________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( अ )
वद्भिर्ग्रन्थकृद्भिरौचित्यानुसारेण क्वचिद्वयत्ययकरणप्रसक्तिसम्भवस्य सूचितत्वात्तेषामप्यनुमतं
स्यादेतदिति तर्कयामः ।
पूर्णवेदपुरी १-११-१९६४
Acharya Shri Kailassagarsuri Gyanmandir
ग्रन्थस्यास्य मुद्रणप्रकाशधुरां सकरुणमुद्धृतवतां वाराणसीस्थसंकृत विश्वविद्यालयाधिकृतानामुदारहृदयतां संस्कृतप्रणयिताश्च को नाम मनस्वी मुक्तकण्टं न श्लावेत ! तथा विद्यानां विदुषाञ्च निर्व्याजबन्धुभिरनवरतपरिश्रमशीलै रस्मदातसुहृद्भिर्मान्यतमैः सौजन्यनिधिभिर्महामहोपाध्यायैः श्री मदनन्तकृष्णशास्त्रिमहाभागैर्ग्रन्थमिमं महाजना लोकपथमानेतुमाहितं महत्साह्यमपि कृतज्ञतानिर्भरां प्रशंसामहं त्येव । यत्तु मनोऽयमस्य भूमिकालेख ने न्ययुज्यत तैः, तत् किमर्थमिति परं नावगम्यते, ग्रन्थकृत्परिचायनं ग्रन्थवैशिष्ट्योत्कीर्तनञ्च प्रेक्षावत्प्रवृत्यङ्गतया क्रियते प्रायेण भूमिकया । अत्र तदुभयमपि व्यर्थमेवाकल्यामः । एतद्ग्रन्थकृतः सकलेन मनीषिलोकेन गुरुवर्हणीयतया परिगणिताः सर्वत्र सुविदितनामानश्च विद्यया कथञ्चिदभिसम्बन्धवतः कस्य वा स्युरपरिचिताः, यं प्रति परिचायनस्य प्रसक्तिः स्यात् । ग्रन्थे प्रवर्तनाय तु तदीयताख्यापनमात्रं पर्याप्तमित्युक्तप्रायम् । यदि स्यात्तेनाप्रवर्तमानो यः कोऽपि, नूनं स न प्रवर्तेत शतेनापि भूमिकानाम् । नायं ग्रन्थः कीर्तिकामुकस्य, अपि तु कीर्तितस्येति विशेषः । एवमपि महतां नियोगमनुसरन्तः कृतकृत्या भवेमेत्यभिलाषमात्रेण यत्किञ्चिदेतदलिखाम । केवलं भूमिकाया द्राधिम्ने नेच्छामस्तूलिकां व्यापारयितुम् । किञ्च श्रद्धया निबन्धनमिदं निद्धयायन्तः सन्तः स्वयमेव जानीयुरस्य बन्धुरतामित्यधिक लेखनमफलमपि पश्यामः । बाटं विश्वसिमो गुणानुरागिणस्ते स्वपुरोभुवि समवतार्यमाणमिदं सादरावलोकनेनानुगृह्णीयुरिति । तस्माद्भूमिकामेतामेतावता समापयन्तः रत्नमालिकेयमभिरूपाणां कण्ठभूषायमाणा प्रचुरं प्रचारम् एतत्प्रणेतॄणां यशश्व शाश्वतीमिहावस्थितिं भजतु भगवतः करुणार्णवस्य श्री पूर्णत्रयीश्वरस्य प्रसादेनेति प्रार्थयामह इति
"
i
सुधीजनविधेयः रामवर्मा परीक्षपराभिख्यो गोश्रीमहाराजः ।
For Private And Personal Use Only