SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मच रस्नमालिका नूतनालोकः नित्यादिप्रतीतेः समवायनिष्ठरूपादिप्रतियोगिकत्वघटाद्यनुयोगिकत्वयोरेव। तथा गुणो गुणकर्मान्यत्वविशिष्टसत्तावानिति प्रतीत्यभावेन समवाये विशिष्ट सत्ताप्रतियोगिकत्वगुणानुयोगिकत्वयोः सत्त्वेऽपि न तयोरवच्छेद्यावच्छेदकभावः, किन्तु द्रव्यं विशिष्टसत्तावदिति प्रतीतेस्तनिष्ठविशिष्टसत्ताप्रतियोगिकत्वद्रव्यानुयोगिकत्वयोरेवेति गुणादेविशिष्टसत्ताप्रतियोगित्वावच्छेदकनिरूपकताकानुयोगित्वाभावेन न द्रव्यत्वाद्यभावस्य निरुक्तयत्सामानाधिकरण्यमिति । स्पष्टा चेयं रीतिः "वायो रूपसमवायसत्त्वेऽपि रूपाभावात्” इति मुक्तावलीपतिव्याख्यानावसरे मञ्जूषादौ । इति प्रथमालोकः॥ आलोकप्रकाशः भानमुपगम्य तदर्भहेतुकायाः तबर्मविधेयिकाया वा अनुमितेः- स्वीकारादिति भावः । तदन्युपगमेनेति । अत्र तादात्म्येनेव व्यापकत्वम् । न तु तदतिरिक्तवृत्त्यनियामकसम्बन्धेन । अत एकोक्तमवयकशिरोमणौ-"तदवृत्तेरतदात्मनश्च तद्धर्मव्यापकत्वायोगात्" इतीति बोध्यम् । मञ्जूषादावित्यादिपदेन हरिरामीयपरिग्रहः ॥ इति प्रथमालोकप्रकाशः॥ For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy