAbuddhiprasaGgaH / yAvaddharmeti / janyatAvacchedaketyAdiH / tena niruktayAvaddharmAntargataprameyatvAdyavacchinnajanakasAmagyA aprasiddhatve'pi na kSatiH, vyApyavyApakatvayoranivezaprayuktalAghavAdAha-yadveti / sAmAnyalakSaNoktarItyeti / tatthamabhyadhAyi-"atha taddharmAvacchinnotpattau taddharmAvacchinnasAmagrI, tadvayatireke ca taddharmAvacchinna sAmagrIvyatirekaH prayojakaH / yatkiJcitkAraNatAvacchedakAvacchinnAbhAvasya sAmagrIvirahanirvAhakatayaiva kAryAnutpAdaprayojakatvam , taddharmAvacchinnasAmagrI ca taddharmAzrayayatkiJcidvayaktinirUpitakAraNatAvacchedakasakaladharmAvacchinnasamudAyaH" iti / ata eveti / uktarItyA sahakAritvasvIkArAdevetyarthaH / vizeSaNAntarapraveza iti / viSayanivezapraveza ityarthaH / dvitvAdikamAdAya vyabhicAravAraNAyAnumititvasyAvazyaM nivezanIyatvAt / na ca kAryanirUpitaM daizikavyApakatvaM na kAraNatAghaTakamapi tu kAryatAvacchedakavyApakasAmAnAdhikaraNyapratiyogitvam / ata eva kriyAnadhikaraNottaradeze saMyogotpattAvapi tasyAstatkAraNatvam , itthazca noktavyabhicArAvakAza iti vAcyam ; prakRte kAryanirUpitadaizikavyApakatAyAH kAraNatvAghaTakatve kAryAdhikaraNadezatvasya kAraNAdhikaraNadezatvaniyatatvAnirvAhAt / kriyAdhikaraNe utpAdyamAnaH saMyogo yathA tadanadhikaraNottaradeze jAyate, tathA parAmarzAdhikaraNa iva tadanadhikaraNe'pi siddhayabhAvAdighaTitasAmagrIbalAdanumityutpAdasya duritvAttasyA api taddhaTakatvAvazyakatvAt / vistarastvanumitigAdAdhoM jAtighaTitalakSaNa For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA dimattvaM vA uttaratvaghaTakamityatra vinigamakAsambhavAccetyavacchedakadharmadarzanAnAM jJAnaviziSTajJAnatvenaiva pratibandhakatvaM yuktamiti / yacca pratibandhakatAvacchedakakoTA nUtanAlokaH parAmarzazUnyatAdazAyAmanumiteruktarItyaiva vaarnniiytvaat| ata eva ca dhUmAdAlokavAn parvato vahnimAn dhUmAdityAdau hetvantarasamudAye hetau pratijJaikadeze coddezyAnumityanyUnAnatiriktaviSayakatvaghaTitapratijJAlakSaNAtivyAptiH / anatiriktaviSayakabodhaniSThAnyUnaviSayakatvAvacchinnajanyatAniveze'sambhavaH / tattatpratijJAdyAnupUrvIjJAnajanyatAvacchedakakoTau tattadAnupUrvIjJAnAnantaryasyAvazyaM nivezanIyatayA viSayaniveze prayojanAbhAvAdityAzaGkaya "anyUnAnatiriktapadaM vihAya liGgAviSayakatvaM vA jJAnavizeSaNam" maNikRtAM saGgacchata iti vAcyam ; uktarItyA sAmagrIzarIre yatkiJcidekatadvayaktitvasya praveze yatkiJcidekaprAgabhAvaghaTitaiva sAmagrI syAditi vyabhicAreNa svavyApyayAvattadvayaktitvAnyatamavyApakayAvaddharmAvacchinnajanakasAmagryAH svAzrayatA. vadvathaktyanyatamasAmagyA vA sahakAritvakalpanAvazyakatayA mahAgauravAd maNau kalpAntarAnusaraNam anyUnaviSayakatvasya pakSe sAdhyavaiziSTayAvagAhitvarUpatve matupaH sArthakyapakSe parvato vahnimAnityAdipratijJAyAmavyAptiH, pratijJAdipratipAdyatattadviziSTArthaviSayakabodhAnyatamatvarUpatve yatraikavidha eva pratijJArthastatrAnyatamatvAprasiddhathA avyAptiH / tatsthalIyalakSaNasyAnyatamatvAghaTitatve tu ekoktibhaGga ityabhiprAyeNaiva, na tvAnantaryasya kAryatAvacchedakatvadhrauvyeNa na viSayanivezAvazyakatetyabhiprAyeNa / anyAdipadaghaTitAnupUrvIjJAnakAryatAvacchedakakoTAvanvayitAvacchedakAvacchinnapratiyogitvAvagAhitvapravezAvazyakatayA viSayanivezadhrauvyAditi / atrApekSAbudveH kSaNatrayAvasthAyitvAjjJAnopekSA / varNAdItyanena varNatvavyApyadharmAvacchinnaparigrahaH / jJAnaviziSTajJAnatvenaiva pratibandhakatvaM yuktamiti / ata eva sAmAnyaniruktau svarUpasambandharUpAvacchedakatva AlokaprakAzA vicArAvasare draSTavyaH / navyA iti / satpratipakSalakSaNavicArAvasara ityAdiH / saGgacchata iti / uktasahakAritvAnupagame kasyApyAnupUrvIjJAnasya virahadazAyAM zAbdabodhAnutpAdanirvAhAya viSayanivezAvazyakatayoktazaGkAyA evAsaGgateriti bhaavH| prveshaavshyktyeti| anyathA nIlo ghaTo ghaTAdanya iti prayogaH syAditi bhAvaH / mUle-jJAnaviziSTajJAnatvenaiva pratibandhakatvaM yuktamiti / tathA cAvacchedakadharmadarzanAdipratibandhakatAmAdAyAsambhavavAraNArtha jJAnavaiziSTayAna 17 For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 'naca' ratnamAlikA vanAhAryatvAnivezaprayuktalAghavamiti, tadapi na, hrado vahnimAn vahnayabhAvavAMzcetyAMzikAhAryasyAnupapatteH, kAryakAle virodhinizcayAbhAvAsattvAditi tatra tannivezA nUtanAlokaH nivezapale pASANamayatvaviziSTaparvatAdAvativyAptivAraNAyAnatiriktavRttitvarUpAvacchedakatvanivezapakSe mahAviziSTe'tivyAptivAraNAya ca jJAnavaiziSTayAnavacchinnatvanivezaH prtibndhktaayaamaashngkitH| na ca tatra matavizeSamAzrityaiva tathA nivezazaGkA, na tu siddhAntAnusAreNeti zaGkayam ; tathA sati pASANamayatvaviziSTaparvataviSayakanizcayaprativadhyatAyAH pASANamayo na vahnimAniti jJAnasahitaM yat parvataH pASANamaya iti jJAnam , taduttarAnumitisAdhAraNasamUhAlambanAnumititvAvyApakatvenaivAtivyAptyaprasaktyA antiriktvRttitvruupaavcchedktvvivkssnnaasnggteH| evamuktarItyA mahAviziSTe'pyativyAptyasambhavena tadvArakaviziSTadvayAghaTitatvavizeSaNAsaGgatezceti / AMzikAhAryasyeti / vahnayabhAvAMze'nAhAryatvAdAMziketi / nahyAMzikAhAryameva siddhAntaviruddhamityAzaGkatham ; pare tu kalpe sAmAnyaniruktau spaSTaM tadabhidhAnAt / anupapattiriti / na cAniyatAhAryasya virodhinizcayottaratvaniyamenoktAhAryasya prativadhyatAvacchedakAnAkrAntatvAt kathamanupapattiriti vAcyam ; vahnayabhAvavyApyajalavAn hRda iti nizcayottaratvamAtreNopapannAhAryabhAvasyAsya vahnayabhAvavaddhadaviSayakavirodhinizcayAnuttaratvAnapAyAt / virodhinizcayAbhAvAsattvAditi / uktAhAryasya virodhinizcayarUpatvAditi bhAvaH / na ca pratibandhakAbhAvasya pUrvakAlavRttitayaiva hetutvamastu, na tu kAryakAlavRttitayApIti vAcyam ; tathA sati prativadhyapratibandhakayoyogapadyenotpAdApattervArayitumazakyatvAt / tnniveshaavshyktvaaditi| na caivaM satyanAhArya AlokaprakAzaH vacchinnatvanivezanamAvazyakameveti bhAvaH / atha sAdhyavattAjJAnapratibandhakatvaM nAstItyasya sAdhyavattAjJAna pratibandhakaM yasyeti vyutpattyA sAdhyavattAjJAnaprativadhyatvaM nAstItyevArtho'stu, tathA cAvacchedakadharmadarzanAdeH sAdhyavattAjJAnaprativandhakatve'pi tadaprativadhyatvAnnAsambhavaprasaktiriti tannivezanamanAvazyakameveti cenna; pratibandhakatAyAmavazyavivakSaNIyavyApakatvanirvAhArtha sAdhyavattAjJAne'prAmANyajJAnAnAskanditatva-saMzayAnyatvayonivezanIyatayA gauravAt , kliSTakalpanApattezca tAdRzavivakSAyA anucitatvAditi dhyeyam / vyAkhyAyAm-vahvayabhAvavaddhadaviSayakavirodhinizcayAnu tarasyAnapAyAditi / virodhitvasyAnugatasya durvacatvena viziSya tattannizcayAnuttaratvaM nivezyaiva For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanA lokaTIkA-taprakAzaTippaNyopabRMhitA vshyktvaat| vahnayabhAvavAn hRda ityanAhAryanizcayasya svaprativadhyatvApatti 135 nUtanA lokaH tvajJAnatvayorvizeSaNavizeSyabhAve vinigamanAvirahaH zaGkayaH anuttaratvanivezapakSe'pi tasya tulyatvAt / vastutastu anuttaratvapratiyogikoTipraviSTavirodhinizcaye'nAhAryatvamavazyaM nivezanIyam / anyathA AhAryavirodhinizcayottaraM tadvattAbudvacutpAdAt, tatsthalIyasAmagrIbalAdanAhAryavirodhinizcayottaramapi tAdRzabuddhayApatterdurvAratvAt / itthaJca prativadhyadizyananugataM gurubhUtamanuttaratvamapahAya tannivezanameva lAghavAducitamiti / nanu hRdo vahnimAn vahnayabhAvavadbhinno hRdaH, hade na vahnathabhAvaH, hradavRttyabhAvapratiyogI na vahniH, hRdavRttibhedapratiyogitAnavacchedako vahnirityAdibuddhInAmekarUpeNa vahayabhAvavAn hRda iti nizcayaprativadhyatvanirvAhAya viSaya nivezAvazyakatva pradarzanena pariharati-- vahnayabhAvavAn hRda iti / viSayanivezo'pyAvazyaka iti / tathA ca tAdRza " virodhinizcayAnuttaratvanivezanamevocitamityAzaGkAM For Private And Personal Use Only AlokaprakAzaH prativadhyapratibandhakabhAvasya vaktavyatvAditi bhAvaH / vinigamanAviraha iti / na ca mahAnasIyatvaviziSTatayA vahnitvAdyanupasthitidazAyAmapi pratIyamAnasya mahAnasIyavahnayabhAvAdeH pratiyogitAyAM yathA dharmivizeSaNatApannayormahAnasIyatvavahnitvayormiMtho vizeSaNavizeSyabhAvAnApannayorevA vacchedakatvaM pratyekaM tAdRzadharmayoratiprasaktatve'pi yatra kasminnavacchedye nAnAdharmANAmavacchedakatvaM tatrAvacchedakasamudAyAnatiprasaktyaivAvacchedakatA nirvAhaH, sambandhAdibhedenAvacchedakatAyA bhede'pi nAvacchedyabhedaH, avacchedyapratItinirUpitAvacchedakaniSTha prakAra tAnirUpitaviSayatAbhedenaiva tadbhedAt, mahAnasI vahnirnAstIti pratItau ca mahAnasIyatvavahnitvaprakArakasamUhAlamva navyAvRtta vahnayAdiviSayatAyA aikyAt ; tathA prakRte'pi dharmivizeSaNatApannayormiyo vizeSaNavizeSyabhAvAnApannayo revAnAhAryatvajJAnatvayoH prativadhyatAvacchedakatvamiti na vinigamanAviraha iti vAcyam; anAhAryatvasahitajJAnatvena dharmiNo yugapajjJAne ekatarasyAparadharmitAvacchedakatvabhAnamAvazyakam, samUhAlambana vilakSaNa nirdharmitA bacchedakakobhayamAnasyAprAmANikatvAdityanAhAryatvadharmitAvacchedakatApannajJAnatvaprakArikAyA dharmitAvacchedakatApannAnAhAryatva kArikAyAzva dharmiviSayatAyA bhedenAvacchedyabhedAvazyakatvAt / spaSyaM caitat satpratipakSagAdAdharyAm | AMzikAhAryAnamyupagame'pyAha -- vastusthiti / janyatAvacchedakaviSayiteti / janyatAvacchedakaviSayitApraveze bhagavadicchAyAH kAryatvAvacchinnaM pratyeva jJAnatva Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 'na' ratnamAlikA vAraNAya viSayanivezo'pyAvazyakaH / anyat svayamUhyamiti / iti dvitIyAvalI // .- - nUtanAlokaH buddhInAmagatyA vibhinnarUpeNaiva pratibandhakatvasya vaktavyatayA anuttaratvanivezanaM viphalameveti bhaavH| anyat svayamUhyamiti / ayaM bhAvaH-atha kimidamanAhAryatvam ? na tAvajanyatAsambandhenecchAviziSTAnyatvam , janyajJAnasAmAnyasyaiva bhagavadicchAjanyatayA .asaMgrahApAtAt / nApi janyatAvacchedakaviSayitAsambandhena tadviziSTAnyatvam ; samAnAkArakajJAneSu viSayitAbhedasyAprAmANikatayA saMgrAhyAnAhAryAsaMgrahApatteH, viSayitvAvacchinnajanyatAsambandhena tadviziSTAnyatvaM tadityapi na, icchAvirahaviziSTAnumitisAmagrItvAdinA bhinnaviSayakapratyakSAdikaM prati pratibandhakatvakalpanApekSayA tAdRzAnumitisAmagrIkAlInapratyakSAdAvicchAyA hetukatvakalpanameva lAghavAducitamiti tAdRzapratyakSasyApyAhAryatvaprasaGgAt / etena bhagavadicchAmAdAya doSavAraNAya kAryatvAnavacchinnajanyatAniveze'pi na nistAra iti bodhyam / nApi bAdhAkAlInecchAjanyabhinnatvam , tatra bAdhAtvasya nirvaktumazakyatvAt / tathAhi-taddhi na grAhyAbhAvanizcayatvam ; graahyaabhaavvyaapyvttaanishcyaasNgrhaat| na vA grAhyAbhAvatadvayApyatadavacchedakadharmaprakArakanizcayAnyatamatvam ; vyApyavattAnizcayAdInAM bahuvidhAnAmananugatatvAttattadrUpeNAnyatamatvazarIrapravezAvazyakatayA .anantabhedaghaTitaniru AlokaprakAzaH / janakatayA noktadoSa iti bhaavH| lAghavAditi / icchAyA uttejakatve kAraNasamudAyAtmaka sAmagrIghaTakakAraNeSu vinigamanAviraheNa pratyekaM vizeSaNatvApattyA pratibandhakatAbAhulyaprasaGgAditi bhAvaH / bahuvidhAnAmiti / vyApyatAvacchedakabhedenetyAdiH / tattadrUpeNa tattadvayApyatAvacchedakAdighaTitarUpeNa / na ca bhedakUTAvacchinnabhedAtmakasyAnyatamatvasya tadvayaktitvenaiva nivezAnna doSa iti vAcyam ; evaM sati yAvatyastadabhAvavattvAdinizcayaprativadhyavyaktayastAvadanyatamatvavyaktareva prativadhyatAvacchedakatvaucityena prativadhyatAvacchedakazarIre'nAhAryatvAdinivezasyaivAnAvazyakatvAttattadrUpeNa vyApyavattAnizcayAdInAmagrahaNe tadvayaktitvenApi niruktAnyatamatvavyaktergrahaNAsambhavAJceti bhAvaH / nanu svanirUpitavyApakatvaniSThaprakAratAghaTitapUrvoktasambandhena grAhyAbhAvatvAvacchinnavizeSyatAviziSTanizcayatvena grAhyAbhAvavattAnizcayAnAM svanirUpitavizeSyatAvacchedakatAvacchedakadharmaghaTitapUrvoktasambandhena grAhyAbhAvatvAvacchinnaprakAratAviziSTanizcayatvenAvacchedakadharmadarzanAnAmanyatamatva For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA-tatprakAzaTippaNyopahitA nUtanAlokaH Acharya Shri Kailassagarsuri Gyanmandir 123 kvAnyatamatvasya durjJeyatvAt / ghaTAbhAvavadbhUtalamityAdyAhAryajJAnasyApi niruktabAdhAtvApatyA tatkAlInabhinnaviSaya kAnumityAdisAmagrIkAlIne cchAjanyasya bhUtalaM ghaTAbhAvavadityAdipratyakSasyAnAhAryatvAnupapattezca anavasthAprasaGgenAnAhAryatvasya bAdhAtvazarIre pravezayitumazakyatvAt / nApi prAhmabuddhipratibandhakatvaM tat; icchAkAlInatadabhAvavattAnizcayasyecchAnuttaratadvattAbuddhiM prati pratibandhakatvasambhave'pi bhUtalaM nIlaghaTavaditi buddhiniSThaghaTatvAvacchinnapra kA ratAzAlibuddhitvAvacchinnaprativadhyatAnirUpako yo nIlaghaTAbhAvavaditi nizcayaH, tatkAlInabhinnaviSayakAnumitisAmagrI kAlInecchAjanyasya bhUtalaM ghaTavaditi jJAnasyAhAryatvApatteH / svIyaprakAratAvacchedakadharmaparyAptAvacchedakatAkaAlokaprakAzaH zarIre pravezaH / na tu ghaTatvapaTatvAdirUpAvacchedakabhinnarUpeNeti na durjJeyatetyata Aha- ghaTAbhAvava bhUtalamityAdIti / anavasthAprasaGgeneti / anavasthA cAtrAnyatamatvaniSThAnAhAryatvAnavacchinnabAdhAzabdArthaniSThasvaghaTakabhinnatvarUpA / na ca tatrecchAjanyatvAbhAvamAtrasya pravezAnna tatprasaGgaH / evamapi samAnaviSayakapratyakSasAmagrIkAlInecchAjanyasya bhUtalaM ghaTAbhAvavadityanumityAtmakanizcayasyAnantaramicchAjanyasya bhUtalaM ghaTavadityAhAryajJAnasya tattvApattyA tanmAtrasya tatra pravezayitumazakyatvAditi bhAvaH / na cAnumititvAnavacchinnecchAjanyatvAbhAvasya vivakSaNAnneyamApattiriti vAcyam ; evamapi samAnaviSayakapratyakSasAmagrIkAlInecchA janyasya bhUtalaM ghaTAbhAvavaditi zAbdasyAnantaraM jAyamAnasya ghaTAdyAhAryajJAnasya tattvApatteH / yadyapi janyatAyAM zAbdatvAnavacchinnatvamapi vivakSyate, tathApi yatra viSayavizeSe samAnaviSayakapratyakSasAmagrIdazAyAM pratyakSAnyajJAnaM jAyatAmitIcchayaiva tadbhUtalaM tadghaTAbhAvavaditi zAbdAnumitI, na tu zAbdatvAdiprakArakecchayA tatra tAdRzazAbdAdyuttaramicchayA jAyamAnasya tadbhUtalaM tadvayvaditi jJAnasya tattvApattiH tAdRzasthale tAdRzAnumitisAdhAraNa parokSatvAvacchinnaM pratyeva tAdRzecchAyA hetutvAt / na ca parokSatvAvacchinnatvasyApi nivezAt pratIkAraH zaGkayaH ; bhinnaviSayakAnumityAdisAmagrIkAlInecchAjanyaM yadbhUtalaM ghaTAbhAvavaditi pratyakSam, tadanantaraM jAyamAnAhAryasya tattvApatteH / AhAryaparokSajJAnAnabhyupagamenecchA - janyatAyAH pratyakSatvAvacchinnatayA tatra tadanavacchinnatvavivakSaNAsambhavAditi dhyeyam / grAhyabuddhipratibandhakatvamiti / grAhyatAvacchedakAvacchinnaprakAratAzAlibuddhitvaghaTitadharmAvacchinnapratibadhyatA For Private And Personal Use Only nirUpitapratibandhakatvamityarthaH / ato nodAsInajJAnasAdhAraNyam, na vA bhinnaviSayakapratyakSapratibandhakAnumityAdisAmagrIsAdhAraNyam, sAmagrIprativadhyatAyAH pratyakSatvAvacchinnAyA jJAnatvAna vacchinna Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org R* 'na ca' ratnamAlikA nUtanAlokaH prakAratAtvAvacchinnAvacchedakatA kajJAnatvAvacchinna prativadhyatA vivakSaNe'pyavacchedakAvacchedena tadvattAbuddhiM prati sAmAnAdhikaraNyena tadabhAvavattAnizcayasya pratibandhakatayA tatsamAnakAlInecchAjanyasya sAmAnAdhikaraNyena tadvattAjJAnasya tattvApattyavAraNAt / na ca svIyadharmitAvacchedakAvacchinna vizeSyatA nirUpita svIya prakAratAvacchedakAvacchinna prakAratAzAlyanumititvavyApaka jJAnatvAvacchinna prativadhyatAnirUpita pratibandhakatvasyaiva tathAtvopagamAnna ko'pi doSa iti vAcyam; evaM sati ghaTo ghaTabhinna ityAdyanumiteraprasiddhayA tAdRzajJAne AhAryatvasyAnAhAryatvasya vA anupapatteH / na ca tatreSTApattiH; AhAryAnAhAryAnyataravilakSaNajJAnasya siddhAntaviruddhatayA AhAryatvasyAvazyamaGgIkAryatvAt / na ca pratibandhakasamavadhAnakAlIna eva tAntrikANAmAhAryatvavyavahArAduktajJAnasya pratibandhakA prasiddherAhAryatvaM kathaM ghaTata iti vAcyam; icchAM vinA tadabhAvAdikaM dharmitAvaccheda kI kRtya tadvattAbuddheranudayena tAdRzabuddhau tadabhAvAdyupasthititvena pratibandhakatvasyAvazyaM kalpanIyatayA tAdRzopasthitimAdAya bAdhAkAlInatvasya tatrApyupapAdayituM zakyatvAt / spaSTakhedaM pratibandhakatAvicAre / vastutastu aniyatAhAryasthale pratibandhakasamavadhAnakAlIna evAhAryatvavyavahAraH / niyatAhAryasthale tu tadasamavadhAnakAle'pi tAdRzavyavahAro'styeva / tena tAdRzajJAnaM prati tAdRzajJAnagocarecchAtvena hetutvakalpanenaivopapattau tadabhAvAdyupasthititvena pratibandhakatva Acharya Shri Kailassagarsuri Gyanmandir AlokaprakAzaH tvAt / svIyetyAdi / ghaTavadbhUtalaM paTAbhAvavaditi nizcayanirUpitAyA ghaTavadbhUtalaM paTavaditi nizcayaniSThapratibadhyatAyA bhUtalatvAvacchinnavizeSyatAnirUpitadharmitAvacchedakatA rUpaghaTatvAvacchinnaprakAratAghaTitadharmAvacchinnatayA tannirUpaka jJAnakAlIna bhinnaviSayakAnumitisAmagrIkAlInecchAjanyasya bhUtalaM ghaTavaditi pratyakSasyAhAryatvApattirataH prakAratAtvAvacchinneti / tatsamAnakAlInecchAjanyasyeti / tatsamAnakAlInabhinnaviSayakAnumitisAmagrIkAlInecchAjanyasyetyarthaH / strIyaprakAratAvacchedakAvacchinnaprakAra teti / svIyasaMsargatAvacchedakatA paryAptyadhikaraNadharmaparyAptAvacchedakatAkasaMsargatAketyAdiH / tena sAmAnAdhikaraNyena bAdhanizcayakAlInAyA avacchedakA - vacchedena tadvattAbuddhernAhAryatvAnupapattiH / anyat svayamUhyam / ghaTo ghaTabhinna ityAdIti / AdinA ghaTo ghaTa ityAdeH parigrahaH / anupapatteriti / tattaddharmAvacchinnavizeSyatAka tattaddharmAvacchinnaprakAra tAkajJAnaniSThAhAryatvAnAhAryatvayostattaddharmAvacchinnavizeSyatAkatattaddharmAvacchinna For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopadhuMhitA nUtanAlokaH syAprAmANikatve'pi na kSatiriti dhyeyam / na ca niyatAhAryatvaM svavirodhidharmadharmitAvacchedakakasvaprakArakajJAnatvam, aniyatAhAryatvantu niruktabAdhAkAlInecchAjanyatvam , tatrAniyatAhAryatvAbhAvasyaiva prativadhyatAdyavacchedakakukSau pravezo na tu niyatAhAryatvAbhAvasyApi, prayojanAbhAvAditi vAcyam ; avacchedakAvacchedena jalavAn hrada iti nizcayakAlInasya vahnayabhAvavajalavatkAlInahrado vahnimAniti jnyaansyaanaahaarytvaaptteH| tAdRzajJAnasyAhAryatvena jalavAna hRda iti nizcayasyAnAhAryavahnayabhAvavajalavadviSayakanizcayaviziSTatvarUpapratibandhakatAvacchedakAnAkrAntatayA bAdhApadena grahaNAsambhavAt / na ca grAhyadharmitAvacchedakAvacchinnavizeSyakagrAhyatAvacchedakadharmAvacchinnaprakAratAkAnumityavRttirUpAvacchinnaviSayakanizcayasyaiva bAdhApadena vivakSaNAnna doSaH / vRttitvazca svAvacchinnaviSayakAnumityavyavahitottaratvasambandhena / AlokaprakAzaH prakAratAkAnumititvaghaTitatvAditi bhAvaH / anAhAryatvAnupapatteriti / na ceSTApattiH, tathA sati tAdRzabuddherjalavAn hrada iti nizcayapratibadhyatvApatteH, tAdRzajJAnAnantaraM vahnayabhAvavattAbuddhathanApattezca / na ca kevalajalavattAnizcayatvenaiva pratibandhakatvaM kalpyate, na tu jJAnaviziSTajJAnatveneti zaGkayam ; gauravAttAdRzahade vahnisAdhane jalavaddhadasya hetvAbhAsatvApattezceti bhaavH| avyavahitottaratvasambandheneti / vahnimAn hada iti nizcayakAlInabhinnaviSayakAnumitisAmagrIkAlInecchAjanyasya vahnayabhAkavyApyavAn hada iti jJAnasyAnAhAryatvasampattaye svAvacchinnanirUpitaviSayitAyAH sambandhatvopekSA / anAhAryatvAdyanivezaprayuktalAghavAdubhayatrAnumitIti / yattu jJAnaviziSTatvamanAhAryatvam / jJAnavaiziSTyaJca tAdAtmya-svaniSThapratiyogitAkAtyantAbhAvavattvobhayasambandhena / pratiyogitA ca svvishissttjnyaankaaliinecchaajnytvsmbndhaavcchinnaa| jJAne svavaiziSTyaJca svaviziSTAnumityavRttirUpAvacchinnaviSayakatva-svaviziSTaprativadhyatAnirUpitapratibandhakatAviziSTatvasambandhAvacchinnasvaniSThAvacchedakatAkapratiyogitAkabhedavatvobhayasambandhena / anumitau svavaiziSTyaM sviiyvishessytaavcchedkaavcchinnvishessytaaniruupitsviiyprkaartaavcchedkaavcchinnprkaartaaktvsmbndhen| vRttitvaJca svAvacchinnaviSayakAnumityavyavahitottaratvasambandhena / prativadhyatAyAM svavaiziSTyaM svaviziSTAnumitiniSThabhedapratiyogitAvacchedakatvasambandhAvacchinnakhaniSThAvacchedakatAkapratiyogitAkabhedavattvasambandhena / anumitau svavaiziSTyaM pUrvavat bhedprtiyogitaavcchedktaasvruupsmbndhen| pratibandhakatAviziSTatvaM svAvacchedakIbhUtAbhAvapratiyogyupahitatvasambandhena / itthaJca dvitIyasambandhamahimnA AhAryAdyAtmaka For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca' ratnamAlikA nUtanAlokaH itthazca na prativadhyatAvacchedakasya prativadhyatAghaTitatvenAnyonyAzrayo'pIti vAcyam ; evaM sati vahnayabhAvavAna hRda ityAhAryasyApi bAdhAtvApattyA tatsamAnakAlInabhinnaviSayakAnumitisAmagrIkAlInecchAjanyasya hRdo vahnimAniti jJAnasyAhAryatvApatteriti dik| kecittu jJAnaviziSTapratyakSatvAvacchinnajanyatAsambandhenecchAviziSTA - nyatvarUpamanugatamanAhAryatvaM suvacam, bAdhanizcayottarapratyakSatvasyecchAjanyatAvacchedakatvAt / jJAnavaiziSTayazca janyatAyAM svottrtvsmbndhaavcchinnsvnissttaavcchedktaaktvsmbndhen| itthazca bhinnaviSayakAnumitisAmagrIkAlInecchAjanyapratyakSasya nAnAhAryatvAnupapattiH, tatrecchAjanyatAyAH sAmagryuttarapratyakSatvAvacchinnatayA jJAnAnavacchinnatvAt / yadi cAnumitisAmayAH pakSatAdiviziSTaparAmarzAdirUpatayA'numitisAmagyuttarapratyakSatvAvacchinnajanyatAjJAnAvacchinnaivetyucyate, tadA vaiziSTayaghaTakajJAnaniSThAvacchedakatAyA icchAghaTitadharmAnavacchinnatvena vizeSaNAnna doSaH, uktapratyakSatvAvacchinnecchAjanyatAvacchedakatAyAH siSAdhayiSAvirahaviziSTasiddhayabhAvarUpapakSatA. . AlokaprakAzaH : bAdhAdinizcayamAdAya naanuppttiH| na ca vahnayabhAvavyApyatvAMze AhAryAtmakaH saMzayAtmako vA yo vahnayabhAvavattAnizcayaH, tatkAlInecchAjanyasya vahnimattAjJAnasyAnAhAryatvAnupapattiriti vAcyam ; jJAne svavaiziSTyaghaTakapUrvoktadvitIyasambandhasthAne svaviziSTaprativadhyatAnirUpitapratibandhakatAviziSTatvaM vivakSyate / pratibandhakatAvaiziSTyaJca-svAvacchedakIbhUtabhedapratiyogitAsambandhAvacchinnasvaniSThAvacchedakatAkapratiyogitAkabhedavattva-svAvacchedakIbhUtaviSayitAvatvobhayasambandhena / prativadhyatAyAM svavaiziSTyaM ca pUrvoktameva / na caivamapyekarUpeNa pratibandhakatApakSe vayabhAvavajalavadvRttijalavattvAMze AhAryAyAtmakasya . vahnayabhAvavacchevAlavavRttizaivAlavattAnizcayasyoktasambandhena pratibandhakatAviziSTatvAsambhavena ttkaaliinecchaajnyvhnimttaabuddhernaahaarytvaapttiH| jalavAn vahnayabhAvavAn jalavAMzca hrada ityAdivizakalitajJAnasya svaviziSTAnumityavRttirUpAvacchinnaviSayitAkatvAbhAvena tatkAlInecchAjanyasyAnAhAryatvApattizceti vAcyam , taddharmAvacchinnavizeSyakataddharmAvacchinnAbhAvaprakArakanizcayaprativadhyatAvacchedakamanAhAryatvaM taddharmAvacchinnavizeSyakataddharmAvacchinnaprakArakAnumititvavyApakaprativadhyatAnirUpitapratibandhakatvAzrayataddharmAvacchinnavizeSyakatadharmAvacchinnAbhAvaprakArakanizcayakAlInecchAjanyatvAbhAvarUpamiti- rItyA. viziSyaiva nirvAcyamityadoSAditi / tadasat / prativadhyatAvacchedakIbhUtadharmasya prativadhyatAghaTitatvenAnyonyAzrayaprasaGgAt / pratyakSatvA For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA tatprakAzaTippaNyopabRMhitA nUtanAlokaH ghaTitasAmagrItvAvacchinnatayA icchAghaTitadharmAnavacchinnatvAbhAvAt / na caivamapi vyatirekiNi sAdhyajJAnasattve itarabhedarUpasAdhyaprakArikaivAnumitiH, na tu tadvizeSyiketi sAdhyavizeSyakAnumitau sAdhyatAvacchedakaprakArakajJAnasAmAnyameva pratibandhakam / tatra na pakSatAzarIre siSAdhayiSAvirahasya nizcayatvasya vA nivezo gauravAt / ata eva " tAdRzAnumitiM prati siddhimAtra virodhi, sAdhyaprasiddhireva vA" iti pakSatA ziromaNau sAdhyaprasiddhimAtrasya pratibandhakatvamabhihitam / tathA cAprasiddhasAdhyakasthalIyAnumitisAmAyA icchAvirahAghaTitatvena tAdRzasAmagyuttara pratyakSatvAvacchinnecchA janyatAnirUpita parAmarzaniSThAvacchedakatA icchAghaTitadharmAnavacchinnaiveti vAcyam; yataH sAdhyaprasiddhipratibandhakatAyAmapi sAdhyavizeSya kAnumititvaprakArakecchAyA uttejakatvamAvazyakam / anyathA pakSavizeSyakasiddhidazAyAM tAdRzecchAsattve sAdhyavizeSyakAnumityapalApApatteH / siddhasamavahitasAdhya prasiddhidazAyAM sAdhyavizeSaNakAnumiteH sambhavena tata evoddezyasaMzayanivRttyAdisambhave sAdhya vizeSyakAnumityanupagamo'pi na kSatikara ityabhipretyaiva sAdhyaprasiddhimAtrasya tadvirodhitvamurarIkRtaM dIdhitikRtA / uktasiddhIcchayoH satye ca sAdhyavizeSaNakA numityutpAdAsambhavenoddezyasaMzayAdinivRtyarthaM sAdhyavizeSyakAnumityutpAdasyAvazyakatayA tadapalApAnaucityAt / spaSTuM caitat pakSatAgAdAdharyAm / tathA cAprasiddhasAdhyakasthalIyAnumitisAmathryapi siSAdhayiSAghaTitaiveti / na caivamapi yAdRzapakSakayAdRzasAdhyakasthale siddhikAle parAmarzAdisattve anumitsAyA asamavadhAnam, tAdRzapakSasAdhyakasthale kevalasiddhabhAva eva pakSatA / na tu tatra siSAdhayiSAviraha vaiziSTyanivezaH, prayojanAbhAvAt / tathA ca ziromaNiH - " yatra siddhayanantaraM kadApyanumitirna jAtA, tatra AlokaprakAzaH 18 Acharya Shri Kailassagarsuri Gyanmandir vacchinneti / idaJca svarUpakIrtanamAtram, tanniveze prayojanAbhAvAt / icchAghaTitadharmAnavacchinnaiveti / tathA ca sAdhyavizeSyakAnumitisAmagrIkAlI necchAjanyabhinnaviSayakapratyakSasyAnAhAryatvAnupapattiriti bhAvaH / pakSavizeSyakasiddheH sattve pakSavizeSyakAnumityupagamenaivopapattau sAdhyavizeSyakAnumiteranupagamo na kSatikara ityabhiprAyeNa pakSavizeSyakasiddhidazAyAmiti / siddhasamavahiteti / pakSavizeSyaketyAdiH / prayojanAbhAvAditi / siddhikAlI nAnumityanurodhenaiva viziSTasiddhayabhAvasya pakSatAtvaM svIkaraNIyamityuktasthale'numite revAbhAve kimarthaM For Private And Personal Use Only 137 Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 138 www.kobatirth.org 'na ca' ratnamAlikA nUtanAlokaH siddhayabhAvamAtraM kAraNam, na tu tatrecchAnivezo'pi, gauravAt prayojanAbhAvAca " iti / itthaJca tAdRzapakSasAdhya kAnumitisAmagrI necchAvirahaghaTiteti vAcyam / samavAyasambandhAvacchinna pratiyogitA kajJAnAbhAvaghaTitadharmAnavacchinnatvena vaiziSTyaghaTakAvacchedakatA yA vizeSaNIyatayoktApatteranavakAzAt, anumitisAmadhyAH samavAyasambandhAvacchinnapratiyogitA kasiddhayabhAvAdighaTitatvAt / na caivaM sati virodhinizcayaniSThecchA janyatAvacchedakatA yA avyApyavRttitvajJAnavira havaiziSTyA Acharya Shri Kailassagarsuri Gyanmandir vacchinnatayA samavAyasambandhAvacchinnapratiyogitAkajJAnAbhAvaghaTitadharmAnavacchinnajJAnaniSThAvacchedakatA kecchAjanyatvAprasiddhiriti vAcyam; vyApyavRttitvAvagAhitvena pratibandhakatvAbhyupagamena tatprasiddheH / uttejakatApakSe'pyavyApyavRttitvajJAnavirahavaiziSTyavacchinnatvenaiva tayA vaiziSTyaghaTakAvacchedakatAyA vizeSaNIya aprasiddha navakAzAditi / vastutaH svaniSThAvacchedakatAyAH svakAryakAraNAnavacchinnatvena vivakSaNAdanumitisAmagrImAdAya na doSaH / parAmarzaniSThAvacchedakatAyAH pakSatAdirUpatatkArya kAraNAvacchinnatvAditi vadanti / tanna / evaM sati vahnayabhAvavAn hrada iti nizcaya prativadhyasya jalavattvAMze AhAryAtmakasya jalavAn hRdo vahnimAMzceti jJAnasya vahnacaMze'nAhAryatvAnupapatteriti cedatrocyate - AMzikAhAryAnabhyupagamAnnoktadoSAvakAzaH / yadvA anugatAnA AlokaprakAzaH tanniveza iti bhAvaH / samavAyasambandhAvacchinneti / tena virodhijJAnAdiniSThAvacchedakatAyA viSayatAsambandhAvacchinnapratiyogitAkAprAmANyajJAnAbhAvaghaTitadharmAvacchinnatve'pi na kSatiH / siddhyabhAvAdIti / AdipadAdvirodhinizcayAbhAvaparigrahaH / tatprasiddheriti / vyApyavRttitvAvagAhitvena pratibandhakatvapakSe vyApyavRttitvAvagAhivirodhinizcayasyaiva janyatAvacchedakatvAditi bhAvaH / avyApyavRtitvajJAna viraha vaiziSTayA va cchinna svenaiveti / saMzayanizcayasAdhAraNAnyAdhyavRttitvajJAnatvAvacchinnapratiyogitAkAbhAvavaiziSTayAvacchinnatvenaivetyarthaH / tena ghaTo vyApyavRttitvAbhAvavAnityanumitisAmayyA bAdhAbhAvavidhayA vyApyavRttitvaprakArakanizcayAbhAvaghaTitatve'pi na kSatiH, tatrAvyApyavRttitvajJAnatvAvacchinnapratiyogitAkA bhAvasyApravezAt / evakAreNa pUrvoktAbhAvaghaTitadharmAnavacchinnatvavyavacchedaH / anAhAryatvAnupapatteriti / jalAbhAvavAn, hRda iti For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopahitA nUtanAlokaH hAryatvasya nirvaktumazakyatve'pyavyavahitottaratvasambandhAvacchinnatattaddharmAvacchinnavizeSyakatattaddharmAvacchinnAbhAvAdiprakArakanizcayatvAvacchinnAvacchedakatAkecchAjanyatAvadbhinnatvarUpasya virodhitAvacchedakarUpabhedabhinnasyAnanugatasyaiva tasya tattannizcayaprativadhyatAvacchedakatvamagatyA vaktavyam / athavA taddharmAvacchinnavizeSyakataddharmAvacchinnaprakArakAnAhAryatvaM nAma taddharmAvacchinnavizeSyakatadvarmAvacchinnaprakArakatvAvacchinnajJAnaniSThAvacchedakatAkajanyatAsambandhenecchAviziSTAnyatvam / itthaM coktAMzikAhAryasya vahnitvAvacchinnaprakArakatvAnavacchinnatayA na vahnayabhAvavattAnizcayaprativadhyatvAnupapattiriti / / iti dvitIyAlokaH // AlokaprakAzaH virodhinizcayaniSThAvacchedakatAkajanyatAyA niruktAMzikAhArye sattvAditi bhAvaH / tattagurmAvacchinnAbhAvAdIti / Adipadena tattaddharmAvacchinnAbhAvavyApyAvacchedakadharmAdeH parigrahaH / nizcayatvAvacchinneti / tannivezAbhUtale ghaTAbhAvavattvAMze AhAryAtmakena vahnivyAyadhUmavAn parvata iti parAmarzana ghaTitA yA sAmagrI taduttaraM jAyamAnasya bhUtalaM ghaTavadityanAhAryapratyakSasya bhinnaviSayakAnumitisAmagrItvAvacchinnA yA bhUtalaM ghaTAbhAvavaditi nizcayAtmakaparAmarzaniSThAvacchedakatA, tannirUpakecchAjanyatvasattve'pi na kSatiH // iti dvitIyAlokaprakAzaH // For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha tRtIyAlokaH atha saMyogasamavAyAdinAnAsaMsargakasAdhyavattAjJAnatvavyApikA kAminIjijJAsAdiprativadhyataiva, tadanirUpakatvaJca sAdhyAbhAvapramAsAmAnyasyetyativyAptiH / na ca svaviSayIbhUtAbhAvapratiyogitAvacchedakasambandhasaMsargakasAdhyavattAjJAnavivakSaNAnnAtivyAptiriti vAcyam ; evamapi pUrvakSaNavRttitvaviziSTasvAbhAvaniSThapratiyogitAvacchedakIbhUtasvarUpasambandhAvyAvRtteH, samavAyena guNAbhAvavAn dravyatvAdityAdau samavAyasambandhAvyAvRttezceti cet ,satyam / yatsamAnAdhikaraNa nUtanAlokaH kAminIjijJAsAdIti / Adipadena sAdhya vRttitvasAmAnyAbhAvavaditi jJAnaparigrahaH / svaviSayIbhUtatvamabhAve pratiyogitAyAM vA vizeSaNamiti vikalpaM manasi nidhAyAha-evamapIti / svarUpasambandhAvyAvRtteriti / na ca pratiyogitAyAM sAdhyaniSThatvasyApi vivakSaNAnoktA vyAvRttiriti vAcyam ; evaM sati sAdhyAbhAvapadavaiyAbhidhAnAsaGgataH / tatpadAnupAdAne ghaTAbhAvapramAyA api sAmAnyAntargatatayA tadviSayIbhUtAbhAvanirUpitasAdhyaniSThapratiyogitvAprasiddhastatsArthakyasambhavAt / samavAyasambandhAvyAvRtteriti / guNAbhAvAbhAvavAniti pramAyAM guNAbhAvaniSThasvarUpasambandhAvacchinnapratiyogitAyA iva guNaniSThasamavAyasambandhAvacchinnapratiyogitAyA api bhAnAditi bhaavH| ayazca doSaH kalpadvayasAdhAraNo bodhyH| na ca svIyamukhyavizeSyatAnirUpitaprakAratAnirUpitaviSayatAzrayapratiyogitAvacchedakasambandhasaMsargakatvavivakSaNAnnoktadoSa iti vAcyam ; evamapi saMyogena guNavAn dravyatvAdityAdAvativyAptaH, gaganatvena gaganaM nAstItyabhAvapratiyogitAyA gaganatvena gaganabhinnaM nAstIti pratItisiddhapratiyogitvAdiva svarUpasambandhAvacchinnaguNatvAvacchinnapratiyogitAyAH saMyogasambandhAvacchinnatAdRzapratiyogitvAdanatirekeNa svarUpasambandhasyApi saMyogena guNAbhAvavAniti AlokaprakAzaH anatirekeNeti / "avRttimAtravRttigaganatvAdinA" iti dIdhitivyAkhyAnAvasare caturdazalakSaNIgAdAvaryA pradarzitayuktaH pratiyogitAvacchedakasambandhabhede'pi prasarAditi bhAvaH / For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA-tasprakAzaTippaNyopahitA Acharya Shri Kailassagarsuri Gyanmandir 141 sAdhyAbhAvapramA sAmAnye svaviSayIbhUtAbhAvapratiyogitAvacchedakIbhUtA ye ye sambandhAH, pratyekaM tattatsaMsargaka sAdhyavattAjJAnatkavyApakaprativadhyatAnirUpitapratibandhakatvAbhAva kUTavattvasya sAdhyavattAjJAne svIya mukhyavizeSyatAnirUpitaprakAratAvRttisambandhasaMsargakatvasya vA vivakSaNIyatayA sarvasAmaJjasyam / vRttitvaM ca svAvacchinnatvAvacchinnapratiyogitvaniSThA vaccheda katAkanirUpakatvaniSTasAMsargikaviSa - yatAnirUpitatvasambandhena / vastutastu sAdhyatAvacchedakasambandhena sAdhyatAvacchedakaviziSTasAdhyavattAjJAnasAmAnyapratibandhakatvAbhAva eva vivakSaNIyaH / jJAnaM ca svaviSayIbhUtAbhAvapratiyogitAvacchedakasambandha saMsargakatvena vivakSaNIyamityuktistu tathAvivakSAyAM kathaJcit sAdhyAbhAvapada sArthakyaM sambhavatItyabhiprAyeNeti / athaivamapyasambhavaH, pratibadhyatAyAH pratibandhakasvarUpatayA kasyA api tasyAH sAdhyavattAjJAnatvavyApakatvAsambhavAt, ghaTatvaviziSTavahnimAn parvata iti nizcayaniSThAyA ghaTatvena vayabhAvavAniti jJAnaprativavyatAyA api prativadhyatAtvAdinA vyApakatvAdasambhavaprasaktyA yatkiJcidrUpeNa tadvivakSaNAsambhavAt / svAvacchedakaviSayitAsambandhena prativadhyatAvyaktervyApakatva vivakSaNe parvato vahnimAn ghaTatvaviziSTavahnimAMzceti jJAnaniSThayoH prativadhyatvavyaktyoH prativadhyasvarUpayoraikyena ghaTatvena vahnayabhAvavAn parvata iti nizcaya nirUpita prativavyatAvacchedakatvasya vahnimatparvataviSayitA sAmAnye 'pyakSatatvAdasambhavatA davasthyam / na ca janyatAsambandhena pratibandhakatva ghaTakAbhAva eva sAdhyavattAjJAnatvavyApa katvavivakSaNAnna doSaH, vahnacabhAvavAn parvata iti nizcayatvAvacchinnAbhAvasyaivoktasambandhena sAdhyavattAjJAnatvavyApakatayA tatpratiyogitvAbhAvasya ghaTatvena vahnaya nUtanAlokaH pramIyatAdRzaviSayitAzrayapratiyogitAvacchedakasambandhatayA tadvyAvRtteH / lAghavAdAha - sAdhyavattAjJAna iti / tato'pi lAghavAdAha - vastutastviti / kathaJciditi / sAdhyatAvacchedakasambandhAvacchinna pratiyogitA kA bhAvaniveze tAtparya grAhakatvAbhyupagamenetyarthaH / tathA vivakSAyAM tAdRzAbhAvAniveze samavAyAdyavacchinnavahnayAdyabhAvapramAmAdAyAsambhavApatteH / For Private And Personal Use Only pratibandhakatvaghaTakAbhAva eveti / kAraNIbhUtAbhAvapratiyogitvasyaiva pratibandhakatvarUpatvAditi bhAvaH / bAdhanizvayAbhAvAnyabhedeti / yadyapyabhAvAnyabhedasyApyabhAva Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 'na ca' ratnamAlikA bhAvavAn parvata iti pramAyAM sattvAditi vAcyam ; evamapi bAdhanizcayAbhAvAnyabheda-tAdRzAbhAvAvRttyabhAvayorabhAvamAtrAdhikaraNakatayA adhikaraNasvarupayorbAdhanizcayAbhAvatvena kAraNatayA tatpratiyogini ghaTatvena vahnayabhAvavAniti zAne pratibandhakatvasyaiva sattvAdasambhavApatteH / na ca nirUpakatvasambandhena sAdhyavattAjJAnatvavyApikA yA kAraNatA, anuyogitAvizeSasambandhAvacchinnatadavacchedakatvasyaiva vivakSaNAnna doSaH, bAdhanizcayAbhAvAnyabhedatvAdinA kAraNatvAbhAvAditi vAcyam ; kAraNatAyAH padArthAntaratve kAryatArUpaprativadhyatAyA apyatiriktasvAduktapariSkArasyAnAvazyakatvAt , svarUpasambandhavizeSarUpatve tasyA bAdhanizcayAbhAvAnyabhedatvAdyavacchinnAdheyatvAnatiriktatayA tAdRzabhedatvasyApi tadavacchedakatvAkSatestaddoSatAdavasthyAditi cet, satyam / tasyAH svarUpasambandhavizeSarUpatve'pi prakRte kAryatAvacchedakasambandhena kAryAdhikaraNe tatpUrvakSaNAvacchedena vidyamAnAbhAvIyakAraNatAvacchedakasambandhAvacchinnapratiyogitAviziSTAnyaviSayatArUpatvavivakSayA bAdhanizcayAbhAvatvAdyavacchinnAviSayatAyA nUtanAlokaH mAtrAdhikaraNakatvAdabhAvAnyetyeva vaktuM zakyam , tathApyabhAvAnyabhedasyAnantAbhAvAdhikaraNakasyAdhikaraNAtmakatve gauravAdatiriktatvamevetyabhiprAyeNetthamabhihitam / tatpratiyoginIti / ghaTatvena vahnayabhAvavAn parvata iti jJAnasyApi bAdhanizcayAbhAvAnyatvAd bAdhanizcayAbhAvAvRttitvAcceti bhAvaH / anuyogitAvizeSeti / abhaaviiyaanuyogitetyrthH| vivakSaNAditi / pratibandhakatvapadenetyAdiH / anAvazyakatvAditi / atiriktatvapakSe kAryatAyAmeva vyApakatvasya zakyanivezanAditi bhaavH| AdheyatvAnatiriktatayeti / tAdRzAdheyatvasyApi svarUpasambandhavizeSAtmakatvAditi bhAvaH / tasyAH kaarnntaayaaH| anyatreti zeSaH / tathAtvena kAraNatAtvena / vyApakatAsambandheneti / dvitvAdyavacchinnabAdhanizcayAbhAvaniSThA yA pratiyogitA, tadAdAnA AlokaprakAzaH muule-vissytaaruuptvvivkssyeti| upalakSaNametat , pratiyogitAdirUpatvavivakSAyA api sambhavAt / bAdhanizcayAbhAvatvAdyavachinnaviSayatAyA eveti / evakAreNa bAdhanizcayAbhAvAnyabhedatvAdyavacchinnaviSayatAyA vyavacchedaH / kAryAdhikaraNe Atmani bAdhanizcayAbhAvAnyabhedo nAstIti pratIteH sattvena tasyA niruktapratiyogitAviziSTatvAt / vyAkhyAyAm -tadAdAnAditi / pUrvakSaNA For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtana lokaTIkA tatprakAzaTippaNyopabRMhitA eva tathAtvenAnuyogitA vizeSasambandhAvacchinnatadavacchedakatvasya bAdhanizcayAdanyatrAsattvAnnAsambhavAvakAzaH / pratiyogitA vaiziSTyaM ca svasamAnetyAdi vyApakatAsambandhena, adhikaraNatA avacchedakatA cAvacchedakatA sambandheneti / athavA kAraNatAvacchedakasambandhena svAvacchedakAvacchinnAdhikaraNe uttarakSaNAvacchedena vidyamAnAbhAvIya kAryatAvacchedakasambandhAvacchinnapratiyogitAviziSTAnyaviSayatA rUpakAryatAsambandhena sAdhyavattAjJAnatvavyApikA yA abhAvaprakAratA, tadviziSTAnyasvasya pramA sAmAnye vivakSaNAnna ko'pi doSaH / pratiyogitAvaiziSTyaM pUrvavat / prakAratAvaiziSTyamanuyogitA vizeSa sambandhAvacchinnAvacchedakatAsambandheneti / iyameva rIti vAbhAsa sAmAnyalakSaNAdAvanusartavyeti dik / athAtra svarUpasambandharUpaM sAdhyavattAjJAnatvAvacchinnatvameva prativadhyatAyAM vivakSitumucitam / na tu vyApakatvarUpam, tathA satyasambhavApatteH / kRtisAdhyeSThanUtanAlokaH tAdRzaviSayatvAprasiddheH sAmAnAdhikaraNyasambandhaparityAgaH / etatpakSe vyApakatAvacchedakasambandhAtmaka nirUpakatvasya vakSyamANakAryatAvilakSaNasya vaktumazakyatayA tasyA api pravezanIyatve gauravAdAha - athaveti / abhAvaprakArateti / abhAveti prakAratAvizeSaparicAyakam / na ca viSayatAyA api svarUpasambandharUpatayA pratiyogitA viziSTAnyaviSayatvAprasiddhiH, bAghanizcayAbhAvatvAdyavacchinnaviSayatAyA bAgha nizcayAbhAvaghaTobhayatvAdyavacchinnaviSayatvAnatiriktatvAditi vAcyam, viSayatAyAH padArthAntaratvAdityabhipretya dvimityuktam / vastutastu viSayatAyAH padArthAntaratve tulyayuktyA kAryatAyA api tathAtvamaucityAvarjanIyamityanyatara pakSapAto'nucita eveti dhyeyam / viSayatvAdInAmatiritve yuktiranyato'vagantuM zakyata iti neha vitanyate / kRtisAdhyeti / kRtisAdhyajJAnavidhayA iSTasAdhanatAjJAnaviSayA ca hetutvasampAdanArthaM pAke vizeSaNadvayopAdAnam, prativadhyatAyAM viSayitvAvacchinnatvasyApi niveze tvAha - gauravAcceti / anAhAryatvAdernivezanIyatvAditi bhAvaH / - For Private And Personal Use Only 143 AlokaprakAzaH vacchedena vidyamAnAbhAvapratiyogitAtvena tasyA api grahaNasambhavAdityarthaH / vaktumazakyatayeti / nirUpakatvasya pratiyogitArUpasya bAghanizcayAbhAvaviSayaka sAdhyavattAjJAnAsAdhAraNyAditi bhAvaH / abhipretyetyanena sUcitamasvarasamAviSkaroti - vastutastviti / Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA sAdhanapAkakAlInaghaTatvena vahnayabhAvavAn parvata ityAdi pramAyA apisAmAnyAntargatatayA tasyAzca phalecchAsahitakRtisAdhyatAzAnasahitasiddhatvajJAnAbhAvasahitapAkarmikeSTasAdhanatvajJAnAdirUpecchAsAmagrIvidhayA jJAnasAmAnyaM prati pratibandhakatvAgauravAca / na ca svarUpasambandharUpAvacchinnatvaniveze'pyasambhavaH, ghaTatvaviziSTavahnimAniti jJAnaniSTA yA ghaTatvena vahnayabhAvavAniti pramAnirUpitaprativadhyatA, tasyA api vahnitvaghaTatvobhayAvacchinnaprakAratAzAlibuddhitvAvacchinnatayA sAdhyavattAbuddhitvAvacchinnatvAnapAyAditi vAcyam ; sAdhyatAvacchedakaparyAptAvacchedakatAkaprakAratAzAlivuddhitvAvacchinnatvasyaivAtra vivakSaNena taadRshprtivdhytaavyaavRtteH| __ na caivamapyasambhavaH, vahnimatparvatakAlInaghaTatvena vahnayabhAvavAn parvata iti pramAprativadhyatAvacchedakakoTau zuddhavadvitvAvacchinnaprakAratAyA api pravezena tAdRzaprativadhyatvAvyAvRtteriti vAcyam ; svIyamukhyavizeSyatAvacchedakAvacchinnamukhyavizeSyatAnirUpitatvenApi prakAratAyA vizeSaNAttadvayAvRttaH / nUtanAlokaH vahnimatparvatakAlIneti / svIyavizeSyatAvacchedakAvacchinnavizeSyatAnirUpitatvanivezenApi pratIkAro mA bhUditi vahnikAlInatvopekSA / svIyeti / vahnimad bhUtalamiti jJAnaniSThAyA vahnayabhAvavadbhUtalasamAnakAlInaghaTatvena vahnayabhAvavAn parvata iti pramAprativadhyatAyA mukhyavizeSyatAnirUpitasAdhyatAvacchedakAvacchinnaprakAratvAvacchinnatayA tadvayAvRttyarthaM mukhyavizeSyatAyAM svIyatvopAdAnam / AlokaprakAzaH mUle-pratibandhakatvAditi / na ca sAmagryA ekaviziSTAparatvenaiva pratibandhakatayA jJAnavaiziSTayAnavacchinnatvavirahAdeva tadvayAvRttiriti vAcyam ; phalopadhAyakatvenaiva pratibandhakatvasya kalpanIyatayA tdvyaavRtteH| phalopadhAyakatvaM ca prakRte icchArUpaM yat phalam , tadavyavahitapUrvavRttitve sati tatsAmAnAdhikaraNyam / anyathA vizeSTavizeSaNabhAve vinigamanAvirahAt pratibandhakatAbAhulyaprasaGgAt / vakSyamANasvarUpasya jJAnavaiziSTayAnavacchinnatvasyAtrAkSazca / vyAkhyAyAm --vizeSaNahayopAdAnamiti / vastutastu tadupAdAnaM vaikalpikameva, ekataropAdAnenaiva pratibandhakatvanirvAhAditi bodhyam / For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 145 na caivamapi bhinnaviSayakazAbdasAmagryAH pratyakSasAmagryapekSayA prAbalyAdyogyatAjJAnavidhayA takhaTakIbhUtAyAM vyadhikaraNadharmAvacchinnavahnayabhAvapramAyAM sAdhyatAvacchedakAvacchinnaprakAratvAvacchinnapratyakSaniSThaprativadhyatAnirUpakatvasyaiva sattvAdavyAptiriti vAcyam ; pratyakSamAtraniSThAyAstAdRzaprativadhyatAyA niruktaprakAratvAvacchinnatve'pi jJAnatvAvacchinnatvAbhAvAttadvathAvRttaH / na caivamapi bhinnaviSayakAnumitisAmagryAH zAbdapratyakSasAdhAraNajJAnatvaghaTitadharmAvacchinnaM pratyeva pratibandhakatvAt prameyatvAnumitisAmagryantargatAM prameyatvavyApyavyadhikaraNadharmAvacchinnavahnayabhAvavAn parvata ityAdipramAmAdAyAsambhavo durvAra eveti vAcyam ; uttejakAnanugamena pRthageva prativadhyatvasya vaktavyatayA uktapramAyAH sAdhyavattAjJAnatvAvacchinnApratibandhakatvAt / itthaM ca prativadhyatAyAM svarUpasambandharUpAvacchedyatvanivezanamevocitamiti cenna; asmbhvaaptteH| saMzayotpattikSaNe nizcayavAraNAya taM prati saMzayasAmagyAH pratibandhakatvAt , sAdhyAbhAvapramAyA dharmizAnAdividhayA tAdRzasAmagyantargatatvAJca / nUtanAlokaH vyadhikaraNadharmAvacchinnasAdhyAbhAvapramAyA anAyAsena sAmagrIghaTakatvasampAdanAya-zAbdeti / prAbalyAditi / tadapekSayA prAbalyaM ca tatprayojyakAryAnadhikaraNIbhUtataduttarakSaNavRttisvaprayojyakAryakatvam / tathA ca bhinnaviSayakazAbdasAmagryAH pratyakSapratibandhakatvamarthAt siddhayati / ___atrATa niSkarSaH-taddharmAvacchinnavizeSyatAnirUpitataddharmasambandhAvacchinnaprakAratAzAlipratyakSaM prati taddharmasambandhobhayAnavacchinnaprakAratAnirUpitA yA mukhyavizeSyatAnirUpitAbhedasambandhAvacchinnaprakAratA tannirUpakatva-taddharmAnyadharmAvacchinnamukhyavizeSyatAnirUpakatvaitadanyataravacchAbdasAmagrI pratibandhiketi / parvato ghaTavAn mahAnasaM vahnimaditi zAbdabodhayoH parvato vahnimAniti pratyakSAdbhinnaviSayakatvanirvAhAyAnyataravattvanivezaH / anyat svayamUhyam / ____ jJAnatvaghaTitadharmAvacchinnamiti / anumitibhinnasAdhyavattAjJAnatvAvacchinnamityarthaH / uttejakAnanugameneti / ekatra pratyakSaM jAyatAmitIcchAyA anyatra zAbdaM jAyatAmitIcchAyA uttejakatvAdite bhaavH| pRthageveti / zAbdatvapratyakSatvarUpavibhinnadharmeNaivetyarthaH / dharmijJAnAdItyAdipadena vizeSaNajJAnaparigrahaH / For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 'na ca' ratnamAlikA na ca prativadhyatAyAH svIyavizeSyatAvacchedakAvacchinnavizeSyatAnirUpitasAdhyatAvacchedakAvacchinnaprakAratAsAmAnyAvacchinnatvavivakSaNAnoktaprativa yatAmAdAyAsambhavaH, saMzayIyatAdRzaprakAratAyAstadanavacchedakatvAditi vAcyam ; evaM sati tAdRzaviSayatAsAmAnyAntargatAyA laukikaviSayatAyA bAdhAdinizcayaprati . nUtanAlokaH tAdRzaprakAratAyAstadanavacchedakatyAditi / nizcayatvasya prativadhyatAvacchedakaghaTakatvAditi bhAvaH / laukikaviSayatAyA bAdhanizcayaprativadhyatAnavacchedakatayeti / prativadhyatAvacchedakaghaTakalaukikasannikarSAjanyatvasya prakAratAyAM laukikaviSayatAbhinnatvaparyavasAyitvAditi bhAvaH / na ca laukikatadabhAvavattAnizcayakAle laukikatadvattAbuddhivAraNAya lAghavAllaukikatvaM prativadhyatAvacchedakakoTAvanivezya tadvattAbuddhisAmAnyaM prati tAdRzanizcayatvena pratibandhakatvAntarasya kalpanIyatayA na tAdRzaprativadhyatvAprasiddhiriti vAcyam ; atIndriyasAdhyake laukikatadabhAvavattAnizcayasyaivAsambhavena tAdRzaprati AlokaprakAzaH nizcayatvasya prativadhyatAvacchedakaghaTakasvAditi / na ca saMzayanizcayAMveSayatayA raivayAnizcayatvasya prativadhyatAvacchedakaghaTakatve'pi tAdRzaprakAratAsAmAnyAvacchinnatvaM niruktasAmagrI prativadhyatAyAM sambhavatyeveti vAcyam ; nizcayIyatAdRzaprakAratAyAH saMzayasAdhAraNyaM durghaTamiti tadviSayatayoraikyAsambhavAt / tathAhi-samuccayavailakSaNyAya saMzaye ekA vizeSyatA svIkriyata ityekaH pakSaH / koTiviSayatayoravacchedyAvacchedakabhAva ityaparaH pkssH| koTitAkhyavilakSaNaviSayatetyanyaH pkssH| koTyorvirodhamAnamitItaraH pkssH| etattattvamupariSTAdvayaktIbhaviSyati / tatrAcarame pakSe saMzayIyaviSayatAyA vilakSaNatvena nizcayasAdhAraNyamaprasaktameva / caramapakSe tAyA vahnayabhAvaviruddhavahnimAnityAdivirodhAvagAhinizcayasAdhAraNyasambhave'pi sAdhyatAvacchedakapayAMzAvacchedakatAkaprakAratAyA eva prakRte vivakSitatvAdvirodhAnavagAhinizcayamAtrasthayA tayA tadavagAhisaMzayIyaviSayatAyA aikyaM naiva sambhavatIti / laukikaviSayatAbhinnatvaparyavasAyitvAditi / anyathA dhAAze laukika-yAsaMgrahApatteriti bhaavH| tadvattAbuddhisAmAnyaM pratIti / na coktaprativadhyapratibandhakabhAvAvacchedakakoTau dinakaroktarItyA tattadindriyajanyatvanivezanasyAvazyakatayA kathaM tadvattAbuddhisAmAnyasya laukikatadabhAvavattAnizcayaprativadhyatvam , cAkSuSAdereva tathAtvAditi vAcyama ; cakSurAdIndriyabhedeneva viSayabhedenA yuktaprativadhyapratibandhakabhAvasya bhinnatayA pramAyabhAvalaukika cAkSupAdiprativadhyatAvacchedakakoTau cAkSuSatvAdiniveze prayojanAbhAvena tanniSThaprakAratAkabuddhitva For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taraprakAzaTippaNyopabRMhitA vadhyatAnavacchedakatvAttAdRzaprativadhyatvAprasiddha yA avyAptyApatteH / sAmAnyapadasya vyApakatvArthaparyavasAyitayA laaghvaanvkaashaac| evaM ca sAdhyavattAnumititvavyApakatvameva vivakSitumucitamiti / / na caivaM sati icchAsAmagrI vidhayA pUrvoktajJAnasAmAnyapratibandhakatAmAdAyAsambhava iti vAcyam : phalecchAsAhityenaiveSTasAdhanatvAdijJAnasya pratibandhakatayA icchAyAH pUrva parato vA tadutpAde pUrvakSaNe uttarakSaNe vA tAdRzakSAne pratibandhakatvAbhAvAbAdhAt / na caivaM sati dhUmavAn vaDherityAdAvativyAptiH, ayogolakaM dhUmAbhAvavaditi pramAprativadhyatAyA ayogolakatvaniSTajAtitvAdyavacchinnAvacchedakatAkavizeSyatAkajJAnasAdhAraNasAmyavattAnumititvAvyApakatvAditi vAcyam ; svadharmitAvacchedakaniSThaniravacchinnAvacchedakatAkasAdhyavattAnumititvavyApakatvasyaiva prativadhyatAyAM vivakSaNenoktapramAprativadhyatAyA api tathAtvenAtivyAptyanavakAzAt / mUtanAlokaH vadhyatvAprasiddheH / na ca tatra bhinnaviSayakAnumitisAmagrIprativadhyatA tAdRzI prasiddhaiveti vAcyam ; tAdRzaprativadhyatAyAH pratyakSamAtraniSThatayA tAdRzaprakAratAsAmAnyAntargatavidheyatvAnavacchinnatvAt / tAdRzaprakAratAyAM laukikaviSayatAbhinnatvavivakSaNe tvAha-sAmAnya padasyeti / jJAnatvavyApakatvaniveze'nAhAryatvAdenivezanIyatayA gauravAdAha-anumititvavyApakatvameveti / phalecchAsAhityeneti / vastutastu prativadhyatAyAM viSayitvAvacchinnatvavivakSaNAdeva tdvthaavRttirbodhyaa| niravacchinnAvacchedakatAketyAdi / na caivamasambhavaH, prameyasvAdisakhaNDadharmitAvacchedakakasAdhyAbhAvapramAyA api sAmAnyAntargatatayA svIya AlokaprakAzaH syaiva nivezanIyatA tajjJAnasAmAnyasya tthaatvoppttH| atIndriyasAdhyaka iti / yogyAyogyavRttisAdhyatAvako dakaka ityarthaH / rUpAdisAdhyaka iti yAvat / tena gurutvAdisAdhyakasthale sAdhyatAvacchedakAvacchinnalaukikaviSayatAyA aprasiddhayA pUrvoktaprakAratAsAmAnyAvacchinnaprati vadhyatvaprasiddhAvapi na ksstiH| asambhaveneti / rUpasAmAnyAbhAvasyAtIndriyAnudbhUtarUpaprati yogikatvena prarakSAyogyacAditi bhAvaH / mUle- uttarakSaNa iti / icchotpattitRtIyakSaNa ityarthaH / vyAkhyAyAma-vivakSaNeneti / na caivaM sAvacchinna vacchedakatAkavizeSyatAkapramAyAH kutrApi lakSaNaghaTakatvaM na syAditi zaGkayama; For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 'na ca' rasnamAlikA na caivaM sati mahAnasIyavahvayAdisAdhyakavyabhicAriNyativyAptiH, tatra mahAnasIyavAn vahnimAn , vahnimahAnasIyavAnityAdijJAnasAdhAraNasAvyavattAnumititvavyApakatvasya kAminIjijJAsAdiprativadhyatAyAmeva sattvAditi vAcyam ; sAdhyatAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvacchedakadharmAvacchinnAnuyogitAkaparyAptikAvacchedakatAkaprakAratAkatvavivakSaNAduktazAnavyAvRttera tivyAptyanavakA nUtanAlokaH dharmitAvacchedakaniSThaniravacchinnAvacchedakatvAprasiddheriti vAcyam ; kizciddharmaniSThaniravacchinnAvacchedakatAkavizeSyatAkapramAyA eva vivakSaNenAdoSAt / / sAdhyatAvacchedakatAvyApakAvacchedakatAkaprakAratAkatvavivakSaNe vAhavahnimahAnasIyavAniti / asmin jJAne mahAnasIyatvaM vahnitvApekSayA dharmitAvacchedakaM bodhyam / prakAratAkatvavivakSaNAditi / na ca jAtitvAdinA ayogolakatvAdyavagAhijJAnavyAvRttyarthaM svasamAnadharmitAvacchedakakatvaM svanirUpitadharmitAvacchedakatAparyApyanuyogitAvacchedakAvacchinnAnuyogitAkaparyAptikAvacchedakatAkavizeSyatAkatvarUpameva vivakSyatAm / tathA ca mahAnasIyavahnimadbhinnaM mahAnasIyavahnayabhAvavadityAdi pramAyA api sAmAnyAntargatatayA tatsamAnadharmitAvacchedakakasAdhyavattAnumityaprasiddhayaiva mahAnasIyavahnayAdisAdhyakasthale'tivyAptivAraNasambhave viphalamevoktavivakSaNamiti vAcyam ; evaM sati kapisaMyogAbhAvavanmUlAvacchinno vRkSo vyadhikaraNadharmAvacchinnapratiyogitAkakapisaMyogAbhAvavAniti pramAyA api sAmAnyAntargatatvApattyA paryAptighaTitaniruktasvasamAnadharmitAvacchedakakatvasya vivakSitumazakyatvenoktavivakSaNasyAvazyakatvAt / etenoktasthale samavAyasambandhena mahAnasIyatvaM svarUpasambandhena vahnitvaM cAvagAhamAnasAdhyavattAjJAnasyAvyAvRttyAtivyAptiH / na ca yena yena sambanyena yasya yasya sAdhyatAvacchedakatA, tattatsambandhAvacchinnatattanniSThAvacchedakatAkatvaya sAdhyatAvacchedakatAkatvaparyavasitasya sAdhyaprakAratAyAM vivakSaNAdadoSaH / atra vyApyatA svarUpasambandhAvacchinnA, vyApakatA tu svanirUpitAvacchedakatAviziSTatvasambandhAvacchinnA / vaiziSTyaJca samAnAdhikaraNya-svAvacchedakasambandhAvacchinnatvobhayasambandheneti vAcyam; evamapi kAlikasamavAyobhayasambandhena rUpatvavataH samavAyena sAdhyatve jalatvAdi AlokaprakAzaH iSTatvAt / niravacchinnAvacchedakatAkavizeSyatAzAlipramAmAdAyaiva sarvatra lakSaNasya sUpaNAdatvAditi / For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA tatprakAza TippaNyopabRMhitA zAt, sAdhyatAvacchedakatA paryAptyanuyogitAvacchedakasya iti jJAnaviSayatvasya mahAnasIyavAn vahnimAn vahnimahAnasIyavAnityAdijJAnIya prakAratAvacchedakatAparyAptyanuyogitAnavacchedaka vAt / athaivaM sati vyadhikaraNadharmAvacchinnapratiyogitAkasAvyAbhAvapramAyA a samAnaviSayakapratyakSasAmagrIvidhayA svasamAnadharmitAvaccheda kakasAdhyavattAnumiti sAmAnyapratibandhakatvAdavyAptiH, daNDo rakto na veti saMzayAnantaraM raktadaNDavAnaya mityAdiviziSTavaiziSTyA vagAhibodhAnudayena tAdRzabodhaM prati vizeSaNatAvacchedaka prakArakanirNayatvena hetutvasyAvazyakatayA tasyA api vahnayAdijJAnavidhayA tAdRza sAmagrI ghaTakatvAt / Acharya Shri Kailassagarsuri Gyanmandir AlokaprakAzaH 14 nUtanAlokaH " tAvativyApteH / ekaikasaMsargeNa rUpatvAvagAhisAdhyavattAjJAnasAmAnyaM prati sAdhyAbhAva pramAyA apratibandhakatvAt na coktavyApakatAvacchedakasambandhaghaTakAvacchedakatA vaizi grsya sAmAnAdhikaraNya- svAvacchedakasambandhatAvacchedakAvacchinnAvacchedakatAkatvobhaya rUpatvavivakSa gAdekaikasambandhena, rUpatvAvagAhiniruktajJAnavyAvRttiriti vAcyam; eva mapi kAlikasamavAyobhayasambandhena rUpatvaviziSTavatastAdAtmyena sAdhyatve uktahetA vativyAptera parihArAt / tatra pUrvoktarItyA sAdhyAbhAvapramAyAH sAdhyavattAjJAnapratibandha katvAditi parAstam / paryAptyavacchedakadharmavivakSaNenaiva pUrvoktApratibadhyajJAnavyAvRtteH vahnirmahAnasIyaiti jJAnaviSayatvasyeti / prakAratAsambandhena tAdRzajJAnasyetyarthaH / vahnirmahAnasI sAdhyavattAbuddhitvAvacchinnatvasya niveze'numititvAdyavacchinnokta prativadhyatA mAdAya doSAprasakterAha - evaM satIti / vyApakatvaniveze satItyarthaH / nirNayatvena hetutvAvazyaka tayeti / idaca hetutvaM dIdhitikArAnumatam / na tu maNikAra mizrAdyanumatam / yatha raktatvAyaMze nirdharmitAvacchedakakatadviziSTavaiziSTadya bodhe tatprakArakajJAnatvenaiva hetutA For Private And Personal Use Only sAdhyatAvacchekatAvacchedakatAvacchedakasambandhaprakAratAvaccheda aparihArAditi / na ca katAvacchedakatAvacchedakasambandhayoraikyavivakSaNAt pratIkAraH zaGkayaH, tathA sati niravacchinna sAdhyatAvacchedakakasthale'vyAptyApatteriti hRdayam / aGgIkArAditi / tathA ca daNDo rakto na veti saMzayAnantaraM viziSTavaiziSTyA vagAhibodha i eva / yadi neSyate, tadA vakSyamANarItyA saMzayasAmagryAH pratibandhakatvAdeva sa vAraNIya iti tadAzayaH Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 'naca' rasnamAlikA nUtanAlokaH na tu saMzayAnyatvapravezaH, tathA tadaMze . sadharmitAvacchedakakaviziSTavaiziSTayabodhe'pi tattaddharmitAvacchedakAvacchinnavizeSyakatatprakArakajJAnatvenaiva sNshysaadhaarnnhetutaayaastairnggiikaaraat| ___ atha kimidaM vizeSaNatAvacchedakaprakArakadhIjanyatAvacchedakaM viziSTavaiziSTayAvagAhibodhatvam ? na tAvadviziSTapratiyogikavaiziSTacAvagAhijJAnatvam , vyadhikaraNasambandhAvagAhiviziSTabhrame vyabhicArAt / nApi viziSTa prakArakabuddhitvam , kAzcanamayavahnimAnityAdibhramaprakArIbhUtaviziSTAprasiddhacA tatra kAJcanamayo vahrirityAdijJAnAnapekSaNIyatApatteH / nApi vizeSaNAntaraprakAreNa bhAsamAnaprakArakabuddhitvam , rakko daNDaH, daNDavAn puruSa iti samUhAlambanasthale'pi rakto daNDa iti jJAnApekSAprasaGgAn / nApi vizeSaNAntaraprakAratAnirUpitavizeSyatvAvacchinnaprakAratAkabuddhitvam , raktatvAdipratyeka padArthopasthitimUlake raktadaNDavAniti jJAne vyabhicArAt / tAdRzAkArakabodho rakto daNDa ityAdiviziSTajJAnAnantarameva jAyata iti tu na sAmpratam , bAdhagranthe kAzcanamayatvaviziSTavaraprasiddhacaivopanItakAJcanamayatvaviziSTavahnivaiziSTayAnumitiH zuddhavahnitvAdyavacchinnavyApyadhUmAdimattvajJAnAdinA parvate na sambhavatIti kathaM tadvirodhitayA vyadhikaraNakAJcanamayatvAvacchinnavahnayabhAvasya doSAntarAsaGkIrNabAdhasya hetvAbhAsatetyAzaGkAyA viziSTavizeSaNajJAnaM vinApi vizeSye vizeSaNaM tatrApi vizeSaNAntaramiti rItyA tAdRzAnumitisambhava ityabhidhAya dIdhitikAraiH samAhitatvAt / viziSTavyAptijJAnaM vinApi tadbaTakapratyekapadArthopasthitibhyo viziSTaparAmarzotpattyA anumitirini mizrAdibhirabhidhAnAt / ekatvaviziSTakartuH pUrvamajJAne'pi kSitirekakartRketyanumiterebhiraGgIkRtatvAJca / atrAhuH-vizeSaNAntararaktatvAdivizeSyatApannadaNDAdiprakArakaM jJAnaM dvidhA, raktatvAdyavacchinnapratiyogikatvena daNDAdivaiziSTayAvagAhi, tadrUpAnavacchinnatadvaiziSTayAvagAhi ca / tadavacchinnapratiyogikatvaJca daNDAdiprakAratAnirUpakasaMsargatAyAmavacchedakatayA bhAsate, tadviziSTasaMyogAdereva daNDAdisaMsargatayA bhAnAt / daNDAdivizeSaNatApannaraktatvAdereva vA svAvacchinnapratiyogikasaMyogAtmakaparamparAsambandhena puruSAdI prakAratA, tAdRze viziSTavaiziSTayabodhe eva vizeSaNatAvacchedakaprakArakadhIH kAraNam / na tu viziSTavizeSaNAvagAhinyapi raktatvAdikaM vaiziSTayapratiyoginyupalakSaNatayA'vagAhamAne dvitIyabodhe / ata eva ca pratiyogivizeSitAbhAva For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanA lokaTIkA tathyakAzaTippaNyopabRMhitA nava rakto daNDo na veti saMzayAnantaraM raktadaNDavAniti nizcayasyaivAnutyAdo'nubhavasiddhaH sa ca vizeSaNasandehasyaucityAvarjanIyatvAdupapadyate / nizcayosaMzayasamadhyabhAvasyApekSitatvAt / raktadaNDavAnna veti viziSTasaMzayasya tUtpAda eveti nizcayatvena hetutAyAM sAdhakaviraho bAdhakasattvaM ceti vAcyam ; saMzayasya viziSTavaiziSTyabodhajanakatve daNDo rakto na vetyAdisaMzayAdraktatvatadabhAvAdyubhaya viziSTadaNDAdivaiziSTyAvagAhibodhApatteH / na ceSTApattiH, tAdRzajJAnatree daNDAdau dharmiNi viruddhobhayaprakArakatayA raktatvAdinizcayatvAsambhavAta, vizeSyAntaravizeSaNatApannadharmikasaMzayasya cAnubhavaviruddhatayA tatra saMzayatvopagamAsambhavAnca, kevalaM vizeSye vizeSaNamiti rItyA raktadaNDavAniti jJAne'pyuktasaMzayaH kAryasahavRttitayA pratibandhakaH / na ca vizeSaNasandehAdhInaviziSTasandehAnupapattiH, daNDatvAdisAmAnAdhikaraNyena raktatvanizcayarUpakoTitAvacchedanUtanAlokaH 151 budvau ghaTo nAstItyAkArikAyAM pratiyogini prakArIbhavato ghaTatvAdeH pratiyogitAvacchedakatayaiva bhAnamiti tatra ghaTatvAdiprakArakajJAnApekSAniyamaH / daNDo nAsti rakto nAstItyAdijJAnadazAyAM niyamato raktadaNDo nAstItyAdijJAnotpAdaviraha evoktaviziSTavaiziSyo vizeSa gatAvacchedakaprakAraka vizeSaNadhIhetutA kalpaka iti / adhikamanyatrAnusandheyam / bAdhakasattvaM ceti / vizeSaNasandehasthale viziSTasandehotpattyA nizcayatvena kAraNatAyAM vyabhicArAditi bhAvaH / saMzayasyeti / saMzayasAdhAraNajJAnatvAvacchinnasyetyarthaH / nanvevaM raktatadabhAvAdyubhayaviziSTadaNDAdivaiziSTayA vagAhibodhApattivAraNasambhave'pi vizeSye vizeSaNamiti rItyA daNDAMze raktatvatadabhAvAvagAhibodhApattidurvAraivetyata Ahakevalamiti / jJAne'pIti / apinA raktatvAbhAvavaddaNDavAniti jJAnasamuccayaH, na ca tatra AlokaprakAzaH For Private And Personal Use Only maNikAradIdhitikArobhayamatAnusAreNoktahetutAsvIkAre yuktimAha - daNDo nAstItyAdi / raktatvAdidharmitAvacchedakAvacchinna vizeSyakaraktatvAdiprakArakajJAnatvena yadvA kAraNatve yuktimAha - daNDo nAstItyAdi / viziSTavaiziSTyAnavagAhino'pi raktadaNDavAniti jJAnasya sambhavAd raktadaNDo nAstIti pratItiparyantAnudhAvanam / anyantreti / viziSTavaiziSTya - bodhavicArAdAvityarthaH / Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 'na ca' ratnamAlikA kAvacchinnaprasiddhisthala eva caitrIyo daNDo rakto na veti vizeSarUpAvacchedena raktatvAbhAvAvagAhisaMzayAdraktadaNDavAnna vA caitra iti viziSTasaMzayodayAttathAvidhanizcayasya tAdRzasaMzayAvirodhitvAt / na ca jJAnAnuparame'pi viziSTaviSayopadhAnenecchAdveSayoH kRtezca sAkSAtkA - nUtanAlokaH saMzayasya pratibandhakatve viziSTavaiziSTayabodhasAdhAraNadharma eva tatprativadhyatAvacchedako'stu / tAvataiva saMzayAnantaraM : tadviziSTacaiziSTayabodhasya vAraNasambhave tatra tatprakArakajJAnatvenaiva hetutvamucitamiti vAcyam ; katatsaMzayadvitIyakSaNe kathazcittatprakArakanizcaye tadvitIyakSaNe tadviziSTavaiziSTayadhInirvAhAya viziSTavaiziSTayaviSayatAbhinnaviSayatAyA eva saMzayaprativadhyatAvacchedakatvaM vAcyamiti nizcayatvena viziSTavaiziSTayabodhAhetutve saMzayottaraM vinApi nizcayaM viziSTavaiziSTayadhIprasaGgAt / na ca yatra daNDe raktatvasya saMzayaH, puruSe, ca daNDasyAnumitisAmagrI, raktetaradaNDasya puruSe laukikabAdhagrahazra tatra saMzayasattve'pi kevalaM vizeSye vizeSaNamiti rItyA raktadaNDavAn puruSa ityAdyanumityutpatteH kathaM tAdRzabodhe saMzayapratibandhakateti vAcyam ; alaukikapratyakSaM pratyeva tatpratibandhakatAyA vaktavyatvAt , laukikapratyakSasAmathyA viparItajJAnavirodhitayaiva ca vizeSaNadharmikalaukikapratyakSAtmakasaMzayasya naapttiH| evaJca viziSTavaiziSTayabodhavyAvartakavizeSaNasya saMzayaprativadhyatAvacchedakakoTAvaniveze'pi daNDo rakto na veti saMzayabalAditarabAdhAdyupanItaraktatvAdivizeSitadaNDAdyanumitau raktatvAdi* viziSTavaiziSTayAvagAhitAprasaGgasya tAdRzasandehAnantarajAtaraktatvAdivizeSitadaNDAdiprakArakalaukikapratyakSe tatprasaGgasya ca vAraNAya tabuddhau vizeSaNatAvacchedakaprakArakanizcayatvena hetutAkalpanamAvazyakameveti / jJAnoparame'pi / icchAdijanakaviziSTajJAnanAze'pi / vishissttvissyopdhaaneneti| raktatvAdiviziSTadaNDAdirUpaviSayaprakAreNetyarthaH / icchAdveSayoH sAkSAtkArA AlokaprakAzaH jJAnatvenaiva hetutvamucita miti / tAvataiva tAdRzajJAnavirahadazAyAM viziSTavaiziSTyAvagAhibodhApattivAraNasambhavAditi bhAvaH / kathaJciditi / laukikasannikarSAdinetyarthaH / nanvalaukikatvasya pratyakSavizeSaNatve laukikasannikarSa balAktatvAvagAhinI vizeSaNarmikasaMzayasyApattiH, tasya saMzayaprativadhyasvAbhAvAdityata Aha-laukikapratyakSeti / For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taraprakAzaTippaNyopabRMhitA rAviziSTaviSayakasaMskArAdeva viziSTavaiziSTayasmaraNAJca vizeSaNatAvacchedakaprakArakanizcayatvena hetutve vyabhicAra iti vAcyam ; icchAdisAdhAraNatatprakArakasaMzayA nUtanAlokaH . dityanvayaH / raktadaNDamicchAmi, raktadaNDaM dveSmItyAkArakecchAdveSasAkSAtkArecchAtvAdiprakArakecchAdvitIyakSaNotpannecchAtvAdinirvikalpakAdicchAtRtIyakSaNa evotpatsyate, tatpUrvakSaNa eva janakajJAnaM nazyatIti tatra vyabhicAraH / yadi cecchAtvAdinirvikalpake'pi viziSTaviSayaprakAreNecchAdikaM bhAsate, tathA ca tadeva nirvikalpakamicchAdyaMze viziSTavaiziSTayabodhAtmakaraktatvaviziSTadaNDaviSayiNItyAdyAkArakabhicchAsAkSAtkArapUrva sthAsyatIti na tatra vyabhicAraH / ata eva narasiMhAkArakaM tannirvikalpakamiti siddhAnta ityucyate, tadApi yatra viziSTaviSayakaphalasAdhanatAjJAnaM prathamam , taduttaraM ca phalecchA, tadanantaraM ca viziSTopAyaviSayiNIcchA, tatrecchAtvanirvikalpakarUpe viziSTaviSayakecchAsAkSAtkAre, evaM dviSTasAdhanatAjJAnAnantarajAtaphaladveSajanyopAyadveSaviSayakasAkSAtkAre ca vyabhicAro durvAra eva, dvikSaNasthAyino jJAnasya tatpUrvakSaNa eva nAzAditi bhAvaH / kRtisAkSAtkArAvyavahitapUrva ca jJAnasya vinazyadavasthAsyApi sattvaM na sambhAvitamiti sUcayituM kRtisAkSAtkAre vyabhicAraM darzayati-kRtezceti / atrApi viziSTaviSayopadhAnenetyanuSajyate / tatprakAraketi / vishessnntaavcchedkaaprkaarketyrthH| vizeSaNajJAnasyApyuktarItyaiva hetutvamavaseyam / na ca jJAnatvaniveze'nubuddhasaMskArAdviziSTavaiziSTayAvagAhipratyakSApattiH, smRtAvevodvodhakasya hetutayA pratyakSe ca tasyAkiJcitkaratvAditi vAcyam ; agatyodbodhakAsamava AlokaprakAzaH tatra vyabhicAra iti / icchAdisAkSAtkAre vyabhicAra ityarthaH / vyabhicAro durvAra eveti / tathAca kacinnarasiMhAtmakatvakalpanena vyabhicAravAraNe'pi sarvatra tatprakalpanAyA asambhavAdvayabhicAroddhAro durghaTa evetyaashyH| na sambhAvitamiti / kRtyutpattikSaNa eva nAzAditi bhAvaH / etadvizeSamabhipretyaiva mUle kRtezceti vyAsena likhanamiti draSTavyam / nanu viziSTabuddhau vizeSaNajJAnasya hetutayA tadvinA viSayaviziSTakRtyAdisAkSAtkAra eva na bhavitumarhatItyagatyA tatpUrva viSayasmaraNameva kalpanIyam / tathA ca vizeSaNatAvacchedakaprakArakajJAnatvAvacchinnasyApi na tatra vyabhicAra ityata AhavizeSaNajJAnasyApIti / vizeSaNajJAnanAze'pi vizeSaNaviSayakAdviziSTaviSayakasaMskArAdeva viziSTa For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 154 'nava' ratnamAlikA nyatvenaiva hetutvApagamAt / vastutastu anubhavaM pratyeva hetutvasya niyamataH kRti - sAkSAtkArapUrvaM viSayasmRtezca kalpanAnnizcayatvena hetutve'pi na kSatiH / anubhavatvanUtanAlokaH Acharya Shri Kailassagarsuri Gyanmandir dhAnaviziSTasaMskAratvAbhAvasyAvacchedakakoTau pravezena tadApattervAraNIyatvAt / vistarastvanumitigAdAdharyAmanusandheyam / udbodhakAnAmananugatatayA tadabhAvasahasrasya nivezanIyatayA mahAgauravAllaghurUpeNa kAraNatAsiddhau tannirvAhakasmaraNakalpanAgauravasya phalamukhatvenAdoSatvAdAha-- vastutastviti / hetutvasyeti / vizeSaNatAvacchedakaprakArakadhiya ityAdiH / icchAdveSasAkSAtkAre vyabhicArasyoktarItyA kathanidvAraNasabhavAt / kRtisAkSAtkAre tamuddharati - niyamata iti / yatra yatra kRtisAkSAtkArastatra kRtidvitIyakSaNe viziSTaviSaya kasmRtiM kalpayitvA tadanantarakSaNa eva kRtisAkSAtkAropagamAdityarthaH / na ca viziSTabuddhiM prati vizeSaNajJAnasya hetutayA viziSTasmRteH pUrvaM tatkalpanasyAvazyakatayA kRtervinAzAt sAkSAtkArAnupapattiriti vAcyam; anubhavaM pratyeva vizeSaNajJAnasya hetutvAt / na caivamapi kRtitvanirvikalpakaviSayasmaraNayoryugapadutpAdAsambhavAt krameNa tadubhayotpatterAvazyakatayotAnupapattirdurvAraiveti vAcyam; viSayasmaraNasyaiva kRtitvaviSayakatvopagamenopapattI tannirvikalpakasyAnAvazyakatvAt / anAdau saMsAre sarvadaiva kRtitvaviSayakasambhavena kRtisAkSAtkArajanakaviSayasmRtau tadbhAne bAdhakAbhAvAt / na caivaM satyanyatrApi nirvikalpakocchedaH, apUrvacaitratvAdeH prAthamikaviziSTabuddhipUrvaM tatsmaraNAsambhavena tannirvikalpakasyAvazyakatvAt / yatra paTAdicAkSuSasAmagrIkAle vizeSaNajJAnetara ghaTAdipratyakSasAmagrI, tatra dvitIyakSaNe paTAdicAkSuSotpattyA taduttaraM ghaTatvAdiviziSTadhInirvAhAya ghaTatvAdinirvikalpakasyAvazyakatvAcca / nanvanubhava catuSTayasAdhAraNI jAtirapramANikI, jJAnatvenaiva smRtisaMskArahetutAsambhavAt / na ca jJAnatvena hetutve smRtijanya nAnAsaMskAravyaktikalpanApattyA gauravamiti vAcyam; phalamukhatvena tasyAdoSatvAt / na AlokaprakAzaH viSayakasmaraNotpatteriti bhAvaH / saMskArasvAbhAvasyeti / kAlAntare udbodhakA samavahitasaMskArAdviziSTavaiziSTyA vagA hismaraNanirvAhAyAtra bhedopekSA / udbodhakasamavahite saMskAre ca vizeSaNAbhAvAdviziSTasaMskAratvAbhAvaH sulabhaH / uktarIstheti / yadi cetyAdinA anupadoktaprakAreNetyarthaH / kathaJcit narasiMhAkArakatvamupagamya prasiddhasthale'pi tadAvazyakatAM darzayati-yatreti / paTAdicAkSuSotparayeti / etena tatkSaNe smRtikalpanA na sambhavatIti paTacAkSuSasyaiva ghaTatvaze nirvikalpaka For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtana lokaTIkA-tasprakAzaTippaNyopabRMhitA jAtyanaGgIkAre tu viziSTavaiziSTayAvagAhivijAtIyajJAnatvameva janyatAvacchedakaM bodhyam / nUtanAlokaH caivamapyupekSAtmaka smRteH saMskArotpAdavAraNAya tattatsmRtivyaktibhinnatvasya hetutAvacchedakazarIre'vazyaM nivezanIyatvAdgauravaM durvArameveti vAcyam; anubhavatvena tattve punaH punaH smaraNAd dRDhadRDhatarAdisaMskArotpAdAnupapatteragatyA jJAnatvenaiva hetutvasyAbhyupeyatvAt / na ca smaraNottaraM na vijAtIyaM saMskArAntaramutpadyate; api tu pUrvatanasaMskAre daivavazasampannajhaTityudbodhakasamavadhAnarUpaM dArvyameva, caramasmRtivyaktereva nAzakatvenAntarAlikasmRtyA saMskArAvinAzAt / jJAnatvena hetutApakSe samAnaprakArakatvena nAzakatA sambhave'pi tasyAH pratibandhakatvakalpanAyA AvazyakatayA gauravAnavakAzAditi vAcyam; jhaTiti smRterdevAdhInatvamupagamya vijAtIyasaMskArotpAdAnabhyupagame zAstrAbhyAsAderanupa yogaprasaGgAdityata Aha- anubhavatveti / vijAtIyajJAnatvamiti / vaijAtyana AlokaprakAzaH For Private And Personal Use Only 155 " rUpatvaM vaktavyamiti sUcitam / tattatsmRtivyaktibhinnasvasyeti / na copekSAtmakatvarUpajAtivizeSAvacchinnabhinnatvanivezasyAnubhavatvena hetutvapakSe'pyAvazyakatayA tata evokttApattivAraNe tattatsmRtivyaktibhinnatvaM nopAdeyamiti vAcyam; cAkSuSatvAdinA sAGkaryeNopekSAtvasya jAtitvAsambhavAt phalA nupadhAyakavyaktibhinnatvanivezasyaivAvazyakatvAditi bhAvaH / anupapatteriti / anubhavajanyasaMskArApekSayA smaraNAdUdRDhaH, taduttarakSaNasmaraNAditazca dRDhataradRDhatamAH saMskArA jAyanta ityavazyameva svIkAryam / dADha cotkarSarUpo jAtibhedo jhaTiti smRtyutpAdaka prayojakaH / tathA cAnubhavatvena hetutve tadanupapattiH syAditi bhAvaH / zrabhyupeyatvAditi / tathA ca gauravaM sahyameveti bhAvaH / na caivaM sati saMskArasya smRtijanyatvAvazyakatayA siddhAntavirodhaH zaGkayaH, tAtparyaTIkAyAM pramANaprameyetyAdiprathama sUtre'vayavavivecana prastAve " smRtInAM svakAryasaMskAravirodhinInAmasahabhAvAt" iti mizrokteH / vistarastvanumitigAdAdharyA draSTavyaH / nanu smaraNAnantaraM smaraNaM na syAt, pUrvasmaraNena naSTatvAdanubhavAbhAvena saMskArAntarAnutpAdAccetyata Aha- caramasmRtivyakte reveti / nanu tattadvayaktitvena nAzaM prati hetutve gauravamityata Aha - zAnasvena hetutApakSa iti / tasyAH caramasmRtivyaktaH / pratibandhakatvakalpanAyA iti / smRtisaMskArau pratItyAdiH / zrAvazyakatayeti / anyathA carama - smRtyanantaramapi smaraNApatteriti bhAvaH / pratyakSAnumitimAtravRttIti / itarabAdhAdyupanItaraktatvAdi Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 156 'na ca' ratnamAlikA na ca vyadhikaraNadharmAvacchinnasAdhyAbhAvapramAyA uktarItyA pratyakSasAmagrIghaTakatve'pi tAdRzasAmayyA indriyasannikarSasahita vizeSyatAvacchedakaprakArakanirNayaviziSTavizeSaNatAvacchedaka nirNayatvAdinaiva pratibandhakatayA jJAnavaiziSTayAnavacchinnatvAvizeSaNenaiva tadvayAvRttiriti vAcyam ; evamapi vinigamanAviraheNa vizeSyatAvacchedakaprakArakajJAnaviziSTendriyasannikarSasahita vizeSaNatAvacchedakaprakArakanizcayatvenApi pratibandhakatvasyAvazyakatayA tadavyAvRtteH / na ca sAmagryA naikaviziSTAparatvena pratibandhakatvaM yuktaM gauravAt, vizeSaNavizeSyabhAve vinigamakAbhAvena pratibandhakatAbAhulyAcca / nApi tattatkAraNasamudAyatvena, samudAyatvasya tattadviSayakajJAnavizeSaviSayatArUpatayA gauravAt, tattadviSakatvAnAM vizeSaNavizeSyabhAve vinigamanAvirahAcca / kintu phalaviziSTatvena, vaiziyaM ca svAvayavahitapUrvavRttitvasambandhena / itthameva ca dhAtoH khaNDazatipakSe bhinnaviSayakAnumitipratibandhakatAvacchedakazarIre upasthitidvayapravezaprayuktaM gauravamadhunA nUtanAlokaH vizeSaNatAvacchedakaprakArakanirNaya janyatAvacchedakaH Acharya Shri Kailassagarsuri Gyanmandir pratyakSAnumitimAtravRttirjAti vizeSaH / etatpakSe vizeSaNajJAnajanyatAvacchedakaM tu viziSTapratyakSatvameveti bAdhyam / vinigamanAviraheNeti / na cendriyasannikarSasya madhyaniveze svAzrayendriyasaMyuktamanaHpratiyogikavijAtIyasaMyogAderdvidhA pravezanIyatayA gauravAnna vinigamanAvirahAvakAza iti vAcyam; bahirindriyajanyapratyakSasthale uktasambandhasyaiva pravezanIyatve'pi mAnasasthale samavAyasyaiva tathAtvena vinigamanAvirahasambhavAt / tattatkAraNasamudAyatveneti / tattatkAraNatAvacchedakAvacchinnasamudAyatvenetyarthaH / tenAtItAnAgatAdikAraNavyaktighaTitasamudAyasya kvacidapyasattve'pi na kSatiH / svAvyavahitapUrvavRttitvasambandheneti / taca svaprAgabhAvAdhikaraNakSaNaprAgabhAva dhikaraNatvasambandhAvacchinnasvaniSThAvacchedakatA kapratiyogitAkabhedavattva - svaprAgabhAvavattvobhaya - AlokaprakAzaH vizeSitadaNDAdyanumitau laukikapratyakSe ca viziSTavaiziSTyAvagAhitAprasaGgasya tAvataiva vAraNasambhavAH diti bhaavH| viziSTapratyakSatvameveti / anumityAdisAdhAraNadharmasya tattve pramANAbhAvAditi bhAvaH / dvidheti / sAmAnAdhikaraNyarUpasya vizeSyatAvacchedakaprakArakajJAna vaiziSTya syendriyasannikarSa sAhityasya ca ghaTakatayetyarthaH / For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 157 tanaiH parihRtam / tathA ca jJAnavaiziSTayAvacchinnameva tAdRzaM pratibandhakatvamiti vAcyam ; viSayatAniSThasvanirUpakanizcayavaiziSTayAvacchinnAvacchedakatAkAnyatva eva tadvizeSaNaparyavasAnasya pUrvamuktatayA ttstdvyaavRtteH| na coktapratibandhakatAvyAvRttaye jJAnavaiziSTayAnavacchinnatvavizeSaNaM pRthagupAdIyata iti vAcyam ; phalaviziSTatvena pratibandhakatve yatrAnumitisAmagrIkAle svasAmagrIvazAt samAnaviSayakapratyakSaM jAtam / tatrAnumitisAmagryA api pratyakSaviziSTatayA anumiti prati pratibandhakatvavyavahArApattirityekaviziSTAparatvenaiva tatkalpanasyAvazyakatayA tdvishessnnsyaakinycitkrtvaat|| naca yatra pratyakSapUrvakAlInAnumitisAmagryAmanumitisAmagrItvAdinA anumiti pratibandhakatvavyavahArastatra tAdRzasAmagrItvAvacchinna pratibandhakatvaviSayakatvAnnApAdayituM zakyaH / pratyakSaviziSTatvena tAdRzavyavahArastviSyata eva / anyathA ekaviziSTAparatvena pratibandhakatvasvIkAre'pi parvato vahnimAnityanumitijanakaparAmarzasya nUtanAlokaH sambandhena svaviziSTakSaNavRttitvarUpam / ataH prAgabhAvAdhikaraNakSaNaprAgabhAvAnadhikaraNakSaNAprasiddhAvapi na kSatiH / upasthitidvayeti / upasthitiratra phalavyApArayorbodhyA / jJAnavaiziSTayAnavacchinnatveti / yadyapyuktavizeSaNopAdAne bAdhajJAnaviziSTatvena pratibandhakatvapakSe sAdhyavattAbuddhitvAvacchinnanirUpitatAdRzapratibandhakatvAprasiddhiH, tathApi tatpakSe niruktasvaviziSTakSaNavRttitvasambandhAvacchinnajJAnaniSThAvacchedakatAkAnyatvarUpasyaiva tasya vivakSaNAnnAprasiddhiH, tatpakSe samavAyaghaTitasAmAnAdhikaraNyasyaiva vaiziSTyarUpatvAdityabhiprAyaH / ata eva tadvizeSaNasyAkizcitkaratvAdityanupadoktirapi saGgacchate / anumitisAmagyA apIti / yadyapi pratyakSaprAkkAlInodAsIneSvapyuktarItyA pratibandhakatvavyavahArApattiH sambhavati, tathApyutpAdaka eva pratibandhakatvavyavahArApattirityantAniSTatAsUcanAya, vaiziSTyamadhye janakatvaniveze'pyatiprasaGgatAdavasthyAvedanAya vA sAmagrIparyantAnudhAvanam / AlokaprakAzaH mUle-pRthagiti / pUrvoktasvarUpAdatiriktamityarthaH / yathAzrutamapIti yAvat / vyAkhyAyAm-atiprasaGgatAdavasthyeti / parAmarzAdirUpAnumitisAmagyA api vizeSaNazAnAdividhayA kathaJcit pratyakSajanakatvasambhavAditi bhAvaH / For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 'na ca' ratnamAlikA vizeSaNatAvacchedakaprakArakanirNayavidhayA parvato vahnimAniti pratyakSasAmagrIghaTakatvAduktApatteravAraNAdityuktarUpeNa pratibandhakatvaM sambhavatyeveti vAcyam ; tathA sati samAnaviSayakapratyakSasAmagrIdazAyAmanumityApatteravAraNAt / pUrvakSaNe pratyakSAnudayena, tatkSaNe tadvaiziSTayaghaTakaprAgabhAvAbhAvena ca tatsAmagryAH pratyakSaviziSTatvAsambhavAt / nUtanAlokaH pratyakSaviziSTatvAsambhavAditi / tathA ca pratibandhakatAvacchedakaviziSTapratibandhakasattvameva kAryAnutpAdaprayojakamiti tatkAle pUrvakAle vA tadabhAvAttadAnImanumityutpatterazakyavAraNatayA sAmagrIpratibandhakatvakalpanameva nirarthakaM syAditi bhAvaH / na ca dvitIyakSaNe jAyamAnaM kAryamAdAya prathamakSaNe tadviziSTatvaM sambhavatyeva, anyathA kAryaniyatapUrvavRttitvAdirUpakAraNAdilakSaNaM kathamupapadyateti vAcyam ; yataH kAraNatAvacchedakAvacchiasya pUrvavRttitvameva kAryotpattAvapekSitam , na tu kAraNatAviziSTasyeti tasya pUrvavRttitvAsambhave'pi na kSatiH, prakRte tu kAryaviziSTatvarUpapratibandhakatAvacchedakAvacchinnasya pUrvakSaNAdyavacchedena sattvameva kAryAnutpAdaprayojakamiti tadasambhave pratibandhakasamavadhAnadazAyAmapi kAryotpatterazakyavAraNatayA niruktarUpeNa pratibandhakatvamasambhavaduktikameveti / AlokaprakAzaH - mUle--pratyakSAnudayeneti / tathA ca pUrvakSagasya vizeSaNAnadhikaraNatvAnna pratibandhakatAvacchedakaviziSTAdhikaraNatvamiti bhaavH| prtykssvishisstttvaasmbhvaaditi| na coktApattivAraNAya pratyakSopalakSitasyaiva pratibandhakatvAGgIkAro yuktaH, evaM sati pratyakSasAmagrIvirahadazAyAmadhyanumityutpAdAnupapatteH, tadAnI pratyakSopalakSitasya yasya kasyacit sattvAditi dhyeyam / vyAkhyAyAm- kathamupapadyateti / uktarItyA kAryAdhikaraNakSaNaprAgabhAvAdhikaraNakSaNaprAgabhAvAnadhikaraNa- . kSagAprasiddhathA pUrvavRttitvasya kAryaviziSTatvarUpatAyA vaktavyatvAditi bhAvaH / kAraNatAviziSTasyeti / kAryaviziSTatvarUpapUrvavRttitvaviziSTasyetyarthaH / pUrvavRttitvAsambhave'pIti / vastutastu kAryaniyatapUrvavRttitvaM na kAryaviziSTa varUpam , api tu kAryAvyavahitapUrvatvopalakSitakSaNAcchinnakAryAdhikaraNavRttyatyantAbhAvApratiyogitvarUpamiti kAryAvyavahitaprAkkSage kAraNatAviziSTasyApi sattvaM nirvAdhameveti dhyeyam / For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA 159 na ca svaprAgabhAvavattvasthAne khotpattyadhikaraNakSaNadhvaMsaprAgabhAvavattvaM nivezya kAryasahabhAvena pratibandhakatvaM kalpyate / tathA ca na pratyakSotpAdakAle'numityApattiriti vAcyam / evamapi yatra vinazyadavasthasAmagrIvazAt pratyakSaM zAbdasAmagrIsamavadhAnaM ca, tatra tadanantaraM zAbdAnupapatteH, pUrvakSaNe pratibandhakasattvAt , lAghavAdutpattikSaNAvacchinnAzrayatAsambandhena phalasyaiva pratibandhakatvaucityAJca / yadyapyatra kSaNaikavilamyena zAbdabodho'bhyupagamyate, tathApi yatra padArthopasthityAdikAraNAvyavahitottarakSaNa eva vinazyadavasthApanasAmagyadhInaM pratyakSam , tatra zAbdAnupapattirduvAraiveti / nUtanAlokaH sthAna iti / vastutastvavyavadhAnAMzo nopAdeya iti bodhyam / pUrvavRttitayA pratibandhakatvamAtrasvIkAramAtreNa prakRte'nirvAdAha-kAryasahabhAveneti / kaaryshbhaavenaapiityrthH| zAbdAnupapatteriti / sAmagrIpratibandhakatvapakSe tu sAmanyAH pUrvakSaNe vinAzAna zAbdAnupapattiriti bodhyam / . AlokaprakAzaH mUle--zAbdasAmagrIsamavadhAnamiti / pratyakSAtmakasiddhisattvAnnAnumitisAmagrIsambhava ityto'numitisaamgryupekssaa| idamupalakSaNam / yatra vinazyadavasthasAmagrIjanyAnumitibhinnaviSayakapratyakSasAmagrIsamakdhAnaJca, tatra tadanantaraM pratyakSAnupapatterapi / vyAkhyAyAm-kAryasahabhAvenApItyartha iti / yasya pUrvakAlavRttitayA pratibandhakatvam , tasyaiva kAryakAlavRttitayA pratibandhakatvamiti niyamamanusRtyedam / ___ muule--ydypiityaadi| atra yadyapItyasya anaadro'rthH| aprayojakatvarUpasya tasyAbhyupagame'nvayaH / tathA ca pratibandhakatAvighaTakavyabhicAravAraNAyopanyasto'yaM kSaNaikavilambAbhyupagamo na kiJcitkaraH, kvacidvayabhicAravAraNe'pi sarvatra tadavAraNAditi bhAvaH / etadevAha-tathApItyAdinA / tathApItyasyoktAbhyupagamajJAnAprativadhyajJAnaviSayatvamaH, "tathApi syAdavAdhyatve yadyapi syAdanAdare" ityuktatvAt / tasya zAbdAnupapattAvanvayaH / tathA ca zAbdasya kSaNaikavilambakalpanA akiJcitkarI, vyabhicArajJAnasAmAnyAnivartakatvAditi nirgalito'rthaH / evamevAnyatrApi / ydypi-tthaapiitynyorvuuihniiyau| yatra jJAnArthakabodhyAdipadaM zrUyate tatra jJAnAprativadhyatvaparyantameva tathApyartho vaktavya iti / abhyupagamyata iti / kSaNasyAtisUkSmatvena tathA'bhyupagame'nubhavavirodhavirahAditi bhAvaH / zAbdAnupapattiriti / tatra pratyakSAnantarakSaNe padArthopasthityAde zena kSaNavilambasya kalpayitumazakyatvAditi For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' rasnamAlikA na ca pratyakSaviziSTatvena pratibandhakatvaM nopeyate, kintu tatpUrvakSaNavRttitvaviziSTatvena, tathA ca na kApyanupapattiriti vAcyam ; evaM sati tAdRzapratibandhakatAyA jJAnavaiziSTayAnavacchinnatayA ttstdvyaavRtteH| ghaTapratyakSazAbdayoH paTapratyakSAnumityozca sAmagrIsamavadhAnadazAyAM ghaTazAbdAdyApatterduritvAJca / tatra parasparapratibandhena kasyApyanutpattyA sAmagryAH pratyakSapUrvavRttitvaviziSTatvAsambhavAt / na caikaviziSTAparatvenApi sAmagryAH pratibandhakatvaM na sambhavati, tathA sati khAzrayasaMyuktavRttitvasambandhena parvatacakSuHsaMyogAdiviziSTavahnicakSuHsaMyogatvAderevaikaviziSTAparatArUpatvAdvahniparvatasaMyogAnavacchedakadezAvacchedena vahniparvatayoH nUtanAlokaH ghaTazAbdAdyApatteriti / na ca taveSTApattiH, pratyakSasAmagrIzarIre bhinnaviSayakAnumitisAmagryabhAvasyApi ghaTakatayA pratibandhakAbhAvena siddhAnte'pi zAbdAdyutpattI bAdhakAbhAvAditi vAcyam ; pratyakSasAmagrIzarIre tasya ghaTakatve'pi pratibandhakatAvacchedakazarIre tadapravezAt / anyathA zAbdasAmagryAM bhinnaviSayakAnumitisAmanyabhAvasya, tatra samAnaviSayakapratyakSasAmagryabhAvasya, tatra ca bhinnaviSayakazAbdAdisAmagryabhAvasya pravezanIyatvenAnavasthAprasaGgAt / durvAratvAditi / tathA cAgatyA ekaviziSTAparatvenaiva pratibandhakatvasya vaktavyatayA niruktajJAnavaiziSTayAnavacchinnatAdRzapratibandhakatAmAdAyAvyAptirduvAraiveti bhAvaH / AlokaprakAzaH bhaavH| na kApyanupapattiriti / tatkSaNavRttitvaviziSTasya tatkSaNa eva sattvAditi bhAvaH / vyAkhyAyAmpravezanIyatveneti / idamatra bodhyam-jAtisAGkaryasya jJAnayogapadyasya cAnabhyupagatatayobhayasAmagrIsattve kenacidekenaiva kAryeNa bhavitavyam / tatra pratibandhakatvAdRte nAnyadvinigamakaM sambhavatItyAvazyaka pratibandhakatvam / tatreyaM vyavasthA tAntrikAnumatA-pratyakSasAmagrI anatiriktaviSayikAyAmanumitau zAbdamatau ca pratibandhikA, vibhinnaviSayake zAbde'numitisAmagrI, tAdRze pratyakSe ca zAbdasAmagrIti / anavasthAprasaGgAditi / anavasthA cAtra pratibandhakatAvacchedakasya sAmagrIniSThasvaghaTakatAtvavyApakasAmagrItvaghaTitadharmAvacchinnapratiyogitAkAbhAvAvacchinnatvakatvam / tathA cAnantasAmagyabhAvAdighaTitatvAt pratibandhakatAvacchedakadharmasya durjeyatA syAditi bhAvaH / ekaviziSTAparatvenaiveti / svAzrayasaMyuktavRttitvAdisambandhena parvatacatuHsaMyogAdiviziSTavahnicakSuHsaMyogatvAdinetyarthaH / tathA ca vizeSaNavizeSyabhAve vinigamanAvirahaprayuktaM gauravaM soDhavyameveti bhAvaH / For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taraprakAzaTippaNyopabRMhitA cakSussaMyogadazAyAmapi pratibandhakasattvAt parvato vahnimAnityanu mityAderanutpAdaprasaGgAditi vAcyam ; svAvacchedakAvacchinnavahniparvatasaMyogAvacchedakAvacchinnatvasambandhena parvatacakSussaMyogAdiviziSTavahnicakSussaMyogatvAdinaiva pratibandhakatvasvIkAreNoktApattyanavakAzAt / na cAtra prativadhyatAvacchedakasambandhaH pratibandhakatAvacchedakasambandhazca kaH ? na tAvadvidheyatAsamavAyAviti yuktam , tathA satyekapuruSIyaparvatacakSussaMyogaviziSTAnyapuruSIyavahnicakSussaMyogasattve tyorvhnynumitynupptteH| tatpuruSIyatvaniveze ca puruSabhedena prativadhyapratibandhakabhAvabAhulyaprasaGga iti vAcyam ; prativadhyatAvacchedakasambandhaH samavAyaH, pratibandhakatAvacchedasambandhastu khAzrayacakSussaMyuktamanaHpratiyogikavijAtIyasaMyoga ityaGgIkAreNAnupapattyabhAvAt / vastutastu parvatacakSussaMyogaviziSTavahnicakSussaMyogaviziSTavizeSaNatAvacchedakaprakArakanirNayAde - reva prakRte sAmagrIpadArthatayA pratibandhakatAvacchedakasambandhatvamapi samavAyasyaiva yuktamiti cenmaivam ; vizeSaNatAvacchedakaprakArakanirNayAdeH sAmagrIghaTakatve'pi pratibandhakatAvacchedakazarIre prayojanAbhAvenApravezAdvayadhikaraNadharmAvacchinnasAdhyAbhAvapramAyAM taadRshprtibndhktvsyaasttvenaavyaaptiprskterevaabhaavaat| / - nUtanAlokaH anutpAdaprasaGgAditi / na cAtreSTApattiH / tadAnIM vahniparvatayoH pratyakSasambhave'pi svAvacchedakAvacchedyatvasambandhena vahniparvatasaMyoge cakSussaMyogAsattvena tatpratyakSAsambhavena vahniparvatasaMyogAnumitebhinnaviSayakatayA tadutpattau baadhkaabhaavaadityaashyH| ___ taporiti / yadyapyatra puruSAntarasyApyanumityanupapattiH sambhavati; tathApyekatra saMyoge tatpuruSIyatvanivezena sA vArayituM zakyeti tadApattirnodbhAviteti dhyeyam / pratibandhakatAvacchedakasambandhastviti / etatpakSe pratibandhakAvacchedakatAvacchedakasambandhaH svAzrayacakSuHpratiyogikatvaM bodhyam / AtmamAtrasAdhAraNyavAraNAyavijAtIyeti / vaijAtyaJca jJAnakAraNatAvacchedakatayA siddhaH parAtmasaMyogAdivyAvRtto jAtiprayojanAbhAveneti / vizeSaNatAvacchedakaprakArakanirNayAdivirahadazAyAmanumitisAmagryA evAbhAvena tadAnImanumityApattyayogAditi bhAvaH / AlokaprakAzaH cakSuHpratiyogikatvamiti / tathA ca parvatacakSussaMyogaviziSTavahnisaMyogatvenaiva pratibandhakateti dhyeyam / For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 162 'na ca' raznamAlikA na caivamapi samAnaviSayakazAbda sAmagrIpratibandhakatAmAdAyAvyAptitAda vasthyam, tadavacchedakakoTau yogyatAjJAnAdeH pravezAvazyakatayA vyadhikaraNadharmAvacchinnasAdhyAbhAvapramAyA api tAdRzajJAnavidhayA tadbhaTakatvAditi vAcyam; svarUpa- svAvacchedakIbhUtabhedapratiyogitvAnyatarasambandhena sAdhyavattAjJAnatvavyApakatvasya prativadhyatAyAM vivakSaNena sAmagrIpratibandhakatAvyAvRtteH / itthaJca sAdhyAbhAvapramAsAmAnyAntargatayatkiJcitpramAnirUpitadharmitAvacchedakAvacchinna vizeSyaka sAdhya vattAnumiteH kvacidanutpAde'pi na kSatiH / na caivaM satIzvarajJAne janyatvAbhAvAttadvizeSarUpaprativadhyatAyAM tatsAdhAraNasAdhyavattAjJAnatvavyApakatvAsambhavAdasambhava iti vAcyam; svarUpasthAne svAvaccheda Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaH zAbdasAmagrIpratibandhakatAmAdAyeti / samAne viSaye pratyakSasAmagrayA iva zAbdasAmagrayA evAnumitisAmathryapekSayA prAbalyAt pratibandhakatA bodhyA / yogyatAjJAnAderiti / AdinA tAtparyajJAnAdiparigrahaH / pravezAvazyakatayeti / anyathA yogyatAjJAnAdizUnyakAle'vaziSTazAbdasAmadhyA samAnaviSayakAnumitipratibandhApattiriti bhAvaH / vyadhikaraNadharmAvacchinnasAdhyAbhAvapramAyA iti / vahnimatparvatakAlInaghaTatvena vahnadyabhAvavAn parvata iti pramAyA ityarthaH / kevalasvarUpasya vyApakatAvacchedakasambandhatve laukikasannikarSAdijanyajJAnAntarbhAvena vyApakatvabhaGga ityanyataravivakSA | nanvanumititvavyApakaprativadhyatAyAM jJAnatvAvacchinnatvavivakSaNenaiva sAmagrIpratibandhakatAvyAvRttisambhave'nyatarasambandhena vyApakatvavivakSaNamayuktamityata Aha-itthaM ceti / satItyarthaH / evaM satIti / uktAnyatarasambandhena vyApakatvavivakSaNe tadvizeSeti / pratibandhakA bhAvajanyatetyarthaH / asambhava iti / na ca nityasAdhAraNadharmasya janyatAvacchedakatayA laukikasannikarSajanyabhinnatvasyeva nityajJAnAnya AlokaprakAzaH vyApakatvabhaGga iti / tadabhAvavasAnizcayaprativadhyatAyA ityAdiH / tathA ca kAminIjijJAsAdiprativadhyatAmAdAyAtivyAptiH syAditi bhAvaH / vyAvRttisambhava iti sAmagrIprativadhyatAyA anubhavatvavyApyajAtyavacchinnatayA jJAnatvAnavacchinnatvAditi bhAvaH / hetumattAjJAnAsamAnakAlInajJAnavyAvRttaye kAlikavizeSaNatApravezaH / For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 163 kaviSayitvasya sambandhatvavivakSaNena vyApakatvAkSateH, samAnAkArakazAneSu viSayitAbhedasyAprAmANikatayA IzvarakSAnIyaviSayitAyA api prativadhyatAvacchedakatvAt / na ca svAzrayajJAnasAmagrIprayojyAyA janyazAnIyaviSayitAyAstadprayojyabhagavajJAnIyaviSayitAtaH kathamabheda iti vAcyam ; viSayitAyAH sAmagrIprayojyatvAnaGgIkArAt / tatsambandhasyaiva tadaGgIkArAt / ata eva yadviSayakatvenetyAdihetvAbhAsalakSaNe viSayitAsAmAnye svarUpasambandharUpAvacchedakatvanivezapakSe naasmbhvo'vyaaptirvaabhihitH| nUtanAlokaH tvasyApi janyatArUpaprativadhyatAvacchedakakoTau nivezanIyatvAt svAvacchedakIbhUtabhedapratiyogitvamIzvarajJAnasAdhAraNameveti kathamasambhava iti vAcyam ; nityasAdhAraNadharmasyApi kAryatAvacchedakatve bAdhakAbhAvena prativadhyatAvacchedakakoTAvIzvarajJAnAnyatvasyAnivezanIyatvAt / ata evoktaM "janyasnehatvaM tathA bodhyam" iti muktAvalIpativyAkhyAnAvasare-"janyapadaM na deyameva" iti mahAdevena / kAlikasambandhAnuyogitvasya laghornivezenaiva nityajJAnavyAvRttisambhavAccetyAzayaH / na caivaM sati svAvacchedakIbhUtabhedapratiyogitvasya sambandhaghaTakatve prayojanAbhAvaH, laukikapratyakSAdiviSayitAyA api prativadhyatAvacchedakatvAditi vAcyam ; niyatAhAryajJAnIyaviSayitAyAH kathamapi prativadhyatAnavacchedakatayA tatsAdhAraNyAya tadAvazyakatvAt / annggiikaaraaditi| kathaM tarhi janyajJAnIyaviSayitAyAstatsAmagrIprayojyatvavyavahAra ityata Aha.-tatsambandhasyaiveti / tathA caupacArika eva tAdRzavyavahAra iti bhAvaH / ata eva jIvezvarajJAnIyaviSayitayoraikyasvIkArAdeva / anyathA pratibandhakatAnavacchedakabhagavajjJAnIyaviSayitAyAH sAmAnyAntargatatayA'sambhavaprasakteH / na ca bhagavajjJAnasyApi bAdhanizcayavidhayA pratibandhakatvena tadviSayitAyA apyavacchedakatvamavyAhatameveti vAcyam ; bhagavajjJAnasya pratibandhakatvAGgIkAre mAnAbhAvAditi bhAvaH / nanu lAdhavAdIzvarajJAnasAdhAraNatadabhAvavattAnizcayatvenaiva pratibandhakatvaM svIkriyate, tathA ca nAsambhavaH; ata Aha-avyAptiti / pakSAvRttyasAdhAraNyAdAvityAdiH / ayamAzayaH - vahivyApakIbhUtAbhAvapratiyogijalAdirUpAsAdhAraNyaviSayakanizcayasya parvatAdivizeSyakajalavattAnizcayaviziSTatvenaiva pratibandhakatvaM vaktavyam / vaiziSTayaM ca sAmAnAdhikaraNya-kAlikavizeSaNatvaitadubhayarUpaM nityavyAvRttamiti bhagavajJAne tAdRza For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 ___'naca' ratnamAlikA atha svAvacchedakaviSayitAsambandhena vyApakatvavivakSaNe padArthopasthityAdividhayA zAbdabodhaM prati hetubhUtAyA vyadhikaraNadharmAvacchinnapratiyogitAkavahnayabhAvavAn parvata iti zAbdapramAyAH samAnaviSayakazAbdasAmagrIghaTakatvena parvato vahnimAnityanumitipratibandhakatvAdavyAsistavasthaiva, tAdRzapratibandhakatAnirUpitaprativadhyatAvacchedakIbhUtaparvatatvAvacchinnavizeSyatAnirUpitavatitvAvacchinnaprakAratA - yAH parvato vahnimAniti jJAnasAmAnyasAdhAraNyAt / nUtanAlokaH pratibandhakatvamaprasaktameveti / na cAvyApakaviSayitAzUnyatvavizeSaNasya svarUpasambandharUpAvacchedakatvanivezakalpe'pyAvazyakatayA tenaiva bhagavajjJAnavyAvRttiriti vAcyam ; siddhAnte tAdRzavizeSaNasyaivAnupAdAnAdityalamadhikena / zAbdapramAyA iti / parvatapadajanyaparvatopasthititvavahnipadajanyavahnayupasthititvasampattaye zAbdetyuktam / AlokaprakAzaH aprasaktamiti / ekasyApi sambandhasya bhagavajjJAnasAdhAraNyAbhAvAditi bhAvaH / Avazyakatayeti / jAtitvena hRdatvAdyavagAhijJAnavyAvRtyarthamityAdiH / anupAdAnAditi / ayamAzayaHyadrUpAvacchinnaviSayatetyatra yadrUpasahitaprakAratetyarthaH / yadrUpaM hrado vahnayabhAvavAniti jJAnaviSayatvam / prakAratAsambandhena tAdRzajJAnavattvaM vA / sAhityaJca svAvacchinnAnuyogitAkaparyAptikAvacchedakatAkatvam / vahnayabhAvavaddhadavAniti jJAnIyaprakAratAvacchedakatAtvAvacchinnaparyAptyanuyogitAvacchedakatvaM tAdRzayadrUpasyeti tAdRzaprakAratAmAdAya lakSaNasamanvayaH / tadrUpAvacchinnatvaJca tadrUpAvacchinnaparyAptikAvacchedakatAkaprakAratvarUpaM vivakSitamiti jAtimAn vahnayabhAvavAniti jJAnIyaviSayatAvyAvRttyA nAsambhavAvakAza iti / vistarastvanyato'vaseyaH / __nanu tadvizeSaNAnupAdAne'pi prameyatvaviziSTavyabhicArAdivAraNAyAvazyaM nivezanIyasya viziSTAntarAghaTitatvasya jJAne viziSTAntaratAvacchedakarUpAvacchinnAviSayakatvaparyavasannasya bhagavajjJAne'sattvAttadIyaviSayitAvyAvRttirityata Aha-alamadhikeneti / ayaM bhAvaH--vyabhicAraghaTitabAdhAdAvavyAptivAraNAya viziSTAntarAghaTitatvavizeSaNasya pratibandhakatAyAM viziSTAntaratAvacchedakarUpAvacchinnaviSayitAsAmAnyAvacchinnatvAbhAvaparyavasAnasyAvazyaM vAcyatayA tadvizeSaNena bhagavajjJAnIyaviSayitvAvyAvRtteriti / For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopahitA 165 na ca parvatatvAvacchinnoddezyatAnirUpitavahnitvAvacchinnavidheyatAyA eva tAdRzasAmagrIprativadhyatAvacchedakatayA pratyakSAdisAdhAraNasAdhyavattAjJAnatvaM prati uktasambandhena tAdRzaprativadhyatAyA vyApakatvameva nAstIti vAcyam ; evamapi bhinnaviSayakapratyakSaM prati zAbdasAmagrayAH pratibandhakatayA tAmAdAyAvyApte1rvAratvAt / tannirUpitaprativadhyatAvacchedakakoTau prakAratAyA eva pravezena taadRshprtivdhytaayaastthaatvaakssteH| na ca pratyakSIyaviSayitAyA eva tAdRzaprativadhyatAvacchedakatayA vahnityAvacchinnavidheyatAyAstadaprasaktyA tAdRzaprativadhyatAyA uktasambandhena sAdhyavattAzAnatvAvyApakatvAnna tAzapratibandhakatAmAdAyAvyAptiprasaktiriti vAcyam ; evamapi vahnivyApyadhUmavatparvatakAlInaghaTatvena vahnayabhAvavAn parvata ityAdipramAyA api vizeSadarzanavidhayA saMzayottarapratyakSaM prati hetutvena pratyakSasAmagrIghaTakatvA nUtanAlokaH vahnitva vacchinnavidheyatAyA eveti / parvatatvAvacchinnavizeSyatAnirUpitavahnitvAvacchinnaprakAratAyA vahnimatparvato ghaTavAnityAdibhinnaviSayakAnumityAdisAdhAraNyAditi bhAvaH / nAstIti / vidheyatAyA anumitizAbdamAtravRttitvAditi bhAvaH / pratyakSIyaviSayitAyA eveti / pratyakSasyaiva prativadhyatvena tasyA eva prativadhyavizeSaNatvAditi bhaavH| vizeSaNajJAnAdehetutve'pyuktarItyA tasya pratibandhakasAmagrIpraveze prayojana virahAdAvazyakatatpravezavizeSadarzanarUpatAsampAdanAya vahnivyApyadhUmavatparvatakAlIneti / hetutveneti / idazca mizramatena / upAdhyAyaprabhRtibhiH saMzayapratibandhakatAyAmuttejakatvasyaiva AlokaprakAzaH mUle-sAdhyavattAjJAnatvAvyApakatvAditi / anumitIyavidheyatAprakAratayoraikyAt pratyakSIyaviSayatAyA anumitisAdhAraNyAsambhavAditi bhAvaH / vastutastu tayorbhada eva / ata eva lAghavopanItakAJcanamayatvabhAnasthale vidheyatAvacchedakatvaM vahnitvasyaiva, na tu prakAratAvacchedakIbhUtakAJcanamayatvasyeti siddhAntaH saGgacchate / tathA ca pratyakSIyaviSayatAyA anumitisAdhAraNye bAdhakAbhAva iti dhyeyam / bhaTTAcAryAstu viSayatAvAde "idaM tvavadheyam" ityupakramya "astu vidheyatvamuddezyatvaM cAtiriktam , tayoviSayatAtve mAnAbhAvaH / parvato vahnimAnityanumitau parvatavahnayAdiSu tathAvidhapratyakSasAdhAraNavizeSyatAprakAratAsvIkArasyAvazyakatayA tata eva tAdRzajJAnasyasaviSayakatvopapatteH / prakAratAdInAM tatrAnupagame tAdRzAnumityAdInAM bAdhAdyaprativadhyatva For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __'na ca' ratnamAlikA vazyakatayA samAnaviSayakapratyakSAnyajJAnapratibandhakatAmAdAyAvyApteqAratvAditi cenmaivam ; vizeSadarzanAbhAvaviziSTasaMzayasAdhAraNaviparItajJAnasya pratibandhakatvasvIkAreNaivopapattau tatra vizeSadarzanahetutAyA evAprAmANikatvAt / kecittu virodhinizcayAnantaraM grAhAsaMzayAnantaraJca vinA grAhyavyApyavattAzAnaM puruSatvAdinizcayo notpadyate, sati tu tasmin jAyate / ato'nvayavyati nUtanAlokaH sviikaaraat| yadyapi vizeSadarzanavirahadazAyAmanumitisAmagyA evAbhAvena vizeSaNajJAnAderiva tasyApyanumitipratibandhakasAmagrIghaTakatvaM vyartham,tathApi zAbdapratibandhakasAmagrIzarIre tatpraveza AvazyakaH / anyathA tadvirahadazAyAM zAbdAnupapatteH / na ca pratibandhakasAmadhyA vizeSadarzanaghaTitatvAghaTitatvAbhyAM bhedena prativadhyatAvacchedakabhedena ca prativadhyatayorbhedAnna kasyA api tasyAH sAdhyavattAjJAnatvavyApakatvamiti vAcyam ; yatrakavidhayaivecchayA pratibandhakasAmagrIsamavadhAnakAle zAbdAnumitI tatra lAghavenobhayasAdhAraNaparvatatvAvacchinnamukhyavizeSyatAnirUpitavahnitvAvacchinnaprakAratAzalipratyakSAnyajJAnatvAvacchinnaM prati vizeSadarzanaghaTitasAmacyA ekavidhapratibandhakatvasyaiva kalpanIyatvAdityAzayaH / upapattau saMzayottaraM pratyakSanizcayAnutpAdanirvAhe / mizrAnuyAyinAM matamAha-kecittviti / puruSatvAdinizcayaH praatykssikpurusstvaadinishcyH| kiM vizeSadarzanasya hetutayeti / svavyatiriktanikhilakAraNasattvasamAnakAlIna AlokaprakAzaH prsnggH| virodhijJAnApratibandhakatvaprasaGgazca, prakAratAdInAmeva tAdRzaprativadhyapratibandhakabhAvAvacchedakatvAditi dik" iti prAhuH / vyAkhyAyAm-pratibandhakasAmagrIpraveza iti / sAmagrIvidhayA yA pratibandhakatA, tadavacchedakakoTipraveza ityarthaH / bhAvazyakatatpraveza iti / Avazyakasta pravezaH pratibandhakasAmagrIpravezo yasya tAdRzaM yadvizeSadarzanaM tadrUpatAsampAdanAyetyarthaH / vizeSadarzanaghaTitaravAghaTitatvAbhyAM bhedeneti / zAbdipratibandhakIbhUtAyAH pratyakSasAmagyA vizeSadarzanaghaTitatvAt , anumitipratibandhakatAyAzca tasyA uktayuktyA tadaghaTitatvAcca bhedo bodhyaH / uttejakecchAbhedasyApyupalakSaNametat / prativadhyatAvacchedakabhedeneti / zAbdatvAnumititvayoreva tadavacchedakatvAditi bhAvaH / ekavidhayaiveti / pratyakSAnyajJAnaM bhUyAdityAkArikayaivetyarthaH / anyathottejakabhedena prativadhyapratibandhakabhAvabhedasya duritApatteriti bhaavH| prakAratAzAlIti / idazca vizeSaNamasamAnaviSayakazAbdAdivyAvRtyartham / For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-taprakAzaTippaNyopabRMhitA 167 rekAbhyAM viparItajJAnAnantarapratyakSanizcayatvAvacchinnaM prati grAhyavyApyavattAnizcayatvena hetutvaM klpyte| na ca grAhyAbhAvazAnena pratibandhAdeva viparItanizcayAdyanantaraM pratyakSanizcayAnutpattinirvAhe kiM vizeSadarzanasya hetutayeti vAcyam; viparItanizcayAdisattve'pi vizeSadarzane pratyakSanizcayotpattyA pratyakSanizcaye grAhyAbhAvagrahasyApratibandhakatvAt / viparItanizcayakAle'numityAdervAraNAya viparItanizcayasya viziSTadhIvirodhitvakalpanAyA Avazyakatve'pi pratyakSanizcayAnyatvasyaiva tatprativadhyatAvacchedakatvopagamAt / na ca pratyakSanizcayaM prati viparItazAnasyApratibandhakatve zaGkho na zveta ityAdi doSajanyaviparItanizcayakAle zvaityavyApyazaGkhatvAdidarzanAt zaGkhaH zveta ityAdi cAkSuSApattiriti vAcyam ; tAdRzadoSasyaiva zvaityAdigrahapratibandhakatvAt / yadi ca vinazyadavasthApannadoSajanyaviparItanizcayasattve na zvaityAdipratyakSam , tadAstu pratyakSe samAnendriyajanyopanItabhAnabhinnaviparItanizcayasya pratibandhakatvam / nUtanAlokaH kAryavyatirekaprayojakIbhUtAbhAvapratiyogina eva kaarnntvm| viparItajJAnadAyAM viparItajJAnAbhAvaghaTitasvetaranikhilakAraNasattvameva nAstIti vizeSadarzanasyAnyathAsiddhatvameveti bhAvaH / grahasya jJAnatvAvacchinnasya / apratibandhakatvAditi / tathA ca vyatirekavyabhicAreNa viparItajJAnAbhAvasya hetutvAbhAvAnnikhilakAraNasattvaM prakRte nirbAdhameveti bhAvaH / nizcayAnyatvasyaiveti / viparItanizcayottaraM saMzayAnutpattyA pratyakSAnyatvasyeti noktam / tatpratiyogitAvacchedakatvopagamAditi / tathA ca tAdRzapratibandhakatayApi na viparItanizcayAdyanantaraM pratyakSanizcayAnutpattinirvAha iti bhAvaH / ___samAnendriyeti / cakSuSA vaMze uragatvabhrame'pi tvacA tatra tadabhAvagrahAt samAnendriyajanyatvanivezanam / prtibndhktvmiti| tathA ca zajo na zveta iti bhrame zaGkhAMze'nubhUyamAnasyaiva pittadravyaniSThazvaityAbhAvasyAropopagamena AlokaprakAzaH mUle--upanItabhAnabhinneti / laukiketyrthH| tena sAmAnyalakSaNAdhInaviparItanizcayasyApratibandhakatve'pi na ksstiH| maNau sAkSAtkArivizeSadarzanamityasya samAnendriyajanyaM grAhyAbhAvAdiprakArakalaukikapratyakSamityarthaH / vyAkhyAyAm-doSasyeti / viparItanizcayajanakadoSasyetyarthaH / For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 'na ca' ratnamAlikA evaM zaGkhaH zveta iti cAkSuSanizcayotpattau satyAM yatra doSasamavadhAnam , tatra tAdRzanizcayasattve yadi doSAnna zaGkho na zveta iti cAkSuSanizcayastadA tannirvAho'pi, samAnendriyajanyaviparItanizcayasya pratibandhakatvAdeva / ata eva sAkSAtkAribhrame sAkSAtkArivizeSadarzanameva virodhItyanena maNikRtAM "doSavizeSajanyabhrame samAnendriyajanyalaukikagrAhyAbhAvazAnasya virodhitA nAnyavidhaviparItajJAnasya" ityabhidhAnaM saGgacchate / zaGkho na zveta ityAdinizcayAnantaraM sati vizeSadarzane cAkSuSasAmagrIvigame zaGkhaH zveta ityAdi mAnasajJAnamiSyata eva / astu vA tAdRzamAnasAdisAdhAraNaM laukikanizcayAnyajJAnatvamevAnumitisAdhAraNaM viparItanizcayaprativadhyatAvacchedakam / yatra satyapi cakSurAdeH sannikarSe karAdyadarzanasahitadUratvAdidoSAdayaM sthANurityAdi bhramaH, tatra karAdidarzane sati nAyaM sthANurityAdilaukikanizcayo jAyate / tatraiva bhramottarapratyakSe vizeSadarzanahetutetyAhuH / tanna; vizeSa - nUtanAlokaH tadaMze'pi laukikatvAttadazAyAM zaGkhaH zveta iti pratyakSAnutpAdanirvAhaH / pratibandhakatvAdeveti / tathA cAtra doSasyAbhAvAnna tatpratibandhakatayA nirvAha iti bhAvaH / iSyata eveti / vizeSadarzanena zaGkho na zveta iti nizcayanAze vizeSadarzanena pratibandhAttAdRzanizcayAntarasya cAnutpattyA tAdRzamAnasotpAdasyAvazyakatayA vinA kSaNavilamba tadutpAdopagame'nubhavavirodhavirahAditi bhaavH| nanvevaM vizeSadarzanahetutAvilayaprasaGga ityata Aha-yatreti / bhramottarapratyakSa iti / bhramapadena saMzayasyApi parigrahaH / nanu tatra bhramotpattikSaNe na kathaM tAdRzalaukikajJAnam ? viparItajJAnottarapratyakSa eva vizeSadarzanasya hetutayA tadutpattikSaNe pratyakSotpattau tadvirahasyAkizcitkaratvAt / yadi ca dUratvAdidoSeNa pratibandhAnna tadAnIM tadutpAdApattiriti manyate, tadA bhramottaraM vizeSadarzanAt kathaM tadutpattistadAnImapi tadoSasattvAditi cenna; vizeSadarzanAsahitasyaiva dUratvAdeH pratibandhakatvopagamenobhayopapatteH / astu vA tAdRzadoSasamavadhAna AlokaprakAzaH abhAvAditi / viparItanizcayasyAtra pramAtvena doSAjanyatvAditi bhAvaH / tAdRzamAnasotpAdasyeti / vizeSadarzanatRtIyakSaNa ityAdiH / ubhayopapatteriti / dUratvAdidoSasattve vizeSadarzanAbhAvadazAyAmapratyakSasya tadazAyAM pratyakSasya copapatterityarthaH / vizeSadarzanAbhAvaviziSTaduratvAdeH pratibandhakatve uttejakatvApatterlAghavAcAha--astu veti / tAdRzadoSeti / dUratvamandAndhakArAdidoSetyarthaH / prtyksse'piiti| For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA darzanAbhAvaviziSTasaMzayasAdhAraNaviparItajJAnatvena viziSTabuddhiM prati pratibandhakatayaivopapattestaddhetutvAnAvazyakatvAt / / na caivaM bAdhanizcayakAle linggpraamrshaatmkvishessdrshnaadnumityaapttivishissttaabhaavsttvaat| evaM nizcayatvAnivezAt saMzayottaraMsaMzayAnupapattiH, yogyatAsaMzayasya zAbdabodhapratibandhakatApattizca, prativadhyatAvacchedakagarbha nizcayatvapravezena saMzayottarasaMzayopapAdane bAdhanizcayottaramapi saMzayApattiriti vAcyam ; parokSazAne bAdhanizcayasya pratibandhakatvAntarakalpanena bAdhanizcayadazAyAmanumityApattivAraNAt, pratyakSanizcayatvasyaiva ca saMzayAdisAdhAraNaviparItajJAnaprativadhyatAvacchedakatayA grAhAsaMzayottaraM sNshyshaabdbodhaadhupptteH| na ca pratyakSanizcayAnyabuddhau viparItanizcayatvena pratibandhakatvAntarasyaitanmate'pyAvazyakatvena pratyakSanizcaye vizeSadarzanAbhAvaviziSTaviparItazAnAbhAvahetutA nUtanAlokaH kAlInapratyakSe'pi vizeSadarzanasya hetutvAntaraM viparItajJAnavattAdRzadoSANAM ca pratibandhakatvamiti / upapatteriti / bhramadazAyAM vizeSadarzanasya sattve pratyakSanizcayasyAsattve tadabhAvasya copptterityrthH| nizcayatvAnivezAditi / prativadhyatAvacchedakAdikoTAvityAdiH / anumityApattivAraNAditi / na caivaM bAdhanizcayottaraM saMzayasyApattiH; anumityAdisAdhAraNabAdhanizcayaprativadhyatAvacchedakagarbhe pratyakSanizcayAnyatvasya pravezanIyatayA saMzayasya baadhnishcyprtivdhytvopptteH| __ AlokaprakAzaH apinA bhramottarapratyakSaparigrahaH / hetusvAntaramiti / svaviSayanirUpitaM yadUratvam , tadviziSTakhAdhikaraNatAsambandhena sthANulvaprakArakaukikapratyakSatvAvacchinnaM prati vizeSadarzanaM kAraNamiti niSkarSaH / dUratvavaiziSTyaM svAzrayazarIrAvacchinnatva-khAvacchedakakAlAvacchinnatvobhayasambandhena / itthaM ca samIpasthapuruSasya vinA vizeSadarzanaM sthANutvAdipratyakSanirvAhaH / ___ saMzayasyApattiriti / parokSajAnaM nizcayAtmakameveti siddhAntena saMzayasyAprativadhyatvAditi bhaavH| mUle-hetutvakalpanameveti / viparItajJAnottarapratyakSanizcayatvAvacchinnaM pratItyAdiH / ucitamiti / lAghavAdvinigamanAvirahAprasaktyA kAryakAraNabhAvadvayasthAnAvazyakatvAcceti bhAvaH / For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ 'na ca' ratnamAlikA kalpanApekSayA vizeSadarzanasya hetutvakalpanamevocitamiti vAcyam; vyApteH sambandhAdibhedena bhinnatayA vyApyadarzanasyAnanugamena vyabhicArAtta tutAkalpanAsambhavAt, nAnAvidhavizeSadarzanAbhAvakUTaviziSTaviparItazAnAbhAvasthAnugatatvAcca / evamasatyapi vizeSadarzane viparItajJAnAsattva iva tatsattve'pi sAmagrIbalAt pratyakSasAmAnyApattiAraiveti, viparItajJAnAnuttarapratyakSe saMzayasAdhAraNaviparItazAnAbhAvasya vizeSasAmagrItvamAvazyakamiti gauravam / nutanAlokaH gauravamiti / na ca nAnAvidhavizeSadarzanAbhAvAnAM viparItanizcayapratibandhakatAvacchedakagarbhaniveze ekAbhAvaviziSTatvenaivAparAbhAvasya nivezanIyatayA AlokaprakAzaH sambandhAdIti / AdinA dharmaparigrahaH / vizeSasAmaprItvamAvazyakamiti / vizeSasAmagrItvasvIkAre'nyatarasAmagrIsahakAreNaiva sAmAnyasAmagyAH phalopadhAyakatvamiti vaktuM zakyatvAnna sAmAnyasAmagrImAtreNa grAhyapratyakSatvarUpasAmAnyadharmAvacchinnApattiriti bhAvaH / na cApAdyamAnasya prakRte viparItajJAnottaratvena vizeSadarzanakAryatAvacchedakAkrAntatvAttadabhAve kathamApattiriti vAcyam ? ApAdyamAnavyakteryatkAraNakAryatAvacchedakAkrAntatvam , tadviraheNApattivAraNe bAdhanizcayAdeviziSTabuddhitvAvacchinnaM prati pratibandhakatvasiddhAntabhaGgApattiH, vahnivyApyavattAparAmarzAdevahnayanumititvAvacchinnahetutAsiddhAntabhaGgApattizca / tathAhi-bAdhanizcayAbhAvasya bAdhanizcayAnuttarabuddhitvAvacchinnaM prati hetutvasvIkAramAtreNa parAmarzottarabuddhitvAvacchinnaM prati parAmarzasya hetutvasvIkAramAtreNa copapattau satyAM kAryatAvacchedakakoTau viSayAdinivezAnarthakyasya prasaGgAt / na ca bAdhAdinizcayadazAyAM tadvattAbuddhayApattiH, parAmarzazUnyatAdazAyAmanumityApattizca sambhavati, vastuta ApAdyamAnatadvattAbuddhayAdedhinizcayottaramasambhavena bAdhanizcayAbhAvakAryatAvacchedakAkrAntatvaniyamAt , evamApAdyamAnAnumiteH parAmarzazUnyatAdazAyAmasambhavena parAmarzakAryatAvacchedakAkrAntatvaniyamAt / evaM mantrauSadhyAdInAmapi svottaradAhAdikaM prati hetutvakalpanenaivopapattAvRttejakatvasiddhAntabhaGgaH / evamavacchedakadharmadarzanAdInAM zAnaviziSTajJAnatvena prtibndhktaasiddhaantvirodhH| tatra jalavAn vahnayabhAvavAniti zAnasya jalavAn hrada iti jJAnasya ca svAnuttarabuddhiM prati pratibandhakatvakalpanenaiva jJAnadvayakAle tadvattAbuddhayApattivAraNasambhavAditi taddharmAvacchinne jananIye taddharma prati vyAyavyApakabhAvApannadharmAvacchinnajanakasAmagryA eva sahakAritvamityavazyamaGgIkAryatvAt / vastutastu vyApyavyApakabhAvApannadharmAvacchinnajanakasAmagryA na pRthaga niveshH| kintu For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA nUtanAlokaH tAvadabhAvAnAM parasparamaprAmANyagrahAbhAvAdibhizca samaM vizeSaNavizeSyabhAve vinigamanAviraheNa kAraNatAbAhulyamiti tAdRzatAdRzavizeSadarzanAnantarapratyakSe tAdRzatAdRzavizeSadarzanAnAM viparItajJAnAnuttarapratyakSe tadabhAvasya ca pRthakAraNatvameva yuktamiti vAcyam ; Anantaryasya svatvaghaTitatvena kAryakAraNabhAvasya tttdvyktivishrmaaptteH| yadi cAnumitidIdhityuktarItyA nAnAvidhavizeSadarzanAnAM viparItajJAnavirodhitvenAnugamAnnaikavizeSadarzanasyAnyavizeSadarzanajanyapratyakSe vyabhicAra iti na tajjanyatAvacchedakakoTAvAnantaryanivezanam / ata evAvacchedakadharmadarzanasyApi saMgraha ityucyate, tadApi viparItajJAnAnuttarapratyakSe vizeSadarzanasya vyabhicAravAraNAya viparItajJAnAvyavahitottaratvasya vizeSadarzanajanyatAvacchedakagarbhe'vazyaM nivezanIyatayA vizeSadarzanajanyatAvacchedakasya tattadvayaktivizrAmo durvaarH| evaM viparItajJAnaprativadhyatAvacchedakazarIre'vyavahitottaratvapravezasyAvazyakatayA tadananugamAttadabhAvajanyatAvacchedakakoTau tattadviparItajJAnAvyavahitottaratvAbhAvakUTasyAnivezanIyatayA gauravaM durvArameva / yattu vizeSadarzanajanyapratyakSaM vyApyadharmaviziSTadharmivizeSyakameva, tadanuttaraM tu na tthaa| tathA ca vizeSadarzanaviparItajJAnAbhAvajanyatAvacchedakayostathA AlokaprakAzaH taddharmAvacchinnotpattau taddharmAvacchinnasAmagrIprayojikA / taddharmAvacchinnasAmagrI ca tddhrmaashryytkinycidvyktiniruupitkaarnntaavcchedknikhildhrmaavcchinnsmudaayH| na tu taddharmAvacchinnanirUpitakAraNatAvacchedakanikhiladharmAvacchinnasamudAyaH, taddharmAzrayaniSThayatkiJcidekadharmAvacchinnanirUpitakAraNatAvacchedakanikhiladharmAvacchinnasamudAyo vA, sAmAnyavizeSasAmagyoH parasparApekSAnupapatteH / spaSTaM caitatsAmAnyalakSaNAprakaraNasthagAdAdharyAmityalamadhikena / vyAkhyAyAm-ekAmAvaviziSTatvenaiveti / anyathA tattadviSayakajJAnaviSayatvarUpakUTalvena niveze jJAnAMze tattadviSayakatvAnAM vizeSaNavizeSyabhAve vinigamanAvirahaprasaktyA mahAgauravaM syAditi bhaavH| kAraNatAbAhulyamiti / gurubhUtaviparItajJAnAbhAvakAraNatAbAhulyamityarthaH / vizeSadarzanasya vyabhicAravAraNAyeti / asati viparItajJAne vizeSadarzanaM vinApi pratyakSotpatyA niruktAnugatarUpAvacchinnasyApi tasya vyabhicArAditi bhaavH| avyavahitottaratvapravezasyeti / abhaavprtiyogityetyaadiH| For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca' ratnamAlikA vastutastu vizeSadarzanasya hetutvamuttejakatvaM vA nAvazyakam , saMzayottara vizeSadarzanAsattve saMzayajanakakoTidvayopasthitidharmijJAnAdighaTitasAmagrIbalAt saMzayasyaivotpAdana sNshyaanyjnyaantvruupnishcytvaavcchinnaapttyyogaat| tatsAmadhyabhAvasahitazAnasAmAnyasAmagyA eva saMzayAnyajJAnatvAvacchinnotpattiprayojakatvAta / na caivaM saMzayasAmathyabhAvasya nizcayotpattAvapekSaNe saMzayaprayojakavizeSAdarzanasyAbhAvo vizeSadarzanaM tannizcaye heturityAyAtamiti vAcyam / tatprayojakA nUtanAlokaH tvaghaTitatvAghaTitatvAbhyAmeva vyabhicAravAraNe nAnantaryapraveza iti / tanna; karAdimAn puruSa ityAdinizcayakAlInakarAdimattvarUpAvacchedakadharmanizcayasyApi puruSatvAdinizcAyakatayA tajanyanizcaye viparItajJAnAbhAvavyabhicArasyAnantaryamanivezya durvAratvAt / karAdimattvAvacchinnAvizeSyakatvasya viparItajJAnAbhAvajanyatAvacchedakatve karAdimAn puruSa ityAdinizcayazUnyakAlInakarAdimattAgrahottarajAtasya karAdimAnayaM puruSa ityAdipratyakSasyAsaMgrahaprasaGgAt / tannAzAnantarameveti / spaSTaM cedaM bAdhaziromaNI / AlokaprakAzaH tadanuttaraM tu na ttheti| vizeSadarzanAnuttarantu pratyakSaM na vyApyadharmAvacchinnavizeSyakamityarthaH / bhAnantaryamanivezyeti / abhAvapratiyogitayA viparItajJAnAbhAvajanyatAvacchedakakoTAvAnantaryamanivezyetyarthaH / nanvavacchedakadharmadarzanottarapratyakSe vyApyatvenAnupasthitadharmasya dharmitAvacchedakatayA abhAne'pi vyApyatvAvizeSitakarAdestathA bhAne bAdhakAmAvAdubhayatrApi karAyavacchinnavizeSyakatvamakSatameveti tadanavacchinnavizeSyakatvasya janyatAvacchedakatvasvIkArAdvayabhicArAbhAvAnnAnantaryanivezAvazyakatetyAzaGkayAha karAdimattveti / ityAdinizcayazUnyakAlIneti / ityAdyavacchedakatvanizcayAbhAvadazAyAmityarthaH / dIdhitikRnmatamAha muule-vstusstviti| tatsAmadhyabhAvasahiteti / na ca saMzayasAmadhyabhAvasyApekSaNe saMzayasAmagyAH pratibandhakatvamevAyAti, tadvaraM vizeSadarzanahetutvameveti vAcyam ; vizeSadarzanasya hetutve vyabhicAravAraNAya svatvaghaTitasya viparItajJAnottaratvasya kAryatAvacchedakakoTAvavazyaM nivezanIyatayA tattadvayaktivizramApatteH / vyAkhyAyAm-spaSTaM cedaM bAdhaziromaNAviti / tatretthamabhihitam-"vizeSadarzanena tannAzAnantarameva pratyakSodayAt" iti / For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nRtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 173 bhAvasya tadanyatvAvacchinnAjanakasyApi tadanyatvAvacchinnotpattau prayojakatvamAtreNApekSitanirvAhAt / anyathA paTajJAnAnyaghaTajJAnatvAvacchinnotpattAvapekSitasya paTAdijJAnasAmagryabhAvasya paTazAnAnyajJAnatvAvacchinnahetutAprasaGgAt / viparItanizcayAnantaraM ca tena pratibandhAdeva na pratyakSam / viparItanizcayasya pratyakSasAdhAraNalaukikasannikarSAdyajanyaviziSTabuddhitvAvacchinnaM pratyeva pratibandhakatvAt / viparItanizcayAnantaraM vizeSadarzane'pi tannAzAnantarameva pratyakSaM jAyate / kiJca, vizeSadarzanasya hetutve'ndhakAre ghaTasaMzaye AlokasaMyogasamavadhAnAttannizcayAnupapattiH / evaM kuGkumAdau tailasaMyogAdirUpavyAkavirahAdhInasaurabhAdisandehAnantaraM vyaJjakasamavadhAne'pi tnishcyaanuppttiH| na cAlaukikatvasya vizeSadarzanajanyatAvacchedakatvopagamAnneyamanupapattiH, tatra ghaTasaurabhAdeaukikapratyakSasyaiva vizeSadarzanaM vinotpatteriti vAcyam; laukikasannikarSavatyapi yatra vizeSadarzanasahitadUratvAdidoSaprayuktaH puruSatvAdisaMzayaH, tatra vizeSadarzane satyeva laukikapratyakSotpattervizeSadarzanajanyatAvacchedakarUpasya laukikapratyakSe'pyaGgIkAryatvAt / ata eva vizeSadarzinAmanumitisAmagrIsattvAdanumitireva bhaviSyati, na pratyakSamiti kathaM tasya pratyakSahetutetyAkSipya samAnaviSaye pratyakSasAmagyA balavattvamiti pratyakSameva jAyate, nAnumitiriti maNikAreNa samAhitamutpattivAde, vizeSadarzanasyAlaukikapratyakSamAtrahetutve tAdRzapratyakSasAmagryA anumitisAmagryapekSayA balavattvAsaGgataH, adhikamanyatrAnusandheyam / tathA ca samAnaviSayakapratyakSasAmagrImAdAya nAvyAptiriti / nUtanAlokaH balavattvAsaGgateriti / yadi ca viparItajJAnottarapratyakSaniSThavizeSadarzanajanyatAvacchedakazarIre'laukikatvaniveze'pi na kSatiH, dUrasthe dharmiNi puruSatvAdisandehotpattikSaNa eva laukikasannikarSAttannizcayavAraNAya dUratvAdidoSasamavadhAnakAlInapratyakSe'pi vizeSadarzanahetutAyA AvazyakatayA tata eva dUrasthe dharmiNi saMzayottaramapi vizeSadarzanaM vinA puruSatvAdinizcayavAraNasambhavAdityucyate, tadApi sambandhAdibhedabhinnanAnAvidhavyAptyavagAhivizeSadarzanAvacchedakadharmadarzanAdisAdhAraNavizeSadarza AlokaprakAzaH mRle-tannizvayAnupapattiriti / vizeSadarzanarUpakAraNavirahAditi bhAvaH / For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA _athaivamapyativyAptiH, samAnAdhikaraNadharmAvacchinnapratiyogitAkasAdhyAbhAvapramAyAmapi tAdRzapratibandhakatva-ghaTobhayAbhAvasya sattvAt / tAdRzapratibandhakatAtvaparyAptAvacchedakatAkapratiyogitAkAbhAvavivakSaNe'pi noktAbhAvavyAvRttiH, pratyekAparyAptasya samudAyAparyAptatvamiti nyAyena samudAyasya pratyekAnatiriktatvamUlakena ghaTatva-tAdRzapratibandhakatAtva-dvitvaitattritayaparyAptAvacchedakatAyA api tAdRzapratibandhakatAtvaparyAptatvAvazyambhAvAt / nahi sAdhyavattAbuddhitvavyApakaprativadhyatAnirUpitapratibandhakatAtvamAtrAvacchinnatvasya taditarAnavacchinnatvaparyavasitasya pratiyogitAvizeSaNatvAttadvanyAvRttiriti zaGkayam ; tathA sati dvitvAvacchinnabhedasya pratyekaM sattvena tAdRzapratibandhakatAtvasyApi taditaratayA tditraanvcchinnprtiyogitvaaprsiddhH| avacchinnatvaghaTobhayAbhAvamAdAyoktAbhAvAdyavyAvRttezca / . nUtanAlokaH natvasyAnugatasyAbhAvAnna tena rUpeNa hetutAsambhavaH / idamevAbhipretya adhikamityuktam / anyatra anumitigAdAdharyAm / yattu viparItajJAnavirodhitvena vizeSadarzanasya hetutvam , tacca rUpamAlokasaMyogAdisAdhAraNam , tasyApi viparItajJAnaparipanthitvAditi vizeSadarzanavirahe'pyAlokasaMyogAditaH pratyakSamupapadyata eveti, tanna, AlokasaMyogAdeviparItajJAnavirodhitve pramANAbhAvAditi dik| __anuyogitAsambandhana tAdRzapratibandhakatA viziSTAbhAva evAtra nivezyate, tathA cobhayatvAvacchinnanirUpitAnuyogitAyAstAdRzapratibandhakatAtvAvacchinnasambandhatAviraheNaivobhayAbhAvavyAvRttiH / spaSTaM caitat "abhAvatvaM cedamiha nAsti' AlokaprakAzaH anumitijanakajJAnatvasyAnugamakatvazaGkAnirAsAyAha vyAkhyAyAm-avacchedakadharmadarzanAditi / pramANAbhAvAditi / cakSussaMyogasattve'pi puruSAdAvAlokasaMyogAsatve tatsatve ca dUratvAdidoSAt saMzayotpattyA AlokasaMyogatvena viparItajJAnavirodhitvAsambhavAdityAzayaH / astu vA laukikapratyakSakAraNAntarasahitAlokasaMyogatvena tathAtvam / tathApi tasyAtmaniSTho'nyaH sambandhaH / anyazca vizeSadarzanasyetyubhayoranugatakAraNatAvacchedakasambandho durvaca ityekarUpeNa hetutvAsambhava iti / etatsUcanAyaiva digityuktam / ___vahnivyApyadhUmavatparvatakAlInaghaTatvena vahnayabhAvavAn parvata iti jJAnasya vizeSadarzanavidhayA vahnimAn parvata iti pratyakSaM pratyuktayuktyA hetutvAsambhavAnna pUrvoktAcyAptiriti nigamayati mUle-tathA ceti / For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanAlokaTIkA tatprakAzaTippaNyopabRMhitA Acharya Shri Kailassagarsuri Gyanmandir 175 na ca tAdRzaprativadhyatAnirUpitatva-pratibandhakatA tvaitadubhayatvAvacchinnasvAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAkapratiyogitAkAbhAvasya vivakSaNAnna doSaH, ubhayAbhAvAdipratiyogitAvacchedakatAtvAvacchinna pratiyogitAkaparyAptyanuyogitAyA ubhayatvAdighaTitasamudAyatvenaivAvacchedAnna nirutobhayatvAvacchinnatvamityubhayAbhAvAdivyAvRtteriti vAcyam; evamapi tAdRzaprativadhyatAnirUpita pratibandhakatAtvena vyadhikaraNadharmeNa ghaTAdyabhAvasyAvyAvRtteH, vyadhikaraNadharmAvacchinna pratiyogitAvacchedakatAyAH samAnAdhikaraNadharme prayojanAbhAvAdanaGgIkAreNa tatparyAptarniruktobhayatvenaivAvacchedAditi cenna; pratiyogitAyAM svavyApyatva-svAvacchinnatvobhayasambandhena tAdRzapratibandhakatAtvaviziSTatvavivakSaNAduktAbhAvavyAvRtteH / nUtanAlokaH iti paktivyAkhyAnAvasare siddhAntalakSaNagAdAdharyAmityata uktam ubhayAbhAvAdIti / AdinA viziSTAbhAvaparigrahaH / viziSTa nirUpitAnuyogitAyA apyadhikantvityAdinyAyena pratibandhakatAtvaviziSTanirUpitatvasattvena tasyA api tatsambandhatvAnapAyAt / etadapi tatraiva sphuTam / anaGgIkAreNeti / na ca samAnAdhikaraNadharmasya vyadhikaraNadharmAvacchinna pratiyogitAvacchedakatvAnaGgIkAre ghaTavati ghaTatvena ghaTapaTobhayaM nAstIti pratItisiddhAbhAvA nirvAhaprasaGga iti vAcyam, tAdRzAbhAvapratiyogitAyA vyAsajyavRttitvApagamena pratiyogitAvacchedakaviziSTapratiyogitA paryAptyadhikaraNavattvasya virodhino'prasiddhayA tAdRzAbhAvasya tatrApi nirvAhAditi bhAvaH / niruktobhayatvenaivAvacchedAditi / tAdRzaprativadhyatAnirUpitatva - pratibandhakatAtvobhayatvenaivAvacchedAdityarthaH / na ca pratiyogitAyAM pratibandhakatAniSThatvasyApi vivakSaNAduktAbhAvavyAvRttiriti zaGkayam ; evamapi tAdRzapratibandhakatAtvena tAdRzapratibandhakatva ghaTobhayAbhAvAvyAvRtterityAzayaH / uktAbhAvavyAvRtteriti / na caivamapi tAdRzapratibandhakatAtvena AlokaprakAzaH For Private And Personal Use Only vyAkhyAyAm -- siddhAntalakSaNagAdAdharyAmiti / tatretthamabhihitam - " ubhayatvAvacchinnanirUpitAnuyogitAyA maNitvAdiviziSTa sambandhatAvirahAcchuddhAnuyogitAsambandhenaiva maNitvAdiviziSTasyobhayatvAdyavacchinnAbhAvavyAvartakatAsambhavena tAdRzAnuyogitAtvena sambandhatAnupagamAt" iti / mUle - ubhayatvAvacchinneti / idaJcAnuyogitAvizeSaNam / Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na' ratnamAlikA yadvA vyadhikaraNadharmAvacchinnapratiyogitA samAnAdhikaraNadharme'pyavazyamurarIkaraNIyA, anyathA ghaTatvena vahnirnAstItyAdipratItau vahnitvAderupalakSaNatayA bhAnaM vaktavyamiti tasyAstadviziSTavaiziSTayAnavagAhitayA tnnirviklpkaanntrmpyutpttyaaptteH| na ca vahnitve pratiyogitAvacchedakatvAnavagAhane tanirvikalpakAnantaraMtAdRzapratItiriSTaiva, phalIbhUtapratItau pratiyogitAvacchedakatayA yadavabhAsate, tanirvikalpa nUtanAlokaH tAdRzayatkiJcitpratibandhakatvatadanyatAdRzapratibandhakatvobhayAbhAvAvyAvRttiriti vAcyam ; uktAbhAvaviSayakapratItau pratiyogivizeSaNatApannatAdRzobhayatvasyaiva pratiyogitAvacchedakatvAvagAhanAt , tRtIyayA kevalavaiziSTayasyaivollekhanAt / na ca tAdRzapratibandhakatAtvena prameyaM nAstIti pratItau prameyasAmAnyaniSThatvena bhAsamAnapratiyogitaiva tAdRzapratibandhakatvaM nAstIti pratItau pratibandhakatAniSThatvena bhAsate na tvatiriktA, lAghavAt / tathA ca tAdRzapratibandhakatvAbhAvAprasiddhathA asambhava iti vAcyam ; tAdRzapratibandhakatAtvena prameyaM nAstIti pratItau tAdRzapratibandhakatvaM nAstIti pratItisiddhapratibandhakatAmAtraniSThapratiyogitAyA eva prameyatvasAmAnAdhikaraNyena bhAnopagamAduktAprasiddhivirahAt / spaSTaM cedam-"avRttimAtravRttigaganatvAdinA" iti grnthaavtrnnikaayaam| matAntare'prasiddherlAghavAccAha-yadveti / tejastvanirvikalpakAnantaramandhakArAderidamiti pratItinirvAhAya-phalIbhUtapratItAviti / tathA ca tAdRzapratItestejastvanirvikalpakaphalatvAbhAvAttadanantaraM tAdRzapratItinirvAha iti bhaavH| phalIbhUtapratItiviSayAbhAvapratiyogitAvacchedakanirvikalpakAnantaramevAbhAvapratItyanupagamAdityuktau dravyAdyabhAve ghaTatvAdyavacchinnapratiyogitAvacchedakatvasambandhena ghaTAdyavagAhino ghaTo nAstItyAdipratyayasya AlokaprakAzaH vyAkhyAyAm-matAntara iti / pratibandhakatAtvena prameyaM nAstIti pratItau prameyasAmAnyaniSThatvena bhAsamAnapratiyogitaiva pratibandhakatvaM nAstIti pratItau pratibandhakatAniSThatvena bhAsata iti pakSa ityarthaH / .. nanu svasamAnAdhikaraNapratiyogitAkatvasambandhena pratiyogivizeSaNataHpannavahnitvAderabhAvAMze dharmipAratanvyeNa bhAnamupagamya viziSTavaiziSTayAvagAhitvopagamAnna vahnitvAdinirvi For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA tatprakAzaTippaNyopabRMhitA 177 kAnantaramevAbhAvapratItyanupagamAditi vAcyam ; tathA sati vizeSAbhAvena vahnitvanirvikalpakAnantaraM vahnitve pratiyogitAvacchedakatvAnavagAhino vahnirnAstItyAkArakapratyayasyApi svIkArApatteH / spaSTaM cedaM cakravartilakSaNAdau / itthaM coktaparyAptinivezenaiva tAdRzapratibandhakatAtvena ghttaabhaavaadeaavRttiH| ___athavA pratiyogitAyAM tAdRzaprativadhyatAnirUpitatva pratibandhakatAtvobhayatvavRttitvavivakSaNAnna ko'pi dossH| vRttitvaM ca svanirUpitAvacchedakatAtvAvacchinnapratiyogitAkaparyAptyanuyogitAvacchedakatva-svaparyAptyanuyogitAvacchedaka - vRttitvobhayasambandhenetyalamadhikena / nUtanAlokaH ghaTatvAdinirvikalpakAnantaramutpAdApattiriti yadavabhAsata ityuktam / pratiyogitAvacchedakatvAnavagAhina iti / vahnitvAdau pratiyogitAvacchedakatAsattve'pi vizeSye vizeSaNamiti rItyA vahnitvAdyavagAhina ityarthaH / pratiyogivizeSitAbhAvapratItiviziSTavaiziSTyamaryAdAM nAtizeta iti niyamastvidAnImaprayojaka iti bhaavH| svIkArApatteriti / na ceSTApattiH, anubhavavirodhAt, vahnimatyapi vahnirnAstIti buddhayApattezceti bhAvaH / samAnAdhikaraNadharmasya pratiyogitAnavacchedakatvamate tvAha-athaveti / na ca tAdRzapratibandhakatAtvAvacchinnAvacchedakatAkapratiyogitAkabheda eva nivezyatAm ? vyadhikaraNadharmAvacchinnAvacchedakatAkapratiyogitAkabhedAnaGgIkAreNa tAdRzabhedamAdAyAtivyApteranavakAzAt / ghaTatvena vahnimAn neti pratItau ghaTatvAvacchinnavahnayatyantAbhAvasyaiva viSayatvopagamAditi vAcyam ; vyadhikaraNadharmAvacchinnAtyantAbhAvavAdimate tAdRzadharmAvacchinnAvacchedakatAkabhedasyApi tulyayuktyA'GgIkaraNIyatvAt / ata eva "samavAyitayA vAcyatvavadbhedo'pi draSTavyaH" iti mishraabhidhaansnggtiH| spaSTaM cedaM ckrvrtilkssnne| etatpane pratiyogyavRttizcetyAdipranthastUpalakSaNam / svaparyAptyanuyogitAvacchedaka AlokaprakAzaH kalpakAnantaraM vahnirnAstIti buddhiprasaGga ityata Aha-vahnimatyapIti / vahnirnAstIti buddhayApattezceti / mhaansiiyvhnyaadybhaavmaadaayetyaadiH| mUle idamiti / samAnAdhikaraNadharmAntarbhAvena paryAptatvam / cakravartilakSaNAdAviti / cakravartitRtIyalakSaNe vyadhikaraNadharmAvacchinnAbhAvakhaNDanAvasare ca gAdAdharyAmityarthaH / vyAkhyAyAm-cakravartilakSaNa iti / cakravartitRtIyalakSaNavyAkhyAnAvasara ityarthaH / upalakSaNamiti / pratiyogitAvacchedakAvRttizca dharmo na pratiyogitAvacchedakatAvacchedaka ityarthasyApi nyUnatAparihArAya vAcyatvAditi bhAvaH / 23 For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 'na ca' ratnamAlikA atha yatsamAnAdhikaraNasAdhyAbhAvaniSThapramIyaprakAratAnirUpitahetumanniSThavizeSyatAsAmAnye svAvacchedakAvacchinnavizeSyatAkasAdhyavattAzAnasAmAnyapratibandhakatAvacchedakatvAbhAvaH kuto neha vivakSitaH, tathA sati pUrvopadarzitasya samUhAlambanabhinnatvasya, svasamAnadharmitAvacchedakakasAdhyavattAzAnapratibandhakatAvacchedakasAdhyavattAjJAnapratibandhakatAvacchedakaviSayitAnirUpakatAvacchedakAvacchinnAviSayakatvasya vA'nivezanIyatayA lAghavAt / nUtanAlokaH vRttitveti / svAvacchinnAdhikaraNatvasambandhena svavyApakatvaparyavasitetyarthaH / tena pratibandhakatvAbhAvapratiyogitAyA avyAsajyavRttitayA paryAptyanabhyupagame'pi na kSatiH / etatsarvamabhipretya alamadhikenetyuktam / samUhAlambanabhinnatvasyeti / ekatra dvayamiti rItyA jJAnavyAvartakavizeSaNaM tUpAdeyameva / anyathA etatpakSe tathAvidhajJAnIyaviSayatAmAdAyAvyApyavRttisAdhyakasthale'vyAptyApatteriti bodhyam / samUhAlambanabhinnatvAdeH pUrvameva parityAgAdAha-svasamAnadharmitAvacchedaketyAdi / dharmitAnavacchedakatveneti / puSpotpatteH kartRtayA saptacchade'nvayAt / na ca saptacchadA iti prathamAntArthasyAkhyAtArthadvArA kriyAyAmanvayo'stu, tathA ca dharmitAvacchedakatvaM sambhavatyeveti vAcyam; prathamAntamukhyavizeSyakatvAnupapattyA tathA anvayAsambhavAt / AlokaprakAzaH bhAkhyAtArthadvAreti / ayamAzayaH-caitraH pacatItyAdau kartA AkhyAtArthaH / tatra prthmaantaarthcaitraaderbhedenaanvyH| tasya kriyAyAM svaniSThakartRtAnirUpakatvasambandhenAnvayaH, "kriyApradhAnamAkhyAtam" iti mahAbhASyAt / na caivaM sati caitro na pacatItyAdAvuktasambandhAvacchinnapratiyogitAkacaitrAbhinnakaprabhAvavAn pAka iti bodho vaktavyaH / pAkAbhAvabodhAGgIkAre pacatyapi caitre tathA prayogaprasaGgAt , anyatra pAkAbhAvasattvAt / tathA ca vRttyaniyAmakasambandhasyAbhAvapratiyogitAnavacchedakatayA abhaavaaprsiddhiH| evaM caitratvAdyapekSayA caitrAdyabhinnakartRtvasya gurutayA tadavacchinnapratiyogitAkAbhAvAprasiddhiH / evaM caitraH pacatItyAdau kartRtvasya dvedhA bhAnamAvazyakamiti / bhinna viSayakapratyakSaM prati tAdRzavAkyaghaTitazAbdasAmagrIpratibandhakatAyAM gauravam , yogyatAjJAnAdevividhakartRtvaviSayatAghaTitagururUpeNa tatra pravezanIyatvAditi vAcyam ; kriyAmukhyavizeSyakatrodhAGgIkAre bahutaragauravasattve'pi tasya pramANikatayA phalamukhatayA cAdoSatvAditi / prathamAntamukhyavizeSyakatvAnupapatteriti / na ca prathamAntamukhyavizeSyakatvamevAsiddham , "te For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtana lokaTIkA tatprakAzaTippaNyopabRMhitA na caivaM sati dhUmavAn vaddherityAdAvativyAptiH, tatra sAdhyavattAjJAnatvavyApaka prativakSyatAnirUpitapratibandhakatAyA ayogolakatvAvacchedena sAdhyAbhAvavattAnizcayamAtraniSThatayA dharmiviSayatvenAnavacchedAditi vAcyam; dharmitAvacchedakavyApaAlokaprakAzaH 1 vibhaktyantAH padam" iti gautamasUtre, "kriyApradhAnamAkhyAtam, yathA pacati" iti nyAyavArttikakAravacanAt, "bhAvapradhAnamAkhyAtam sattvapradhAnAni nAmAni " iti yAskavacanAcca kriyAprAdhAnyasyaiva svarasataH siddhatvAt / evaM kartuH prAdhAnye "pazya mRgo dhAvati, zRNu kUjati kokilaH " ityAderdarzanAdyanvayAnupapattezca, tasya kartRtvavizeSaNatvAditi vAcyam; kriyAprAdhAnyAbhyupagame " idAnI caitrIya taNDulaM na pacati maitraH" iti prayogAnupapatteH / tathA hi-tatra tAdRza taNDulakarmakapAke etatkAlAvacchinnatvasya bAdhitatvAnnaJarthAbhAve evAnvayo vAcyaH, sa ca na sambhavati, tAdRzapAkaniSTha maitrakartRkatvAbhAvasyaitat kAlAna vacchinnatvAt / avacchedyAdhikaraNasambandhina evAvacchedakatvAt / etatkAlasyAvacchedyAdhikaraNatAdRzapAkAnadhikaraNatvAt / kartuH prAdhAnyapakSe maitraniSTha kartRtvAbhAvasya etat kAlAvacchinnatvAttatra tadanvayo nirvAdha eveti kriyApradhAnamAkhyAtamityatra kriyA karaNam, "kRJaH zacaH" iti bhAve zaH / kriyAyAH pradhAnamiti vigrahaH / tathA ca kriyAnirUpitapradhAnatAzraya ityarthaH / sa ca yatrAstItyarthe arzAdyajantaH kriyApradhAnazabdaH / anyapadArtha AkhyAtam / evaJca kriyAnirUpitapradhAnatvAzrayo'rthAt kRtireva vAcakatayA tadadhikaraNamAkhyAtamiti vArttikArthaH / evaM "bhAvapradhAnamAkhyAtam" ityatra bhAvyate utpAdyate'neneti bhAvaH kRtiH, sA pradhAnaM yasya tadAkhyAtamiti yA vacanArthaH / pazya mRgo dhAvatItyAdiprayogAnupapattiH param Amantraya, ziSyo dhAvati, zizuH krIDati, tADayetyAdi prayogAnupapattivat samAdheyA / vastutastu naiyAyikamate sarvatra prathamAntamukhyavizeSyaka eva bodha iti na niyamaH kairavyabhiyuktastathA alikhanAt anirvAhAcca, kintu yathAsambhavaM tattadvizeSyakaH / ata eva pacatItyAdau prathamAntapadAsamabhivyAhAre bhAvanA mukhyavizeSyakaH, bhAvAkhyAtasthale kriyAmukhyavizeSyaka eva bodhaH / evaJca "iha bhavane maitreNaiva taimanaM pakSyate" ityAdAvevakAreNa taimanakarmakaitadgRhAdhikaraNapAkatvAvacchedena maitrAnyakartRkatvAbhAvo bodhyatAm, na tu temanatyAvacchedenaitadgRhAdhikaraNakamaitrAnyakartRkapAkakarmatvAbhAvo'prasiddheH" iti taradharafar dIdhitikRtAM zaGkA saGgacchate / evaM na kalaJjaM bhakSayedityAdau kaJjabhakSaNaM balavadaniSTAnubandhitvAbhAvavaditi bodhAGgIkaraNaM maNikRtAM saGgacchate / yattu na kalaJjamityAdau balavadaniSTAnanubandhitvAbhAvavatkalaJjabhakSaNAnukUlakRtimAniti prathamAntArthamukhyavizeSyakabodhalikhanaM keSAJcittadasat ; tatra prathamAntapadasyaivAbhAvAt, adhyAhAre pramANAbhAvAcca / ata evAndha AkArAM " " For Private And Personal Use Only 179 Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 580 .. 'naca' ratnamAlikA katvAdanyasya saMsargAze vizeSaNatayA bhAne mAnAbhAvena lAghavAyApakatvaghaTakakevalAbhAvaviziSTasvarUpasambandhAvacchinnadhUmAbhAvatvAvacchinnaprakAratAnirUpitAyogolaka - tvAvacchinnavizeSyatAzAlinizcayatvenaiva pratibandhakatvasya vaktavyatayA dharmiviSayitAyA api tadavacchedakatvAt / AlokaprakAzaH na pshytiityaadipryogaannaampyuppttiH| andhavRttitvAkAzaviSayakatvobhayAbhAvaprakArakadarzanavizeSyakabodhasambhavAt / AkAzaviSayakadarzanAbhAvavAnandha iti prathamAntArthamukhyavizeSyaka bodhasyAprasiddha yA asambhavAt / itthaJca caitraH pacatItyAdau prathamAntArthamukhyavizeSyakabodhe'pi pazya mRgo dhAvatItyAdau mRgakartRkadhAvanasya viSayatayA darzanAnvayena kriyAvizeSyakabodhA'GgIkAre'pi baadhkaabhaavH| vizeSyavizeSaNabhAvasya tAtparyagrahamAtrAdhInatayA kvaciddhAtvarthavizeSyakabodhAGgIkAre kSativirahAt / ata eva pacati bhavatItyAdiprayogAnupapattirapi smaahitaa| tatra pAkAnukUlakRtirbhavatIti bhAvanAvizeSyakabAdhAGgIkArAditi sAram / etena prathamAntamukhyavizeSyakabodhaniyame tvayA atra kaH pacyate ? iti prazne, mayA taNDulasya pAkaH kriyata ityuttarasya pAkavizeSyakabodhajanakasya praznanivartakatvAnupapattiH, samAnavizeSyakabodhajanakavAkyasyaiva praznanivartakatvAt / evaM "brAjho vivAha AhUya yat kanyA. dIyate svayam" iti smRtivAkyAdAhvAnapUrvakaM svayaM kanyAdAnaM brAhmo vivAha ityrthlaabhaanuppttiH| yattu kriyAmukhyavizeSyakabodhAGgIkAre uktAnupapattivirahe'pi "prayAnti guravasteSAM pAdayorabhivAdaye" ityAdau tacchabdasya guNIbhUtaguruparAmarzakatvAnupapattiH, sarvanAmnAM pradhAnaparAmarzitvaniyamAditi, tanna; uktaniyamasyautsargikatvena guNIbhUtArthasyApi kvacit parAmarza bAdhakAbhAvAt / anyathA "dazaite rAjamAtaGgAstasyai vAmI turaGgamAH", "caitro grAmagatastatra maitraH kiM kurute'dhunA", "caitra ! prajAvatIyaM me tvaM tasmai dehi kambalam" ityAdau tacchabdena yathAkramaM rAjagrAmabhrAtRparAmarzAnupapatteH / ata eva "anumAnaM nirUpyate" ipyupakramya, "tatra vyAptiviziSTapakSadharmatAjJAnajanyaM jJAnamanumitiH" ityuktam / tatra tacchabdena nirUpaNaparAmarzAsambhavAt "tatra anumAne nirUpaNIye" iti vyAkhyAtaM dIdhitikArairiti taTasthAnAmAzaGkA nirAkRtA, yathAsambhavaM kriyAprathamAntArthamukhyavizeSyakabodhayoruktarItyAbhyupagamasambhavenAnupapattyabhAvAt / athavA prathamAntapadAsamabhivyAhAre uktarItireva / tatsamabhivyAhAre ca sarvatra prathamAntArthavizeSyakabodha eva, na coktadoSaH / kaH kulIna iti prazne yasya dhanamiti bhinnavizeSyakabodhajanakAdapyuttaravAkyAt praznanivRttyA samAnavizeSyakabodhajanakavAkyasyaiva praznanivartakatvamiti niyamAbhAvAt / anyathA kazcaitra iti For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 181 na ca saMsargAze dharmitAnavacchedakasyApi vyApakatvabhAnamAvazyakam / anyathA zaradi puSpanti saptacchadA ityAdi zAbdabuddhau saptacchadapuSpotpattitvasya dharmitAnavacchedakatvena saMsargavidhayA tavyApakatvabhAnAnupapatteH / puSpotpattitvasAmAnAdhikaraNyamAtreNa zaravRttitvabhAnopagame zaradi puSpanti campakA ityaadipryogaaptteH| tathA cAvacchedakAvacchedena bAdhabuddhipratibandhakatAvacchedakakoTau tattaddharmavyApakatvaviziSTatattatsambandhAvacchinnaprakAratAyA apraveze zaradi puSpanti saptacchadA iti zAbdabuddhezcampakapuSpotpattiH zaravRttirna veti saMzayapratibandhakatvApattiriti vAcyam ; vizeSaNasambandhe dharmitAnavacchedakasyApi vyApakatvabhAnopagame iha bhavane maitreNaiva pakSyate temanamityatra etadbhavanAdhikaraNakatemanapAkatvena rUpeNa zabdAt pAkAnupasthityA tavacchinne maitrAnyasamavetabhaviSyatkRtiviSayatvavyavacchedabodhAsambhavakathanasya diidhitikRtaamsaanggtyaaptteH| nUtanAlokaH prayogApatteriti / zaradi campakAnAM puSpotpatteriti bhaavH| puSpotpattitvasAmAnAdhikaraNyenaiva zaravRttitvabhAnalAbhAya cmpketiH| vizeSaNa eva bhAsata iti / ayamabhiprAya:-vizeSaNasaMsarge vyApakatvabhAnopagame dravyatvAvacchedena rUpavattAbuddheH pramAtvaprasaGgaH, samavAye dravyatvavyApakatvAbAdhAt / vizeSaNe tadbhAnopagame tu na AlokaprakAzaH prazne yaH pAcaka itivad yaH pacatIti vAkyasyApi samAnavizeSyakabodhajanakatvenaiva praznanivartakatve kriyaavishessykbodhniymaanggiikrtRmte'pygteH| evaM "brAhmo vivAhaH" iti smRtivAkyasya tAdRzakanyAdAnaM brAhmo vivAha iti nArthaH, gAndharvAdivivAhasAdhAraNyAya "vaha prApaNe" iti dhAtvanusAreNa varaniSThakanyAprAptyanukUlavilakSaNavyApArasyaiva vivAhatayA kanyAdAnasya vivAhatvAbhAvAt / ata eva smRtau vivAhasyASTadhA pravibhAgaH saGgacchate / sAmAnyadharmAkrAntAnAM vizeSarUpeNa pratipAdanasyaiva vibhAgatvAt / kintu yadyasmai yAdRzavivAhAtmakavyApArAyAhUya svayaM dIyate kanyA sa vyApAro brAhmo vivAha iti / iha bhavane maitreNaiva temanaM pakSyata ityAdAvaNyevakArArthavyavacchedasyobhayatvAvacchinnapratiyogitAkatayA bhAnopagamenaitadbhavanAdhikaraNakamaitrAnyakartRkatvobhayAbhAvavatpAkakarma temanamiti prathamAntArthavizeSyaka eva bodhaH / andha AkAzaM na pazyatItyAdau ca AkAzaviSayakatvAbhAvavadarzanAbhAvavAnandha ityeva bodha iti na ko'pi doSa iti / adhikantu nyAyakaustubhAdau draSTavyamiti / For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 'naca' ratnamAlikA na ca tadavacchedena viziSTabuddhau tadavacchedyatvaM vizeSaNa eva bhAsata iti matAbhiprAyeNaiva teSAM tadabhidhAnam / vizeSaNasaMsarga eva tadavacchedyatvaM bhAsata iti pakSe tu tatra dharmitAnavacchedakasyApi vyApakatvabhAne vaadhkaabhaavH| tathA ca dharmiviSayatAyAstAdRzapratibandhakatAvacchedakakoTipravezo vyartha eveti vAcyam ; atrAvacchedakAvacchedena sAdhyavattAjJAnatvavyApakaprativadhyatAyA eva vivakSaNenoktAtivyAptyanavakAzAt / nUtanAlokaH tatprasaGgaH, rUpasya dravyatvAvyApakatvAditi / iti matAbhiprAyeNaiveti / tathA caitadbhavanAdhikaraNatemanapAkatvasya zabdAdanupasthityA tatra vyApakatAsambandhAvacchinnaprakAratArUpamavacchedakatvabhAnaM na sambhavatIti bhAvaH / vizeSaNasaMsarga eveti / vAyU rUpavAniti prayogavAraNAya rUpapratiyogikatvaviziSTasamavAyAnuyogitAyA eva rUpasambandhatvAvazyakatayA tatra dravyatvavyApakatvasya bAdhAnna dravyatvAvacchedena ruupvttaaprtiitiH| itthaM ca saptacchadapuSpotpattitvasya zabdAdanupasthitatve'pi tatra vyApakatvaniSThasaMsatAvacchedakatAvacchedakatvarUpasyAvacchedakatvasya bhAnaM nirAbAdhameveti bhAvaH / na ca ghaTatvAvacchedena dravyatvAvagAhinyAM ghaTo dravyamityAdizAbdabuddhau padArthatAvacchedakadravyatvajAteH svarUpata upasthitatayA kevalasamavAyasyaiva pravRttinimittatAghaTakasambandhatayA ca ghaTatvAvacchedyatvabhAnaM na sambhavatIti vyApakatvabhAnaniyama eva durghaTa iti vAcyam ; tatra dravye tattAdAtmye vA tadavacchedyatvabhAnopagamAt / tathA ceti / saMsargAze dharmitAnavacchedakasyApi vyApakatvabhAnAvazyakatayA tattaddharmavyApakatvaviziSTatattatsaMsargAvacchinnaprakAratAyA eva tAdRzapratibandhakatvAvazyakatve cetyrthH| avacchedakAvacchedeneti / pramAyAM pratibandhakatvAbhAvanivezapakSe ghaTatvAvacchinnapratiyogitAkAbhAvAnyaH paTAbhAvatvAdityAdau ghaTatvAvacchinnapratiyogitAkasAdhyAbhAvavAnabhAva ityAdipramAmAdAyAvyAptyApatteretadvivakSaNAsambhave'pi pratibandhakatvAbhAvanivezapakSe tadvivakSaNe na kizcidbAdhakamiti bhaavH| AlokaprakAzaH na kiJcidvAdhakamiti / ghaTatvAvacchinnapratiyogitAkatvaniSThaprakAratAnirUpitAbhAvatvAva cchinnavizeSyatAyA eva tAdRzapratibandhakatAvacchedakatayA sAdhyAbhAvaniSThaprakAratAnirUpitahetupanniSThavizeSyatAyAM tadavacchedakatvAbhAvAditi bhAvaH / For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanA lokadIkA tatprakAzaTippaNyopabRMhitA yadvA hetumanniSThamukhyavizeSyatAnirUpitayatsamAnAdhikaraNasAdhyAbhAvaniSThapramIya prakAratA sAmAnye svanirUpita vizeSyatAvacchedakAvacchinna vizeSyatAka sAdhyavattAjJAnasAmAnyapratibandhakatAvacchedakatvAbhAvavivakSaNAdadoSa iti cenmaivam ; dharmitAvacchedakavyApakatvaM vidheya eva bhAsata iti pakSe bAdhabuddhipratibandhakatAvacchedakakoTau dharmiviSayatAyAH prayojanAbhAvenApravezAdativyAptyApatteH / evaM yatra vyabhicArivizeSe vyabhicAranirUpakAdhikaraNe tatkSetrAdau tadaGkarAbhAvasya bhramAtmakaM jJAnaM na jAtam, tatra bAdhajJAnasya nirUpyanirUpa kabhAvApannaviSayatAzAlinizcayasvena pratibandhakatvakalpane gauravAttadaGkurAbhAvaviziSTatatkSetrAdiviSayakanizcayatvenaiva pratibandhakatvasya kalpanIyatayA tadaGkarAbhAvaviSayatAyAstAdRzapratibandhakatAnavacchedakatvAdativyAptyApattezca / For Private And Personal Use Only 183 nUtanAlokaH ekatra dvayamiti rItyA jJAnavyAvartaka vizeSaNasyAvacchedakAvacchedena sAdhyavattAjJAnatvavyApakatvasya cAnivezena lAghavAdAha - yadveti / etena avRttirvibhutvAdityAdau bhAvAbhAvasAdhAraNAbhAvatva rUpahetumadvRttidharmAvacchinnavizeSyakavyadhikaraNadharmAvacchinnapratiyogitA kasAdhyAbhAvapramAyA api sAmAnyAntargatatayA tatsamAnadharmitAvacchedakakasyAvacchedakAvacchedenAnAhArya sAdhyavattAjJAnasyAprasiddhayA'vyApti riti parAstam idAnIM sAmAnAdhikaraNyena tathAvidhasAdhyavattAjJAnamAdAya lakSaNasamanvayasambhavAt / dharmitAvacchedakavyApakatvamiti / vyApakatAsambandhena dharmitA - vacchedakavattvamityarthaH / bhAsata iti / viziSTavaiziSTaya maryAdayetyAdiH / apravezAditi / etatpakSe taddharmAvacchinnavizeSyakatadvattAbuddhiM prati taddharmaniSTha vyApakatA sambandhAvacchinnaprakAratA nirUpitatadbhAvatvAvacchinnaprakAra tAzAlinizcayatvenaiva pratibandhakatAyA vaktuM zakyatvAditi bhAvaH / dvitIyakalpe dUSaNamAha - evamiti / AlokaprakAzaH vyApakatvasya zabdAdanupasthityA prakAratayA bhAnAsambhavAdvayAcaSTe - vyApakatAsambandheneti / zakyatvAditi / na cAyogolakatvavyApakadhUmAbhAvavAn ghaTa ityAdi jJAna - vyAvRttaye dharmiviSayatAyAH praveza Avazyaka eveti vAcyam; viziSTa vaiziSTya maryAdayA dharmitAvacchedakavyApakatvabhAnasthale dharmitAvacchedakaniSThaprakAratAyA dharmiviSayatAvacchedakatvarUpadhAnyaniyamena dharmitAvacchedaka niSThAvacchedakIbhUtaprakAratAnirUpitatadabhAvatvAvacchinnaprakAratAzAlinizcayatvena pratibandhakatvopagamAduktajJAnavyAvRttyA dharmiviSayatAnivezasya niSpra Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'na ca' ratnamAlikA na ca tAdRzaprakAratAsAmAnye svAzrayatva-svAzrayaviSayatAnirUpitatvAnyatarasambandhAvacchinnapratiyogitAkapratibandhakatAvacchedakatvAbhAvasya vivakSaNAnnoktadoSa iti vAcyam; evamapi viziSTasattAbhAvavAn jaaterityaadaavtivyaapterduritvaat| viziSTasattAbhAvAbhAvavad dravyamityAdinizcayasya viziSTavaiziSTyAvagAhina eva pratibandhakatvenAbhAvaprakAratAyAstadanavacchedakatvAditi / vastutastu gauravAdevaM vivakSA na kRtaa| kecittu yAdRzavyabhicAriNi hetumadvizeSyakaM samAnAdhikaraNadharmAvacchinnasAdhyAbhAvaprakArakazAnaM bhramAtmakaM samUhAlambanAtmakameva vA jAtam, tAdRzavyabhicAriNyativyAptiH, yatsamAnAdhikaraNasAdhyAbhAvapramAsAmAnyasya sAdhyavattAzAnApratibandhakatvAt / tathA cedaM lakSaNamayuktameveti / nUtanAlokaH anyatarasambandhAvacchinneti / idAnImekatra dvayamiti rItyA jJAnavyAvartakavizeSaNamupAdeyamevetyAzayaH / viziSTavaiziSTayAvagAhina eveti / abhAvAbhAvatvopalakSitasya sattAtmano viziSTasattAbhAvavirodhavirahAditi bhAvaH / tadanavacchedakatvAditi / tAdRzanizcayasya svAvacchinnAdheyatAnirUpakatvasambandhAvacchinnasAdhyAbhAvatvaniSThadharmipAratantryaprakAratAnirUpitadravyatvAdyavacchinnavizeSyatAzAlinizcayatvenaiva pratibandhakatvAditi bhAvaH / yadi tatra vizeSyatA ekaivetyucyate, tadA tadekatra dvayamiti rItyA jJAnameveti tasya lakSaNAghaTakatvAdavyAptiH sutarAmiti viziSTAbhAvasya vaiziSTayAbhAvarUpatve uktadoSAbhAvAdAha-vastutastviti / AlokaprakAzaH yojanatvAt / na caivamapyuktajJAnAvyAvRttiH, tajjJAnIyAyogolakatvaniSThaprakAratAyA yatkiJcitpratiyogitAvacchedakatvAt / ato dharmitAvacchedakaniSThaprakAratAyAM dharmiviSayatAvacchedakatvarUpaM dharmipAratanyameva nivezanIyam / tathA ca dharmiviSayatAyAH pratibandhakatAvacchedakatvaM nirbAdhameveti vAcyam ; dharmitAvacchedakaniSThaviSayatAyAH pratiyogitAdyavacchedakatvAdvilakSaNameva dharmipAratantryAbhidhamavacchedakatvamiti tasyaiva pratibandhakatAvacchedakazarIre pravezenoktajJAnavyAvRttyA dharmiviSayatAyAstatrApravezAditi bhaavH| yadi cAvacchedakatvaniSThaM vailakSaNyaM dharmiviSayatAnirUpitatvameva, na tu dharmiviSayatvAghaTitamityucyate, tadA vakSyamANaviziSTasattAbhAvasAdhyakasthalAtivyAptirevAtra kalpe doSo bodhyH| For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 185 na ca janyasamUhAlambanAnyatvameva nivezyate, tathA ca pratibandhakIbhUtezvarapramAyA api lakSaNaghaTakatvAnoktAtivyAptiriti vAcyam ; evaM sati vahnimAn dhUmAdityAdAvavyAptyApatteH, hRde vahnitvAvacchinnapratiyogitAkavahnayabhAvAvagAhino bhagavajJAnasya svasamAnadharmitAvacchedakakasAdhyavattAjJAnapratibandhakatvAt / na ca hetumadvizeSyakasAdhyaprakArakajJAnasAmAnyAvirodhitvameva nivezyate, tathA ca bhagavajJAnasya tAdRzazAnAvirodhitayA nAvyAptyavakAza iti vAcyam; uktarItyA bhagavajJAnasaMgrahe tasya siddhividhayA anumitisAmAnyavirodhitvAdasambhavApatteH, bhagavato'numiti, bhUyAditIcchAvirahAt / na cAnu mititvAnavacchinnatvasya, pratyakSAdisAdhAraNasAdhyavattAjJAnatvavyApakatvasya vA prativadhyatAvizeSaNatvenoktaprativadhyatAvyAvRttiriti vAcyam; evamapyanyApyavRttisAdhyakasthale bhagavajJAnamAdAyAvyApteraparihArAt / nUtanAlokaH asamUhAlambanajanyajJAnasaMgrahAya-samUhAlambaneti / na ca janyajJAnAsaMgrahe'pi na kSatiH, sarvatra bhagavajjJAnamAdAyaiva lakSaNasyopapAdayituM zakyatvAditi vAcyam ; yatsamAnAdhikaraNatvAdivizeSaNasya sArthakyAnupapattyA janyajJAnasyApi saMgrAhyatvAt / pratibandhakIbhUteti / IzvarajJAnasya pratibandhakatvaM tu prAgeva vyvsthaapitm| bhagavadicchAyAH sanmAtraviSayakatvenAnumitsArUpatayA tajjJAnasya siSAdhayiSAvirahaviziSTatvAbhAvAt kathaM pratibandhakatvamityata Aha-bhagavata iti / bhagavato'numityabhAvAnna tAdRzeccheti bhaavH| dharmijJAnAdividhayA vahnimAn parvata iti pratyakSasAmagryantargatAyA vyadhikaraNadharmAvacchinnavahnayabhAvavAn parvata iti pramAyA yA samAnaviSayakAnumitipratibandhakatA tadavyAvRtterAha-pratyakSAdIti / bhagavajJAnamAdAyeti / yatsamAnAdhikaraNasAdhyAbhAvAvagAhino janyajJAnasya samUhAlambanasyaiva pratibandhakatvam , vyadhikaraNadharmAvacchinnAbhAvasyaiva niravacchinnavRttikatvaghaTitayatsamAnAdhikaraNatvasambhavAt / tadanavagAhinastu na lakSaNaghaTakatvamiti tattyAgaH / AlokaprakAzaH anumityabhAvAditi / tathA ca tAdRzecchAvisaMvAdinyeveti bhAvaH / 24 For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatsA 186 'naca' ratnamAlikA na ca bhagavajJAnasya niyamato'vyApyavRttitvajJAnAskanditatayA pratibandhakatvameva nAstIti vAcyam; avyApyavRttitvajJAnAnAskanditatvasya sAmAnAdhikaraNyakAlikavizeSaNatvaitadubhayasambandhAvacchinnapratiyogitAkAbhAvarUpatayA dhAraNyAt / na ca vRttyaniyAmakasambandhasyAbhAvapratiyogitAnavacchedakatayA'vyApyavRttitvajJAnAnAskanditatvaM noktarUpaM sambhavati / kintu tAdRzajJAnavirahaviziSTatvameva / vaiziSTayaM ca svAvacchedakakSaNAvacchinnasvasAmAnAdhikaraNyarUpam, tathA cAvyApyavRttitvajJAnavati bhagavati tadvirahAsattvena pratibandhakatvaM durghaTamiti vAcyam; yatra tatkapisaMyogAdisAdhyakasthale'nAhAryAprAmANyajJAnAnAskanditasAdhyAbhAvavattAnizcayadazAyAmavyApyavRttitvajJAnaM na jAtam, tatrAvyApyavRttitvajJAnasyotejakatvAnAvazyakatayA tatpratibandhakatAyA bhagavajJAnasAdhAraNyAt / na caivamapi taddharmAvacchinnavizeSyakataddharmAvacchinnavattAbuddhipratibandhakatAvacchedakakoTau taddharmAvacchinnavizeSyakatattadabhAvaprakArakazAnAnyatvarUpasya saMzayAnyatvasyAvazyaM nivezanIyatayA tadRkSatvAvacchinne kapisaMyogatadabhAvAvagAhibhagava . nUtanAlokaH sAmAnAdhikaraNyakAlikavizeSaNatveti / yadyapyekakSaNAvacchinnaikAtmavRttitvasyAbhAvapratiyogitAvacchedakasambandhatvasvIkAreNopapattiH, tathApi lAghavAt kSaNAghaTitasyaivAsya sambandhatA yuktetyAzayaH / abhAvapratiyogitAvacchedakatayeti / nanu vRttyaniyAmakasambandhasyAbhAvapratiyogitAvacchedakatve ko doSaH ? na ca tAdRzasambandhAvacchinnapratiyogitAkAbhAvasyAtiriktasya kalpane gauravamiti vAcyam ; tAdRzasambandhAvacchinnapratiyogitAkAbhAvasya svapratiyogipratiyogikatAdRzasambandhAbhAvasamaniyatatvena tatsvarUpatvAt , tasya cobhayavAdisiddhatvAditi cet ? tAzasambandhAvacchinnAtiriktapratiyogitAkalpane gauravameveti / bhagavajjJAnasAdhAraNyAditi / na ca bhagavajjJAne svAvacchedakakSaNAvacchinnAdheyatAghaTitAprAmANyajJAnAbhAvavaiziSTayana sambhavati, tasya niravacchinnavRttikatvAditi kathaM tatsAdhAraNyamiti vAcyam ? svAvacchedakakSaNAvacchinnatvasya svAvacchedakakSaNa AlokaprakAzaH ghaTiteti / uktayuktyA aprAmANyajJAnAnAskanditatvasyoktarUpasyai vAvazyaM vaktavyatvAditi bhaavH| For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopahitA jjJAnasAdhAraNyaM na sambhavatyeveti vAcyam; yataH saMzayatvaM na kevalataddharmikatattadabhAvaprakArakajJAnatvarUpaM samuccayasAdhAraNyAt / kintu ekakoTyaMze'parakoTivirodhAvagAhitvasahitam / bhagavajJAnasya pramAtvaniyamena tatra virodhAvagAhitvAt sambhava iti tatsAdhAraNyaM durapahnavameveti / na ca pratibandhakatAvacchedakabhedapratiyogitAvacchedakaM saMzayatvaM lAghavAta samuccayasAdhAraNatattadabhAvaprakArakamevAstu, saMzayavat samuccaye'pratibandhakatvasyeSTatvAditi vAcyam ; samuzcayatRtIyakSaNe tadvattAbuddharanutpAdasya prAmANikatayA iSTApatterasambhavAt / __ na ca koTyaMze yatra virodhAnupasthitiH, virodhaviziSTasvarUpAdisambandhena bAdhagrahazca vartate, tatra saMzayotpAdasyAnubhAvikatayA na tatra koTyorvirodhabhAnanaiyatyasambhava iti vAcyam ; koTyoH koTisaMsarge vA virodhAvagAhitvasyaiva saMzayaghaTakatvAt / athavA yathA laukikasannikarSajanyapratyakSe sAkSAtkaromIti pratIte nUtanAlokaH sambandhitvarUpatayA tatra tatsambhavAt / virodhAvagAhitvasahitamiti / tathA ca samuccayesvyApyavRttitvajJAnasya hetutayA tena pratibandhAdvirodhAvagAhitvAsambhavena na tatsAdhAraNyamiti bhAvaH / samuccayavyAvRttasyaiva saMzayapadapravRttinimittatve'pi na tasya pratibandhakatAvacchedakaghaTakatvam , gauravAdityAzaGkate-na ceti / iSTatvAditi / tasya niyamato'vyApyavRttitvajJAnarUpottejakaviziSTatvAditi bhAvaH / samuccayatRtIyeti / samuccayasyApekSAbuddhacAsmakatve caturthakSaNe'pi bodhyaa| - anupasthitasyApi saMsargaghaTakatayA bhAne bAdhakAbhAva ityata Aha-virodhaviziSTeti / navInamatamAha-athaveti / sAkSAtkaromIti pratIteriti / na ca ghaTaM sAkSAtkaromItyAdyanuvyavasAyasya ghaTaviSayakapratyakSaviSayakatvenaivopapattau kimatiriktalaukikaviSayatAviSayakatvakalpaneneti vAcyam ; tathA sati ghaTopanItabhAnAnantaramapi tathAnuvyavasAyApatteH / na ca tathAvidhAnuvyavasAyaM prati ghaTAdiniSThalaukikasannikarSAdighaTitasAmagrIjanyaghaTavizeSyakaghaTatvaprakArakapratyakSasya hetutvopagamAnneyamApattiriti vAcyam ; tathA satyapi gaganaM sAkSAtkaromIti pratItyApatteH / AlokaprakAzaH pratItyApatteriti / na cApAdyAprasiddhayA neyamApattiriti zaGkatham ; yataH svIyapratyakSatvAvanchinnavizeSyatAnirUpitaprakAratAvacchedakatAsambandhena ghaTatvAdau For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'naca' ratnamAlikA nUtanAlokaH na cApAdakAbhAvaH zaGkayaH, sAkSAtkAro na ghaTIya iti bAdhabuddhidazAyAM ghaTaM sAkSAkaromItyanuvyavasAyavAraNArthaM tathAvidhAnuvyavasAyaM prati tathAvidhavAdhabuddharghaTatvAdinA ghaTAdirUpaviSayamantarbhAvya pratibandhakatvakalpane viSayabhedenAnantaprativadhyapratibandhakabhAvakalpanApattyA gauravAllAghavena svIyapratyakSatvAvacchinnavizeSyatAnirUpitaviSayatAsambandhAvacchinnaprakAratAvacchedakatAsambandhena laukikamAnasatvAvacchinnaM prati svIyapratyakSatvAvacchinnavizeSyatAnirUpitAbhAvaniSThaprakAratAnirUpitaviSayitAsambandhA - vacchinnapratiyogitAsambandhAvacchinnaprakAratAvacchedakatAsambandhena nirNayasya pratibandhakatvakalpanamevocitamiti yathoktasambandhAvacchinnapratiyogitAkabAdhAbhAvasyaivAtrApAdakatvasambhavAt / na cAnuvyavasAyaM prati laukikapratyakSasAmagrIjanyavyavasAyasya svaviSayamantarbhAvya kAraNatvakalpane gauravAt svIyapratyakSatvAvacchinnavizeSyatAnirUpitaviSayatAsambandhAvacchinnaprakAratAvacchedakatAsambandhena laukikamAnasaM prati laukikapratyakSasAmagryAH svajanyapratyakSanirUpitavizeSyatAnirUpitaprakAratAviziSTasvAzrayavRttitvasambandhana kAraNatvakalpanamevocitam / vRttitve prakAratAvaiziSTyaM sAmAnAdhikaraNyasvAvacchedakasambandhAvacchinnatvobhayasambandhena / evaM ca gagane uktasambandhena laukikapratyakSasAmagrIrUpaklaptakAraNAbhAvAnna niruktApattiriti vAcyam ; vinazyadavasthalaukikapratyakSasAmagrIjanyavyavasAyottaramapi sAkSAtkaromItyanuvyavasAyodayena tatra vyabhicArApattyA upadarzitakAryakAraNabhAvakalpanAsambhavena viSayavizeSaM nivezyaiva tAdRzavyavasAyasyAnuvyavasAyaM prati kAraNatvakalpanamAvazyakamiti klaptakAraNAbhAvena gaganaM sAkSAtkaromItyanuvyavasAyApattivAraNAsambhavAt / laukikaviSayatAsvIkAre tu svIya AlokaprakAzaH prasiddhasAkSAtkArasyaiva gaganatve ApAdanAduktApattirayAtaiveti / ghaTatvAdinA ghaTAdirUpaviSayamantarbhAvyeti / viSayitAsambandhAvacchinnapratiyogitAsambandhAvacchinnA yA ghaTatvAvacchinnaprakAratA, tnniruupitaabhaavprkaartaaghttitruupennetyrthH| vyabhicArApatyeti | na ca tarhi laukikasannikarSaprayojyavizeSyatAnirUpitaprakAratAsambandhena pratyakSasyaiva hetutvamastu / tathA ca na vyabhicAra iti vAcyam ; tathA sati samAnAkArakajJAnIyaviSayatayoraikyapakSe ghaTopanItabhAnAnantaraM gharaM sAkSAtkaromItyanuvyavasAyApattesvAraNAt / tayorbhedasvIkAre tu kimaparAddhaM laukikaviSayatayetyabhiprAyaH / tAdRzeti / laukikasannikarSajanyetyarthaH / kAraNatvakalpanamAvazyaka For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopazRMhitA nUtanAlokaH pratyakSatvAvacchinnavizeSyatAnirUpitalaukikaviSayitAsambandhAvacchinnaprakAratAvaccheda - katAsambandhena mAnasaM prati laukikaviSayatAvacchedakatAsambandhena vyavasAyasya hetutvakalpanayA gaganatvAdI tathAvidhakAraNAbhAvAnna laukikamAnasatvAvacchinnApattisambhavaH / yadi ca svIyapratyakSatvAvacchinnavizeSyatAnirUpitAbhAvaprakAratAnirUpitaviSayitAsambandhAvacchinnapratiyogitAsambandhAvacchinnaprakAratAvacchedakatAsambandhenopadarzitabAdhanirNayasya pratibandhakatvam , tadaiva pratibandhakAbhAvarUpakAraNabalAd gaganatve laukikamAnasatvAvacchinnApattiH sambhavati , tadeva na vicArasahaM gauravAt / tathA hi-AhAryatathAvidhabAdhanirNayottarotpannopadarzitaviziSTabuddhau vyabhicAravAraNAyAnAhAryatvamavazyaM pratibandhakatAvacchedakakoTau nivezanIyam / nAnugatamAhAryatvaM zakyate nirvaktumiti tattadvayatitvAvacchinnapratiyogitAkabhedakUTavattvameva tatra nivezanIyam / tathA ca sAkSAtkAro na ghaTIyo na paTIya ityAdiviSayabhedenAnantAhAryajJAnavyaktibhedakUTAnAmekatra pratibandhakatAvacchedakakoTI niveze teSAM vizeSaNavizeSyabhAve vinigamanAviraheNAnantaprativadhyapratibandhakabhAvApattyA gauravasya duSpariharatvAt / prakAratAvacchedakAnAM viziSya nivezenaivopadarzitavyavasAyAnuvyavasAyayoH prativadhyapratibandhakabhAvakalpanamAvazyakamiti / evaM ca gaganaM sAkSAtkaromItyanuvyavasAyasyAlIkatayA ApAdakAbhAvenApattirazakyaiva / yattvAhAryajJAne yAvadaprAmANyaM na gRhyate tAvanna bhavatyeva viziSTabuddhirityanAhAryatvanivezo nAvazyaka iti; tadasat / AhAryajJAnasya viziSTabuddhivirodhitve AtmatattvavivekaTippaNyAmabhAvabuddhiM prati pratiyogyAropasya hetutAkhaNDanAvasare AhAryAropasya tadvetutAM khaNDayitvA "AhAryajJAnasyAvirodhitayA tadvetutvaM syAt" ityAzaGkaca "AhAryajJAnasya prAgabhAvavattAbudverabhAvAt" ityanena AlokaprakAzaH mitIti / prakRte'prasiddhatvAttayostadakalpanAditi shessH| upadarzitaviziSTayuddhAviti / ghaTa saakssaatkromiityaadightttvaadivishissttbuddhaavityrthH| bhinnabhinnapratibandhakatAvacchedakakoTau tathAvidhAnantAhAryajJAnavyaktibhedanivezasya viziSya pratibandhakatvapakSe'pyAvazyakatvAduktamekatreti / na cAhAryajJAnavyaktinivezo na sambhavati; sAkSAtkAro na ghaTIyo na paTIyazceti samUhAlambanasya ghaTAbhAvAMze AhAryasya tadvayaktitvAvacchinnabhedaniveze paTaM sAkSAtkaromItyanuvyavasAyapratibandhakatvAnupapatteH / tadaniveze ghaTaM sAkSAtkaromItyanuvyavasAyapratibandhakatApatteriti vAcyam ; AMzikAhArya For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 'naca' rasnamAlikA ranumityApattyozcAnuminomyApAdayAmIti pratIteviSayatAvizeSo durapahnavastathA sandelItyanuvyavasAyabalAt saMzaye'pIti tatpratiyogitvameva saMzayatvam , tasya virodhAnavagAhijJAnasAdhAraNye kSativirahAt / nUtanAlokaH taddhetutvakhaNDanasya dIdhitikRtAmatyantAsAGgatyApatteriti / evaM ghaTapratyakSaviSayakamAnasaM prati laukikapratyakSasAmagrIjanyaghaTAdipratyakSasya hetutvakalpanenaiva ghaTAyupanItabhAnAnantaraM ghaTaM sAkSAtkaromItyanuvyavasAyApattirazakyaivetyucyate, tadApi na ghaTa sAkSAtkaromItyAdyanuvyavasAyAnupapatteaukikaviSayatA sviikaaryaa| adhikamanyatrAnu AlokaprakAzaH syaivAnupagamAttannivezasambhava ityAzayAt / atyantAsAGgatyApatteriti / AhAryajJAnasyApi virodhitve zaGkAyA evAnutthiteH, AhAryajJAnottaramabhAvavattAbuddharevAnutpAdAdityeva samAdhAtuM yuktatvAcceti bhAvaH / svIkAryeti / anyathA navaTitatAdRzapratIterghaTaviSayakapratyakSAbhAvaviSayakave ghaTAyupanItabhAnottaramapi tadanutpattyApatteH, tadAnI ghaTapratyakSasattvena tadabhAvarUpaviSayAsattvAt / na ca ghaTAdiniSThalaukikasAmagrIjanyatvaviziSTapratyakSAbhAva eva tasya viSaya iti vAcyam ; sAmagyAderanupasthitidazAyAM taadRshprtiitynupptteH| na ca svaniSThalaukikasAmagrIjanyatvasambandhAvacchinnapratiyogitAkaghaTAbhAvaviziSTapratyakSameva tadviSaya iti vAcyam ; tasya vRttyaniyAmakatayA abhAvapratiyogitAnavacchedakatvAditi bhAvaH / kecittu ghaTAdipratyakSaviSayakalaukikamAnasatvAvacchinnaM prati laukikapratyakSasAmagrIjanyaghaTAdivyavasAyasya hetutve janyatvAdighaTitadharmasya kAraNatAvacchedakatvaM kalpanIyamiti gauravApattyA atiriktalaukikaviSayatAM svIkRtya tathAvidhAnuvyavasAyaM prati ghaTAdiniSThalaukikaviSayatAzAlinizcayatvena hetutvakalpane lAghavAdatiriktalaukikaviSayatAsiddhirityAhuH / tadasat ; lAghavenAtiriktaviSayatAsiddheH pratibandisahasrakabalitatvAt / tathA hi-uktarItyA'tiriktaviSayatAGgIkAre parvato vahnimAnityanumitiM prati vahnivyApyadhUmavAn vahnivyApyAlokavAnityAdyanekavidhaparAmarzAnAM bhinnabhinnarUpeNa hetutAvilayaprasaGgaH, tAvatsu parAmarzeSvekAM vahnayAdiniSThAtiriktaviSayatAmaGgIkRtya tAdRzaviSayatAzAlinizcayatvena hetutvakalpanasyaiva lAghavenocitatvAt / na ceSTApattiH, tathA sati taadRshjnktaavcchedkvissytaashryvyaaptiniruupnnsyaasaanggtyaaptteH| etena catuHsaMyogAdijanyatAvacchedakatayA laukikaviSayatAsiddhiH / anyathA tatropanItabhAnAdau vyabhicArasya duritvAditi nirastam , svAnyavahitottarakSaNotpattikatvasambandhena cakSuHsaMyogAdikaM viziSya nivezya kAryakAraNa For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tasprakAzaTippaNyopabRMhitA na ca tAdRzaviSayatAniSThaM vailakSaNyaM durvacam , akhaNDopAdherapasiddhAntakabalitatvAditi vAcyam ; evaM sati viSayatAtvaprakAratAtvAdInAmapi vilayaprasaGgena bahutarAsAmaJjasyAt / astu vA koTyantaraviSayakatvAnavacchinnatatkoTiviSayakatvameva tannizcayatvam , saMzaye ca samuccayavailakSaNyAya koTidvayaviSayakatvayoravacchedyAvacchedakabhAvopagamAt / itthaJca bhagavajJAnasya pratibandhakatvaM durptvmevetyvyaaptiH| nUtanAlokaH sandheyamiti / saMzaye'pIti / sAdhyAyuparAgeNaivAnuminomItyAdipratIteriva koTayuparAgeNaiva sandehIti pratIteranubhUyamAnatvAditi bhaavH| tatpratiyogitvameveti / etena saMzayatvasya tattadabhAvAvagAhitvarUpatayA tadabhAvAnavagAhinAM sAmAnyavyavasthApanAdAvuktAnAM vRkSaH kapisaMyogAbhAvavAn tatra tatsaMyogo vA, vRkSaH kapisaMyogAbhAvavAn taniSThAbhAvapratiyogI vA, tatsaMyogAbhAvaH, vRkSastatsaMyogAbhAvavAn tanniSThabhedapratiyogitAvacchedako vA tatsaMyogAbhAva ityAdisaMzayAnAM tadvattAbuddhipratibandhakatvApattiriti parAstam / uktasaMzayAnAM sarveSAmapi saMyogAbhAvaniSThakoTitAkhyaviSayatAzAlitayA tAdRzaviSayatAzUnyatvarUpanizcayatvAbhAvAt / / ___ koTidvayaviSayakatvayoriti / yattu saMzaye koTiviSayatAnirUpitavizeSyatayoravacchedyAvacchedakabhAvaH svIkriyate, samuccayIyavizeSyatayostu na tathAtvam / evaM cAbhAvaprakAratAnirUpitavizeSyatvAnavacchinnavizeSyatAnirUpitatatprakAratAkatvameva tannizcayatvamiti tanna; aviruddhatayA jJAyamAnadvandvopasthitabhAvAbhAvobhayaviziSTadharmiviSayakajJAne vizRGkhaladharmiviSayatAdvayopagame jJAnasya samUhAlambanatayA ekavAkyatAviraheNa samAsAnupapattyA dharmiviSayatayoravacchedyAvacchedakabhAvadhrauvyeNa tAdRzajJAnasya nizcayatvAnupapatteH / avacchedyAvacchedakabhAvopagamAditi / uktaMcaitadranakozamatapariSkArAvasare satpra AlokaprakAzaH bhAvasvIkArAdeva tAdRzavyabhicAravAraNasambhavAt / doSavizeSajanye vaMze uragabhramAdau vyabhicArasyoktadizaiva vArayituM zakyatvAcca / tAdRzabhAnAnantaramuragaM sAkSAtkaromIti pratItyA tatrApi laukikaviSayatAsvIkArasyAvazyakatvena laukikaviSayatApravezamAtreNa tatra vyabhicAravAraNasambhavAt / etatsarva manasikRtyAha-adhikamiti / sAdhyAdyuparAgeNaiveti / na tu dhAdyuparAgeNetyarthaH / sAmAnyanyavasthApanAdAviti / Adipadena kevalAnvayiprakaraNaparigrahaH / For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 192 'na ca' rasnamAlikA nUtanAlokaH tipakSagAdAdharyAm / na ca saMzaye virodhabhAnAnabhyupagame samuccayotpAdadazAyAM saMzayApattiriti vAcyam ; maNimantrAdinyAyena koTyoravyApyavRttitvajJAnasya tatra pratibandha - katvakalpanAt / kecittu saMzaye pratyekakoTiprakAratAnirUpitanizcayIya vizeSyatAdvayameva, eka vizeSyatApakSasyAnumitigranthAdau dUSitatvAt / ata eva tathAvidhaikavizeSyatAzAlisamuccayAdvailakSaNyam / itthaJca vizeSyatAdvayasambandhAkalpanaprayuktalAghavA nurodhenAvazyakalpanIyasamuccayabhAvasya bhagavajjJAnasya tAdRzavizeSyatAdvayAnirUpakatvAt pratibandhakatvamavyAhatameveti / tannaH samuccayasyAvyApyavRttitvajJAnajanyatvaniyamena bhagava - jjJAnasya samuccayarUpatvAsambhavAt / ekakoTivizeSyakA para koTiprakAra kasaMzayasya tattadabhAvaprakAratAnirUpita vizeSyatAdvayazUnyatayA saMzayatvAnupapattezca / yattu avadhAraNatvameva pratibandhakatAvacchedakam / tacca na nirNayatvarUpam, virodhikoTa cupasthitikAlIna vizeSadarzanAnadhIna nirNayAnantaramavadhArayAmIti pratItyaAlokaprakAzaH Acharya Shri Kailassagarsuri Gyanmandir virodhabhAnAnabhyupagama iti / tadabhyupagame'vyApyavRttitvajJAnena tadbhAnapratibandhAnna saMzaya iti bhAvaH / anumitigranthAdAviti / Adipadena kevalAnvayigranthaparigrahaH / dUSitatvAdityAdi / ekako TivizeSyakAparakoTiprakAraka saMzayasAdhAraNyAsambhavAdinetyAdiH / pratibandhakatvamavyAhatameveti / athAprAmANyagrahavadavyApyavRttitvagrahasyApyuttejakatvaM svIkaraNIyam, anyathA samuccayAnantaraM samuccayAnupapatteH / tathA ca bhagavajjJAnasyAvyApyavRttitvaviSayakatayA kathaM pratibandhakatvam / na ca saMzayavyAvRttaye vahnayAdyaprakArakatvarUpanirNayatvasya pratibandhakatAvacchedakakoTAvazyaM nivezanIyatayA samuccayAtmakabAdhabuddheH pratibandhakatvamaprasaktameveti vyarthamevottejakatvamiti vAcyam; evaM sati vinazyadavasthApannAvyApyavRttitva jJAnajanyasamuccayAnantaraM saMzayavAraNAya samuccayasAdhAraNasya niruktavizeSyata / dvayazUnyatvarUpanirNayatvasyaiva nivezanIyatayA tasyAstatprasaktevyApyavRttitvajJAnasyottejakatAyA AvazyakatvAt / spaSTaM caitat pratibandhakatAvicAre iti cenna; avyApyavRttitvajJAnavirahaviziSTatvasya sAmAnAdhikaraNya-kAlika vizeSaNatvobhayasambandhAvacchinnapratiyogitAkAbhAvarUpasyaiva lAghavena prakRte vivakSaNIyatayA tasya bhagavajjJAnasAdhAraNyAt / etacca mUla evoktamityAzayaH / For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 193 nUtanAlokaH nudayAt / kintUtkaTanizcayatvam / autkaTayaJca sambhAvanAtvAdikamiva viSayatAvizeSa eva, anyasya durvacatvAt / vizeSadarzanajanyatAvacchedakasya bahuvittavyayAyAsasAdhyagocarapravRttyAdinirvAhakasya ca tasya nityajJAnasAdhAraNye mAnAbhAvAnna tasya pratibandhakatvamiti tadapyasat ; nizcinomyavadhArayAmIti pratItyoH samAnaviSayakatayA nishcytvaantirekaat| anabhyAsadazApannajJAnAdvizeSadarzanakAlInajJAnasyAprAmANyazaGkAnAskandanameva vizeSaH / spaSTaM caitatsatpratipakSagAdAdharyAm / niruktAvadhAraNatvasya pratibandhakatAvacchedakatve avadhAraNAnAtmakavirodhinizcayadazAyAM tadvattAbuddhayApattezca / AlokaprakAzaH pravRsyAdinirvAhakasyeti / pravRttinirvAhakatvaJca prAmANyavAdamaNAvuktam- "prAmANyasaMzayAnantaramidamitthamitthamevetyavadhAraNasya niSkampapravRttyaGgasya prAmANyanizcayAdhInatvAt" iti / atra niSkampapravRtyaGgasyetyasya bahuvittavyayAyAsasAdhyagocarapravRttihetorityartha iti sakampatvaniSkampatve pravRttiniSThaviSayatAvizeSAtmake iti ca tadvayAkhyAyAM spaSTam / saMzayatvaM mAnasatvavyApyajAtiravyApyavRttiH, sarvatra saMzayasya mAnasatAyA evopagamAt / cakSussannikarSAdimaddharmikasaMzayadazAyAM parvataM pazyAmItyanuvyavasAyazca saMzayasya pUrva parato vA jAyamAnatadviSayakacAkSuSAdijJAnasya klpnaattdvissyktyaivoppaadniiyH| saMzayatvasya cAvacchedakaM tattaddharmiviSayakatvAvacchinnatattatkoTiviSayakatvameva / evaJca dharmivizeSyakatvAvacchinnagrAhyAbhAvaprakArakatvAvacchedena saMzayatvAbhAvavasvameva dharmiNi grAhyAbhAvavattAnizcayatvaM vAcyam / hrado vahnayabhAvavAn parvato vahnimAn vA na vA, hrado vahnayabhAvavAn hRdo jalavAn vA na vA-ityAdisaMzaye ca hradavizeSyakatvAvacchinnavahnayabhAvaprakArakatvAvacchedena saMzayatvAbhAvo'nubhavasiddha eva, hRde vahnayabhAvaM na sandejhIti pratItestatra sarvAnubhavasiddhatvAt / cAkSuSAdijJAnasyApi saMzayatve saGkarabhayena nAnaiva saMzayatvAni svIkriyante / tadabhAvakUTavaktvameva nizcayatvam / parvato vahnayabhAvavAn vahnimAn vA, parvato vahnayabhAvavAn vahnayabhAvAbhAvavAn vA, parvato vahnayabhAvavAn vahnayabhAvavadbhinno vA-ityAdinAnAvidhasaMzayavyAvRttyarthamanekAbhAvaghaTitasya parvatavizeSyakavahniprakArakatvAdyabhAvakUTasya pratibandhakatAvacchedakakoTau nivezanApekSayA katipayasaMzayatvajAtyabhAvaghaTitanizcayatvena sarvasAdhAraNapratibandhakatAkalpane lAghavAt / tadabhAvavyApyavattAnizcayAdipratibandhakatAvacchedakakoTAvapyuktadizA lAghavaM bodhyam / astu vA vyApyavRttireva sNshytvjaatiH| tadviziSTanirUpitatvaM saMzaye koTiviSayatAyAmevopeyate / tathA ca prati For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 194 'na ca' ratnamAlikA na ca bhagavajjJAnasya pratibandhakatve'pi tatsamAnadharmitAvacchedakakahetumadvizeSyaka sAdhyavattAjJAnatvavyApakatvaM kAminIjijJAsAdiprativadhyatAyA eveti kathamavyAptiriti vAcyam; pUrvoktavyabhicArivizeSe'tivyAptivAraNAya svIyayatki - JcidvizeSyatAvacchedakAvacchinnahetumadvizeSyakasAdhyavattAjJAnatvavyApakatvasyaiva prativadhyatAyAM vivakSaNIyatayA sAdhyAbhAvavattAnizcayaprativadhyatAyA api tathAtvAt / na caivaM sati svIyayatkiJcidvizeSyatAvacchedakahradatvena parvatAdiviSayakasAdhyavattAjJAna sAmAnyaM prati hade vahnayabhAvAvagAhino bhagavajjJAnasya pratibandhakatvenAvyApte ruktavivakSaNAsambhava iti vAcyam; hetumadvRttiyatkiJciddharmAvacchinnavizeSyakasAvyavattAjJAnatvavyApakatvasyaiva vivakSaNenAdoSAt / Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaH avyApyavRttijAtivizeSa eva saMzayatvamiti mizrapakSastu jAteravyApyavRttitvAnabhyupagamAdupekSya iti / anyadanyato'vaseyam / kAminI jijJAsAdiprativadhyatAyA eveti / vRkSaH kapisaMyogI, dravyaM kapisaMyogItyAdinAnAdharmAvacchinnavizeSyakajJAnAnAM tAdRzasAdhyavattAjJAnatvAditi bhAvaH / vyabhicArivizeSeti / yatra hetumadvizeSya kasamAnAdhikaraNadharmAvacchinnAbhAvaprakArakaM jJAnaM bhramAtmakaM samUhAlambanAtmakameva vA jAtam, tAdRzavyabhicArItyarthaH / yatra hetumadavRttidharmaprakAreNa hetumadvizeSyaka sAdhyavattAjJAnaM na jAtam, tatra kevalAnvayisthale ca lakSaNasamanvayAdAha - avyApteriti / prasiddhasthala evedAnImavyAptiriti bhAvaH / hetumadvRttIti / idAnIM pramAyAM hetumadvizeSyakatvavizeSaNaM nopAdeyameva / adoSAditi / na caivamapi vahnadyabhAvavaddhadavRttitvaviziSTadravyatvavatkAlIna parvato vyadhikaraNadharmAvacchinnavahnayabhAvavAniti pramAyAH kevaladravyatvatvena rUpeNa hetumavRttiyaddhadavRttitvaviziSTadravyatvam, tadavacchinnavizeSyakasAdhyavattAbuddhiM prati pratibandhakatvAdavyAptirdurvAraiveti AlokaprakAzaH bandhakatAvacchedakakoTau saMzayatvaviziSTAnirUpitatadabhAvaprakAratAyA eMva nivezAnnikhilasaMzayavyAvRttirityAdikaM manasikRtyAha -- zranyaditi / anyataH kevalAnvayiprakaraNAdibhyaH / prasiddhasthala eveti / na tvavyApyavRttisAdhyakasthalamAtra ityarthaH / vahnayabhAvavaditi / etacca viziSTadravyatvavato vizeSaNam / pramAtvasampattaye viziSTadravyatvasyAvacchedakatvAnusaraNam / pratibandhakatvAditi / tadabhAvAvacchedakatvagrahasya tAdRzAvacchedakatvagrahaviSayadharmAvacchinnavizeSyakatadvattAbuddhiM For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nUtanA lokaTIkA tatprakAzaTippaNyopabRMhitA na caivaM sati vahnayabhAvavaddhada samAnakAlInaparvato vyadhikaraNadharmAvacchinnavahnayabhAvavAniti pramAyA: kAlikasambandhena hetumadvRttihradatvAvacchinnadharmikasAdhyavattAjJAnasAmAnyaM prati pratibandhakatvAdavyAptiriti vAcyam; yatsambandhena hetumadvRttiryo dharmastatsambandhAvacchinnatanniSThAvacchedakatAkavizeSyatAkasAdhyavattAjJAnavivakSaNenAdoSAt / yadvA hetumattvAvacchinnavizeSya kasA vyavattAjJAnatvavyApakatvavivakSayA sarvasAmaJjasyam / na caivaM sati vyabhicAriNi sarvatvAtmaka hetAvativyAptiH, sarva vahnayabhAvavadityAdijJAnasya bhramatve'pi hRdo vahnayabhAvavAnityAdijJAnasyAsamAnadharmitAvacchedakasyApi sarvatvAvacchinnavizeSya kavahnayAdimattAjJAnaM prati pratibandhakatvena tadAdAyAtivyAptivAraNasambhavAt / Acharya Shri Kailassagarsuri Gyanmandir svAvacchedakadharma sambandhAvacchinnatvarUpam / lAghavAdAha - yadveti / na ca sAdhyatAvacchedakaviziSTe hetumanniSThabhedapratiyogitA navacchedakatvAnavagAhitvasyApi pramAvizeSaNatvAnnezvarajJAnamAdAyAvyAptiH, avyApyavRttisAdhyakasaddhetau sarvatra sAdhyasya hetumanniSThabhedapratiyogitAnavacchedakatayA niyamena tadava* nUtanAlokaH vAcyam ; yena sambanvena yena rUpeNa yasya hetumadvRttitvam, vacchinnatanniSThAvacchedakatA kavizeSyatA katvasya tatsambandhAvacchinnatadrUpAkiJcinniSTahetumavRttitAviziSTAva cchedakatAkavizeSyatAkatvaparyavasitasya sAdhyavattAjJAne vivakSaNenAdoSAt / vaiziTyaJca 195 etatpakSe'vacchedakAvacchedena sAdhyavattAbuddhereva lakSaNaghaTaka nAtivyAptiriti bodhyam / pratibandhakatveneti / anyathA sarvatvasya pakSatAvacchedakatve bAdho na syAditi bhAvaH / spaSTaM caitatsavyabhicArapranthe / dhUmavanniSThabhedapratiyogitAvacchedakavAn dhUmAdityAdau tathAvidhapramAyA aprasiddhayA avyApteH sAdhyatAvacchedakaviziSTa iti / tadavacchinnAbhAvaprasiddheriti / For Private And Personal Use Only AlokaprakAzaH prati jJAnavaiziSTyAnavacchinnameva pratibandhakatvamiti na jJAnavaiziSTyAnavacchinnatvAvizeSaNena tadvayAvRttiriti bhAvaH / sarvatvasyeti / kAlikena sAdhyatAyAmityAdiH / tena sarva saMyogena gagana - vadityAdau bAghaprasiddhAvapi na kSatiH / Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 'na ca' ratnamAlikA gAhino bhagavajJAnasya lakSaNAghaTakatvAditi vAcyam / evaM sati dravyaM viziSTasattvAdityAdAvavyAptyApatteH / dravyaniSThabhedapratiyogitAvacchedakatAtvApekSayA viziSTasattAvanniSThabhedapratiyogitAtvasya gurutayA tdvcchinnaabhaavaaprsiddhH|| na ca hetumanniSThabhedanirUpitA yA yA pratiyogitA tattadanavacchedakatvamevAtra vivakSitamiti nAprasiddha yavakAza iti vAcyam ; evamapi ghaTAdibhedapratiyogitAnAM tattadvayaktitvenopAdAne tattatpratiyogitAvacchedakatAtvApekSayA tAdRzAvacchedakatvaniSThatadvayaktitvasyaiva laghoH pratiyogitAvacchedakatvenAprasiddhitAdavarathyAt / pAribhASikAvacchedyatvasya vivakSaNe'navasthAprasaGgAt / na ca yatra pratiyogitAyAM samazarIranAnAdharmANAM samanaiyatyenAvacchedakatA, yatra ca dharmadvayAderbhedapratiyogitAyAmavacchedakatA, tatra tAdRzabhedapratiyogitA nUtanAlokaH tAdRzAvacchedakatvapratiyogikAbhAvasya tAdRzAvacchedakasAdhAraNyAdavacchedakatAtvAvacchinnapratiyogitAkAbhAvasyaiva vivakSaNIyatvAditi bhAvaH / na ca vyadhikaraNadharmAvacchinnAbhAvavAdimate gurudharmasyAbhAvapratiyogitAvacchedakatvamiSTameveti vAcyam ; tasya tathAtve kUTAghaTitalakSaNe tattatsAdhyAbhAvavadvRttitvatvAvacchinnapratiyogitAkAmAvasya vivakSituM zakyatayA gurubhUtatattatsAdhyAbhAvavadvRttitvasamaniyatapratiyogitAkAbhAvavivakSAyA dIdhitikRtAmasAGgatyApatteH / ___ paaribhaassikaavcchedytvsyeti| hetumanniSThabhedapratiyogitAvacchedakatAtvAvacchinnanirUpitasyetyAdiH / tacca svaviziSTasambandhiniSThAbhAvIyA yA yA pratiyogitA, tattadanavacchedakAvacchedyatvarUpam / samazarIranAnAdharmANAmiti / ghaTapaTaviSayakatattatpuruSIyatattajjJAnavyaktiviSayatvAdirUpasamazarIranAnAdharmANAmityarthaH / avacchedakateti / kIdRzatadvayaktitvaghaTitasyAvacchedakatvamityatra vinigamanAvirahAditi bhaavH| na cAvacchedakabhedena pratiyogitAbhedAdekasyAM pratiyogitAyAM nAnAdharmANAM kathamavacchedakatvamiti vAcyam ; avacchedakAsamanaiyatyasyaiva pratiyogitAbhedakatvAt / samaniyatanAnAdharmAvacchinnapratiyogitaikye AlokaprakAzaH svaviziSTeti / yadavacchedyatvaM pratiyogitAyAmupapAdanIyam / sa eva svapadArthaH / ghaTamAtraviSayakatve tattajjJAnaviSayAnekapratItisiddhapratiyogitAyAM lAghavena ghaTatvasyaikasyaivAvacchedakatvasambhavAduktam-paTeti / tathA ca eTe'pi tAdRzajJAnavyaktiviSayatvasattvena ghaTatvasya For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtanAlokaTIkA-tatprakAzaTippaNyopabRMhitA 197 viziSyopAdAya tattadavacchedakatAtvAvacchinnAbhAva eva nivezyate, anyAdRzabhedapratiyogikatAvacchedakatAnAM tu tattadvayaktitvenaivAbhAvo nivezyata iti vAcyam ; evamapyanantatattadvayaktitvaghaTitasya niruktAnavacchedakatvasya durzayatayA duSpravezatvAt / tathA cAvyApyasAdhyakAvyAptyA kevalasamUhAlambanAnyatvasyaiva niveshniiytvaadvybhicaarivishesse'tivyaatirduraivetyaahuH| tannaH aprAmANikasthalavizeSa parikalpya dUSaNAbhidhAne prAyazaH sarvatraiva ttsmbhvenaasaamnyjsyaaptteH| adhikaM khayamUhanIyamiti sarva zivam / vakSaHsthale bAlazazAGkamauleH samarpiteyaM 'na ca' ratnamAlA / navairlasantI vividhairvizeSaizciraM vidhattAM vibudhapramodam // iti tRtIyAvalI / @S nUtanAlokaH bAdhakavirahAt / dharmadvayAdeH nailyaghaTatvAdeH / nivezyata iti / ekadharmAvacchinnAbhAvanivezenaivopapattau vibhinnatattadvayaktitvAvacchinnAbhAvanivezasya gauraveNAnucitatvAditi bhAvaH / anyAdRzabhedeti / ghaTo netyAdipratItisAkSikabhedetyarthaH / tattadvayaktitvenaiveti / na tu ttprtiyogitaavcchedktaatvenetyrthH| tasya tadvayaktitvApekSayA gurorabhAvapratiyogitAnavacchedakatvAditi bhaavH| vastutastu svAvacchedakatvasambandhena tattatpratiyogitvAvacchinnabheda eva nivezyaH / ata uktarItyA anavacchedakatvasya dvaividhyena duSpravezatve'pi na ksstiH| durgeyatayeti / viziSTaikArtharUpatvAbhAvasyApyupalakSaNamidam , asAmaJjasyApatteriti / atra gurudharmasAdhyakavyabhicAriNyativyAptiH, tatra samAnAdhikaraNadharmAvacchinnasAdhyAbhAvavattAjJAnasya bhramatvaniyamAt / pAribhASikAvacchedakatvaniveze'nantatattapratiyogitAghaTitatvena durjeyatvamityapi bodhym| nanvatra sAdhyatAvacchedake svAvacchinnAdhikaraNahetvadhikaraNasAmAnyakatvAnavagAhitvameva pramAyAM nivezyate, tathA ca na pUrvoktAprasiddhinibandhanAvyAptiriti cenna; sAmAnyapadasya vyApakatvArthaparyavasAyitayA aprasiddheraparihArAdityabhipretyAdhikamityuktam / iti tRtiiyaalokH|| AlokaprakAzaH nyUnavRttena tAdRzabhedapratiyogitAvacchedakatvaprasaktirityAzayaH / nAnAdharmati / samAnAkArakajJAnaniSThavibhinnatattadvayaktitvaghaTitatvena nAnAtvaM bodhyam / iti tRtIyAlokaprakAzaH // ** ** For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 069191 gyanmandir@kobatirth.org For Private And Personal Use Only