________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
'म च' रस्नमालिका
नूतनालोकः वाच्यम् ; स्वाधिकरणसमयध्वंसानधिकरणसमयसम्बन्धस्यैवोत्पत्तिरूपतया ततस्तदसिद्धेः । न चोत्पत्तेरुक्तरूपत्वे महाप्रलयोत्पत्तावव्याप्तिः, तदधिकरणसमयस्य महाकालस्य ध्वंसाप्रसिद्धेरिति वाच्यम् ; महाप्रलयस्यैवानङ्गीकारात् । अत एव दीधित्युक्तं "अध्वस्तक्षणयोगस्य क्षणयोगो जनिर्मता" इत्याचार्यलक्षणमुपादाय "अध्वस्तो यत्क्षणेऽविनष्टः क्षणयोगः क्षणनिष्ठतत्स्वरूपसम्बन्धो यस्य । यदीयक्षणयोगध्वंसानधिकरणं यत्क्षण इति यावत् । तस्य तरक्षणसम्बन्धो जनिरुत्पत्तिरित्यर्थः” इति भट्टाचार्यव्याख्यानं सङ्गच्छते । न च यदीयक्षणयोगे यत्क्षणनिष्ठध्वंसाप्रतियोगित्वम् , तस्य तत्क्षणयोग उत्पत्तिरिति यथाश्रुतार्थस्वीकारे महाप्रलयोत्पत्तावव्याप्त्यनवकाशान्महाप्रलयमनङ्गीकृत्य यथाश्रुतार्थपरतया किमर्थं तथा व्याख्यानमिति वाच्यम् ; यथाश्रुतार्थस्वीकारे तदीयद्वितीयादिक्षणयोगस्य द्वितीयादिक्षणवृत्तिध्वंसाप्रतियोगितया द्वितीयादिक्षणसम्बन्धेऽतिव्याप्तेः । यदीयक्षणयोगत्वावच्छेदेन यत्क्षणवृत्तिध्वंसाप्रतियोगित्वविवक्षया तद्वारणे गौरवात् । महाप्रलयानङ्गीकारे स्वीयक्षणयोगध्वंसाधिकरणत्वसामान्याभावस्यैव लाघवेन लक्षणे निवेशौचित्यात् । तदङ्गीकारे तु तदुत्पत्तावप्रसिद्धिनिबन्धनाव्याप्तेर्वारणाय गुरुभूतस्यापि यथाश्रुतार्थस्यैवादरणीयत्वात् । अत एव दीधितिकृता "तदङ्गीकारे तु" इत्यादिना तादृशार्थ एवाभिहितः। न चैवमपि क्षणत्वघटकतया तसिद्धिः, क्षणत्वस्य स्ववृत्तिप्रागभावप्रतियोग्यनधिकरणत्व-स्ववृत्तिप्रतियोगिताकपागभावानधिकरणत्वादिरूपतया तद्वटितत्वादिति वाच्यम् ; पदार्थतत्त्वनिरूपणोक्तरीत्या क्लुप्तपदार्थातिरिक्तस्य स्ववृत्तिध्वंस
आलोकप्रकाशः क्षणत्वस्य स्ववृत्तिप्रागभावप्रतियोग्यनधिकरणत्वादिरूपस्वत्वघटितत्वात् प्रतिबन्धकताबाहुल्यं दुर्वारमेवेत्याशयः । मूले-स्ववृत्तीति । वृत्तित्वं कृतिमत्त्वञ्च कालिकसम्बन्धेन । व्याख्यायाम् - क्षणनिष्ठतत्स्वरूपसम्बन्ध इति । क्षणनिष्ठः क्षणानुयोगिकः, तत्स्वरूपः क्षणस्वरूपः सम्बन्ध इत्यर्थः । क्षगानुयोगिकल्य घटादिप्रतियोगिककालिकसम्बन्धस्य घटादिरूपत्वे घटाद्यधिकरणयावत्क्षणानामपि तदीयक्षगयोगधंसाधिकरणत्वाद् द्वितीयादिक्षणसम्बन्धस्यापि तदुत्पत्तित्वापत्तेस्तत्स्वरूपत्वोक्तिः । यथाश्रुतार्थपरतयेति । अध्वस्तपदस्य यत्क्षणनिष्ठाभावप्रतियोग्यधिकरणताकध्वंसप्रतियोगिरूपेत्यादिः । खवृत्तिप्रतियोगिस्ववृत्तिनी कालिकसम्बन्धेन क्षगनिष्ठा प्रतियोगिता यस्य तादृशेत्यर्थः। पदार्थ तत्वनिरूपणोक्तरीत्येति । तत्थमुक्तम्-"क्षणश्च क्षणिकोऽतिरिक्तः कालोपाधिः" इति। अनन्तातिरिक्त
For Private And Personal Use Only