________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
'न च' रत्नमालिका
( २ ) *न च स्वनिरूपकत्वस्वनिरूपितत्वोभयसम्बन्धेन यन्निष्ठाधेयताविशिष्टत्वस्य विवक्षणान्न दोष इति वाच्यम् * एवं सति घटाभावनिष्ठाधेयतानिरूपिताधिकरणताभिन्नं घटाभावादित्यादावतिव्याप्तेः, व्यभिचारनिरूपकस्य हेतुनिष्ठाधेयतानिरूपितत्वेन घटादेरेव निरुक्त हेत्वधिकरणत्वात् ।
( ३ ) नापि तृतीयः, आधाराधेयभावयोराधाराधेयरूपत्वे वह्निमान् धूमादित्यादावव्याप्त्यापत्तेः । धूमनिष्ठा या संयोगसम्बन्धावच्छिन्नपर्वतनिरूपिताधेयता, या च कालिकसम्बन्धावच्छिन्नहृदनिरूपिताधेयता, तयोरैक्येन हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुनिष्ठाधेयता निरूपिताधिकरणत्वं
हृदस्या
कारणीभूताभावप्रतियोगित्व रूपसाध्यवत्ताज्ञानप्रतिबन्धकत्वाश्रय समा
पीति
Acharya Shri Kailassagarsuri Gyanmandir
नाधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमाया अपि लक्षणघटकनहि हेतुतावच्छेदकधर्म सम्बन्धावच्छिन्नाधेयतात्वावच्छिन्ननिरूप्य
त्वात् ।
नूतनालोकः
धर्मविघटकत्वमेव प्रतिबन्धकत्वम् ईश्वरज्ञाने च मानाभावेन शक्त्यकल्पनानाव्याप्त्यापत्तिरिति वाच्यम् ; अनन्तशक्तितत्प्रागभावादि कल्पनाप्रयुक्तगौरवादिना निरुक्तप्रतिबन्धकत्वस्यैवा सम्भवदुक्तिकत्वात् । विस्तरस्त्वन्यतोऽवगन्तव्यः । एतत्सुचनायैव कारणीभूताभावप्रतिबन्धकत्व रूपप्रतिबन्धकत्वेत्युक्तम् । लक्षणघटकत्वादिति । न च हेत्वधिकरणवृत्तित्वं निरवच्छिन्नं ग्राह्यमिति वक्ष्यमाणतया घटे कालिकाव्याप्यवृत्तेआलोकप्रकाशः
"
निरवच्छिन्नविशेषणतासम्बन्धेन गुणाभाववत्त्वस्य सम्यक्त्वेऽपि तदुपेक्ष्य गुणवद्भिन्नत्वं साधर्म्यतयोक्तम् । एतच्च कृष्णंभट्टीये स्पष्टम् । तथा च यन्निरूपिताधिकरणतावदिति निर्देशो ऽनुपपन्न एवेति चेन्न; "एकदेशिनैकाधिकरणे" इति सूत्रकारीयनिर्देशेन, “पत्ययस्थात् कात्" इति सूत्रे " असुत्रतः" इति भाष्यकारनिर्देशेन चास्या उक्तेघवादरमात्रविषयकत्वकल्पनावश्यकतया असन्देहार्थे लाघवानादरेण कर्मधारयादितो मत्वर्थीयप्रयोगे क्षत्यभावात् । अत एव कारकप्रकरणे मनोरमायाम् - "कृष्ण इति यद्यपि नीलरूपवत्परोऽयमनियतलिङ्गः, तथापि वासुदेव भगवति नियतलिङ्ग एव" इत्युक्तम् । अत एव च " अव्यभिचारिसम्बन्धरूपतापि" इति दीधितिव्यभिचारस्याभावोऽव्यभिचारमित्यव्ययीभावोत्तरमिनिप्रत्ययमाश्रित्य भट्टाचार्यैर्व्याख्याता | उक्तरीत्येति । प्रतिबन्धकत्वाभावनिष्ठयोः कालिकस्वरूपसम्बन्धावच्छिन्नाधेयत्वयोरैक्येनेत्यर्थः । निरुक्तप्रतिबन्धकत्वस्यैवासम्भवदुक्तिकत्वादिति । न च तथापि कार्यप्रयोजकीभूताभावप्रतियोगित्वरूपं कार्याभावप्रयोजकत्वरूपमेव वा प्रतिबन्धकत्वं कुतो न विवक्षितम् ?
For Private And Personal Use Only