Page #1
--------------------------------------------------------------------------
________________ महावीरचरियं सिरिगुणचंदगणी 9
Page #2
--------------------------------------------------------------------------
________________ MAHAVIR CHARIYAM OF SHRI GUNCHANDRA GANI IN PRAKRIT PART-1 Sanskrit Translation Muni Nirmalyashvijay Gujarati Translation Shri Atmanand Jain Sabha, Bhavnagar PUBLISHERS SHRI DIVYA DARSHAN TRUST 39, KALIKUND SOCIETY DHOLKA-387810 DIS : AHMEDABAD, STATE:GUJARAT (IND.) Ph.: 02714-225482
Page #3
--------------------------------------------------------------------------
________________ ORIGINAL TEXT AUTHOR LANGUAGE SANSKRIT TRANSLATION GUJARATI TRANSLATION EDITED BY TYPE SETTERS PRINTERS EDITION COPY PRICE AVAILABLE AT ISBN INTRODUCTION : : : : : : : : : : MAHAVIR CHARIYAM SHRI GUNCHANDRA GANI PRAKRIT MUNI NIRMALYASH VIJAY SHRI ATMANAND JAIN SABHA, BHAVNAGAR MUNI NIRMALYASH VIJAY ACHARYA SHRI KAILASSAGARSURI GYANMANDIR, KOBA SHRI PARSHVA COMPUTERS, AHMEDABAD 1 St 500 1600/- (WHOLE SET) PUBLISHERS 1 2 SHIRISH SANGHVI 702, RADHA KUNJ OPP. WITTY KID'S SCHOOL RAMCHANDRA LANE 3 MALAD (WEST) MUMBAI - 400064 MO: 9892870790 MAHENDRA ZAVERI 502, SANSKRUTI COMPLEX NR. ATITHI CHOWK KALAWAD ROAD RAJKOT - 360005 MO: 9825168834 978-81-925531-0-8 ISBN 978-81-925531-0-8 9 788192 553108 This fresh edited text has been printed in four volumes.
Page #4
--------------------------------------------------------------------------
________________ प्राकृतभाषानिबद्ध महावीरथरियं शर्यायिता परम पूज्य श्री गुणचंद्रगणी भाग-1 दिव्याशिष परम पूज्य सकलसंघ हितचिंतक आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी म.सा. शुभाशिष परम पूज्य सिद्धांत दिवाकर गच्छाधिपति आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी म.सा. संस्कृत छाथाकार परम पूज्य पूना जिल्ला उद्धारक पंन्यास प्रवर श्री विश्वकल्याणविजयजी म. सा. ना शिष्यरत्न परम पूज्य विधर्य पंन्यास प्रवर श्रीयशोविजयजी म. सा. ना शिष्याण मुनि निर्मलयशविजय गुजराती अनुवादक श्री आत्मानंद जैन सभा, भावनगर प्रकाशक श्री दिव्यदर्शन ट्रस्ट 39, कलिकुंड सोसायटी मफलीपुर चार रस्ता पासे धोळका, जि. अमदावाद - 387810 फोन : 02714-225482
Page #5
--------------------------------------------------------------------------
________________ - 1S भाषा ग्रंथनुं नाम महावीरचरियम कर्ता : श्री गुणचंद्र गणी : प्राकृत विशेषता : श्रमण भगवान महावीर महाराजाना पूर्वना 27 भवोनुं तथा 27मां भवनी ऐतिहासिक घटनाओनुं, प्रभुना समकालीन भारतवर्षनी राजकीय, धार्मिक परिस्थिति वगेरेनुं ऐतिहासिक तथा काव्यात्मक रीते रोचक वर्णन संस्कृत छाया : मुनि निर्मलयशविजय गुजराती अनुवाद : श्री आत्मानंद जैन सभा, भावनगर अक्षरांकन : आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर, कोबा मुद्रक श्री पार्थ कोम्युटर्स, अमदावाद मो. 9909424800 कुल भाग आवृत्ति प्राप्तिस्थान : प्रथम नकल: 500 मूल्यः 2 1000/- (संपूर्ण सेटना) : 1) प्रकाशक 2) श्री शिरीषभाइ संघवी 702, राधाकुंज वीटी. स्कुलनी सामे रामचंद्र लेन, मलाड (वे.) मुंबइ - 400014 मो. 9892870790 3) श्री महेन्द्रभाई झवेरी 502, संस्कृति कोम्लेक्ष अतिथि चोकनी पासे, कालावाड रोड, राजकोट - 360005 मो.9825168834
Page #6
--------------------------------------------------------------------------
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________ समर्पण आसक्षोपकारी वर्तमान शासन स्थापक श्री वर्धमानस्वामीना चरणोमां मोक्षमार्गना प्रदर्शक जिनशासनने जेननी जन्मशताब्दीमां आ ग्रंथनुं कार्य थयुं तेवा वर्धमानतपोनिधि परम पूज्य आचार्यदेवेश श्रीम विजय भुवनभानुसूरीश्वरजी महाराजाना चरणोमां आ ग्रंथ समर्पित करेल छे. अध्यात्मनी रसाळता चखाडनार पूना जिल्लोद्धारक परम पूज्य पंन्यासप्रवर श्री विश्वकल्याण वि. म. ना चरणोमां भवोदधितारक परम पूज्य गुरुदेव श्रीयशोविजयजी म. ना चरणोमां सतत कृपाद्रष्टि & अमीद्रष्टि राखनार वर्तमान गच्छाधिपति परम पूज्य आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना चरणोमां
Page #9
--------------------------------------------------------------------------
________________ प्रकाशकीय निवेदन अनेक शारीरिक, मानसिक, कार्मिक उपाधिओथी घेरायेला अने एटले ज व्यथित, पीडित एवा जीवोने जोइ आजथी 2500 जेटला वर्ष पूर्वे करुणाथी परिप्लावित अंतःकरणवाळा श्रमण भगवान महावीर महाराजाए जगतने पोतानी मधुरी वाणीथी प्रतिबोधित कर्युं. आजे पण ए वाणी जगतने साचो राह दर्शावे छे. परमात्मा श्रमण भगवान महावीर महाराजाए केवलज्ञाननी प्राप्ति बाद जे राह दर्शाव्यो ते राह उपर स्वयं पोते चाल्या हता. कठिनमां कठिन साधना करी हती. एमनी ए साधनानुं वर्णन गमे तेवा सहृदयी सज्जनने आंसु पडाव्या विना रहे नही. आवी दर्दनाक साधना परमात्माए हसता हसता करी छे. जैनशासननी मान्यता अनुसार परमात्मा थवानो अधिकार कोइ एक व्यक्तिने ज नथी मळ्यो. पण, सहु कोइने मळेल छे. साधना करनार कोइ पण व्यक्ति परमात्मा थै शके छे. पामरमांथी परमात्मा सुधी पहोंचवुं शक्य छे. परमात्मा महावीरस्वामी पण रातोरात परमात्मा नथी बनी गया. पण 27 भवनी यात्रा तेमणे पण खेडी छे. चडती-पडतीना अनेक दिवसो आवे छे, पूर्वना भवोमां करेली भूलोनी सजा परमात्मा महावी2ने 27मा भवमां पण भोगववी पडी छे. श्रमण भगवान महावीर महाराजाना जीवनने संलग्न आवी घणी बधी वातो श्रीगुणचंद्रगणिवर्यजीए 'श्रीमहावीरचरियं' ग्रन्थरूपे गूंथी छे. अनेक बोधपाठो आपतुं आ चरित्र खरेखर खूब ज आस्वाद्य छे. वर्षो पूर्वे श्री आत्मानंद जैन सभा तरफथी आ ग्रंथनो गुर्जरानुवाद पण बहार पडेल. ते गुर्जरानुवादमां यथायोग्य फेरफार करी तथा मूळ प्राकृतग्रंथनी संस्कृत छाया करवानुं भगी2थ कार्य परम पूज्य पंन्यास प्रवर श्रीयशोविजयजी म. सा. ना शिष्यरत्न परम पूज्य मुनिराज श्रीनिर्मलयशविजयजी म. सा. ए कर्युं छे. तेओश्रीए आवा रूडा ग्रंथने प्रकाशित करवानो मोको अमने आपी अमारी श्रीसंस्था उपर अनुपम उपकार कर्यो छे. परम पूज्य संकलसंघ हितचिंतक स्व. आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी म. सा. ना दिव्याशिषथी, परम पूज्य सिद्धांतदिवाकर गच्छाधिपति आचार्य देवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना शुभाशिषथी आवा प्रकाशनोनो लाभ अमने मळतो रहे छे. आ प्रकाशन कार्यमां संपूर्ण आर्थिक सहयोग आपनारा श्री भुज तपगच्छ जैन संघनो पण अमे खूब खूब आभार मानीए छीए. श्री आत्मानंद जैन सभा, भावनगर तरफथी गुर्ज2आनुवादने संशोधित करी पुनः प्रकाशन करवा माटे संमति मळी छे, तेना पण अमे खूब खूब RNI छीए. तथा आ ग्रंथना अक्षरांकन माटे आचार्य श्रीकैलाससागरसूरि ज्ञानमंदिर, कोबा तरफथी खूब ज स्तुत्य सहयोग मळेल छे. तथा ग्रंथना मुद्रण वगेरे कार्य माटे श्रीपार्श्व कोम्प्युटर्स तरफथी पण प्रशंसनीय सहकार मळेल छे. तदुपरांत आ कार्यमां जे जे संस्था-व्यक्ति सहयोगी थया छे ते सौनो अमे आभार मानीए छीए. आवा रूडा ग्रंथना वांचननो व्याप वधे अने श्रीसंघ तेना द्वारा शीघ्र मुक्ति पदने प्राप्त करे एज . लि. 6 श्री दिव्यदर्शन ट्रस्ट वती कुमारपाळ वी. शाह
Page #10
--------------------------------------------------------------------------
________________ महावीरथरियं चार भागना संपूर्ण लाभार्थी श्री भुज तपगच्छ जैन संघ भुज - कच्छ पावन प्रेरणा : परम पूज्य विवर्य पंन्यास प्रवर श्री यशोविजयजी म. सा. धन्य श्रुतभक्ति ! भूरि भूरि अनुमोदना नोंध : प्रस्तुत प्रकाशनना चारे भाग ज्ञानखातानी रकममांथी छपायेल होवाथी गृहस्थ किंमत चूकव्या विना तेनी मालिकी करवी नहीं. विभाग प्रमाणे ग्रंथना प्रस्तावोनुं वर्गीकरण भाग-1 प्रस्ताव 1 थी 3 पृ. 1 थी 324 भाग-2 प्रस्ताव 4 पृ. 325 थी 30 भाग-3 प्रस्ताव 5 थी 7 पृ. 931 थी 1080 भाग-4 प्रस्ताव 8 पृ. 1081 थी 1480
Page #11
--------------------------------------------------------------------------
________________ मंगल आशीर्वचन अनेक युवानोना राहबर, सकलसंघ हितचिंतक स्वर्गस्थ दादागुरुदेव आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजानी जन्मशताब्दीनुं मंगलवर्ष (वि. सं. 2067) चाली रह्युं हतुं. पूज्यपाद सिद्धांतदिवाकर गच्छाधिपति आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना शुभाशिषथी चतुर्विध श्रीसंघमां Thera Thera आराधनाना मंडाण मंडाया हता. श्रमणसंघ पण नतून प्रकाशनो श्रीसंघना चरणोमां समर्पित करी रह्यो हतो. आ शुभावसरने पामी कंइक नवतर प्रकाशन दादागुरुदेवश्रीना ca2णे समर्पित करवा माटे में मारा शिष्यमुनि श्री निर्मलयशविजयजीने सहज प्रेरणा करी. प्राकृतभाषानी जटिलताने कारणे प्राकृतभाषाना घणा ग्रंथो, के जे ऐतिहासिक दस्तावेज समान छे, अभ्यास वर्तुळमांथी बाकात रही गया हता. एमां पण श्रीगुणचंद्रगणिवर्यजी म. सा. विरचित 'महावीर चरियुं' ग्रंथ घणो ज अद्भुत छे. तेनी छाया करवानी में प्रेरणा करी. तेमणे ते कार्य सहर्ष स्वीकार्युं. मुनिश्रीए वैयावच्चयोगने तो आत्मसात् कर्यो ज छे, साथे साथे अंतर्मुखता अने साधना प्रियता तेमना अनुपम गुण छे. अत्यंत परगजु स्वभावना मुनिश्रीए खूब ज सुंदर रीते छायानुं तथा सेटींगसंपादन वगेरेनुं कार्य पार पाड्युं छे. मारी इच्छाने मान आपी मारा गुरुदेवश्री पूना जिल्ला उद्धारक पंन्यास प्रवर श्रीविश्वकल्याणविजयजी म. सा. नी सेवामां रातदिवस जोडायेला रहे छे. तथा पू. गुरुदेवश्रीनी ज सेवामां सहर्ष जोडायेला मुनि श्रीज्ञानयशविजयजीने सतत अभ्यास पण करावी रह्या छे. ते वच्चे आ कार्य तेमणे पूर्ण कर्युं छे. आ अवसरे अंतरना आशिष साथे एटलुं ज कहीश तेओ आवा सुंदर कार्यो करवा द्वारा अंतरंग पुरुषार्थने साधी वहेली तके परमपदने पामे. 8 - पंन्यास यशोविजय
Page #12
--------------------------------------------------------------------------
________________ प्रस्तावना परम पूज्य वर्धमानतपोनिधि आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजानी जन्मशताब्दीनी उजवणी अमारा वर्तमान गच्छाधिपति श्रीमद् विजय जयघोषसूरीश्वरजी महाराजानी सूचनाथी विविध आराधनाओना माध्यमथी अनेक संघोमां पूज्य श्रमणभगवंतोनी निश्रामां चालती हती. अनेक श्रमणभगवंतो पण स्वक्षयोपशम प्रमाणेनी आराधनाओमां गोठवाया. आवा सुंदर निमित्तने पामीने मारा पूज्य गुरुदेवश्री पं. यशोविजयजी महाराजाए प्रभुवीरना आ प्राकृत चरित्रनी संस्कृतमां छाया करवानी मने प्रेरणा करी अने शुभाशिष मेळवीने आ कार्यना श्रीगणेश करवामां आव्या. महावीरचरियुं मूळ ग्रंथ पू. गुणचंद्रगणी द्वारा लखायो छे. तेमणे पोतानो परिचय आ ग्रंथनी प्रशस्तिमां जाते ज आपेल छे. ते सिवाय तेमना विशे विशेष माहिती मळेल नथी. आ ग्रंथनी प्राप्ति जामनगरना पाठशाला संघना चातुर्मास दरमियान त्यां बाजुमां रहेल जामनगर देवबाग जैन संघमांथी थै. तेमणे आ ग्रंथ उदारता पूर्वक आपी मारुं काम सरळ कर्युं. आ चरित्रनुं गुजराती भाषांतरनुं पुस्तक जामनगर पाठशाळा जैन संघे आपवानी उदारता करी. आ भाषांतर वरसो पूर्वे जैन आत्मानंद सभाभावनगर द्वारा प्रकाशित थयेलुं. भाषांतर अत्यंत व्यवस्थित अने प्राकृत ग्रंथने स्पर्शीने करायेलुं होवाथी मने संस्कृत छाया करवामां अनेक जटिल स्थानोमां आ पुस्तक दीवादांडी रूप बनेल छे. वर्तमानमां जे महावीर चरियुं ग्रंथ छपावेल छे तेमां उपर प्राकृत ग्रंथ, वच्चे संस्कृत छाया अने नीचे गुजराती एम त्रण विभागमां आ ग्रंथ छापवामां आवेल छे. तेमां गुजराती भाषांतरमां उपरोक्त पुस्तकने ज अक्षरशः छापेल छे. जरूरी शाब्दिक फेरफार अने अनुवादमां क्वचित फेरफार करेल छे. ते सिवाय गुजराती अनुवादमां प्रायः मारी महेनत नथी. संस्कृत छायानुं काम करवामां मने अनेक स्थानोमां विविध समस्याओ आवी हती. ते समये पूज्य गुरुदेवश्रीनुं मार्गदर्शन सतत मळतुं रह्युं. पोताना द्रव्य-गुण-पर्याय रासना लेखन-संशोधन वगेरे कार्यनी व्यस्तता वच्चे अने संघमां प्रवचनो, शिष्योने बेथी त्रण पाठ वगेरे अनेक प्रवृत्तिओनी व्यस्तता होवा छतां पण अनेक वार अनेक प्रश्नोना निराकरण समय काढीने तेओश्रीए करेल छे. तेमनाथी छूटा पड्या पछी पत्र द्वारा पूछायेला प्रश्नोना तेओश्रीए पत्रो लखी-लखीने समाधान करेल छे, स्वयं सामेथी सूचनो करेल छे अने तेमना अनेक सूचनो मने ग्रंथनी शुद्धि वगेरेमां उपयोगी थया छे. आ ग्रंथ तैयार करता केटलीक समस्याओ उभी थै. अमुक स्थानमां मने प्राकृत ग्रंथनी लीटी समजाई नथी त्यां संस्कृत छाया करीने प्रश्नचिह्न करेल छे. जे जग्याए पाठ अशुद्ध लागेल छे त्यां मारी दृष्टिए शुद्धपाठने कौंसमां मूकेल छे अने छाया तेना आधारे ज करेल छे. घणीवार प्राकृत पंक्ति बेसती न होय त्यां गुजराती अनुवादने आधारे पण छाया करेल छे. एक ज नाम ह्रस्व-दीर्घ एम बन्ने रूपे सामे आवेल छे जेमके सूरसेन/सुरसेन. आ नामने संस्कृत छायामां पण उभयरूपे स्वीकारेल छे. ते ज रीते शीलमती/शीलवती आ बंने नामने छायामां स्वीकारेल छे. संस्कृत छाया करवा जता द्विअर्थी शब्दोना अर्थ अस्पष्ट लागे तेने त्यां ज कौंसमां स्पष्ट करेल छे. संस्कृत छाया करता कोइक धातु जटिल लागे अथवा नाम साधित धातुनो प्रयोग करेल होय तेनी सूचना पण छायानी अंदर ते ते शब्दनी बाजुमां ज कोंसमां Apela che.
Page #13
--------------------------------------------------------------------------
________________ आ छायानुं काम करवामां मने पू. भक्तियशवि. म. अने पू. श्रमणयश वि. म. नी सहाय मळेल छे. तथा 4 प्रस्ताव सुधीनुं सांगोपांग निरीक्षण पण पू. श्रमणयशवि. म. सा. करी आ ग्रंथनी त्रुटिओ दूर करी सुंदर श्रुतसेवा तथा सहायकभाव देखाडेल छे. आचार्य श्री केलाससागरसूरि ज्ञानमंदिर, श्री महावीर जेने आराधना केन्द्र, कोबाना कप्युटर विभागमां आना टाइपसेटींगनुं सुंदर कार्य करवामां आवेल छे. श्री भुज तपगच्छ जैन संघे, आने छपाववानी संपूर्ण जवाबदारी लैने श्रुतभक्तिनुं दृष्टांत पूरुं पाडेल छे. उपरांतमां आ ग्रंथने सारी रीते छापनार श्री पार्श्व कोम्युटर्सवाळा श्री विमलभाईने पण भूली शकाय तेम नथी. कुल आठ प्रस्ताव रूप विस्तृत एवा आ ग्रंथनुं विभाजन चार भागमां करवामां आवेल छे. अहीं भा. 1मां प्रस्ताव 1-2-3 लेवामां आवेल छे. तेमांथी केटलाक प्रसंगो नोंधनीय छे. जेम के - भरत चक्रवर्ती श्री आदिनाथ प्रभुने पूछे छे - "प्रभु आपनी जे समृद्धि छे तेवी समृद्धिसभर कोइ महापुरुष भविष्यमां थशे ?'- अने आदिनाथ परमात्मा "बहुरत्ना वसुंधरा" कहेवत प्रमाणे मरीचिने देखाडे छे, संसारमां कोइनी क्यारेय मोनोपोली" होती नथी. पात्रता विनानी प्रवृत्ति केटली जोखमी थै शके !, अपात्र होवा छतां उपदेशनी प्रवृत्ति करनार मरीचिने वचनयोगना कारणे ज कपिल साथे मिलन अने उत्सुत्र प्ररूपणाथी संसारवृद्धिरूप अपार नुकसान थयुं. सम्यक्त केटलुं दुर्लभ छे ! मरीचिना भवमां गुमावेल सम्यक्त त्रिपृष्ठना भवमां 11मा तीर्थंकरनी प्राप्ति थै पछी मळ्युं. 1 थी 10 तीर्थकरना समयगाळामां सम्यक्त मळी न शक्युं. 1ला भगवानना शासननो समय 50 लाख क्रोड सागरोपम छे. केटलो काळ ! राजकुमारीने परणवा आवेल विशाखाभूति कुमार विश्वभूति मुनिनी मश्करी करे छे. त्यारे विशाखाभूति विनय नामनो पायानो गुण चूक्या. विश्वभूति मुनिनुं अपमान करी बेठा - परस्पर वेर बंधायुं. तेनी परंपरा केवी चाली - सिंहना भवमां कमोत, सुदंष्ट्र देवना भवमां पराभव अने खेडूतना भवमां गौतमस्वामी मळवा छतां केवळज्ञान तो दूर रह्युं, सम्यज्ञान पण न टक्युं. धर्मनी चकासणी सम्यक्तना आधारे भले थाय पण धर्ममां विकास तो गुणना आधारे ज थाय. ते अहीं नोंधपात्र छे. संज्ञा प्रधान प्राणीओ पण मान-अपमान समजता होय छे. माटे कोइनी पण साथे प्रेममय व्यवहार राखवो. आ बोध त्रिपृष्ठ वासुदेवे फाडेला - तरफडता सिंह पासेथी मेळववो रह्यो. तथा सारथि रूप गौतमस्वामीना जीवे सिंहने जे शांति आपी तेमां पण प्राणीओ माणसनी शब्दभाषा कदाच न समजे पण हृदयनी भाषा अवश्य समजे छे, आ जाणीने जीववानी जरूर छे. चंडवेग दूतना अपमानमां राजा अश्वग्रीवनुं अपमान छे-ग्रंथमां आवतुं आ वाक्य "आपणी सामे उभेली व्यक्ति कोण छे ? तेने कोनुं पीठबळ छे ?' आ सतत नजरनी सामे राखवानी एक चेतवणी आपे छे. | त्रिपृष्ठ वासुदेव विद्याधर पासेथी विजयवती राजकन्या विशे सांभळी तेने प्रयत्नपूर्वक परणे छे. पण पछी विजयवतीने जोतो के बोलावतो पण नथी. संसार आवो ज छे. दूरथी सोहामणो छे. आवी अनेक वातो विचारवा द्वारा अंतरमां मोक्षमार्गना अजवाळा अनुभवे ए ज भावना. मु. निर्मळयश विजय. 10
Page #14
--------------------------------------------------------------------------
________________ प्रस्तावना महावप्रजयन्तीशत्रुमर्दनवर्णनं नयसारवर्णनं .. अटवीमध्ये साधुभ्यो दानं धर्मदेशना सम्यक्त्वं च सौधर्मे देवत्वं धर्मकार्यं च विनीतावर्णनं श्रीऋषभप्रभुवर्णनं समवसरणवर्णनं श्रीमहावीरचरितस्य विषयानुक्रमः वामासुतमरीचिदीक्षा . अंगारदाहकदृष्टान्तः मरीचे:परिव्राजकतादि . इन्द्रचक्रिकृतमवग्रहदानं मरीचेः कुलमदः अष्टापदे चैत्यं तद्गुणाश्च कपिलदीक्षा मरीचिकालः आसुरिदीक्षा अव्यक्तादि सूरसेनपरिव्राजकचरित्रं अग्निद्योत सनत्कुमारे देवः श्वेतांबिकायां भारद्वाजः माहेन्द्रे देवः संसारः परिवाड्वृत्तं भोगदोषाः स्थावरदीक्षा ब्रह्मदेवः विश्वभूतेर्मधुक्रीडा.. प्रस्ताव:- 9 प्रस्ताव: - 2 प्रस्ताव:- 3 11 1 12 16 20 34 38 39 49 56 59 64 80 87 96 .104 115 124 . 126 140
Page #15
--------------------------------------------------------------------------
________________ .......151 .186 देव्याग्रहः कूटपुरुषाः रणयात्रा विश्वनन्दिक्रीडा विश्वभूतेरपमानं संवेगश्च संभूत्याचार्यवर्णनं देशना विश्वभूतिदीक्षा परिजनाक्रन्दः बोधश्च ..... विश्वभूतेस्तपः गोनुन्नस्य पातः निदानं __महाशुक्रे देवः. ............. रिपुप्रतिशत्रुः अचलः मृगावती पुत्री राज्ञी च सप्त स्वप्नाः त्रिपृष्ठजन्म ....... प्रेक्षणकं अश्वग्रीवदूतापमानं सिंहवधः युद्ध प्रतिवासुदेववधः अंतःपुरविलापः अंगादिदेशसाधनं कोटीशिलोत्पाटनं ................. पोतनपुरे श्रेयांसजिनागमः धर्मकथा सम्यक्त्वं .. ............... शय्यापालदण्डः सप्तमनरकगमनं ..................... धर्मघोषसरिदेशना अचलदीक्षामोक्षौ ..... प्रियमित्रचक्री अनार्यदेशसाधनं चक्रिऋद्धिः वैराग्यं प्रोष्ठिलाचार्यदेशना दीक्षा शुक्रे ...196 .212 ..241 280 287 291 देवः ....... .......................................296
Page #16
--------------------------------------------------------------------------
________________ / / णमो वीयरागाणं । / सिरिगुणचंदगणिवरनिम्मियं । / सिरिमहावीरचरियम् । / / / पढमो पत्थावो ॥ पयडियसमत्थपरमत्थवित्थरं भव्वचक्ककयसोक्खं । विप्फुरै जस्स रविमंडलं व नाणं निहयदोसं । / 1 / / जस्स य सोहै पणमंतसक्कसंकंतनयणकमलवणं । कमविमलसरं तललीणमीणमयरं नहंसुजलं । / 2 / / / / नमो वीतरागेभ्यः । / श्रीगुणचन्द्रगणिवरनिर्मितम् श्रीमहावीरचरितम् प्रथमः प्रस्तावः प्रकटितसमस्तपरमार्थविस्तारं भव्यचक्रकृतसौख्यम् । विस्फुरति यस्य रविमण्डलम् इव ज्ञानं निहतदोषम् ॥1॥ yasya ca zobhate prnnmcchkrsngkraantnynkmlvnm| क्रमविमलसरः तललीनमीनमकरं नखांशुजलम् । / 2 / / ॥ वीतराग भगवंतीने नभस्डार हो ॥ श्री गुणचंद्रगणी निर्मित 'श्री महावीर चरित्र ' प्रथम प्रस्ताव भाषान्तर. (मंगलाचरण) अने समकितनी प्राप्तिनुं वर्णन. समस्त परमार्थना विस्तारने स्पष्टपणे प्रगट करनार, भव्यजनरूप चक्रवाकने आनंद पमाडनार तथा दोष पक्षे दोषा=रात्रिनो ध्वंस करनार एवुं जेमनुं ज्ञान विमंडळनी जेम चळकतुं वर्ते छे.....1 नमस्कार करता इंद्रोना लोचनरूप कमळ-वनो जेमां संक्रांत-प्रतिबिंबित थयेलां छे, मत्स्य अने मगर जेना तलने विषे चिन्हरूपे लीन थै रहेला छे तथा नखना किरणरूप जेमां जळ भरेल छे एवुं जेमना चरणरूप विभत सरोवर शोली रधुं che.....2
Page #17
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम संगमयपणइणीहिं कडक्खविक्खेवखोभदक्खाहिं । जस्स मणागंपि मणो न चालियं निय्पिन्न्न्नाओ॥3॥ न्र्-तिरिय्-देव्विहिओव्स्ग्ग्रिउव्ग्ग्विज्य्जाय्ज्सो। ohAmiya'NNavIro सो जयै जिणो म्हावीरो॥4॥ चौहिं कुलयं । / पणमह सिरिरिसहजिणिंदचंदमुद्दामकामबलदलणं । गिहि-साहुधम्मपासायमूलपीढाइयं जेण । / 5 / / अजियाइणो जिणिंदा सुरिंदसंदोहनमियकमकमला । धम्ममहिधरणधीरा सेसव्व जयंति सेसावि॥6॥ सङ्गमक-प्रणयिनीभिः क्त्ताक्स्स्विक्स्सेप्क्स्सोभ्द्क्स्साभिः। यस्य मनाग् अपि मनः न चलितं निजप्रतिज्ञातः । / 3 / / नर-तिर्यग्-देवविहितोपसर्गरिपुवर्गविजयजातयशः । अभिभूताऽन्यवीरः सः जयति जिनः महावीरः ॥4॥ चतुर्भिः कुलकम् । / प्रणमत श्रीऋषभजिनेन्द्रचन्द्रम् उद्दामकामबलदलनम् । गृहि-साधुधर्मप्रासादमूलं पीठापितं (स्थापितम्) येन । / 5 / / अजितादयः जिनेन्द्राः सुरेन्द्र्स्न्दोह्न्त्क्र्म्क्म्लाः। धर्ममहीधारणधीराः शेष इव जयन्ति शेषाः अपि । / 6 / / संगम देवताए प्रगट करेल तथा कटाक्षपातथी क्षोभ पमाडवामां भारे चालाक एवी रमणीओ, जेमना मनने पोतानी प्रतिज्ञाथी लेश पण चलायमान करवामां समर्थ न थै शकी..3 तेमज देवता, मनुष्य अने तिर्यचना करेला उपसर्गरूप शत्रुवर्गनो विजय करवाथी अपूर्व यश मेळवनार अने अन्य सामान्य योधाओने पराभूत करनार एवा श्री महावीर जिनेश्वर जयवंता वर्ते छे. (4) जेमणे गृहस्थ धर्म तथा साधुधर्मरूप भव्य महेलना मूळने स्थापन कर्युं तथा उत्कट काम-सेनानुं दलन करनार एवा श्री ऋषभजिनरूप चंद्रने हे भव्यात्माओ! तमे वारंवार नमस्कार करो. (5) जेना चरण-कमळ प्रत्ये चोसठ इंद्रोना समूहे भक्तिभावथी मस्तक नमावेल छे तथा शेषनागनी जेम धर्मरूप वसुंधराने धारण करवामां धीर एवा अन्य अजितनाथ वगेरे जिनेश्वरी पण जयवंता varte che. (9)
Page #18
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः सो जयै जिणो पासो जस्स सिरे सहै फ्न्निफ्न्न्क्द्द्प्पो। पायडियसत्तजीवाइतत्तसंखं व दावितो॥7॥ कविसेवियपयकमला सुत्तीहि पसाहिया म्हाभोगा। गोवग्गजणियसोक्खा सरस्सई जयै सरियव्व । / 8 / / दंसियसमग्गसग्गापवग्गमग्गाण गोयमाईणं । गुणवंताण गुरूणं थुणामि पयपंकयं निच्चं । / 9 / / इय संथवणिज्जप्पयपणाममाहप्पनिद्दलियविग्यो । भव्वाण सोक्खमूलं धम्मुवएसं पयंपेमि ॥10॥ सः जयति जिनः पार्श्वः यस्य शिरसि राजते फणिफणा(कटप्रः)समूहः । प्रकटितसप्तजीवादि-तत्त्वसङ्ख्याम् इव दर्शयन् । / 7 / / कविसेवितपदकमला सूक्तिभिः प्रसाधिता महाऽऽभोगा । गोवर्गजनितसौख्या सरस्वती जयति सरिद् इव । / 8 / / दर्शितसमग्रस्वर्गाऽपवर्गमार्गाणां गौतमादीनाम् । गुणवतां गुरूणां स्तौमि पदपङ्कजं नित्यम् । / 9 / / अत्र संस्तवनीयपदप्रणाममाहात्म्यनिर्दलितविघ्नः । भव्यानां सौख्यमूलं धर्मोपदेशं प्रजल्पामि । / 10 / / पोते जणावेली सात जीवाजीवादिकनी संख्याने जाणे बतावता होय एवी धरणंद्रनी सात फणाओ जेमना शिरपर शोभी रही छे एवा श्री पार्श्वनाथ भगवंत जयवंता वर्ते छे. (7) कविजनोए जेना चरण-कमळ सेव्यां छे, सुंदर उक्तिओ-स्तुतिओ वडे सधायेली, महाउपयोगवाळी तथा पंडितजनोने सुख पमाडनार एवी सरस्वती देवी सरितानी जेम जयवंती वर्ते छे. सरस्वती नदी पण गोवर्गपशुवर्गने जळप्रदानथी आनंद पमाडे छे. (8) समस्त स्वर्ग तथा मोक्षमार्गने बतावनार गुणवंत गौतमादि गुरुना चरणकमळने हुं सदा स्तवुं छुं. (9) हवे अहीं (A ग्रंथने विषे) स्तवनीय एवा परमात्माना पद कमलने करेल नमस्कारना माहात्मथी नष्ट विद्धवाळो हुं भव्यात्माओने सुखना कारणरूप एवा धर्मोपदेशनुं कथन करूं छुं. (10)
Page #19
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् जलहिजलगलियरयणं व दुल्लहं पाविऊण मणुयत्तं । पुरिसत्थज्जणकज्जे उज्जमियव्वं बुहजणेणं । / 11 / / तत्थ पुरिसत्थमत्थयचूडामणिविब्भमो परं धम्मो । सो पुण पैदिण सच्चरियसवणओ हवै भव्वाणं । / 12 / / तस्स य धम्मस्स जिणो पणायगो संपयं म्हावीरो। चरियपि उ तस्सेव य सुणिज्जमाणं तओ जुत्तं । / 13 / / तं पुण निस्सेसाग्म्स्मुद्द्स्व्न्नास्म्त्थ्स्त्तान्न्ण्। निउणेणावि न गुरुणा समग्गमवि तीरए वोत्तुं । / 14 / / जलधिजलगलितरत्नमिव दुर्लभं प्राप्य मनुजत्वम् । पुरुषार्थाऽर्जनकार्ये उद्यतितव्यं बुधजनेन ॥11 / / तत्र पुरुषार्थमस्तकचूडामणिविभ्रमः परं धर्मः । सः पुनः प्रतिदिनं सच्चरित्रश्रवणाद् भवति भव्यानाम् । / 12 / / तस्य च धर्मस्य जिनः प्रणायकः साम्प्रतं महावीरः । चरित्रमपि तु तस्यैव च श्रूयमाणं ततः युक्तम् । / 13 / / तत्पुनः निःशेषाऽऽगमसमुद्रश्रवणाऽसमर्थसत्त्वानाम् । निपुणेनाऽपि न गुरुणा समग्रमपि शक्यते वक्तुम् । / 14 / / महासागरना अगाध जळमां पडी गयेला रत्ननी जेम अत्यंत दुर्लभ एवा मानवभवने पामीने सुज्ञजनोए सदा पुरुषार्थ-प्राप्ति माटे उद्यम करवो उचित छे. (11) ते समस्त पुरुषार्थोरूपी मस्तक उपर मणि समान श्रेष्ठ तो धर्म ज छे. ते धर्म, प्रतिदिन सुचरित्रो सांभळवाथी भव्यजनोने प्राप्त थाय छे. (12) ते धर्मना नायक वर्तमानमां तीर्थंकर श्री महावीर छे. माटे चरित्र पण तेमनुं ज सांभळवुं वधारे युक्त छे, (13) परंतु समस्त आगमरूप समुद्रने सांभवामां असमर्थ एवा प्राणीओने निपुण गुरु पण ते समस्त वीरचरित्र वाने समर्थ 54 श न. (14)
Page #20
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः ता जह भुवणेक्कगुरू निप्प्द्दिम्प्भाव्ध्रिय्ध्म्म्धुरो। मिच्छत्ततिमिरमुसुमूरणेक्कमिहिरो म्हावीरो॥15॥ अच्चंतमणंतमणोरपारभववारिरासिमणवरयं । पुव्वं परियट्टिय तिरिय-तियस-पुरिसाइभावेणं ॥16 / / ओसप्पिणी इमीए पढमं चिय गामचिंतगभवंमि । नीसेससोक्खमूलं सम्मत्तमणुत्तमं प्त्तो॥17॥ तत्तो पाविय देवत्तमुत्तमं भरहचक्कवट्टिस्स । मरीत्ति सुओ हौं काउं जिणदेसियं दिक्खं ॥18 / / तस्माद् यथा भुवनैकगुरुः निष्प्रतिमप्रभावधृतधर्मधूरः । मिथ्यात्वतिमिरभञ्जनैकमिहिर: महावीरः ॥15 / / अत्यन्तमनन्तमनर्वाक्पारभववारिराशिम् अनवरतम् । पूर्वं परिवृत्य तिर्यक्-त्रिदश-पुरुषादिभावेन । / 16 / / भूमिका - संक्षिप्तवृत्तम् अवसर्पिण्याम् अस्यां प्रथममेव ग्राम्चिन्त्क्भ्वे। निःशेषसौख्यमूलं सम्यक्त्वमनुत्तमं प्राप्तवान् । / 17 / / ततः प्राप्य देवत्वमुत्तमं भरतचक्रिणः । मरीचिः इति सुतः भूत्वा कृत्वा जिनदेशितां दीक्षाम् । / 18 / / तेथी जे प्रमाणे-त्रणे भुवनना एक गुरु, अखंड प्रभावथी धर्म-धराने धारण करनार, मिथ्यात्वरूप अंधकारनो नाश करवामां एक मात्र सूर्य समान एवा श्री महावीर, (15) पूर्वे तिर्यंच, देवता अने मनुष्यादिरूपे अत्यंत, अनंत अने पारावार आ भवसागरमां वारंवार भमीने (17) आ अवसर्पिणीमां प्रथम गाममुखीना भावमां समस्त सुखना कारणरूप उत्तम सम्यक्त पाम्या. (17) त्यांथी उत्तम देवत्व पामी, अवीने भरत चक्रवर्तीना मरीचि नामे पुत्र थईने जिनप्रणीत दीक्षा laIne. (18)
Page #21
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् दुस्सहपरिसहनिम्महियमाणसो पयडिउं तिदंडिवयं । मिच्छत्तविलुत्तमई कविलस्स कुदेसणं काउं । / 19 / / तद्दोसेणं अयराण वड्ढिउं कोडकोडिसंसारं । छब्भवगहणे पुणरवि पारिव्वज्ज पवज्जित्ता । / 20 / / दीहं संसारं हिंडिऊण रायग्गिहंमि राय्सुओ। होऊण विस्सभूई घोरं संजममणुचरित्ता । / 21 / / मरणे नियाणबंध निव्वत्तिय सुरसुहं च भोत्तूणं । पोयणपुरे तिविठू परिपालिय वासुदेवत्तं । / 22 / / दुस्सह - परिषहनिर्मथितमानसः प्रकटयित्वा त्रिदण्डिव्रतम् । मिथ्यात्वविलुप्तमतिः कपिलाय कुदेशनां कृत्वा । / 19 / / तद्दोषेण अतराणां वर्धयित्वा कोटाकोटिसंसारम् । पे पारिव्रज्यं प्रव्रज्य ॥20॥ दीर्घ संसारं हिण्डित्वा राजगृहे राजसुतः । भूत्वा विश्वभूतिः घोरं संयम अनुचर्य । / 21 / / मरणे निदानबन्धं निर्वृत्य सुरसुखं च भुक्त्वा । पोतनपुरे त्रिपृष्ठः परिपाल्य वासुदेवत्वम् । / 22 / / दुस्सह परिसहथी मनमां कायर एवा तेमणे त्रिदंडी-व्रत प्रगट करीने पछी मिथ्यात्वथी नष्ट बुद्धिवाळा तेभए पिसने उद्देशना मापाने... (18) ते दोषथी तेणे कोडाकोडी सागरोपम जेटलो पोतानो संसार वधारीने पछी ज भवरूपी वनमां फरीथी पण परिवा45जस्न... (20) त्यांथी दीर्घ संसार भमीने राजगृह नगरमां राजपुत्र विश्वभूति थईने घोर संयमनुं आचरण करीने (21) मरण वखते तेणे नियाणुं बांधीने त्यांथी देवपणाना भोग भोगवी पोतनपुर नगरमां त्रिपृष्ठ नामे वासुदेव थने... (22)
Page #22
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः मूयाए पियमित्तो चक्कित्तं संजमं च अन्नुच्रिउण्। छत्तग्गाए नंदण नरनाहत्तं च पव्वज्जं । / 23 / / परिपालिय वीसैकारणेहिं तित्थाहिवत्तमज्जिणिउं । पाणयकप्पा चविउं कुंडग्गामंमि नयरंमि । | 24 / / सिद्धत्थरायपुत्तो हौं जंतूणमुद्धरणहेउं । सव्वविरैं पवज्जिय दुव्विसहपरीसहे सहिउं । / 25 / / केवललच्छिं लहिउं संपत्तो मोक्खसोक्खमक्खंडं । अट्ठहिं पत्थावेहिं सिद्धंताओ तह कहेमि । / 26 / / द्वादशभिः कुलकम् । / मूकायां प्रियमित्रः चक्रित्वं संयमं च अनुचर्य । छत्रकायां नन्दनः नरनाथत्वं च प्रव्रज्यां ॥23॥ परिपाल्य विंशतिकारणैः तीर्थाधिपत्वमर्जयित्वा । प्राणतकल्पात् च्युत्वा कुण्डग्रामे नगरे । / 24 / / 7 सिद्धार्थराजपुत्रः भूत्वा जन्तूनाम् उद्धरणहेतुम् । सर्वविरतिं प्रव्रज्य दुर्विषहपरीषहान् सहित्वा । / 25 / / केवललक्ष्मीं लब्ध्वा सम्प्राप्तः मोक्षसौख्यमखण्डम् । अष्टभिः प्रस्तावैः सिद्धान्तात् तथा कथयामि । / 26 / / द्वादशभिः कुलकम् । / त्यांथी मूका नगरीमां प्रियमित्र नामे चक्रवर्ती थया, त्यां चारित्रनुं परिपालन करीने, त्यांथी छत्रा नगरीमां नंदन नामे राजा थया, त्यां पण तेणे प्रव्रज्या पालन करी अने वीश स्थानक तप आदरी तीर्थंकर नामकर्मनुं उपार्जन कर्युं, त्यांथी प्राणत नामे देवलोकमां देवपणे उत्पन्न थया. पछी त्यांथी च्यवी क्षत्रियकुंड नगरमां सिद्धार्थ राजानो पुत्र थईने जीवोनो उद्धार करवा तेमणे सर्वविरति आदरी अने बावीस परीषह सहन करी, (25) केवळ-कमळा पामी, अखंड मोक्षसुख पाम्या. ए प्रमाणे परम पवित्र महावीरनुं अद्भुत चरित्र जेम कहेवामां आवेल छे, तेम हुं सिद्धांतना आधारे आठ प्रस्तावमां कहीश. (26)
Page #23
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम अहवा - कत्थ भुवणेक्कपहुणो चरियं अम्हारिसो कहिं कुकी?| साहसमिममसममुयहिपवाहतरणाभिलासोव्व । / 27 / / तहवि हु गुरुजणवयणोवरोहओ मुद्धलोयसुहबोहं । विरएमि चरियमेयं खमियव्वं एत्थ सूरीहिं । / 28 / / एत्थ य पत्थुयचरिए नान्नाविह्स्ण्विहान्न्गाइन्ने। अमयजलकुल्लतुल्ले महल्लकल्लाणवल्लीणं । / 29 / / कत्थवि जैवि हु किंपिप्पसंगओ किंपि वुद्द्द्ध्व्य्न्नाओ। सत्यंतराणुसरणाओ किंपि किर भण्णइ औव्वं । / 30 / / अथवा - कुत्र भुवनैकप्रभोः चरितमस्मादृशः कुत्र कुकविः? / साहसमिदं असममुदधिप्रवाहतरणाऽभिलाषः इव । / 27 / / तथापि खलु गुरुजनवचनोपरोधतः मुग्धलोकसुखबोधम् । विरचयामि चरितमेतत् क्षन्तव्यमत्र सूरिभिः ॥28 / / अत्र च प्रस्तुतचरित्रे नानाविध्स्ण्विधानाऽऽकीर्न्ने। अमृतजलकुल्यातुल्ये महाकल्याणवल्लीनाम् । / 29 / / कुत्रापि यद्यपि खलु किमपि प्रसङ्गतः किमपि वृद्धवचनतः । शास्त्रान्तरानुसरणात् किमपि खलु भण्यते अपूर्वम् । / 30 / / अथवा तो ए जगतना अद्वितीय प्रभुनुं चरित्र क्यां? अने अमारा जेवा मंद कवि क्यां? आ तो महासागर तरवानो अभिलाष करवा जेवुं शक्ति बहारनुं साहस छे. (27) तथापि गुरुजनोना आग्रह-वचनथी मुग्ध (भोळा)जनोने सुखे बोध थाय तेवु आ चरित्र हुं रचुं छुं, छतां कांइ भूल जोवामां आवे तो आचार्योए तेनी क्षमा करवी. (28) महाकल्याणरूप लताओने माटे अमृतजळनी नीक समान तथा अनेक प्रकारनी वस्तुसंकलनाथी व्याप्त एवा आ प्रस्तुत चरित्रमां कोई स्थाने जो के कंईक प्रसंगने अनुसरतुं, कंइक वृद्ध-वचनने अनुसरतुं ane kaMika anya
Page #24
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः 9 चरिएयरंति तहवि हु न संकियव्वं कहिंपि कुसलेहिं । उवकहपमुहं एत्तो पज्जत्तं बहुपसंगेणं । / 31 / / तिहिं विसेसियं । / अत्थि समत्थावरविदेहालंकारकप्पं, कप्पपहुमणिमौडविडं (ब) कविविहरयणकंतिविच्छुरियचरणजिणनाहविहरणपसंतडिंबडमरं, अमरागारसमुत्तुंगसिंगसमुवहसियहिमगिरिवरं, वरवेरुलिय-कणय-कलहोयपमुहमहागरसोहियवसुंधराभोगं, भोगोवभोगलालसजणजणियपरितोसं, सुरभूमिसोहग्गमडप्फरफंसयं महावप्पं नाम विजयखेत्तं, तत्थ य विसालसालवलयखाइया-परिक्खित्ता, नाणाविहविहार-वापी - कूव - महासर-सरियपरिसराभिरामा, सुविभत्तत्तिय-चउक्क-चच्चर-चउप्पहपसोहिया, पासायसयमालालंकिया, सुइनेवत्थ चरित्रान्तरमिति तथापि खलु न शङ्कितव्यं कुत्रापि कुशलैः । उपकथाप्रमुखम् इतः पर्याप्तं बहुप्रसङ्गेन । / 31 / / त्रिभिः विशेषकम् । नगरीवर्णनम् अस्ति समस्ताऽपरविदेहाऽलङ्कारकल्पम्, कल्पप्रभुमणिमुकुटविडम्बकविविधरत्नकान्तिव्याप्तचरणजिननाथविहरणप्रशान्तविप्लवम्, अमराऽगारसमुत्तुङ्गशृङ्गसमुपहसितहिमगिरिवरम्, वरवैडूर्य-कनककलधौतप्रमुखमहाऽऽकरशोभितवसुन्धराऽऽभोगम्, भोगोपभोगलम्पटजनजनितपरितोषम्, सुरभूमिसौभाग्याऽहङ्कारस्पर्शकं महावप्रं नाम्ना विजयक्षेत्रम् । तत्र च विशालशालवलयखातिकापरिक्षिप्ता, नानाविधविहारवापी-कूप-महासरस्सरित्परिसराभिरामा, सुविभक्तत्रिक-चतुष्क- चत्वरर-चतुष्पथप्रशोभिता, प्रासादशतमालाऽलङ्कृता, शुचिनेपथ्यमहेच्छछेकजनसङ्कुला, पाकशासनपुरी इव दृश्यमाणनानाविधरत्ना, शास्त्रने अनुसरीने अपूर्व उपकथा वगेरे अवांतर चरित्र कहेवामां आवशे, तथापि कुशळ पुरुषोए कोई स्थाने शंका न करवी. हवे अहीं आ करतां अधिक प्रसंग बताववानुं कांइ प्रयोजन नथी. (29, 30, 31) चरित्र प्रारंभ - नयसारनं यरित्र. समस्त पश्चिम महाविदेहना अलंकार समान, ईंद्रना मणिमुगटनो तिरस्कार करनार एवा विविध रत्नोना तेजथी शोभता चरणोवाळा जिनपतिना विहारथी ज्यां उपद्रवो शांत थया छे, देवविमानना ऊंचा शिखरोनी मश्करी जेना द्वारा थई छे तेवा श्रेष्ठ हिमगिरिवाळी, श्रेष्ठ रत्नो, सुवर्ण, चांदी वगेरेनी मोटी खाणोथी शोभता पृथ्वीना विस्तारवाळी, भोग-उपभोगमां आसक्त थनारा लोकोने संतोष पमाडनार, तथा स्वर्गना सौभाग्यना गर्वने स्पर्शती एवी महावप्र नामे विजय छे. ए विजयमां विशाल किल्लायुक्त गोळाकार खाईथी वींटायेल, अनेक प्रकारना जिनालयो, वावो, कूवाओ, महासरोवरो, सरिताओ वगेरे स्थानोथी सुंदर, सारी रीते अलग पडता त्रिक, चतुष्क, चत्वर तथा चतुष्पथ ए मार्गोनी रचनाथी अत्यंत सुशोभित, सेंकडो महेलोनी श्रेणिथी
Page #25
--------------------------------------------------------------------------
________________ 10 श्रीमहावीरचरित्रम् महिच्छच्छेयजणसंकुला, पागसासणपुरिव्व दीसंतनाणाविहरयणा, कमलासणमुत्तिव्व सव्वओमुही, विंझगिरिमेहलव्व पुन्नागनागसोहिया जहत्थाभिहाणा जयंती नाम नयरी कुलसेलुत्तुंगथणत्थलीए~ न्ह्निज्लोह्हाराए। धरणीरमणीए~ मुहे जा सोहै चित्तलेहव्व ॥32 / / सत्तमुणिमेत्तगव्वियमणेगमुणिसंकुला सुरपुरिंपि । एगबुहं भूरिविबुहा हसइ व जा तूररसिएहिं । / 33 / / जीए य कमलसंडाण मित्तविरहसंकोयपीडणाणि, मुणिवराण करवालुप्पाडणं, बालकुंजरेसुं कमलाऽऽसनमूर्तिः इव सर्वतोमुखी, विन्ध्यगिरिमेखला इव पुन्नाग-नागशोभिता यथार्थाऽभिधाना जयन्ती नामिका न्ग्री। कुलशैलोत्तुङ्गस्तनस्थल्याः न्भोन्दीज्लौघ्हारायाः। धरणिरमण्याः मुखे या शोभते चित्ररेखा इव ॥32 / / सप्तमुनिगात्रगर्वितामनेकमुनिसकुला सुरपुरीमपि । एकबुधां भूरिविबुधा हसति इव या तूररसितैः । / 33 / / यस्यां च कमलखण्डानां सूर्यविरहसङ्कोचपीडनानि न कदाचिद् लोकेषु मित्रविरह-सङ्कोचपीडनानि, मुनिवराणां(एव) करपात्रोत्पाटनं; न कदापि लोकेषु करवालोत्पाटनम्, बालकुञ्जरेषु (एव) कलभशब्दः अलंकृत, पवित्र वेश तथा मोटी इच्छावाळा सुज्ञ जनोथी व्याप्त अमरावतीनी जेम ज्यां विविध रत्नो चळकी रह्यां छे, ब्रह्मानी मूर्तिनी जेम चोतरफ मुख=धारयुक्त, विंध्याचलनी मेखलानी जेम पुन्नाग-वृक्षविशेष पक्षे उत्तम पुरुषो तेमज मेखला पक्षे नाग-सर्पो तथा नगरी पक्षे हाथीओथी शोभायमान, एवी यथार्थ नामने धारण करनारी जयंती नामे नगरी छे. जे नगरी कुल पर्वतो रूप स्तनोयुक्त तथा गंगानदीना जळना समूहरूप हार सहित एवी धरणी-पृथ्वी रूप रमणीना मुखमां चित्ररेखानी जेम (स्थिर) शोभे छे. (32) वळी जे नगरी वाजींत्रोना ध्वनिथी अमरावतीने जाणे हसी कहाडती होय एवी भासे छे, कारण के स्वर्गमां तो सात ऋषि-सप्तर्षि छे अने अहीं तो अनेक मुनिओ विद्यमान छे; स्वर्गमां to eka budha che ane अहीं तो संध्याध बुध-उतो विद्यमान छ. (33) वळी ज्यां मात्र कमळ-खंडोने मित्र सूर्य विरहना कारणे करमावानी पीडा हती, पण माणसोने मित्रविरहथी दुःखरूप पीडा न हती, मात्र मुनिओज करवाल=कमंडळ उपाडता पण लोकोने करवाल=आरवार उपाडवानी जरूर पडती न हती, मात्र बाळ-हस्तीमां ज कलभ-शब्द हतो, परंतु लोकोमां कलह-शब्द=कजीयो जणातो न हतो,
Page #26
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः 11 कलहसद्दो, रहंगमिहुणाण पियविरहवेयणा, तंतुवायसालासु वसणुब्भवो, न कयाइ लोएसु, तहिं च-सायरपणमंतमहंतसामंतमौलिमालामणिमसिणियपायपीढो, पयंडभुयदंडमंडलियकोडंडनियत्ततिक्खखुरुप्पखंडियसयसत्तुमुंडमंडियसमरंगणो, दप्पुभडसुहडपरिवुडदंडनाहसहस्साणुसरिज्जमाणमग्गो, मग्गणगणवंछाइरित्तपूरियमणोरहो, रहोव्व सुसिलिट्ठलट्ठसुचक्ककयसंचरणो रणरसियपुरिसोव्व कयबहुकवयपरिग्गहो, गहगणोव्व कविमुहगुरुवयणाणुगओ, गओव्व अणवरयदाणवरिसो, रिसिव्व निग्गहियछवग्गपयारो, पायारोव्व पुव्वपुहइपालपवत्तियनयनयरीए, हिमगिरिव्व डिंडीरपिंडपंडुरकित्तिसुरसरियाए, जलहिव्वं अणेगगुणगणरयणरासीए , न कदापि लोकेषु कलहशब्दः, रथाङ्गमिथुनानां प्रियविरहवेदना न कदापि लोकेषु तन्तुवायशालासु वसनोद्भवः न लोकेषु व्यसनोद्भवः । तत्र च सादरप्रणमद्महत्सामन्तमौलीमालामणिमसृणितपादपीठः, प्रचण्डभुजदण्डमण्डलितकोदण्डनिर्वृत्ततीक्ष्णक्षुरप्रखण्डितशतशत्रुमुखमण्डितसमराङ्गणः, दर्पोद्भटसुभटपरिवृत्तदण्डनाथ - सहस्राऽनुत्रियमाणमार्गः, मार्गणगणवाञ्छाऽतिरिक्तपूरितमनोरथः, रथः इव सुश्लिष्ट-लष्ट सुचक्रकृतसञ्चरणः, रणरसिकपुरुषः इव कृतबहुकवचपरिग्रहः, ग्रहगणः इव कवि (प्र) मुखगुरुवचनाऽनुगतः, गजः इव अनवरतदानवर्षकः, ऋषिः इव निगृहीतषट्वर्गप्रचारः, प्राकार इव पूर्वपृथ्वीपालप्रवर्तितन्यायनगर्याः, हिमगिरिः इव डिण्डीरपिण्डपाण्डुरकीर्तिसुरसरितायाः, जलधिः इव अनेकगुणगणरत्नराशेः मात्र चक्रवाक-मिथुनोने ज प्रिय विरहनी वेदना सहन करवी पडती, पण मनुष्योने नहि, मात्र वणकरोना स्थानोमांज वसन=वस्त्रनी उत्पत्ति हती, परंतु लोकोमां व्यसन=दुःखनो प्रादुर्भाव न हतो. आदरपूर्वक प्रणाम करता मोटा सामंतोना मुगट-मणिओथी जेनुं पादपीठ अधिक चळकतुं हतुं, पोताना प्रचंड भुजदंडथी वाळेल धनुष्य पर चडावेल तीक्ष्ण बाणोथी सेंकडो शत्रुओना खंडित थयेलां मस्तकोथी समरांगणने शोभावनार, अत्यंत गर्विष्ठ बनेला सुभटोथी परवरेल हजारो दंडनायको=कोटवालो जेनी पाछळ पाछळ अनुसरी रह्या छे, याचक लोकोना इच्छा उपरांत मनो2थने पूरनार रथनी जेम सुश्लिष्ट=सारी रीते मळेल लष्ट=मजबूत सैन्यथी कूच करनार, युद्धरसिक पुरुषनी जेम घणा कवचोनो संग्रह करनार, ग्रहगणनी जेम कवि प्रमुख गुरु वचनने अनुसरीने चालनार, हाथीनी जेम निरंतर दान-मदजळने आपनार, ऋषिनी जेम काम क्रोधादि छ वर्गना प्रचारने जीतनार, पूर्वज राजाओए प्रवर्तावेल न्यायरूप नगरना किल्ला समान, फीणना पिंडनी जेम उज्वळ कीर्तिरूप गंगाने उत्पन्न करवामां हिमालय समान तथा अनेक गुण-रत्नोना समूहने पेदा
Page #27
--------------------------------------------------------------------------
________________ 12 श्रीमहावीरचरित्रम् विपक्खदप्पखंडणो नरिंदवंसमंडणो, अजायभंगसासणो कुनीइलोय्नास्न्नो। असेससोक्खकारणं करेइ लोयपालणं, नरिंदसत्तुमद्दणो म(ज)णंमि चित्त्न्ण्द्न्नो॥34 / / __जंमि य नराहिवे पबलबलसालिभुयपरिहारोवियधरणिभारे रायनीइमेत्तं मंतिणो, सोहा हरि-करि-रह-जोहसामग्गी, आडंबरं असि-चक्क-चाव-सर-कुंतप्पमुहपहरणपरिग्गहो, सेवगा पणयावेक्खा स्जीय्निर्वेक्ख्ण्ग्र्क्ख्प्रिक्खेव्प्रिक्प्प्न्ना। तस्स य रण्णो विसिट्ठायार-परिपालणपरायणो, धम्मसत्थसवणवियाणियहेज्जोवादेयवत्थुसरूवो, गंभीरिमाइगुणगणावासो, पयैसरलो, पयैविणीओ, पयैपियंवओ, पयैपरोवयारपरो पुहइप्पइट्ठाणनामंमि गामे नयसारो नाम गामचिंतगो अहेसि । जो य तहाविहसाहुसेवाविरहेऽवि अलसो अकज्जपवित्तीए, परम्मुहो परपीडाए, सयण्हो विपक्षदर्पखण्डनः नरेन्द्रवंशमण्डनः, अजातभङ्गशासनः कुनीतिलोकनाशनः । अशेषसौख्यकारणं करोति लोकपालनं, नरेन्द्रशत्रुमर्दनः जनानां (मनसः वा) चित्तनन्दनः ॥34 / / यस्मिंश्च नराधिपे प्रबलबलशालिभुजापरिखाऽऽरोपितधरणिभारे (सति) राजनीतिमात्रं मन्त्रिणः, शोभा(मात्र) हरि-करि-रथ-योधसामग्र्यः, आडम्बरं असि-चक्र-चाप-शर-कुन्त-प्रमुखप्रहरणपरिग्रहः, सेवकाः प्रणयाऽपेक्षाः, स्व्जीव्निर्पेक्स्साऽन्ग्ग्र्क्स्साप्रिक्स्सेप्प्रिक्ल्प्ना। तस्य च राज्ञः विशिष्टाऽऽचारपरिपालनपरायणः धर्मशास्त्रश्रवणविज्ञातहेयोपादेयवस्तुस्वरूपः, गाम्भीर्यादिगुणगणाऽऽवासः, प्रकृतिसरलः, प्रकृतिविनीतः, प्रकृतिप्रियंवदः, प्रकृतिपरोपकारपरः पृथ्वीप्रतिष्ठाननाम्नि ग्रामे नयसारः नाम्ना ग्रामचिन्तकः आसीत् । यः च तथाविधसाधुसेवाविरहेऽपि अलसः अकार्यप्रवृत्याम्, पराङ्मुखः परपीडायाम्, सतृष्णः गुणगणोपार्जनाय, अचक्षुः परछिद्रप्रलोकनाय । एवंविधगुणश्च करवामां महासागर समान ते नगरीमां शत्रुमर्दन नामे राजा प्रजानुं पालन करतो हतो, के जे राजा शत्रुओना गर्वने भांगनार, राजवंशना अलंकार rU5, अखंड आज्ञा चलावनार अने अनीतिना पंथे चालता लोकोने दबावनार हतो. वळी जे समस्त सुखना कारणरूप हतो अने लोकोना मनने भारे आनंद पमाडतो हतो. एवा जे राजाए पोतानी अत्यंत प्रबळ भुजारूप परिघाने विषे राज्यभार आरोपित करे छते मंत्रीओ मात्र राजनीतिनी खातर राखवामां आव्या हता, हाथी, घोडा, रथ अने योधाओनी सामग्री मात्र राज्यनी शोभा रूप हती, तलवार, चक्र, धनुष्य, बाण, भाला, प्रमुख शस्त्र-संग्रह मात्र आडंबर रूप हतो, सेवको पासे मात्र प्रणय-वफादारीनी अपेक्षा राखवामां आवती, पोताने अंगरक्षानी अपेक्षा न होवाथी अंगरक्षको मात्र देखावनी खातर हता. हवे ते राजाने पृथ्वीप्रतिष्ठान नामना गाममां नयसार नामे एक गामनो मुखी हतो, के जे विशिष्ट आचार पाळवामां तत्पर धर्मशास्त्र सांभळवाथी हेय=तजवा लायक, उपादेय आदरवा लायक, वस्तुस्वरूपने जाणनार
Page #28
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः 13 गुणगणोवज्जणाए, अचक्खू prchiddploynnaae| एवंविहगुणो य सो सविसेसगुणुक्करिससाहणनिमित्तं भणिओ गुरुअणेण, जहाधणरिद्धी दूरं वड्डियावि दुविन्न्य्प्व्न्न्प्द्दिह्न्निया। एक्कपए च्चिय पुत्तय! पणस्सए दीवयसिहव्व । / 35 / / णीहार-हारधवलोवि वच्छ! सेसो गुणाण स्ण्घाओ। विणएण विणा वयणं व नयणरहियं न सोहेइ । / 36 / / अच्चंतपिओऽवि परोवयारकारीवि bhuynnpyddo'vi। vajjijjai puriso विणयवज्जिओ गुरुभुयंगोव्व । / 37 / / सः सविशेषगुणोत्कर्षसाधननिमित्तं भणितः गुरुजनेन यथा - धर्नद्धिः अतिशयेन वर्धिताऽपि दुर्विन्य्प्व्न्प्र्तिह्ता। एकपदे एव पुत्र! प्रणश्यति दीपशिखा इव । / 35 / / नीहार-हारधवलोऽपि वत्स! शेषः गुणानां सङ्घातः । __विनयेन विना वदनमिव नयनरहितं न शोभते । / 36 / / अत्यन्तप्रियः अपि परोपकारी अपि भुवनप्रकटः अपि। vaya'te पुरुषः विनयवर्जितः गुरुभुजङ्गः इव । / 37 / / गांभीर्यादि गुणसमूहना आवासरूप, स्वभावे सरल, विनयशील, प्रियंवद=मधुर बोलनार तथा परोपकारपरायण हतो. जो के तेने तथा प्रकारनी साधुसेवानो योग मळ्यो न हतो; छतां ते अकार्यनी प्रवृत्तिमां आळसु, परपीडामां विमुख, गुणगण मेळववामां तृष्णावानुं, अने पराया छिद्र=दोष अवलोकवामां ते लोचनहीन हतो. आवा प्रकारना गुणोथी लायक बनेल एवा ते नयसारने अधिक गुणो साधवा माटे एकदा गुरुजने (वडीले) कह्युं हे वत्स! धननी आबादी अत्यंत वधार्या छतां ते दीपशिखानी जेम दुर्विनयरूप पवनथी प्रतिघात पामतां एक पलवारमां नष्ट थै जाय छे. (35). ' हे पुत्र! अन्य गुणोनो संग्रह बरफ अने मोतीनी माळा समान उज्वळ होवा छतां लोचन विनाना मुखनी जेम ते विनय विना शोभतो नथी. (36) | विनय विना भले पुरुष जगतमां प्रख्यात होय, बधाने अत्यंत प्रिय होय अने परोपकारी होय, छतां मोटा (मुनी -सापनी ma ta taya cha, (39)
Page #29
--------------------------------------------------------------------------
________________ 14 श्रीमहावीरचरित्रम् इय दुविणयत्तणदोसनिवहमवलोऊण बुद्धीए। पुत्त! रमेज्जसु विणए समत्थकल्लाणकुलभवणे । / 38 / / तहाहि-विणएणं हुंति गुणा गुणेहिं लोगोऽणुरागमुव्वहै । अणुरत्तसयललोयस्स हुंति सव्वाओ रिद्धीओ॥39 / / रिद्धीहिं संगओ गयवरोव्व अणवरयदाणवरिसेण । मग्गणगणपणईणं उवयारं कुणै लीलाए । / 40 / / उवयरणेणं तेसिं लब्भइ आचंदकालिया कित्ती। तीएऽवि हु लद्धाए किं नो लद्धं तिहुयणेऽवि? ॥41 / / इति दुर्विनयत्वदोषनिवहम् अवलोक्य बुद्ध्या । पुत्र! रमस्व विनयेन समस्तकल्याणकुलभवने । / 38 / / तथाहि - विनयेन भवन्ति गुणाः गुणैः लोकः अनुरागमुद्वहति । अनुरक्तसकललोकस्य भवन्ति सर्वाः ऋद्धयः ॥39 / / ऋद्धिभिः सङ्गतः गजवरः इव अनवरतदानवर्षया । मार्गणगणप्रणयिषु उपकारं करोति लीलया । / 40 / / उपकरणेन(= उपकारेण) तेषां लभते आचन्द्रकालिका कीर्तिः । तस्यामपि खलु लब्धायां किं न लब्धं त्रिभुवनेऽपि? ॥41 / / हे वत्स! ए प्रमाणे दुर्विनयजन्य दोषना समूहने बुद्धिपूर्वक अवलोकीने समस्त कल्याणना कुलभवनरूप मेवा विनयम तुं 2म. (38) वळी कह्युं छे के-"विनयथी गुणो प्राप्त थाय छे. गुणोथी लोको अनुराग करे छे अने सर्व लोकोनो अनुराग भगवाथी पधी समृद्धि प्राप्त थाय छे. (38) ऋद्धि प्राप्त थतां गजराजनी जेम पुरुष-सतत दानवृष्टिथी पोताना संबंधी तेमज याचक जनो पर सीमामात्रथी 6542 री 3 छ. (40) उपकार करवाथी पुरुष आचंद्र (चंद्रना अस्तित्व काळ सुधी) कीर्ति मेळवी शके छे. ए जगजाहेर कीर्ति भगवतै ldwi । माडी 2j? (41)
Page #30
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः 15 एसच्चिय जेण थिरा जुगविगमेऽवि हु न वच्चै विणासं । उप्पत्तिपलयकलियं सेसं पुण थेवदियहथिरं । / 42 / / इय गुरुजणसिक्खं गिण्हिऊण तह कहवि स्ण्प्य्त्त्त्तो(सो)| वीसासट्ठाणं नरवैस्स परमं जहा जाओ । / 43 / / अन्नया य सत्तुमद्दणनराहिवेण भवण-संदणाइनिमित्तं पवरदारूहिं पओयणंमि संपत्ते आणत्तो एसो-'भद्द! गच्छसु तुमं पभूयं सगडसमूहं किंकर-नरनियरं च गहाय दारुनिमित्तं महाडवीएऽत्ति । तओ सिरसा सासणं से पडिच्छिय विसिट्ठसंबलगसमेओ समग्गसामग्गीसणाहो पट्ठिओ गामचिंतगो, पत्तो य अणवरयगमणेण महाडवीए, जा य केरिसी?-गयणयलाणुलिहंतमहंतचित्ततरुवराभोगावर(? रु)द्धदिसावगासा, अणवरयझरंतगिरिनिज्झरझंकारमणहरा, एषा एव येन (कारणेन) स्थिरा युगविगमेऽपि खलु न व्रजति विनाशम् । उत्पत्तिप्रलयकलितं शेषं पुनः स्तोकदिवसस्थिरम् । / 42 / / इति गुरुजनशिक्षां गृहीत्वा तथा-कथमपि सम्प्रवृत्तः (स्ः)| विश्वासस्थानं नरपतेः परमं यथा जातः ॥43 / / अन्यदा च शत्रुमर्दननराधिपेन भवन-स्यन्दनादिनिमित्तं प्रवरदारुभिः प्रयोजने सम्प्राप्ते आज्ञप्तः एषः 'भद्र! गच्छ त्वं प्रभूतं शकटसमूहं किङ्कर-नरनिकरं च गृहीत्वा दारुनिमित्तं महाऽटवीम्' इति। ततः शीर्षण शासनं तस्य प्रतिपद्य विशिष्टशम्बलसमेतः समग्रसामग्रीसनाथः प्रस्थितः ग्रामचिन्तकः, प्राप्तश्च अनवरतगमनेन महाऽटवीम्, या च कीदृशी? - गगनतलाऽनुलिख्यमानमहच्चित्रतरुवराऽऽभोगाऽवरा(?रु)द्धदिगवकाशा, अनवरतक्षरद्गिरिनिर्झरझंकारमनहरा, यथेच्छविसरद्रुरु(मृग)-विरूप(?)-ऋक्ष ए कीर्ति अचळ थतां युगपलटो थतां पण नाश पामती नथी. परंतु उत्पत्ति अने नाशना भाववाळु तो मात्र सत्य हिवस 4 281 3 छ.' (42) ए प्रमाणे वडील जननी शिखामण स्वीकारीने नयसारे पोतानी प्रवृत्ति एटली बधी सुधारी के जेथी ते राजानुं एक असाधारण विश्वासनुं स्थान थै पड्यो (43) एक दिवसे शत्रुमर्दन राजाए महेल तथा रथ कराववा माटे सारां काष्ठ लाववाना अवसरे नयसारने जणाव्युं के- "हे भद्र! तमे घणां गाडां तथा सेवकसमूहने लैने मजबूत काष्ठ आणवा माटे महाइटवीमां जाओ" ए प्रमाणे राजानी आज्ञा शिरसावंद्य समजीने विशिष्ट भातुं तथा बधी सामग्री लै नयसार नीकळ्यो अने निरंतर प्रयाण करतां ते महाइटवीमां पहोंच्यो, के जे अटवी गगनतलस्पर्शी मोटी विचित्र वृक्षघटाथी समस्त दिशाओने रोकनार, निरंतर झरता गिरिझरणाना ध्वनिथी मनोहर, पोतानी इच्छानुसार विचरता शियाळ,
Page #31
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् जहिच्छविसरंतरुरु-विरुय-रिंछ-हरि-हरिण-सद्लभीसणा, महापुरिसवच्छत्थलिव्व सिरिवच्छालंकिया, मिगरायकंधरव्व केसरविसरविराइया, उव्वसनगरभूमिव्व मायंगकुलसंकुला, सुहडावलिव्व ध्रिय्बान्नास्न्ना। तहिं च निउत्तपुरिसेहिं सरला य दीहरा य विसाला सुंदरा य सुजायवट्टखंधबद्धा य तरुणो समारद्धा छिंदिउं, एवं च छिंदंताण जाओ मज्झण्हसमओ, संपत्ता भोयणवेला, पगुणीभूओ भोयणकरणाय गामचिंतगो, उवणीया किंकरगणेण विचित्तखंडखज्जप्पहाणा र्स्वी। 'जै पुण सत्थपरिब्भठ्ठो वा मग्गं अयाणमाणो वा एत्थ तडिय-कप्पडिय-समणप्पमुहो अतिही छुहाभिभूओ एज्ज ता तस्स दाऊण सयं भुंजामित्ति संपधारिऊण गामचिंतगेण थेवं भूमिभागं गंतूण तक्खणमवलोइयं दिसावलयं, एत्थंतरे सत्थपरिब्भट्ठा संता, परिसंता, खुहापिवासाभिभूया, मज्झंदिणदिणयरतावविगलंतसेयसलिलधरा, तरुवरनिवडणकडयडारावनिसामणसंभावियसत्थावासा समागया हरि-हरिण-शार्दूलभीषणा, महापुरुषवक्षस्थलमिव श्रीवत्साऽलङ्कृता, मृगराजकन्दरा इव केसरविसरविराजिता, उद्वसितनगरभूमिः इव मातङ्गकुलसकुला, सुभटाऽऽवली इव धृत्बान्नाऽस्ना। तत्र च नियुक्तपुरुषाः सरलान् च दीर्घान् च विशालान् सुन्दरान् च सुजातवृत्तस्कन्धबद्धान् च तरून् समारब्धवन्तः छेत्तुम् । एवञ्च छिन्दतां (तेषां) जातः म्ध्याह्न्स्म्य्ः। सम्प्राप्ता भोजनवेला । प्रगुणीभूतः भोजनकरणाय ग्रामचिन्तकः । उपनीता किङ्करगणेन विचित्रखण्ड-खाद्यप्रधाना र्स्व्ती। 'यदि पुनः सार्थपरिभ्रष्टः वा मार्ग अजानन् वा अत्र तटिक-कार्पटिक-श्रमणप्रमुखः अतिथिः क्षुधाऽभिभूतः आगच्छेत् तदा तस्मै दत्वा स्वयं भुजे' इति सम्प्रधार्य ग्रामचिन्तकेन स्तोकं भूमिभागं गत्वा तत्क्षणं अवलोकितं दिग्वलयम् । अत्रान्तरे सार्थपरिभ्रष्टाः सन्तः, परिश्रान्ताः, क्षुत्पिपासाऽभिभूताः, मध्यन्दिदिनकरताप-विगलत्स्वेद-सलिलधराः, तरुवरनिपतनकड विरु5 (?) N7, सिंड, 425 तथा वाचविणेरे शापहोना (= गली पशुशीन) भवा4थी मयं42 भासता, महापुरुषना वक्षस्थळनी जेम श्रीवत्स (वृक्ष विशेष)थी अलंकृत, सिंहनी कंधरानी (= डोकनी) जेम केसरा (वृक्ष विशेष) ना समूहथी विराजित, वसतिहीन नगरभूमिनी जेम मातंग (अंत्यजो, पक्षे हाथीओ)ना समूहथी. व्याप्त, सुभटश्रेणिनी जेम बाणासन, पक्षे असन-वृक्षोने धारण करनार एवी ते अटवीमां नियुक्त पुरुषो सरल, लांबा, विशाळ, सुंदर अने ऊंचा गोळ थडयुक्त एवा वृक्षोने कापवा लाग्या. ए प्रमाणे कापतां मध्याह समय थवा आव्यो अने भोजनवेळा पण थै. आ वखते नयसार भोजन करवा तैयार थयो. ते वखते किंकरोए विचित्र रसप्रधान रसोई लावीने तेनी पासे हाजर करी. आ वखते नयसारने विचार आव्यो के- "जो अत्यारे सार्थभ्रष्ट अथवा भागने न nA2 (भूपथी व्याडेप तटिक = शिवधना 60स भिक्षु-3 श्रमसमुदाय अतिथि तरीके अहीं आवी जाय to tene kaMIka भिक्षा आपीने हुं भोजन करूं' ए प्रमाणे संकल्प करी नयसार कंइक आगळ जैने तरत चोतरफ दिशाओनुं अवलोकन कर्युं. एवामां सार्थथी भ्रष्ट थयेला होते छते बहुज थाकी गयेला, भूख-तरसथी आकुळ व्याकुळ बनेला मध्यान्ह काळे तपेला सूर्यना तापथी गळता पसीनाथी तरबोल तथा
Page #32
--------------------------------------------------------------------------
________________ 17 प्रथमः प्रस्तावः तं पएसं तवस्सिणो, दिट्ठा य तेण ससंभमं, गओ तदभिमुहं, गाढकरुणारसाउरिज्जमाणमाणसेण पणमिऊण पुच्छिया अणेण-'भयवं! किमेवं विजणविहारमायरह?', साहूहिं भणियं-'भद्द! सत्येण (समं) पढमं अम्हे पत्थिया, भोयणकाले जाव असण-पाणट्ठा गामं पविठ्ठा ताव गओ सत्थो, अम्हेऽवि तुरंता सत्थाणुमग्गलग्गा इंता निग्गया एत्थ महाडवीए' / ___ गामचिंतगेण भणियं-'अहो निक्करुणया, अहो दुट्ठसीलया, अहो नरकनिवासलालसत्तणं, अहो वीसत्थघाइत्तणं, अहो पावाभीरुत्तणं, अहो आजम्मा नियकुलकलंककरणं तेसिं सत्थियाणं, अविय सत्तपयमेत्तसंथववसेऽवि सुयणाण वड्डए नेहो । आजम्मदंसणेऽवि हु निद्दयचित्ताण न खलाणं । / 44 / / कडारावनिश्रवणसम्भावितसार्थाऽऽवासाः समागताः तं प्रदेशं त्प्स्विन्ः। दृष्टाः च तेन ससम्भ्रमम् । गतः तदभिमुखम् । गाढकरुणारसाऽऽपूर्यमानमानसेन प्रणम्य पृष्टा अनेन 'भगवन्! किम् एवं विजनविहारमाचरथ? साधुभिः भणितम्' भद्र! सार्थेन (समं) प्रथमं वयं प्र्स्थिताः। भोजनकाले यावद् अशन-पानार्थं ग्रामं प्रविष्टाः तावद् गतः सार्थः । वयमपि त्वरितं सार्थाऽनुमार्गलग्नाः यान्तः निर्गता अत्र म्हाऽत्त्व्याम्। ग्रामचिन्तकेन भणितम् 'अहो निष्करुणता!, अहो दुष्टशीलता!, अहो नरकनिवासलालसत्वम्!, अहो विश्वासघातित्वम्!, अहो पापाऽभीरुत्वम्!, अहो आजन्म निजकुलकलङ्ककरणं तेषां सार्थानाम् । अपि च - सप्तपदमात्रसंस्तववशादपि सुजनानां वर्धते स्नेहः । आजन्मदर्शनेऽपि खलु निर्दयचित्तानां न खलानाम् । / 44 / / वृक्षोना पतनथी थता कडकडाट अवाज सांभळतां सार्थना आवासनी आशंका लावता एवा तपस्वी मुनिवरो ते स्थाने आव्या. एटले अत्यंत हर्षावेशथी तेणे जोया अने तरतज तेमनी सन्मुख गयो. त्यां प्रणाम करीने अत्यंत करूणारसथी ओतप्रोत थता मनथी तेणे पूछ्युं- हे भगवन्! केम विजन प्रदेशमां आप विहार करो छो?" साधुओ बोल्या - "अहो भद्र! प्रथम तो अमे साथे साथे नीकळ्या, अने भोजन समये जेटलामां भोजनपाणी निमित्ते गाममां गया, तेवामां साथे चाल्यो गयो. एटले अमे पण तरत साथेनी पाछळ पाछळ नीकळ्या अने आ महाअटवामां आवी पहोंच्या.' नया2 पोल्यो - 'हो नि:39u! 8o अभायार! साडी na2 निवासी अमिता! सही! विश्वासघात! अहो पापनी नीडरता! अहो ते सार्थवासीओए पोताना कुळने कायमी कलंक लगाड्युं!! वळी कह्युं छे के "सात शब्द मात्रथी स्तुति करतां पण सज्जनो स्नेहने वधारता रहे छे अने दया रहित मनवाळा दुर्जनो तो जन्मथी संगमां आवतां लोकोने पण पोताना अंतरमां स्नेहने अवकाश आपता नथी. (44)
Page #33
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम सत्थाणुसरणकालेऽवि वारिया किं न पाव्बुद्धीहिण्। एए महाणुभावा पढमं चिय साहुणो तेहिण्?॥45 / / जै एएसिं सीहाइएहिं कीरेज्ज एत्थ विद्दवणं । ता नूणमेव तेसिं नरगेऽवि हु होज्ज स्ण्वासो॥46 / / अहवा पावाण कहाए हौ नियधम्मदूसणकरीए । आगच्छह आवासं कुणह पसायं ममेयाणिं' / / 47 / / इय भणिए ते मुणिणो जुगमेत्तनिहित्तचक्खुणो धीरा । तस्सावासंमि गया पच्चक्खा धम्मनिहिणो व्व । / 48 / / सार्थाऽनुसरणकालेऽपि वारिता किं न पापबुद्धिभिः । एते महानुभावाः प्रथममेव साधवः तैः? ॥45 / / यदि एतेषां सिंहादिभिः क्रियेत अत्र विद्रवणम् । ततः नूनमेव तेषां नरकेऽपि खलु भवेत् संवासः । / 46 / / अथवा पापानां कथया भवतु (=अलं) निज्ध्र्म्दूस्स्न्न्कारिन्न्या। आगच्छत आवासं कुरुत प्रसादं मम(=मयि) इदानीम् । / 47 / / इति भणिते ते मुनयः युगमात्रनिहितचक्षवः धीराः। तस्य आवासे गताः प्रत्यक्षाः धर्मनिधयः इव । / 48 / / वळी जो एम करवुं होत तो साथनी साथे चालती वखते ए महानुभाव साधुओने ते पापीओए प्रथमथीज म. 23व्या ना ? (45) जो आवी भयंकर अटवीमां एमने सिंहादिक उपद्रव करे, तो अवश्य ते पापाधमोने नरकमांज स्थान मळे. (46) अथवा तो पोताना धर्मने दूषित करनार एवी ते पापीओनी कथा करवाथी पण शुं? हे महानुभावो! हवे तमे मारा आवासमां चालो अने अत्यारे मारापर एटली कृपा करो.' (47) ए प्रमाणे नयसारनी विनंतिथी, प्रत्यक्ष धर्मना निधान समान, धीर अने युग-धोंसरी प्रमाण भूमिमां दृष्टिने स्थापन करनार एवा ते मुनिओ तेना आवासमां गया. (48)
Page #34
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः 19 पुण्णवससाहुदंसणसिणेहसंजायतिव्वसद्धेणं । विउलेहिं असणपाणेहिं teNa'vi पडिलाहिया विहिणा । / 49 / / गहियभत्त-पाणेहि य पडिनियत्तिऊण जीवोवरोहरहिए थंडिलंमि पडिक्कंता ईरियावहिया, आलोइयं भत्त-पाणं, कयं चितिवंदणं, विहिओ तक्कालोचिओ सज्झाओ, सुहज्झाणेण खणंतरं गमिऊण समुज्झिय राग-दोसं मुणिणो परिजिमियत्ति । गामचिंतगोऽवि कयत्थमप्पाणं मन्नंतो भोत्तूण समागओ तेसिं सगासे भणिउं पवत्तो- 'भयवं! आगच्छह तुम्हे जेण नगरगामिणि वत्तिणिं उवदंसेमि, तओ पत्थिया साहुणो तेण सद्धिं, तेसिं च मज्झे एगो मुणी धम्मकहालद्धिसंपन्नो, तेण य णायं - 'जहा एस धम्मजोगोत्ति' ता अवस्सं सद्धम्मे निजुंजियव्वो होइ त्ति चिंतिऊण भणिओ सो गामचिंतगो पुण्यवशसाधुदर्शन-स्नेहसञ्जाततीव्रश्रद्धया । विपुलैः अशनपानैः तेनाऽपि प्रतिलाभिता विधिना । / 49 / / गृहीतभक्त-पानैः च प्रतिनिवृत्त्य जीवोपरोधरहिते स्थण्डिले प्रतिक्रान्ता ईर्यापथिका, आलोचितं भक्त-पानम्, कृतं चैत्यवन्दनम्, विहितः तत्कालोचितः स्वाध्यायः, शुभध्यानेन क्षणान्तरं (= कञ्चित् कालं)गमयित्वा समुज्झ्य राग-द्वेषौ मुनयः परिजिमिताः इति । ग्रामचिन्तकः अपि कृतार्थम् आत्मानं मन्यमानः भुक्त्वा समागतः तेषां सकाशं भणितुं प्रवृत्तः 'भगवन्! आगच्छत यूयं येन नगरगामिनीं वर्तनीम् updrshyaami। ततः प्रस्थिताः साधवः तेन सह । तेषां च मध्ये एकः मुनिः धर्मकथालब्धिसम्पन्नः, तेन च ज्ञातं 'यथा एषः धर्मयोगः' इति । तस्माद् अवश्यं सद्धर्मे नियोक्तव्यः भवति' इति चिन्तयित्वा भणितः सः ग्रामचिन्तकः । त्यां पुण्यसंयोगे साधुदर्शनथी उत्पन्न थयेला स्नेहने लीधे वृद्धि पामेल तीव्र श्रद्धाथी तेणे विधिपूर्वक साधुओने पुष्कळ आहार-पाणी वडे पडिलाभ्या. (49) भोजन-पाणी व्होरी पाछा फरीने जंतुविराधनारहित निर्दोष स्थाने ईरियावही पडिक्कमी, भक्त-पान आलोच्युं, चैत्यवंदन कर्युं, ते कालने उचित सज्झाय आचरी, क्षणवार शुभ ध्यानमां व्यतीत करी, राग, द्वेषने परिहरीने ते मुनिओए वापर्युं. एवामां नयसार पण पोताना आत्माने कृतार्थ मानतो भोजन करीने मुनिओ पासे आव्यो अने कहेवा लाग्यो के-हे भगवन्! तमे मारी साथे आवो, हुं तमने नगरनो मार्ग बतावुं.' एटले साधुओ तेनी साथे चाल्या. तेमनामां एक मुनि धर्मकथानी लब्धिथी संपन्न हता. तेमणे जाण्युं के-'आ वखते एने धर्म पमाडवानो सारो योग छे. माटे अवश्य ए सद्धर्ममां जोडवा लायक छे.' एम धारीने मुनिए ते नयसारने कह्युं के
Page #35
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम ___ 'भो महायस! कुमग्गपरिभमणपीडियाणं तण्हाछुहाभिभूयाणं अम्हाणं तहाविहपडिवत्तीए असणपाणदाणेण य परमोवयारी taM'si ता किंपि अणुसासिउं स्मीहामो|' गामचिंतएण भणियं 'भयवं! किमेवमासंकह? नियसिस्सनिविसेसं सिक्खवेहित्ति, तओ साहुणा पारद्धा धम्मदेसणा, जहा धणुसिक्खाविरहियपुरिसखित्तसरजणियराहवेहं व । तुडिजोगा मणुयत्तं लभ्रूणं कुसलबुद्धिमया । / 50 / / सग्गापवग्गफलसाहगस्स धम्मस्स पायवस्सेव । मूलं सम्मत्तमहो जाणेयव्वं पयत्तेणं । / 51 / / जुम्मं । / मिच्छत्तपंकपडलावलुत्तसन्नाणनयणपसराणं । सिरसूलमूलमेसा जणाण सम्मत्तवत्तावि । / 52 / / भोः महायशः! कुमार्गपरिभ्रमणपीडितानां तृषा-क्षुधाऽभिभूतानाम् अस्माकं तथाविधप्रतिपत्या अशनपानदानेन च परमोपकारी त्वमसि तस्मात् किमपि अनुशासितुं समीहामहे । ग्रामचिन्तकेन भणितं 'भगवन्! किम् एवमाशङ्कस्व? निजशिष्यनिर्विशेष शिक्षस्व' इति । ततः साधुना प्रारब्धा धर्मदेशना, यथा धनुर्शिक्षाविरहितपुरुषक्षिप्तशरजनितराधावेधम् इव्। त्रुटियोगाद् मनुजत्वं लब्ध्वा कुशलबुद्धिमता ॥50 / / स्वर्गाऽपवर्गफलसाधकस्य धर्मस्य पादपस्य एव । मूलं सम्यक्त्वमहो! ज्ञेयं प्रयत्नेन । / 51 / / युग्मम् । / मिथ्यात्वपङ्कपटलाऽपलुप्तसज्ज्ञाननयनप्रसराणाम् । शिरोशूलमूलम् एषा जनानां सम्यक्त्ववार्ता अपि । / 52 / / हे महायश!मार्गभ्रष्ट थतां परिभ्रमणथी पीडित थयेला, भूख-तरसथी पीडित एवा अमोने तथा प्रकारना आदर-सत्कारपूर्वक भोजन-पाणीनुं दान करतां तमे अमारा परम उपकारी छो, तेथी तमने कांइक धर्मोपदेश देवानी अमारी इच्छा छे.' नयसार बोल्यो-"हे भगवान! तमे आवी आशंका केम लावो छो? तमारा शिष्यनी जेमज मने समजावो' एटले साधुए धर्मदेशना आपवानो प्रारंभ कर्यो ते आ प्रमाणे धनुर्विद्या शीख्या विना चलावेल बाणथी थयेल राधावेधनी जेम कोइ महा पुण्ययोगे कुशळ बुद्धिमानुं पुरूष भनुष्य-4न्म पाभीने (50) स्वर्ग अने मोक्षरूपे फळने साधनार धर्मरूप वृक्षना मूळ समान सम्यक्तने प्रयत्नपूर्वक जाणी लेवुं. (51) मिथ्यात्वरूप कादवना पडलथी सुज्ञानरूप दृष्टिनो फेलावो विलुप्त थतां लोकोने ए समकितनी वात पण भाथानी वहना समान दागे che. (52.)
Page #36
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः जुत्ताजुत्तं केवि करुणापरबुद्धिणोवैद्वंपि । दुस्सुमिणंपिव सौं नेव वंछंति तुच्छमई । / 53 / / दढमूढगुरुपरूवणवसेण कम्मं च तं पकुव्वंति । जेण निमज्जति अहो कूवक्खणणुज्जयनरो व्व । / 54 / / जं मिच्छत्तोदयओ अगुरुंपि गुरुं अदेवमवि देवं । धत्तूरिओव्व गेण्हइ लेडुं व सुवण्णबुद्धी । / 55 / / तेणं चिय पाणिगणो गणणाइक्कंतवेलमणुभवै । तं किंपि दुक्खनिवहं जं जाणइ केवली सम्मं । / 56 / |jummN / युक्तायुक्तं केनाऽपि क्रुन्नाप्र्बुद्धिनोप्दिस्स्त्त्म्पि। दुःस्वप्नमिव श्रोतुं नैव वाञ्छन्ति तुच्छमतयः । / 53 / / दृढमूढगुरुप्ररूपणावशेन कर्म च तत् प्र्कुर्व्न्ति। येन निमज्जन्ति अहो! कूपखननोंद्यतनरः इव । / 54 / / 21 यस्माद् मिथ्यात्वोदयतः अगुरुमपि गुरुमदेवमपि देवम् । धात्तूरिकः इव गृह्णाति लेष्टुमिव सुवर्णबुद्ध्या । / 55 / / तेनैव प्राणिगणः गणणाऽतिक्रान्तवेलामनुभवति । तत्किमपि दुःखनिवहं यज्जानाति केवली सम्यक् । / 56 / / युग्म्म्। कोइपण करुणाप्रधान बुद्धिमाने उपदेशेल युक्त के अयुक्त बाबतने तुच्छमति पुरुष दुःस्वप्ननी जेम सांभजवाने पे। 42छतो नथी. ( 43 ) अत्यंत मूढ गुरुनी प्ररूपणाना वशे केटलाक लोको एवा प्रकारनुं कर्म आचरे छे के जेथी तेओ कूवाने खोदनार पुरुषनी जेम अधोभूमिमां उतरता जाय छे. (54) जेम धतुरानुं पान करनार पुरुष माटीना ढेफाने सुवर्ण बुद्धिथी स्वीकारे छे, तेम मिथ्यात्वना उदयथी प्राणी अगुरुने पण गुरु अने कुदेवने पण देव तरीके मानी le che (55) ane तेथी प्राणीओ असंख्यातो काल एवा प्रकारनां दुःखोनो अनुभव करे छे के जे केवळज्ञानी ज सारी रीते भाएगी शडे. ( 45 )
Page #37
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् इय भो देवाणुप्पिय! मिच्छत्तं सयलदोसकुलभवणं । नीसेसदुग्गदुग्गइसंसग्गकरं लहुं चयसु । / 57 / / सम्मत्तं पुण नीसेसदोसविरहियमसेससुहफलयं । जीवाण तिव्वजरमरणदुक्खवुच्छेयणसमत्थं । / 58 / / जं मोहणिज्जपबलत्तविगमओ गुरुवसा सयं वावि । उल्लसई कल्लाणयवल्लीजलकुल्लतुल्लं व । / 59 / / तत्तो अठ्ठारसदोसवज्जिए जिणवरंमि प्द्दिव्त्ती। देवोत्ति समुप्पज्जइ निरवज्जा वज्जघडियव्व । / 60 / / एवं भोः देवानुप्रिय! मिथ्यात्वं सकलदोषकुलभवनम् । निःशेषदुर्गदुर्गतिसंसर्गकरं लघु त्यज । / 57 / / सम्यक्त्वं पुनः niHshessdossvirhitmshesssukhphldm| जीवानां तीव्रजरा-मरणदुःखव्युच्छेदनसमर्थम् । / 58 / / यद् मोहनीयप्रबलत्वविगमतः गुरुवशात् स्वयं वाऽपि । उल्लसति कल्याणकवल्लीजलकुल्यातुल्यमिव । / 59 / / ततः अष्टादशदोषवर्जिते जिनवरे प्रतिपत्तिः । देवः इति समुत्पद्यते निरवद्या वज्रघटिता इव ॥60 ॥ माटे हे देवानुप्रिय! समस्त दोषोना स्थानरूप अने तमाम दुःख (?) अने दुर्गतिना संबंधने करनार एवा मिथ्यात्वनो सत्वर त्याग करो (57) वळी सम्यक्त तो तमाम दोष रहित, बधा सुखने आपनार तथा प्राणीओना तीव्र जन्म, जरा अने मरणना दुःखनो उच्छेद करवामां समर्थ छे, (58) के जे कल्याणरूप लताओने जळनी नीक समान एवुं समकित, मोहनीय कर्मनी प्रबळता दूर थवाथी अथवा तो गुरुना समागमथी के स्वयमेव प्रगट थाय छे. (59) पछी अढार दोष रहित जिनेश्वरमां देवबुद्धि प्रगटे छे के जे वज जेवी दढ अने निर्दोष hoya che. (70)
Page #38
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः सयमवि धम्मपरेसुं siddhNtviyaarnnekkkuslesuN| dhammovaesaniraesu hojja साहूसु गुरुबुद्धी । / 61 / / ता जिणवयणायण्णणविण्णायसमत्थतत्तरयणस्स । विरमै य मई लोइयधम्माउ कुवस्सयाउव्व । / 62 / / अवगणइ गोपयं पिव दुग्गइदुहमयरभीसणावत्तं । कम्मजलुप्पीलाउलमरैरौदं भवसमुदं । / 63 / / तहा-सम्मत्तुत्तमसन्नाहविहियरक्खो खणेण विक्खिवै । सुहडोव्व तित्थियभडुब्भडंपि मिच्छत्तसंगामं । / 64 / / स्वयमपि धर्मपरेषु siddhaantvicaarnnaikkushlessu| . धर्मोपदेशनिरतेषु भवेत् साधुषु गुरुबुद्धिः ॥61 / / तस्माद् जिनवचनाऽऽकर्णनविज्ञातसमस्ततत्त्वरत्नस्य । विरमति च मतिः लौकिकधर्मतः कुवयस्याद् इव । / 62 / / अवगणयति गोष्पदमिव दुर्गतिदुःखमकरभीषणाऽऽवर्तम् । कर्मजलसमूहाऽऽकुलमरतिरौद्रं भवसमुद्रम् । / 63 / / तथा - सम्यक्त्वोत्तमसन्नाहविहितरक्षः क्षणेन विक्स्सिप्ति। सुभटः इव तीर्थिकभटोद्भटमपि मिथ्यात्वसङ्ग्रामम् ॥64 / / तेमज धर्ममां तत्पर सिद्धांतना पठन-पाठनमां कुशळ तथा धर्मोपदेशमां अनुरक्त एवा साधुओमां पोतानी मेळे पण गुरुबुद्धि उत्पन्न थाय छे (91) अने जिनवचन सांभळवाथी समस्त तत्त्व-रत्नने जाणनार एवा ते प्राणीनी मति, खराब मित्र जेवा allis उथी विराम पामेछ. (72) वळी दुर्गतिनां दुःखरूप मगरथी भीषण तथा कर्मरूप जळसमूहथी व्याप्त तथा अरतिथी अति रौद्र एवा भवसमुद्रने ते खाबोचिया समान तुच्छ गणे छे (13) तथा सम्यक्तरूप उत्तम बख्तरथी रक्षा पामतां ते एक सुभटनी जेम लौकिक सुभटोथी उत्कट छतां मिथ्यात्वरूप संग्रामने क्षणवारमां क्षोभ पमाडी de che. (14)
Page #39
--------------------------------------------------------------------------
________________ 24 पासायस्स व पीढं पुरस्स दारं व मूलमिव तरुणो । बारसविहधम्मस्सवि AI कित्तिति सम्मत्तं ॥65॥ इय भो एवं लक्खिय निरवेक्खो लोइएसु मग्गेसु । सद्दहण-नाणसारं सरहसमणुसरसु सम्मत्तं । / 66 / / ताहे भत्तिभरोणयभालयलमिलंतमौलकरकमलो । सोच्चा सो गुरुवयणं भत्तीए भणिउमाढत्तो । / 67 / / श्रीमहावीरचरित्रम् भयवं! किमेवमुवैसह पावनिरयाण बुद्धिरहियाणं । पच्चक्खपसूणं पिव अम्हाणं दढमजोग्गाणं । / 68 / / प्रासादस्य इव पीठं पुरस्य द्वारमिव मूलमिव तरोः । द्वादशविधधर्मस्याऽपि आदि कीर्त्यते सम्यक्त्वम् ॥65 / / इति भोः एवं लक्षयित्वा निरपेक्षः लौकिकेषु मार्गेषु । श्रद्धान- ज्ञानसारं स-रभसमनुसर सम्यक्त्वम् ॥66 / / तदा भ्क्तिभ्राऽव्न्त्भाल्त्ल्मिल्घुकुल्क्र्क्म्ल्ः। श्रुत्वा सः गुरुवचनं भक्त्या भणितुमारब्धवान् । / 67 / / भगवन्! किम् एवमुपदिशथ पापनिरतानां बुद्धिरहितानाम् । प्रत्यक्षपशूनाम् इव अस्माकं दृढमयोग्यानाम् ॥68 / / ए समकितने धर्मरूप महेलना पाया समान, धर्मरूप नगरना द्वारतुल्य, धर्मरूप वृक्षना मूळ समान अने बार प्रकारना श्रावकधर्मना आद्य कारणरूप बतावेल छे. (65) माटे हे भव्य! ए प्रमाणे समकितना स्वरूपने समजीने लौकिकमार्गमां अनुरक्त न थतां सद्दहणा अने ज्ञानना साररूप तथा अनुपम तत्त्वरूप एवा ए समकितनो झडपथी स्वीकार कर.(66)' ए प्रमाणे गुरुमहाराजनां वचन सांभळी भक्तिना भारथी नमता ललाटपर पोताना करकमळ जोडीने नयसार भक्तिपूर्व हेवा लाग्यो- (57) 'हे भगवन्! साक्षात् पशु समान, अत्यंत अयोग्य, बुद्धिरहित अने निरंतर पापकर्ममां आसक्त एवा अमारा जेवाओने पण आप आवो उपदेश केम आपो छो? (68)
Page #40
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः गुरुणा भणियं मा वयसु एरिसं जेण जोग्गया तुज्झ । जाणिज्जइ संपन्ना संपइ पच्चक्खलिंगेहिं । / 69 / / कहमण्णहमेवंविहमहाडवीनिवडिया तए अम्हे । दिट्ठा पहपब्भठ्ठा गाढस्समसुढिय(सिढिल)सव्वंगा? |70 / / कह तत्थवि दंसणमेत्तओऽवि चिरदिट्ठवल्लहजणे व्व्। पुलयपडलाणुमेओ उप्पण्णो तुह पमोयभरो? ॥71 / / कह वा भोयणसमओवणीयनियभोयणेण दान्न्मी। जाया अम्हाणुवरिं खुहा-पिवासाभिभूयाणं? ॥72 ॥ गुरुणा भणितं मा वद एतादृशं येन योग्यता तव । ज्ञायते सम्पन्ना सम्प्रति प्रत्यक्षलिङ्गः । / 69 / / कथं अन्यथा एवंविधमहाऽटवीनिपतिताः त्वया वयम् । दृष्टाः पथप्रभ्रष्टा गाढश्रमशिथिलसर्वाङ्गाः । / 70 / / कथं तत्रापि दर्शनमात्रतः अपि चिरदृष्टवल्लभजनमिव । पुलकपटलाऽनुमेयः उत्पन्नः तव प्रमोदभरः |71 / / कथं वा भोजनसमयोपनीतनिजभोजनेन दानमतिः । जाता अस्माकमुपरि क्षुधा-पिपासाऽभिभूतानाम् । / 72 / / गुरु बोल्या- हे भद्र! तुं ए प्रमाणे न बोल. कारण के अत्यारे केटलाक प्रत्यक्ष लक्षणोथी तारामां प्रगटेली योग्यता 4 ॥ 4 आवे छे. (78) नहि तो आवा प्रकारनी भयंकर अटवीमां आवी पडेला, मार्गथी भ्रष्ट थयेला अने अत्यंत परिश्रांत एवा म taa2| वामां 555 शी रीत भावी ? (70) / कदाच अमे जोवामां आव्या, छतां लांबाकाळे जोवामां आवेल प्रियजननी जेम अमने जोतां ज तने रोमांच प्रगट थवाथी समजी शकाय तेवो अनुपम प्रमोद जे थयो, ते क्यांथी थाय? (71) अथवा तो सुधा-पिपासाथी पराभूत थयेला एवा अमने, भोजन समये आणेल पोताना भोजननुं दान 12वानी भति स्यांथी थाय? (72)
Page #41
--------------------------------------------------------------------------
________________ 26 श्रीमहावीरचरित्रम् एवंविहपरिणामो उप्पज्जइ नेव पुन्न्न्न्र्हियान्न्ण्। एवंविहा य अतिही न य चक्खुपहं पवज्जति । / 73 / / रयणनिहाणं किं रोरमंदिरे किं मरूंमि कप्पतरू । कत्थवि थलंमि जलकमलसंभवो हवै कैयावि? ॥74 / / tA evNvihvighddNtvtthusNghddnnliNgsddheyaa| kahamiva tujjha na सद्धम्मजोग्गया भद्दमुह! होज्जा? / / 75 / / जेणेरिस सामग्गी निरवग्गहपुण्णपगरिसवसेण । सिवलच्छिपेच्छियाणं निच्छयओ घडै मणुयाणं । / 76 | |जुम्मं । एवंविधः परिणामः उत्पद्यते नैव पुण्यरहितानाम् । एवंविधः च अतिथिः न च चक्षुपथं प्रव्रजति । / 73 / / रत्ननिधानं किं रकमन्दिरे? किं मरौ क्ल्प्त्रुः?| कुत्राऽपि स्थले जलकमलसम्भवः भवति कदापि? ॥74 / / ततः evNvidhvighttmaanvstusngghttnlinggshrddheyaa| कथमिव तव न सद्धर्मयोग्यता भद्रमुख! भवेत् । 75 / / येन एतादृशी सामग्री निरवग्रहपुण्यप्रकर्षवशेन । शिवलक्ष्मीप्रेक्षितानां निश्चयतः घटते मनुजानाम् । / 76 / / युग्मम् । पुण्यहीन जनोने आवो भाव उत्पन्न न ज थाय अने अमारा जेवा अतिथि पण तेमना जोवामां न आवे. (73) रंकना घरमां रत्ननिधान, मरूस्थळमां कल्पवृक्ष अने स्थळ-कोरी भूमिमां जळकमळ शुं संभवे? (74) माटे आवा सुसंगत अनेक बाबतोवाळा लक्षणोथी श्रद्धा करवा योग्य एवी सद्धर्मनी योग्यता हे भद्र! ताराम भ न हो ? (75) कारण के आवा प्रकारनी सामग्री, भारे पुण्यना प्रभावे मोक्षलक्ष्मीथी जोवायेला मनुष्योने ज खरेखर मळी श. (77)
Page #42
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः 27 किंच-आरियखेत्तुप्पत्ती कुलमकलंकं न्र्त्त्स्ण्प्त्ती। निरुवहयरूवलाहो रोगोरगदूरविगमो य । / 7 / / आउयमवि पडिपुण्णं कलाकलावंमि कोसलं विम्ल्ण्। साहूहिं समं जोगो एत्तियमेत्तं तए पत्तं । / 78 ॥ जुम्मं । / एत्तो एगयरंपि हु पण्णं व स्क्म्म्प्व्न्न्प्द्दिह्न्निया। संसारंमि भमंता अणंतसत्ता ण संपत्ता । / 79 / / तुमए पुण सव्वमिमं उवलद्धं पुण्णपगरिसवसेणं । ता एत्तो निरुवममोक्खसोक्खफलदाणदुल्ललियं । / 80 / / किञ्च - आर्यक्षेत्रोत्पत्तिः कुलमकलङ्क न्र्त्व्स्म्प्राप्तिः। निरूपहतरूपलाभः रोगोरगदूरविगमश्च । 77 / / आयुष्कमपि प्रतिपूर्ण कलाकलापे कौशलं विमलम् । साधुभिः समं योगः एतावन्मात्रं त्वया प्राप्तम् । / 78 / / युग्मम् । एतस्मादेकतरमपि खलु पर्णमिव स्व्क्र्म्प्व्न्प्र्तिह्ताः। संसारे भ्रमन्तः अनन्तसत्वाः न सम्प्राप्तवन्तः । 79 / / त्वया पुनः सर्वमिदमुपलब्धं पुण्यप्रकर्षवशेन । तस्माद् इतः निरूपममोक्षसौख्यफलदानदुर्ललितम् । / 80 / / आर्यक्षेत्रमां उत्पत्ति, कलंकरहित कुळ, मनुष्यजन्मनी प्राप्ति, अनुपम रूपनी प्राप्ति, रोगरूपी सर्पनो संपूर्ण अभाव (77) संपूर्ण आयुष्य, समस्त कळाओमां अत्यंत कुशळता, अने साधुओनो योग-A बधी सामग्री तने प्राप्त थै छ (78). आमांनी एकाद वस्तु पण पांदडानी जेम पोताना कर्मरूप पवनथी दूर करायेला अने संसारमां भमता अनंत prA0o पाभ्या नथी; (78) आ बाजु पुण्यना प्रकर्षवशथी तमने अनुपम मोक्षसुखरूप फळ आपवामां स्वतंत्र एवी आ समस्त सामग्री प्राप्त 57 छे. तेथी (80)
Page #43
--------------------------------------------------------------------------
________________ 28 श्रीमहावीरचरित्रम सिहिणो सिहं व सारं फणिवैफणरयणचक्कवालं व । एक्कं अपत्तपुव्वं गिण्हसु जिणदेसियं धम्मं । / 81 / / जुम्मं । / इय भणिए सो चिंतेउमारद्धो तिव्व्जाय्स्ण्वेगो। कह नियकज्जपसाहणपरम्मुहाणं गुणनिहीणं । / 82 / / केवलकरुणारससायराण स्म्ग्न्निय्राय्रोरान्न्ण्। जाओ मै पडिबंधो गुरूण खणदंसणे वावि? ॥83 / / जुम्मं । / निप्पुण्णेसु जणेसुं चक्पि खिवंति नेरिसा स्म्न्ना। ता सव्वहेसि वयणं जुत्तं मह संपयं काउं ॥84 / / शिखिनः शिखामिव सारं फणिपतिफणरत्नचक्रवालमिव । एकमप्राप्तपूर्वं गृहाण जिनदेशितं धर्मम् । / 81 / / युग्म्म्॥ इति भणिते सः चिन्तयितुमारब्धवान् तीव्र्जात्स्ण्वेग्ः। कथं निजकार्यप्रसाधनपराङ्मुखानां गुणनिधानानाम् । / 82 / / केवलकरुणारससागराणां स्म्ग्न्नित्राज्र्न्ग्कान्नाम्। जातः मयि प्रतिबन्धः गुरूणां क्षणदर्शने वाऽपि? ॥83 / / युग्मम् । / निष्पुण्यकेषु जनेषु चक्षुरपि क्षिपन्ति नेदृशः श्रमणाः । तस्मात् सर्वथा एतेषां वचनं युक्तं मम साम्प्रतं कर्तुम् । / 84 / / मयूरना पुच्छकलाप अने शेषनागनी फणाना रननी जेम हे भद्रा पूर्वे प्राप्त न थयेल एक मात्र साररूप जिनकथित धर्मनो ते स्वीकार कर. (81) ए रीते गुरुना कहेवाथी तीव्र संवेग उत्पन्न थतां नयसार विचारवा लाग्यो-"अहो! स्वकार्य साधवामां पण विमुख, गुणना निधान, केवळ करूणरसना सागर अने राजा के रंकमां समान दृष्टि राखनारा एवा आ गुरु महाराजनुं क्षणभर दर्शन थतां पण मने केवी लागणी प्रगट थै आवी? (82,83) आवा श्रमणो पुण्यहीन जनपर पोतानी दृष्टि पण फेरवता नथी. माटे हवे सर्वथा मारे एमना वचनने अनुसरीने यालज् 4 योग्य छ.' (84)
Page #44
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः विस्संभरतलविलुलंतमौलिमह पणमिऊण गुरुच्ल्न्ने। आणंदसंदिरंसूनयणो सो भणिउमाढत्तो । / 85 / / निक्कारणेक्कवच्छल! भयवं नीसेससत्तताणपरा । आरोहेसु ममिण्डिं सम्मत्तं भवविरत्तस्स । / 86 / / ताहे गुरुणा जिणभणियनीईओ नायजोग्गयगुणेण । चित्तुच्छाहप्पमुहपहाणसउणोवलंभंमि । / 87 / / अरिहं देवो गुरुणो य साहुणो जिणमयं मयं तुज्झ । इय एवं आरोवियमाजम्मं तस्स सम्मत्तं । / 88॥ जुम्मं । विश्वम्भरतलविलोलन्मौली अथ प्रणम्य गुरुच्र्न्ने। आनन्दस्यन्दनाऽश्रुनयनः सः भणितुमारब्धवान् । / 85 / / निष्कारणैकवत्सल! भगवन्! niHshesssttvtraannpr!| आरोहय मम इदानीं सम्यक्त्वं भवविरक्तस्य । / 86 / / तदा गुरुणा जिनभणितनीत्या ज्ञातयोग्यतागुणेन । चित्तोत्साहप्रमुखप्रधानशकुनोपलब्ध्यां (सत्याम्) / / 87 / / अर्हन् देवः गुरवः साधवः जिनमतं मतं तव । इत्येवं आरोपितं आजन्म तस्य सम्यक्त्वम् । / 88 / / युग्मम् । एम चिंतवीने पृथ्वी पर मस्तक नमावी गुरुना चरणे नमीने, आंखमां आनंदाश्रु लावी ते कहेवा लाग्यो(85) हे निष्कारण वल! हे भगवन्! हे समस्त प्राणीओने तारवामां तत्पर! हवे भवविरक्त थयेला एवा मारामां तमे सम्यक्तनुं आरोपण करो.(89)' एटले जिनकथित नीतिथी योग्यताना गुणने जाणी, चित्तना उत्साह प्रमुख प्रधान शुकनो जोवामां आवतां, गुरु महाराजे "तारे अरिहंतने देव, सुसाधुने गुरु अने जिनेश्वरभाषित धर्म-e त्रण तत्त्वने (आदरपूर्वक) मानवां.' एम आजीवन सम्यक्त तेनामां आरोपित कर्युं, (87, 88)
Page #45
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् भणिओ य वच्छ! निव्वाणलच्छिबीयं मए इमं दिण्णं । संकाइदोसविरहेण सव्वहा ता जएज्ज इहं । / 89 / / धन्नोऽसि तुमं भद्दय! दुहसयरुदंमि भवसमुद्घमि । जेण तए जिणधम्मो तरणतरंडोवमो पत्तो । / 90 / / एयस्स पभावेणं पालिज्जंतस्स सव्वकालंपि । जीवेहिं अणंतेहिं दुक्खाण जलंजली दिण्णो । / 91 / / पयईए खणविणस्सरसंसारुब्भवसुहस्स कज्जेणं । एयंमि मा पमायं काहिसि तं भद्द! कैयावि । / 92 / / अह सो नमिउं चरणे गुरूण भ्व्भीय्पान्निग्न्न्स्र्न्ने। हरिसभरबंधुरगिरं उदाहरित्था वयणमेयं । / 93 / / भणितश्च वत्स! निर्वाणलक्ष्मीबीजं मया इदं दत्तम् । शङ्कादिदोषविरहेण सर्वथा तस्माद् यतस्व अत्र । / 89 / / धन्यः असि त्वं भद्र! दुःखशतरौद्रे भ्व्स्मुद्रे। येन त्वया जिनधर्मः तरणतरण्डोपमो प्राप्तः । / 10 / / एतस्य प्रभावेण पाल्यमानस्य स्र्व्काल्म्पि। जीवैः अनन्तैः दुःखस्य जलाञ्जली दत्ता । / 11 / / __ प्रकृत्या क्षणविनश्वर-संसारोद्भवसुखस्य कार्येन्न्। एतस्मिन् मा प्रमादं करिष्यस्व त्वं भद्र! कदाचिदपि । / 12 / / अथ सः नत्वा चरणयो; गुरूणां भयभीतप्राणिगणशरणयोः । हर्षभरबन्धुरगिरा उदाहरद् वचनमेतत् । / 93 / / अने कह्युं के-"हे भद्र! निर्वाण-मोक्ष-लक्ष्मीना कारणरूप एवुं ए समकित में तने आप्युं che, to have शंकादि दोषरहित एनुं तारे सर्वथा परिपालन करवुं. (89) हे भद्र! तुं धन्य छे के सेंकडो दुःखोथी रौद्र आ भवसमुद्रमां तरवानी नाव समान एवो जिनधर्म तुं पाम्यो. (0) सदा एनुं पालन करतां एना प्रभावथी अनंत जीवोए दुःखोने जलांजलि आपी छे. (91) वळी हे भद्रा स्वभावे क्षणभंगुर एवा संसारना सुख निमित्ते कोईवार पण ए धर्ममां ते प्रमाद करीश नहि. (92) हवे भवभीत प्राणीओने शरणरूप एवा गुरुमहाराजना चरणे नमस्कार करीने भारे हर्षवाळी सुंदर
Page #46
--------------------------------------------------------------------------
________________ प्रथमः प्रस्तावः थेवोवयारिणोऽविहु लोया पूयं करिंति सविसेसं । एवंविहोवयारीण तुम्ह किं संपयं करिमो ? / / 94 / / तहवि नियत्तह भयवं! गिण्हह धणरयणभवणसंसारं । अहवा किमेत्तिएणं? जीयंपिहु तुम्ह आयत्तं । / 95 / / गुरुणोववूहिओ सो ससरीरेऽवि हु ममत्तरहिएण । sa'mmaM कयं महायस! तयत्ति एवं जओ भणियं । / 96 / / सम्मत्तदायगाणं दुप्पडियारं भवेसु बहुसुं । सव्वगुणमेलियाहिंवि उवयारसहस्सकोडीहिं । / 97 / / स्तोकोपकारिणः अपि खलु लोकाः पूजां कुर्वन्ति सविशेषम् । एवंविधोपकारिणां युष्माकं किं साम्प्रतं करोमि ? / / 94 / / तथापि निवर्तध्वं भगवन्तः ! गृह्णीध्वं धन-रत्न-भवन- संसारम् । अथवा किमेतन्मात्रेण? जीवमपि खलु युष्माकमायत्तम् । / 95 / / गुरुणा उपबृहितः सः स्वशरीरेऽपि खलु ममत्वरहितेन । सम्यक् कृतं महायशः ! त्वया इत्येवं यतः भणितम् । / 96 / / सम्यक्त्वदायकानां दुष्प्रतिकारः भवेषु बहुषु । सर्वगुणमेलिताभिः अपि उपकारसहस्रकोटिभिः । / 97 / / 31 वाणीथी नयसार आ प्रमाणे बोल्यो-(93) 'लोको अल्प उपकार करनारनी पण अति बहुमानथी पूजा kare che, to आवा प्रकारनो अनुपम उपकार ka2nA2 एवा तमारो हुं अत्यारे शुं प्रत्युपकार करूं? (94) तथापि हे भगवन्! तमे हवे आ भिक्षाचरवृत्तिथी निवृत्त थै धन, रत्न, भवन अने संसारनो स्वीकार करो. अथवा तो एटलुं मात्र आपवाथी पण शुं? आ मारो जीव पण तमारे आधीन छे.' (95) ए प्रमाणे सांभळतां पोताना शरीरने विषे पण ममतारहित एवा गुरु महाराजे नयसारने प्रतिबोध पमाडतां कह्युं के-'हे महासत्त्व! तमे सारूं कर्युं के जेथी एवुं वचन बोल्या. (96) कारण के सम्यक्त्वदायक गुरु प्रत्ये सर्व गुणो साथे हजारो के करोडो u5kA2o ka2तां घणा भवोमां पण तेमनो प्रत्युपकार न थै शके. (97)
Page #47
--------------------------------------------------------------------------
________________ 32 परमत्थेण महायस! दिण्णं तुमए समत्थमम्हाणं । एयंमि धम्मकम्मंमि निच्चमब्भुज्जमंतेण । / 98 / इय गुरुणा सिक्खविउं जिणिदधम्मस्स सव्वपरमत्थं । भणिओ सो अणुजाणसु एत्तो अम्हे गमणकज्जे । / 99 / / duushgurudNsnnvirhveynnaavaauliikysriiro| दूरपहं अणुगच्छिय दंसिय मग्गं नियत्तो सो ॥100॥ श्रीमहावीरचरित्रम् भावेंतो गुरुवयणं चिंतंतो भवभयं महाघोरं । सम्मत्तभावियमई निययावासंमि संपत्तो । / 101 / / तओ काऊणमणंतरकरणीयं, भरिऊणं सगडाणि विसिट्ठकट्ठाणं, नीसेसभिच्च-जणसमेओ परमार्थेन महायशः! दत्तं त्वया समस्तमस्माकम् । एतस्मिन् धर्मकार्ये नित्यं अभ्युद्यम्यमानेन । / 98 / / इति गुरुणा शिक्षयित्वा जिनेन्द्रधर्मस्य सर्वं परमार्थम् । भणितः सः अनुजानीहि इतः अस्मान् गमनकार्याय । / 99 / / dusshgurudrshnvirhvednaavyaakuliikRtshriirH| दूरपथं अनुगम्य दर्शयित्वा मार्गं निवृत्तः सः ॥ 100॥ भावयन् गुरुवचनं चिन्तयन् भवभयं म्हाघोर्म्। सम्यक्त्वभावितमतिः निजाऽऽवासे सम्प्राप्तः । / 101 / / ततः कृत्वा अनन्तरकरणीयम्, भृत्वा शकटानि विशिष्टकाष्ठानाम्, निःशेषभृत्यजनसमेतः निवृत्तः परंतु हे भद्र! आ धर्म-कर्ममां निरंतर उद्यम करतां 52मार्थथी तो तमे अमने बधुं आपी चूक्या छो.' (98) ए 2ईते जिनधर्मनो सर्व 52मार्थ समजावीने गुरु पुनः बोल्या-'हे भद्र! हवे अमने आगळ जवानी अनुज्ञा खायो. (एए) एम सांभळतां गुरुदर्शनना असह्य विरहनी वेदनाथी व्याकुळ शरीरवाळो नयसार लांबा मार्ग सुधी गुरुनी पाछळ जै, तेमने मार्ग बतावीने ते पाछो वळ्यो, (100) अने गुरुवचनने भावतो, महाभयंकर भवभयने चिंतवतो तथा समकितथी अलंकृत बुद्धिवाळो ते पोताना खावासभां भाव्यो. (101 ) पछी जे काम करवानुं हतुं ते करी, सारा काष्ठना गाडां भरी बधा नोकरवर्ग सहित ते नयसार पोताना
Page #48
--------------------------------------------------------------------------
________________ 33 प्रथमः प्रस्तावः नियत्तो नियगामाभिमुहं, पत्तो य कालक्कमेण । पेसियाणि दारूणि nriNdss। tao पैदिणं अब्भस्संतो जिणधम्म, पज्जुवासंतो मुणिजणं, परिचिंतितो जीवाजीवाइणो नव पयत्थे, रक्खंतो पाणिगणं, बहु माणंतो साहम्मियजणं, सव्वायरेण पभावेंतो जिणसासणं कालं गमेइ । अण्णया य मरणपज्जवसाणयाए जीवलोयस्स, खणभंगुरत्तणओ सव्वभावाणं, तहाविहमवक्कमणकारणं पाविऊण सो सम्म परिपालियाविरयसम्मदंसणभावो कयपज्जंताराहणाविहाणो सुमरंतो पंचनमोक्कारं पंचत्तमुवगओत्ति । उववण्णो सोहम्मे पलियाउसुरो तओ सुदित्थ्त्थीओ। अंतोमुहत्तमेत्तेण पत्तपज्जत्तभावो य । / 102 / / निजग्रामाऽभिमुखम्, प्राप्तश्च कालक्रमेण । प्रेषितानि दारूणि नरेन्द्रस्य । ततः प्रतिदिनमभ्यस्यन् जिनधर्मम्, पर्युपासमानः मुनिजनम्, परिचिन्तयन् जीवाऽजीवादीन् नव पदार्थान्, रक्षयन् प्राणिगणम्, बहुमन्यमानः साधर्मिकजनम्, सर्वाऽऽदरेण प्रभावयन् जिनशासनं कालं ग्म्य्ति। अन्यदा च मरणपर्यवसानतया जीवलोकस्य, क्षणभङ्गुरत्वात् सर्वभावानाम्, तथाविधं उपक्रमकारणं प्राप्त्वा सः सम्यक परिपालिताऽविरतसम्यग्दर्शनभावः कृतपर्यन्ताऽऽराधनाविधानः स्मरन् पञ्चनमस्कारं पञ्चत्वमुपगतः इति । इति प्रथमः भवः उपपन्नः सौधर्मे पल्योपमायुष्कसुरः ततः सम्यग्दृष्टिः । अन्तर्मुहूर्तमात्रेण प्राप्तपर्याप्तभावश्च । / 102 / / गाम तरफ पाछो वळ्यो अने अनुक्रमे स्वस्थाने आवी पहोंचतां तेणे बधां काष्ठ राजाने मोकली आप्यां, त्यारथी प्रतिदिन जिनधर्मनो अभ्यास करतां, मुनिजनोनी भक्ति साधतां, जीवाजीवादिक नव पदार्थो चिंतवतां, जीवदया पाळतां, साधर्मिक बंधुओनुं बहुमान करतां अने अत्यंत आदरपूर्वक जिनशासननो महिमा वधारतां ते नयसार काळ निर्गमन करवा लाग्यो. एकदा जीवलोक मरणने आधीन होवाथी अने सर्व पदार्थोना क्षणभंगुरपणाथी, तथा प्रकारनुं उपक्रमणकारण पामतां ते नयसार बराबर सम्यग्दर्शननुं निरंतर पालन करी, प्रांते आराधना आचरी, पंच नमस्कारनुं स्मरण करतां ते मृत्यु पाम्यो. प्रथम भव पूर्ण. हवे त्यांथी मरण पामतां सम्यग्दष्टि नयसारनो जीव सौधर्म देवलोकमां देवपणे उत्पन्न थयो. त्यां एक पल्योपमना आउखे अने अंतर्मुहूर्तमात्रमां ते पर्याप्तभावने पाम्यो. (102)
Page #49
--------------------------------------------------------------------------
________________ 34 jaya jaya नंदा! भद्दत्ति वाहरंतेण किंकरजणेणं । हरिसभरनिब्भरेणं कारिय तक्कालकायव्वो । / 103 ॥ उत्तुंगथोरथणवट्टलट्ठरेहंतमोत्तियसरीहिं । छणमयलंछणसच्छहवयणाहिं कुवलयच्छीहिं । / 104 / / निम्मलकवोलतललिहियचित्तविच्छित्तिपत्तवल्लीहिं । करकिसलयपरिघोलिरचामीयरचारुवलयाहिं । / 105 / / श्रीमहावीरचरित्रम् सुरसुंदरीहिं सद्धिं कीलंतो तेसु तेसु ठाणेसुं । रैसागरावगाढो कालं वोलेइ लीलाए । / 106 / / तीहिंविसेसियं । / जय जय नन्दा! भद्रा! इति व्याहरता किङ्करजनेन । हर्षभरनिर्भरेण कृत्वा तत्कालकर्तव्यम् । / 103 / / उत्तुङ्गविस्तीर्णस्तनवृत्तमनोहरराजमाणमौक्तिकमालाभिः । क्षणमृगलाञ्छनसदृशवदनाभिः कुवलयाक्षीभिः ॥ 104 / / निर्मलकपोलतललिखितचित्रविच्छित्तिपत्रवल्लिभिः । करकिसलयपरिघूर्णमानचामीकरचारुवलयाभिः । / 105॥ सुरसुन्दरीभिः सह क्रीडन् तेषु तेषु स्थानेषु । रतिसागराऽवगाढः कालं गमयति लीलया । / 106 | | त्रिभिः विशेषितम् । वळी उत्पातशय्यामां उत्पन्न थतां ज सेवक देवो ऽजय जय नंदा! जय जय भद्दा!' ए प्रमाणे घोष ka2वा लाग्या अने भारे हर्षथी तेमणे पोतानुं उचित कर्तव्य करीने... (103) पछी उन्नत विस्तीर्ण स्तनपर लटकती गोळ अने सुंदर मोतीओनी माळाओथी शोभायमान, चंद्रमा समान भुजवाजी, डुवलय तुल्य सोयनवाणी, (104) निर्मळ गालपर आलेखेल विचित्र रचनावाळी पत्रवल्लियुक्त, करकिसलयमां (= कुंपळमां) लटकता सुवर्णना सुंदर कंकणथी विराजमान एवी (105) देवांगनाओ साथे पोतानी इच्छा प्रमाणे विविध स्थानोमां क्रीडा करतां रतिसागरमां निमग्न थै ते देव लीलापूर्वक काळ निर्गमन करवा लाग्यो. (106)
Page #50
--------------------------------------------------------------------------
________________ प्रथमः प्रस्ताव कल्लाणगेसु पंचसु चवणप्पमुहेसु जिणवरिंदाणं । नंदीसरदीवाइसु परिचत्तासेसवावारो । / 107 / / भवजलहितरंडमिमं तिदुक्खतत्ताणममयमेयंति । मणवंछियत्थपूरणचिंतामणिपच्चलमिमंति । / 108 / / अम्हारिसाणमविरैपराण इय विहिय्गाद्ध्भुमान्नो। हरिसभरनिब्भरंगो कुणै य अठ्ठाहियामहिमं । / 109 / / तीहिंविसेसियं । / हिमवंतमहाहिमवंतपमुहकुलपव्वएसु अणवरयं । दिव्वविमाणारूढो सिद्धाययाणि पेच्छइ य । / 110 / / सुणै य पच्चक्खं चिय vihrNt'rihNtvynnkmlaao| संसारुव्वेयकरं भत्तीए धम्मसव्वस्सं ॥111 / / कल्याणकेषु पञ्चसु च्यवनप्रमुखेषु जिनवरेन्द्राणाम् । नन्दीश्वरद्वीपादिषु परित्यक्ताशेषव्यापारः ॥107 / / भवजलधितरण्डमयं त्रिदुःखतप्तानाममृतमयं इति । मनोवाञ्छिताऽर्थपूरणचिन्तामणिप्रत्यलमयम् इति । / 108 / / अस्मादृशानामविरतिपराणाम् इति विहित्गाद्ध्भुमान्ः। हर्षभर निर्भराऽङ्गः करोति च अष्टाह्निकामहिमानम् । / 109 / / त्रिभिः विशेषितम् । हिमवन्त-महाहिमवन्तप्रमुखकुलपर्वतेषु अनवरतम् । दिव्यविमानाऽऽरूढः सिद्धायतानि प्रेक्षते च । / 110 / / शृणोति च प्रत्यक्षमेव विहरदर्हद्वदनकमलतः । संसारोद्वेगकरं भक्त्या धर्मसर्वस्वम् । / 111 / / तेमज जिनेश्वरोना च्यवन प्रमुख पांच कल्याणकोमां पोतानी समस्त अन्य प्रवृत्तिनो त्याग करी नंदीश्वरादिक द्विपोमां, "अमारा जेवा अविरति जीवोने ए भवसागरमां नाव समान छे, त्रण प्रकारना दुःखोथी तप्त थयेलाओने ए अमृत समान छे, मनोवांछित वस्तु आपवामां ए चिंतामणि तुल्य छे' ए प्रमाणे अत्यंत बहुमानथी, असाधारण हर्षथी ओतप्रोत बनी ते अठाई महोत्सव करे छे. (107-9). वळी हिमवंत, महाहिमवंत प्रमुख कुलपर्वतो पर रहेला सिद्धायतनोना, दिव्य विमानपर आरूढ थैने ते निरंतर शन 72 छ. (110) तथा साक्षात् विचरता अरिहंतना मुखकमळथी संसारथी उग पमाडनार एवो धर्मोपदेश ते भक्तिथी
Page #51
--------------------------------------------------------------------------
________________ 36 दुक्करतवचरणकिसंग( सारए) संगवज्जिए मुणिणो । मणवयणकायगुत्ते भत्तीए पज्जुवासइ य । / 112 / / इय पवरसिद्धिमंदिरसोआणपरंपरासरिच्छंमि । सिरिवीरनाहजिणवरचरियंमि गुणोलिनिलयंमि । / 113 / / अच्चंतुत्तमसम्मत्तलाभनामो समत्थिओ एसो। भव्वजणचित्तसंतोसकारओ पढमपत्थावो । / 114 / / ई सम्मत्तलाभनिरूवणो पढमो पत्थावो । दुष्करतपश्चरणकृशाङ्गसङ्गवर्जितान् मुनीन् । मनोवचःकायगुप्तान् भक्त्या पर्युपासते च । / 112 / / इति प्रवरसिद्धिमन्दिरसोपानपरम्परासदृशे । श्रीवीरनाथजिनवरचरित्रे गुणावलीनिलये ॥113 / / अत्यन्तोत्तमसम्यक्त्वलाभनामा समर्थितः एस्स्ः। भव्यजनसन्तोषकारकः प्रथमप्रस्तावः । / 114 / / श्रीमहावीरचरित्रम् इति सम्यक्त्वलाभनिरूपकः प्रथमः प्रस्तावः सांगणे छे. (111) तेमज दुष्कर तप अने चारित्र आचरतां दुर्बळ बनी गयेला अने सर्व संगथी वर्जित तथा मन, वचन, कायाथी गुप्त (त्रण गुप्ति सहित) एवा मुनिजनोनी ते भक्तिथी उपासना करे छे. (112) ए प्रमाणे श्रेष्ठ सिद्धि-मंदिरना सोपाननी श्रेणि समान, गुण-पंक्तिना आवासरूप एवा श्री महावीरस्वामीना चरित्रमां अत्यंत उत्तम 'सम्यक्त्वनो लाभ' नामनो, भव्यजनोना मनने प्रमोद पमाडनार आ प्रथम प्रस्ताव कही जताव्यो. (113-4) प्रथम प्रस्ताव अने बीजो भव पूरो थयो.
Page #52
--------------------------------------------------------------------------
________________ 37 द्वितीयः प्रस्तावः अह बीओ पत्थावो एवं लाभो बोहीएं परमसिवसाहिबीयभूयाए । भणिओ एत्तो सम्म मिरीइवत्तव्वयं सुणह । / 1 / / ettheva smtthsmudd-diivvlovguuddhpjjNte| मेरुविराइयमज्झे जंबूदीवंमि दीवम्मि । / 2 / / आरोवियधणुगुणसच्छहंमि तह दाहिणड्वभरहंमि । गंगासिंधूण महानईण बहुमज्झयारंमि । / 3 / / अत्थि पसत्थविविहतरुसंडमंडियपरिसरा, पेरंतपरूढपंडुच्छु-ताड-नीवार-विराइया, अथ द्वितीयः प्रस्तावः एवं लाभः बोधेः prmshivshaakhibiijbhuutaayaa| . भणितः इतः सम्यग् मरीचिवक्तव्यतां शृणु । / 1 / / atraiva smstsmudr-dviipvlyopguuddhprynte| मेरुविराजितमध्ये जम्बूद्वीपे द्वीपे । / 2 / / आरोपितधनुर्गुणसच्छाये तथा द्क्स्सिन्नार्ध्भ्र्ते। गङ्गासिन्ध्वोः महानद्योः बहुमध्ये । / 3 / / अस्ति प्रशस्तविविधतरुखण्डमण्डितपरिसरा, पर्यन्तप्ररूढपाण्ड्विक्षु-ताड-नीवार-विराजिता, प्रस्ताव बीजो, भव त्रीजो - मरीचिनुं थाइ. आ प्रमाणे श्रेष्ठमोक्षरूपी वृक्षना बीज स्वरूप बोधिनी प्राप्ति कहेवाई. हवे मरीचिनी वक्तव्यता सारी रीते आइरत्. (1) समस्त समुद्रो अने द्वीपोथी वींटळायेल तथा मध्यभागे मेरूपर्वतथी विराजित एवा आ जंबूद्वीप नामना दीपने विष (2) तथा आरोपित धनुष्यनी दोरी समान दक्षिणार्ड भरतक्षेत्रने विषे गंगा-सिंधु महानदीओना मध्य भागमां (3) विनीता नामे नगरी छे के जे नगरी चारे बाजु अनेक प्रकारना सुंदर वृक्षोनी श्रेणिथी विराजित, नजीकना
Page #53
--------------------------------------------------------------------------
________________ 38 श्रीमहावीरचरित्रम् नाणामणि-रयणरैयधरणिवीढा, अमरावइव्व नासच्चाहिट्ठिया, अहिणवपुरिव्व नवकुलालंकिया, जणयतणयव्व कुसलवलालसा, विलासिणिव्व दीहरच्छोवसोहिया, रामएवसेणव्व अदिट्ठविहीसणदोसा, पायालपुरिव्व अहीणजणाणुगया सुरिंदवयणोवरोहहरिसियवेसमणजक्खविणिम्मिया बारसजोयणदीहा, नवजोयणविच्छिण्णा, समुत्तुंगकणयपायारपरिक्खित्ता, पवरभवणमालासहस्साभिरामा, धण-कणय-रयणपरिपूरिया विणीया नाम नयरी । / जत्थ वम्महो इव अखंडरूवलावण्णजोव्वणगुणविब्भमो रेहै पौरजणो, अकित्तिममंडणाओ सुरसुंदरीओ वि परिहवंति नियरूवेण तरुणीओ, जहिं च सूरेसु चेव सुव्वै मग्गणसद्दो, दोसियाणं दोसाभिलासो, तरुवराणं गयापरावत्तो, रयणेसु वैरसद्दो । / तं च रक्खेइ नानामणिरत्नरचितपृथ्वीपीठा, अमरावती इव नासत्याऽधिष्ठिता (नाऽसत्याऽधिष्ठिता), अभिनवपुरी इव नवकुलाऽलङ्कृता, जनकतनया इव कुश-लवलालसा (कुशल-बलाऽऽलसा), विलासिनी इव दीर्घाऽक्षोपशोभिता (=दीर्घरथ्योपशोभिता), रामदेवसेना इव अदृष्टविभीषणदोषा, पातालपुरी इव अहीनजनाऽनुरागा, सुरेन्द्रवचनोपरोधहर्षितवैश्रमणयक्षविनिर्मिता द्वादशयोजनदीर्घा नवयोजनविस्तीर्णा समुत्तुङ्गकनकप्राकारपरिक्षिप्ता, प्रवरभवनमालासहस्राऽभिरामा, धन-कनक-रत्नपरिपूरिता विनीतानामिका नगरी......... यत्र मन्मथः इव अखण्डरूपलावण्ययौवनगुणविभ्रमः राजते पौरजनः, अकृत्रिममण्डनतः सुरसुन्दरीः अपि परिभवन्ति निजरूपेण तरुण्यः, यत्र च शूरेषु एव श्रूयते मार्गणशब्दः न लोकेषु, दौष्यिकानां दुष्य सीमाडामां उगेल श्वेत शेलडी, ताल तथा नवार (धान्य विशेष) थी शोभायमान, विविध मणि-रत्नोथी ज्यां पृथ्वीपीठ बांधेल छे, अमरावतीनी जेम नासत्य (देव विशेष) पक्षे सत्यतायुक्त, अभिनव नगरीनी जेम जे नवीन कुळोथी अलंकृत, सीतानी जेम कुश-लव, पक्षे कुशळ-बळथी गरिष्ठ, विलासिनी वनितानी जेम दीर्घ लोचन, पक्षे मोटा महोला-पोळथी सुशोभित, रामचंद्रनी सेनानी जेम बिभीषण, पक्षे भीषण दोषथी अदृष्ट, पाताल नगरीनी जेम शेष-नागकुमारो पक्षे उत्तम जनोथी परिवृत, तथा देवेंद्रनी आज्ञाथी प्रमोद पामेला कुबेरयले रचेल, बार योजन लांबी अने नव योजन विस्तीर्ण, अत्यंत ऊंचा सोनाना किल्लाथी वींटळायेली, श्रेष्ठ मकानोनी हजारो श्रेणिओथी सुंदर तथा धन, कंचन, रत्नोथी भरपूर छे. जे नगरीमां अखंड रूप, लावण्य, यौवनगुणनी शोभावाळा नगरजनो कामदेव समान शोभता हता, ज्यां तरूणीओ पोताना रूपगुणथी अकृत्रिम अलंकारवाळी देवांगनाओने हसी काढती हती, वळी ज्यां मार्गण-बाण शब्दमात्र सुभटोमां ज संभळातो, पण प्रजामां मार्गण-याचकनुं नाम न हतुं, दोसी-कापडीआ लोको ज ज्यां
Page #54
--------------------------------------------------------------------------
________________ 39 द्वितीयः प्रस्तावः खंचियचलियासणागयाखंडलकरकलियकणयकलसविहियरज्जाभिसेओ, तक्कालसंगहियउग्ग-भोग-रायन्न-खत्तियचउव्विहपहाणपरियरो, सुरवैवीण्णकणयकडय-तुडियमणि-मौडपमुहदिव्वालंकारालंकियसरीरो सिरिउसभनराहिवो । / कसिणासाढचउत्थीए चत्तसव्वत्थसिद्धिवासो जो। उत्तरसाढानक्खत्तजोगमिंदुमि संकंते । / 4 / / कुलगरनाभिस्स gihe coddsgypmuhsuminnkysuuo| मरुदेवीए गब्भे पाउब्भूओ महाभूई । / 5 / / (विक्रयणा)'भिलाषः न लोकानां दोषाभिलाषः, तरुवरेषु गजपरावर्तः (न लोकेषु गदापरावर्तः), रत्नेषु वज्रशब्दः (न लोकेषु vairshbdH)| तां च रक्षति खे एव चलिताऽऽसनाऽऽगताऽऽखण्डल-करकलितकनककलशविहितराज्याभिषेकः, तत्कालसगृहीतोग्र-भोग-राजन्य-क्षत्रियचतुर्विधप्रधानपरिकरः सुरपतिविलीर्णकनककटक-त्रुटित-मणि-मुकुटप्रमुखदिव्याऽलङ्काराऽलङ्कृतशरीरः श्रीऋषभनराधिपः । श्रीऋषभस्य जन्म राज्यं च :कृष्णाऽऽषाढचतुर्थ्यां त्यक्तसर्वार्थसिद्धिवासः यः । उत्तराऽषाढानक्षत्रयोगः इन्दौ सङ्क्रान्ते । / 4 / / कुलकरनाभेः गृहे चतुर्दशगजप्रमुखस्वप्नकृतसूचः । मरुदेव्याः गर्भे प्रादुर्भूतः महाभूतिः । / 5 / / दौष्याभिलाष-वस्त्रो वेचवानी इच्छा करता, पण अन्य लोको दोषने ईच्छता न हता, वळी ज्यां वृक्षोमां ज हाथीओ अटकता, परंतु लोकोने गदा-अस्त्रादिकनो पराभव न हतो, तथा वईर=वज शब्द ज्यां रत्नोमां ज वपरातो, पण प्रजामां वैरनुं नाम पण न हतुं. ए नगरीमां जेनो, देवलोकमां आसन चलायमान थवाथी कनककळश लैने आवेल इद्रोए राज्याभिषेक कर्यो, एटले तत्काल उग्र भोग, राजन्य, क्षत्रिय, तथा चार प्रकारना प्रधान परिवारनो जेमणे स्वीकार कर्यो, ते वखते सुरपतिए आपेल कंचनना कंकण तथा बाजुबंध अने मणिमुगट प्रमुख दिव्य अलंकारोथी शरीरे शोभायमान एवा ऋषभस्वामी राज्य चलावता हता, जे स्वामी आषाढ मासनी कृष्ण चतुर्थीए सर्वार्थ सिद्ध विमाननो त्याग करी, उत्तराषाढा नक्षत्रनी साथे चंद्रमानो योग थतां गज प्रमुख चौद महास्वप्नोथी सूचित, श्रीनाभि कुलकरना घरे श्रीमरूदेवी माताना उदरमां मावाने गर्भपए ङ्त्पन्न थया. (4,5)
Page #55
--------------------------------------------------------------------------
________________ 40 श्रीमहावीरचरित्रम पुव्वज्जियपुण्णसमूहचलियसिंहासणेण सक्केण । भत्तीए जस्स पणया जणणी गब्भावयारंमि । / 6 / / चेत्तबहुलट्ठमीए उत्तरसाढासु अद्धरत्तंमि । भुवणजणजणियतोसो जाओ जो पुण्णचंदोव्व । / 7 / / जस्स य जम्मणकम्मं तक्खणचलियासणा उ अकरिंसु । निययहिगारणुरूवं छप्पण्णदिसाकुमारीओ । / 8 / / बत्तीससुरिंदेहिं नीसेसामरसमूहसहिएहिं । मेरुमि जम्ममज्जणमहूसवो निम्मिओ जस्स । / 9 / / पूर्वाऽर्जितपुण्यसमूहचलितसिंहासनेन शक्रेण । भक्त्या यस्य प्रणता जननी गर्भाऽवतारे ॥6॥ चैत्रबहुलाऽष्टम्यामुत्तराऽषाढासु अर्धरात्रौ । भुवनजनजनिततोषः जातः यः पूर्णचन्द्रः इव । / 7 / / यस्य च जन्मकर्म तत्क्षणचलिताऽऽसनाः तु अकुर्वन् । निजाऽधिकाराऽनुरूपं षट्पञ्चाशदिक्कुमार्यः । / 8 / / द्वात्रिंशत्सुरेन्द्रैः निःशेषाऽमरसमूहसहितैः । मेरौ जन्ममज्जनमहोत्सवः निर्मितः यस्य । / 9 / / प्रभु गर्भमां आवे छते पूर्वोपार्जित पुष्प-समूहना प्रभावे सिंहासन चलायमान थतां देवेंद्र भक्तिपूर्वक तमनी भाताने न्म्ः॥2 [. (7) पछी चैत्र महिनानी कृष्ण अष्टमीए उत्तराषाढा नक्षत्रमां अर्धरात्रे त्रणे भुवनना जीवोने क्षणभर आनंद पमाडतां ऋषभस्वामी पूर्ण चंद्रमानी जेम जन्म पाम्या. (7) एटले तत्काल आसन कंपवाथी पोतपोताना अधिकार प्रमाणे छप्पन्न दिशाकुमारीओए भगवंतनी जन्मलिया 5री. (8) तेमज पोतपोताना देवसमुदाय सहित बत्रीश देवेंद्रोए कनकाचलपर जेमनो जन्माभिषेकनो महोत्सव कर्यो,
Page #56
--------------------------------------------------------------------------
________________ 41 dvitIyaH prastAvaH jssoruvsbhlNchnndNsnnsNjaayhrispulenn| सिरिनाभिनरिंदेणं उसभोत्ति पइठ्ठियं नामं । / 10 / / सुररायपाणितलसंठिओच्छुलर्व्हि करे ध्र्ण्तेन्न्। जेण जहत्थभिहाणं निम्मियमिक्खागुवंसस्स । / 11 / / लेहप्पमुहा बावत्तरी कला जेण देसिया पढमं । बहुभेयं कासव(य ?)-लोह-चित्त-घड-वत्थ-सिप्पं च । / 12 / / कम्मं च खेत्त-वाणिज्जपमुहमाई निदंसियं जेण। अविपक्ककणविभक्खणदुक्खियजणजलणपयणं च । / 13 / / ysyoruvRssbhlaachndrshnsnyjaathrsspulken| श्रीनाभिनरेन्द्रेण वृषभः इति प्रतिष्ठितं नाम । / 10 / / सुरराजपाणितलसंस्थितेक्षुयष्टिं करे धार्य्ता। येन यथार्थाऽभिधानं निर्मितम् इक्ष्वाकुवंशस्य । / 11 / / लेखप्रमुखाः द्विसप्ततिः कलाः येन देशिताः प्र्थ्म्म्। बहुभेदं कर्षक-लोह-चित्र-घट-वस्त्र-शिल्पं च । / 12 / / कर्म च क्षेत्र-वाणिज्यप्रमुखादि निर्दर्शितं येन । अविपक्वकणविभक्षणदुःखितजनज्वलनपचनं च । / 13 / / वळी जेमना साथळमां वृषभनुं लांछन जोइ हर्षथी रोमांचित नाभिराजाए जेमनुं ऋषभ एवुं नाम पाड्युं, (10) इंद्रना हाथमां रहेल शेलडीना सांठाने पोताना हाथमां धरतां जेमणे पोताना वंशनुं इक्वाकु एवुं यथार्थ नाम स्थापन यु. (11) जेमणे सौ प्रथम लेख प्रमुख बहोंतेर कळाओ बतावी के जे कृषिविद्या, लुहारनी कळा, चित्रकळा, कुंभारनी, वस्त्र वणवानी अने शिल्पकळा विगेरे अनेक प्रकारनी समजवी. (12) वळी क्षेत्र, वाणिज्य वगेरे कर्म तथा काचु धान्य खावाथी दुःख पामता लोकोने अग्निमां रांधवानी कळा शावी. (13)
Page #57
--------------------------------------------------------------------------
________________ 42 दुन्नयपसत्थजणसिक्खणत्थमुवदंसिया जए जेणं । सिट्ठजणरक्खणट्ठा सामाइ चउव्विहा नीई । / 14 / / दारपरिग्गहसमए जस्स सुरिंदेण परमरिद्धीए । पुंखणगविहिसणाहो विवाहमहूसवो विहिओ । / 15 / / वागरण-छंद-कह-कव्व-मग्ग-जोइसपमोक्खबहुविज्जा । लद्धा जेणुवइट्ठा पढमं चिय सुद्धबुद्धी ॥16 / / श्रीमहावीरचरित्रम् नियनियकम्मनिसेवण नियमेणं गुरुजणस्स नमणं च । जाय(? i)कुलाण ववत्था जेण समत्था कया भुयणे । / 17 / / दुर्नय-प्रशस्तजनशिक्षणार्थमुपदर्शिता जगति येन्। शिष्टजनरक्षणार्थं सामादिः चतुर्विधा नीतिः । / 14 / / दारापरिग्रहसमये यस्य सुरेन्द्रेण परमर्ध्या । प्रोङ्ङ्खनकविधिसनाथः विवाहमहोत्सवः विहितः । / 15 / / व्याकरण-छन्द-कथा- काव्य-मार्ग(= नभ (= नभ) - ज्यौतिष्कप्रमुखबहुविद्याः । लब्धा येनोपदिष्टाः प्रथममेव शुद्धबुद्ध्या ॥16॥ निजनिजकर्मनिसेवनं, नियमेन गुरुजनस्य नमनं च । जाति-कुलानां व्यवस्था येन समस्ता कृता भुवने ॥17॥ तथा शठ अने प्रशस्त जनोने शिक्षण आपवा जेमणे जगतमां शिष्टजनना रक्षण माटे साम, दामादि चार प्रारनी नीति जतावी. (14) वळी जेमना विवाह वखते इंद्रे महोत्सवपूर्वक पोंखवानी विधिसहित लग्नोत्सव कर्यो. (15) 4 ऋषभस्वामीखे प्राप्त खेवी व्याङरा, छंदृशास्त्र, स्था, अव्यम्णा, खाआशगामिनी (?), भ्योतिष प्रभुज अनेक विद्या प्रथम शुद्ध बुद्धिथी जगतने बतावी, (19) पोतपोताना कर्म प्रमाणे नियमित वर्तन, गुरुजन-वडीलोने नमन इत्यादि जेमणे जगतमां जाति-कुळनी जधी व्यवस्था 5री. (13)
Page #58
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः किं बहुणा - जुत्ताजुत्तवत्थुविण्णाणसुण्णहियएसु । नीई अज्जवि विफुरै जस्स कित्तिव्व सव्वगया । / 18 / / 43 तस्स य गय-तुरयपमुहरज्जंगपरिवुडस्स संसएसु य ववत्थासु य कुलायारेसु य परोप्परविसंवाएसु य सयलजणपुच्छणिज्जस्स नंदाए देवीए सुमंगलाए य समं विसयसुहमणुहवंतस्स वच्चंति वासरा । अण्णया य सुमंगलाए देवीए भरहो बंभी य मिहुणगं जायं । तहा सुनंदा 'वि देवी बाहुबली सुंदरी य जुवलयं जायं । एवं वच्चंतंमि काले पुणोऽवि सुमंगला देवी अण्णाणि एगूणपन्नासं पुत्तजुयलगाणि पसूया । ते य भरहप्पमुहा कुमारा वज्रंति सरीरेण नीसेसकलाकलावकोसलेण य । एवं च निदंसिय-सयलकला - कुलव्ववत्थाए सुहलोयवावारो उसभनरिसरो किं बहुना? yuktaa'yuktvstuvijnyaanshuunyhRdyessu| नीतिः अद्यापि विस्फुरति यस्य कीर्तिः इव सर्वगता । / 18 / / ऋषभस्य पुत्रादिपरिवारः दीक्षा च तस्य च गज-तुरगप्रमुखराज्याङ्गपरिवृतस्य, संशयेषु च व्यवस्थासु च कुलाचारेषु च परस्परविसंवादेषु च सकलजनपृच्छ्यमानस्य, नन्दया देव्या सुमङ्गलया च समं विषयसुखमनुभूयमानस्य व्रजन्ति वासराः । अन्यदा च सुमङ्गलायाः देव्याः भरतः ब्राह्मी च मिथुनकं जातम् । तथा सुनन्दायाः देव्याः बाहुबली सुन्दरी च युगलकं जातम् । एवं व्रजति काले पुनः अपि सुमङ्गलादेवी अन्यानि एकोनपञ्चाशत् पुत्रयुगलानि प्रसूतवती । ते च भरतप्रमुखाः कुमाराः वर्धयन्ति शरीरेण निःशेषकलाकलापकौशलेन च । एवं च निदर्शित-सकलकलाकुलव्यवस्थया शुभलोकव्यापारः ऋषभनरेश्वरः त्रि-अशीतिपूर्वलक्षाणि वधारे तो शुं? परंतु योग्यायोग्य वस्तु-विज्ञानथी शून्य जनोना हृदयमां अद्यापि जेमनी सर्वव्यापक कीर्तिनी जेम जे नीति प्रवर्ती रही छे. (18) ए प्रमाणे गज, अश्व प्रमुख राज्यांगयुक्त अने संशय पडतां दरेक व्यवस्थामां, कुलाचारोमां, परोपकारना विसंवादमां बधा लोकना प्रश्ननुं निराकरण करता एवा भगवंतना नंदा अने सुमंगला राणी साथे विषयसुख भोगवतां दिवसो व्यतीत थवा लाग्या. एकदा सुमंगला देवीए भरत अने ब्राह्मीने साथे जन्म आप्यो तथा सुनंदाए बाहुबलि अने सुंदरीने साथे जन्म आप्यो. एम काळ व्यतीत थतां सुमंगलाए बीजां ओगणपचाश पुत्रयुगलो जोडलांने जन्म आप्यो, ते भरत प्रमुख कुमारो शरीरथी वृद्धि पामतां समस्त कळाओमां कुशळ थया. एम पोते बतावेल सर्व कळाओ अने कुळ-व्यवस्था वडे शुभ लोकव्यवहारवाळा त्र्याशी लाखपूर्व गृहस्थ
Page #59
--------------------------------------------------------------------------
________________ 44 श्रीमहावीरचरित्रम् तेयासीपुव्वलक्खाइं जाव परिपालिऊण गिहत्थपज्जायं, अवलोइऊण परलोयमग्गाणुरूवधम्मवावारविरहियं भवपंकनिमज्जमाणं (जणं)मणे अच्चंतकरुणारसालिद्धबुद्धी, तक्कालचलियासणागयसारस्सयपमुहलोगंतियतियससमहियमुच्छाहियचित्तवित्ती विणिवित्तभोगपिवासो, भरहपमुहपुत्तसयसंविभत्तपरिचत्तवसुंधराभारो, आसंवच्छरकणयवारिधारावरिसाभिणंदियदीणमग्गणजणो चेत्तस्स बहुलट्ठमीए उत्तरासाढनक्खत्ते पच्छिमपहरावसेसे दिवसे कच्छमहाकच्छपमुहाणं नियनियपुण्ण(त्त)निहित्तरज्जवावडाणं चौहिं सहस्सेहिं मंडलेसराणं परिवुडो, देव-दाणवुक्खित्तविचित्तचित्तोवसोहियसुदंसणाभिहाणसिबिकाधिरूढो, परमविभूईए समग्गकाणणलच्छिलीलावणंमि उज्जाणे कयकट्ठक्किकृतवकम्मो, परिचत्तसव्गसंगिरयणाभरणो, सयमेव चाउमुट्ठियं लोयं काऊण, कयसिद्धनमोक्कारो, पडिवण्णसव्वसावज्जजोगविरती, बत्तीससुरेसरेहिं चउविहदेवनिकायसहिएहिं सब्भावसाराहिं महत्थाहिं यावत् परिपाल्य गृहस्थपर्यायम्, अवलोक्य परलोकमार्गाऽनुरूपधर्मव्यापारविरहितं भवपङ्कनिमज्जन्तं (जन) मनसि अत्यन्तकरुणारसाऽऽलीढबुद्धिः, तत्कालचलिताऽऽसनाऽऽगतसारस्वतप्रमुखलोकान्तिकत्रिदशसमधिकोत्साहितचित्तवृत्तिः, विनिवृत्तभोगपिपासः, भरतप्रमुखपुत्रशतसंविभक्तपरित्यक्तवसुंधराभारः, आसंवत्सरकनकवारिधारावर्षाऽभिनन्दितदीन-मार्गणजनः चैत्रस्य बहुलाऽष्टम्यां उत्तराऽषाढानक्षत्रे पश्चिमप्रहराऽवशेषे दिवसे कच्छ-महाकच्छप्रमुखाणां निजनिज-पुत्रनिहितराज्यव्यापाराणां चतुभिः सहस्रैः मण्डलेश्वराणां परिवृत्तः, देव-दानवोत्क्षिप्त-विचित्रचित्रोपशोभितसुदर्शनाऽभिधानशिबिकाऽधिरूढः, परमविभूत्या समग्रकाननलक्ष्मीलीलावने उद्याने कृतकष्टोत्कृष्टतपःकर्मा, परित्यक्तसर्वाङ्गसगिरत्नाऽऽभरणः, स्वयमेवचतुर्मुष्टिकं लुञ्चनं कृत्वा, कृतसिद्धनमस्कारः, प्रतिपन्नसर्वसावद्ययोगविरतिः, द्वात्रिंशत्सुरेश्वरैः पर्याय अनुभवी, परलोकना मार्गने योग्य एवा धर्मव्यवहारथी रहित अने संसाररूपी कादवमां निमग्न थता लोकोने जोइ. हदयमां अत्यंत करुणारसनी बुद्धि वृद्धि पामतां तत्काल सिंहासन चलायमान थवाथी सारस्वत प्रमुख लोकांतिक देवताओना निमित्ते उत्साहित मनोवृत्तिवाळा तरतज भोगपिपासाथी निवृत्त थै, भरत प्रमुख पोताना सो पुत्रोने राज्य वहेचवा वडे पोते पृथ्वीना भारनो त्याग करी, एक वरस सुधी सुवर्णनो वरसाद वरसावतां दीन अने याचकजनोने अत्यंत आनंद पमाडी, चैत्र मासनी कृष्ण अष्टमीना दिवसे उत्तराषाढा नक्षत्रमां पाछला पहोरे कच्छ अने महाकच्छ प्रमुख के जेमणे पोतानुं राज्य पुत्रोने आपी दीधुं छे एवा चार हजार राजाओथी परिवरेला देव, दानवोए उपाडेल, विचित्र चित्रोथी शोभती एवी सुदर्शना नामनी शिबिकापालखीपर बिराजमान, परम विभूति सहित, समस्त उद्यानोनी लक्ष्मीना लीलावन समान उद्यानमां कष्टपूर्वक उत्कृष्ट तप करनार, सर्वागे धारण करेला रत्नना अलंकारोने तजी, जाते चार मुष्टिथी लोच करी, सिद्ध भगवंतने नमस्कार करी भगवंते सर्व पापकर्मनी विरति स्वीकारी. आ वखते चार निकायना देवो सहित बत्रीशे इंद्रो
Page #60
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः पसत्थाहिं गिराहिं थुव्वमाणो पंचिंदियदित्ततुरयदमणो समणो जाओत्ति । / सुररायनिसिठ्ठविसिठ्ठदूसमंसावलंबि व्ह्मान्नो। कच्छ-महाकच्छपमोक्खभिक्खुलोएण परियरिओ । / 19 / / परिचत्तसव्वसावज्जजोगसंगो तिगुत्तिगुत्तो y। अप्पडिबद्धो गामाणुगाममह विहरिओ भयवं । / 20 / / जुम्मं । धण-कणयसमिद्धसमुद्धरा य मणुया मुणंति नो तैया । का भिक्खा के तग्गाहिणोत्ति भिक्खं भमंतंमि । / 21 / / परमेसरंमि ताहे नियपहुपणएण कणगकरितुरए । __ इत्थी महत्थवत्थे पणया मणुया पणामेति । / 22 / / जुम्मं । चतुर्विधदेवनिकायसहितैः सद्भावसाराभिः महार्थाभिः प्रशस्ताभिः गिर्भिः स्तूयमानः पञ्चेन्द्रियदृप्ततुरगदमकः श्रमणः जात्ः। सुरराजनिसृष्टविशिष्टदूष्यम् अंसावलम्बि व्ह्न्। कच्छ-महाकच्छप्रमुखभिक्षुलोकेन परिवृत्तः । / 19 / / परित्यक्तसर्वसावद्ययोगसङ्गः त्रिगुप्तिगुप्तश्च । अप्रतिबद्धः ग्रामानुग्रामम् अथ विहृतवान् भगवान् । / 20 / / युग्मम् । धन-कनकसमृद्धिसमुद्धराः च मनुजाः जानन्ति न त्दा। का भिक्षा? के तद्गृहीतारः? इति भिक्षायै भ्रमति (सति) / / 21 / / परमेश्वरे तदा निजप्रभुप्रणयेन कनक-करि-तुरगान् । स्त्रीः महाऽर्ध्यवस्त्राणि प्रणताः मनुजाः अर्पयन्ति । / 22 / / युग्म्म्॥ सद्दभावयुक्त, महा अर्थ सहित अने प्रशस्त वाणीथी जेमनी स्तुति करी रह्या छे तथा पांच इंद्रियोरूप अभिमानी अश्वोने दमन करनार एवा भगवंत संसार तजी श्रमण थया. ते वखते इंद्र खभापर स्थापन करेल विशिष्ट देवदूष्य वस्त्रने वहन करता, कच्छ, महाकच्छ प्रमुख मुनिओथी परिवरेला, सर्वसावद्य योगना संगने तजी त्रण गुप्तियुक्त, अप्रतिबद्ध एवा ऋषभस्वामी त्यांथी ग्रामानुग्राम विहार करवा लाग्या. (1920) ते वखते धन, कंचनथी समृद्ध लोको "भिक्षा शुं अने तेने ग्रहण करनार कोण?" एम जाणता न हता; तेथी भिक्षाने माटे भ्रमण करता भगवंतने पोताना स्वामी समजीने बहुमानथी प्रणाम करता लोको सोनु, हाथी, अश्व, मुन्या, महा भिती वस्त्रो मापता हता. (21/22)
Page #61
--------------------------------------------------------------------------
________________ 46 श्रीमहावीरचरित्रम् भिक्खं अपावमाणा कच्छमहाकच्छपभीणो मुन्निन्नो। पैदियहमणसणेणं संजायसरीरसंतावा ॥23 / / तेलोक्कनायगे मोणमस्सिए ते उवायमलभंता । परिसडियपंडुपत्ताइभोइणो काणणंमि ठिया । / 24 / / जुम्म भयपि निप्पकंपो suraselo iva visitttthsNghynno| पैदिणमदीणचित्तो एगागी विहरै महिमि । / 25 / / कच्छमहाकच्छसुया नमि-विनमी रायलच्छिमिच्छंता । चिंतामणिव्व सव्वायरेण सेवंति भयवंतं । / 26 / / भिक्षां अप्राप्नुवन्तः कच्छ-महाकच्छप्रभृतयः मुनयः । प्रतिदिवसमनशनेन सञ्जातशरीरसन्तापाः ॥23 / / त्रैलोक्यनायके मौनमाऽऽश्रिते ते उपायम् अलभमानाः । परिशाटितपाण्डुरपत्रादिभोजिनः कानने स्थिताः । / 24 / / युग्मम् । भगवान् अपि निष्प्रकम्पः सुरशैलः इव विशिष्टसङ्घयणः । प्रतिदिनम् अदीनचित्तः एकाकी विहरति मह्याम् । / 25 / / कच्छ-महाकच्छसूतौ नमि-विनमी राज्यलक्ष्मीमिच्छन्तौ । चिन्तामणिः इव सर्वाऽऽदरेण सेवेते भगवन्तम् । / 26 / / एटले भिक्षा न पामता कच्छ अने महाकच्छ प्रमुख मुनिओ प्रतिदिन अनशनने लीधे शरीरे भारे संताप पामवा लाग्या. अत्यारे भगवंत तो मौनव्रतधारी हता. जेथी अन्य उपाय हाथ न लागवाथी जंगलमां तेओ वृक्षथी पडी गयेलां पाकां पांदडां खाइने त्यां ज रहेवा लाग्या. (23/24) भगवानुं पण मेरुनी जेम निष्कप बनी विशिष्ट संघयणयुक्त होवाथी मनमां जरा पण खेद न पामतां पोते एकला पृथ्वी पर प्रतिदिन विचारवा लाग्या. (25). एवामां राज्य-लक्ष्मीने इच्छता, कच्छ, महाकच्छना पुत्र नमि, विनमि त्यां आवीने चिंतामणिनी जेम अत्यंत आदर सहित भगवंतनी सेवा करवा लाग्या. (29)
Page #62
--------------------------------------------------------------------------
________________ 47 द्वितीयः प्रस्तावः तब्भत्तिरंजियमणेण नागराएण दिन्नवरविज्जा । विज्जाहररायत्तं पाविय विगया जहाभिमयं । / 27 / / भयवंपि गाम-नगरागरेसु भिक्खं अपाव्मान्नोऽवि। विहरंतो किसियतणू कुरुदेसे गयपुरंमि गओ । / 28 / / जिणदंसणसुमरियपुव्वजम्मसंजायतिव्वसद्धेण । सेज्जंसकुमारेणं सिरिबाहुबलिस्स पौत्तेणं । / 29 / / तक्कालागयपुरिसोवणीयपंडुच्छुगंडयरसेणं । संवच्छरपज्जते भयवं पाराविओ तत्थ । / 30 / / जुम्मं । तद्भक्तिरञ्जितमनसा नागराजन द्त्त्व्र्विद्यौ। विद्याधरराजत्वं प्राप्य विगतौ यथाऽभिमतम् । / 27 / / भगवान् अपि ग्राम-नगराऽऽकरेषु भिक्षामप्राप्नुवानपि । विहरन् कृशतनुः कुरुदेशे गजपुरे गतः । / 28 / / जिनदर्शनस्मृतपूर्वजन्मसञ्जाततीव्रश्रद्धेन । श्रेयांसकुमारेण श्रीबाहुबलेः पौत्रेण । / 29 / / तत्कालाऽऽगतपुरुषोपनीतपाण्ड्विआयष्टिरसेन । संवत्सरपर्यन्ते भगवान् पारापितः तत्र ॥30 / / युग्मम् । तेमनी सेवा-भक्तिथी खुश थयेला नागएण्द्र आपेली श्रेष्ठ विद्याओ अने विद्याधरोनुं राज्य मेळवीने तेओ छित स्थाने यादया गया. (27) भिक्षा न पामवाथी शरीरे कृश बनेला भगवान पण गाम, नगर अने खाण विगेरे स्थानोमां विचरतां कुरूदेशमां आवेल गजपुर नगरमां गया. (28) ते वखते श्री बाहुबलिना पौत्र श्रेयांसकुमार के जेने प्रभुदर्शनथी पूर्वजन्मनुं स्मरण थतां तीव्र श्रद्धा थवाथी त्यारे आवेल पुरुषोए लावेल शेरडीना ताजा रसथी तेणे एक वरसना प्रांते त्यां भगवंतने पारणुं कराव्युं (28/30)
Page #63
--------------------------------------------------------------------------
________________ 48 पडिया य कणयधारा तियसेहिं समाहयाइं तूराइं । मिलिओ य पौरलोओ तेणवि कहिओ सवुत्तंतो ॥31॥ श्रीमहावीरचरित्रम् भयवंपि पारणयं काऊण बहलीय - डंबैल्लसुवण्णभूमिपग्गहेसु देसेसु विहरमाणो, तव्वासिमणुयाणं मोणमल्लिणोऽवि समाहप्पेण भद्दगभावं जणंतो विविहतवचरणपरायणो असंकिलिट्ठयाए तक्कालियलोयस्स, अतहाविहवेयणीयकम्मओ य निरुवसग्गं संजममणुपालितो समैक्कंते एगंमि वाससहस्से, विणीयनयरीपच्चासण्णंमि पुरिमतालंमि नयरंमि sNptto। tassa uttarapuratthime दिसीभाए सगडमुहं नाम उज्जाणं । तंमि नग्गोहपायवस्स हेट्ठा संठियस्स अट्ठमेणं भत्तेणं पुव्वण्हदेसकाले फग्गुणबहुलेक्कारसीए उत्तरासाढानक्खत्ते भगवओ तिहुयणेक्कबंधवस्स झाणंतरियाए वट्टमाणस्स दिव्वं अणंतं लोयालोयगयभावाभावसहाववत्थुसत्थपरमत्थनिब्भासणसमत्थं केवलनाणं समुप्पण्णं । / पतिता च कनकधारा, त्रिदशैः समाऽऽहतानि तूराणि । मिलितश्च पौरलोकः तेनाऽपि कथितः स्ववृत्तान्तः ॥31॥ भगवान् अपि पारणकं कृत्वा बहली- डम्बैल्ल सुवर्णभूमि प्रग्रहेषु (? प्रमुखेषु) देशेषु विहरमाणः, तद्वासिमनुजेषु मौनम् आलीनः अपि स्वमाहात्म्येन भद्रकभावं जनयन्, विविधतपोचरणपरायणः, असक्लिष्टतया तत्कालिकलोकस्य, अतथाविधवेदनीयकर्मतः च निरूपसर्गं संयमम् अनुपालयन् समतिक्रान्ते एके वर्षसहस्रे, विनीतानगरीप्रत्यासन्ने पुरिमताले नगरे सम्प्राप्तः । तस्य उत्तर-पूर्वदिग्भागे शकटमुखं नाम उद्यानम् । तस्मिन् न्यग्रोधपादपस्य अधः संस्थितस्य अष्टमेन भक्तेन पूर्वाह्णदेशकाले फाल्गुन-बहुल-एकादश्यां उत्तराऽषाढानक्षत्रे भगवतः त्रिभुवनैकबान्धवस्य ध्यानान्तरिकायां वर्तमानस्य दिव्यमनन्तं लोकालोकगतभावाभाव-स्वभाव-वस्तुसार्थपरमार्थनिर्भाषणसमर्थं केवलज्ञानं स्मुत्प्न्न्म्। एटले ते ज वखते सुवर्णनी वृष्टि थई अने देवताओए वाजींत्रो वगाड्यां, जेथी नगरजनो एकठा थया अने कुमारे पोतानो बधो वृत्तांत तेमने कही संभळाव्यो. (31) भगवान् पण पारणुं करी बहली, डंबईल्ल, सुवर्णभूमि विगेरे देशोमां विचरतां पोते मौनधारी छतां पोताना माहात्म्यथी त्यां वसता जनोने भद्रकभाव पमाडता, विविध तप-चरणमां परायण, ते कालना लोकोना निर्दोषपणाथी अने तथाविध वेदनीयकर्मना अभावे उपसर्ग रहित संयम पाळता भगवंतने एकहजार वरस व्यतीत थता. एकदा प्रभु विनीतानगरीनी पासे पुरिमताल नगरमां आव्या. तेनी इशानखुणे शकटमुख नामना उद्यानमां वड वृक्ष नीचे रहेतां, अठ्ठम तप करतां, दिवसना पूर्वभागे फागण मासनी कृष्ण अगियारसना दिवसे उत्तराषाढा नक्षत्रमां त्रण लोकना एक मात्र बंधु एवा भगवानने ध्यानान्तरिकामां होते छते दिव्य, अनंत, लोकालोकना भावाभाव, स्वभाव, समस्त वस्तुओना 52मार्थने प्रकाशवामां समर्थ एवुं केवळज्ञान उत्पन्न थयुं.
Page #64
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः 49 __ अह जिणनाहनाणुप्पायमाहप्पपरिकंपियसीहासणप्पलोयणपौत्तावहिमुणिय-नाणवैयरा, पहयपडहप्पमुहगंभीरतूररवा, संखोभियसुरलोया, सरभसपणच्चिरसुरसुंदरीभुयलयालोलंतरयणवलयरणज्झणारवनिब्भरभरियभुवणंतरा आगंतूणं बत्तीसं ससुरा सुरिंदा समवसरणं विरइंति । केरिसं चिय? ऐसुरभिसिसिरमारुयपडिहयतणुरेणुतक्कणुक्केरं । घुसिण-घणसारगंधाभिरामसलिलोवसंतरयं । / 32 / / आजाणुमेत्तविक्खित्तकुसुमरेहतरयणमहिवीढं । डझंतधूवधूमंधयारघणसंकियसिहंडिं ॥33 / / मणि-चामीयर-निद्धतरुप्पपायारवलयतियकलियं । सव्वत्तोमुहमणि-रयणरैयसिंहासणसणाहं । / 34 / / अथ जिननाथज्ञानोत्पादमाहात्म्यपरिकम्पितसिंहासनप्रलोकनप्रयुक्ताऽवधिज्ञात-ज्ञानव्यतिकराः, प्रहतपटहप्रमुखगम्भीरतूररवाः, संक्षोभितसुरलोकाः, सरभसप्रनृत्यत्सुरसुन्दरी-भुजलतालोलद्रत्नवलयरणज्झणाऽऽरवनिर्भरभृतभुवनान्तराः आगत्य द्वात्रिंशत् ससुराः सुरेन्द्राः समवसरणं विरचयन्ति । कीदृशं चैव? - atisurbhishishirmaarutprtihttnurennutrknnotkerm| धुसृण-घनसारगन्धाऽभिरामसलिलोपशान्तरजः ॥32 / / आजानुमात्रविक्षिप्तकुसुमराजमानरत्नमहीपीठम् । दह्यमानधूपधूमाऽन्धकारघनशङ्कितशिखण्डिकम् । / 33 / / मणि-चामीकर-निर्मातरुप्यप्राकारवलयत्रिककलितम् । सर्वतोमुखमणि-रत्नरचितसिंहासनसनाथम् ॥34 / / ते वखते भगवंतने ज्ञान उत्पन्न थवाना माहाभ्यथी सिंहासन कंपायमान थतां तेनुं कारण जोवा प्रयुंजेल अवधिज्ञानथी केवलज्ञाननो प्रसंग जाणतां देवेंद्रोए पटहप्रमुख गंभीर वाजींत्रो वगाड्यां, जेथी देवलोक क्षोभ पाम्यो. अत्यंत हर्षपूर्वक नृत्य करती देवांगनाओनी भुजामां लटकता रत्न-कंकणोना ध्वनिथी भुवननो खाली भाग भराइ जतां बत्रीश इंद्र देवताओ सहित त्यां आवीने समवसरण रचवा लाग्या. ते केवुं अद्भुत हतुं? अत्यंत सुगंधी अने शीतल पवनथी बारीक रजकणनो समूह पण ज्यां शांत थई गयो छे, केसर अने कपूरना गंधथी सुगंधी जळथी ज्यां रज उपशांत छे, (32) ढींचण पर्यत नाखेलां पुष्पोथी ज्यां रत्नथी रचेल पृथ्वीपीठ शोभी रहेल छे, बळता धूपधूमना अंधकारथी न्यां मयूरी मेघनी शं. 2री 26 ॥ छ. (33) मणि, सुवर्ण तथा अग्नि-संस्कारथी उत्कृष्ट उजवळ बनेल रूपाना त्रण गढथी शोभायमान, चोतरफ मणिरत्नना बनावेता सिंहासनयुक्त, (34)
Page #65
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् डिंडीरपिंडपंडुरछत्तत्तयरुद्धरविकराभोयं । पवणुव्वेल्लियकंकेल्लिपल्लवुल्लिहियनहविवरं । / 35 / / गयणट्ठियसुरकरपहयगहिरवज्जंतदुंदुहिसमूहं । दिसिमुहपसरियनिम्मलभामंडलखंडियतमोहं । / 36 / / स्र्य्निसाय्र्क्र्निय्रागार्धुव्व्ण्त्चाम्रुप्पील्ण्। इय एवंविहमुद्दामदोसहरणं समोसरणं । / 37 / / छहिं कुलयं । तंमि य भुवणेक्कपहू पवरे सीहासणे तिय्स्प्न्नो। पुव्वामुहो निसीयै तित्थस्स नमोत्ति भणिऊणं । / 38 / / द्दिन्न्द्दीर्पिन्न्द्द्पान्न्द्दुर्छ्त्र्त्र्य्रुद्ध्र्विक्राऽऽभोग्म्। पवनोद्वेलितकङ्केलिपल्वलोल्लिखितनभविवरम् । / 35 / / गगनस्थितसुरकरप्रहतगम्भीरवाद्यमानदुन्दुभिसमूहम् । दिग्मुखप्रसृतनिर्मलभामण्डलखण्डिततमौधम् । / 36 / / shrdinshaakrnikraa''kaardhuuymaancaamrsmuuhm| इति एवंविधमुद्दामदोषहरणं समवसरणम् । / 37 / / षड्भिः कुलकम् । तस्मिंश्च भुवनैकप्रभुः प्रवरे सिंहासने त्रिदशप्रणतः । पूर्वमुखः निषीदति 'तीर्थाय नमः' इति भणित्वा । / 38 / / फीणना पिंड समान अत्यंत उजळा त्रण छत्रथी ज्यां सूर्यना किरणो अटकी रहेल छे, पवनथी चालता अशोकवृक्षना पांदडाओथी ज्यां नभोमंडळ चित्रित बनेल छे. (35) आकाशमां रहेला देवताओना हाथवडे वगाडाती गंभीर अवाजवाळी दुंदुभिना समूह ज्यां छे, दिशाओमां प्रसरता उज्वळ भामंडळथी ज्यां अंधकारनो समूह परास्त थयेल छे, (30) तथा शरदऋतुना चंद्रमाना किरणसमूह समान धवल चामरो ज्यां ढळी रह्यां छे, एवुं उत्कट दोषने हरनार समवसरण शोभवा लाग्युं. (37) त्यां देवताओथी वंदायेला अने जगतना एक गुरु भगवंत ऋषभस्वामी वामिभुपथ "नमो तित्थस्स" मेम जडान श्रेष्ठ सिंहासन52 li2|4मान् थया. (30)
Page #66
--------------------------------------------------------------------------
________________ 51 द्वितीयः प्रस्ताव ह्रिस्भ्र्निब्भ्रुब्भिन्न्न्न्पुल्य्प्द्द्लोव्सोहिय्स्रीरा। सट्ठाणेसु निलीयंति तक्खणं चउविहा देवा । / 39 / / पूरिज्जइ अंबरमिंतजंततियसाण प्ण्च्व्न्न्न्नेहिण्। उद्भूयचिंधेहिं विमाणलक्खमालासहस्सेहिं । / 40 / / एत्यंतरे जिणपौत्तिपरिन्नाणनिमित्तं पुव्वनिउत्ता केवलनाणुप्पत्तिनिवेयणत्थं तहा पहरणसालापाउब्भूयपभूयजक्खसमहिट्ठिय-निस्सामन्नफुरंतफारपहाभरनिक्कत्तियपयंडतमकंडुड्डामरचक्करयणवैयरसंसणत्थं च भरहनरिंदस्स पुरओ जुगवं चिय समागया बद्धवेगा पुरिसा । तओ भरहो इहलोयतुच्छसुहमेत्तसंपायणपच्चलत्तं निच्छिऊण चक्करयणस्स hrssbhrnirbhrodbhinnpulkpttlopshobhitshriiraaH| स्वस्थानेषु निलयन्ति तत्क्षणं चतुर्विधाः देवाः ॥39 / / पूर्यते अम्बरम् आगच्छद्गच्छत्रिदशानां पञ्चवर्णैः । उद्धृतचिह्नैः विमानलक्षमालासहस्रैः । / 40 / / अत्रान्तरे जिनप्रवृत्तिपरिज्ञाननिमित्तं पूर्वनियुक्ताः केवलज्ञानोत्पत्तिनिवेदनार्थं तथा प्रहरणशालाप्रादुर्भूतप्रभूतयक्षसमधिष्ठित-निःसामान्यस्फुरन्स्फारप्रभाभरनिष्कृतितप्रचण्डतमाकाण्डविप्लवचक्ररत्नव्यतिकरशंसनाय च भरतनरेन्द्रस्य पुरतः युगपद् एव समागताः बद्धवेगाः पुरुस्साः। ततः भरतः इहलोकतुच्छसुखमात्रसम्पादनसामर्थ्यं निश्चित्य चक्ररत्नस्य उभयलोकसुखजनकत्वं पुनः परमेश्वरस्य प्रवरकरेणुकास्कन्धाऽधिरोहितसुतविरहविधुरमरुदेवासमेतः निःशेषकुमारनिकरपरिवृत्तः समग्रबलवाहनः एटले अत्यंत हर्षना समूहथी ऊभी थयेल रोमराजीना समूहथी शोभता शरीरवाळा चार प्रकारना देवताओ पोतपोताना स्थाने बेठा. (39) ते वखते जता आवता देवोनी पांच वर्णनी ध्वजाओवाळी लाखो विमानोनी हजारो माळा = पंक्तिओथी माश सं[ थयु. (40) एवामां जिनेश्वरना आगमनने जणाववा निमित्ते पूर्वे नियुक्त करेला पुरुषो, भगवंतना केवळज्ञाननी उत्पत्तिने जणाववा तथा आयुधशाळामां प्रगट थयेल, अनेक यक्षोथी अधिष्ठित, असाधारण चळकती प्रजाना समूहथी गाढ अंधकारना तुच्छ उपद्रवने (अथवा अंधकाररूपी बाणना उपद्रवने) परास्त करनार एवा चक्ररत्नना प्रसंगने जणाववा, एकदम वेगथी ते लोको भरतराजा पासे समकाळे आवी हाजर थया. तेमना वृत्तांतथी भरत राजाए विचार कर्यो के-"चक्ररत्नमां तो मात्र आ लोक संबंधी तुच्छ सुख आपवानी शक्ति छे अने भगवंत तो उभय लोकना सुखने आपनारुं छे." एम पोताना मनमां निश्चय करी, पुत्रविरहना दुःखथी व्याकुळ
Page #67
--------------------------------------------------------------------------
________________ 52 उभयलोगसुहजणगत्तं पुण परमेसरस्स पवरकरेणुगाखंधाधिरोहियसुयविरहविहुरमरुदेवासमेओ, नीसेसकुमारनियरपरियरिओ, समग्गबलवाहणो, हरिसभरनिब्भरंगो भगवओ केवलमहिमं काउं स्ण्प्त्थिओ। अंतरेण मरुदेवीए भगवओ छत्ताइछत्तपमुहं विभूइसमुदयं पेच्छंतीए तहाविहभवियव्वयावसेण 'सुहज्झाणपरायणाए अंतगडकेवलित्तं जायं । 'भरहखेत्तं पढमसिद्धो ऽत्ति परिचिंतिऊण देवदाणवेहिं कया तीसे महिमा । खित्तं खीरोयसायरे से सरीरं । भरहो य परमपमोयमुव्वहंतो तित्थयरं तिपयाहिणीकाऊण बहुप्पयारं थोऊण सदेव मणुयासुराए सभाए आसीणो । सामिणावि सजलजलहरारावगंभीराए, आजोयणप्पमाणखेत्तपडिप्फलणपच्चलाए, पैजणमेक्ककालं संसयसयवुच्छेयजणणीए वाणीए पारद्धा धम्मदेसणा । / कहं ? भो भो महाणुभावा! दुलहं लहिऊण माणुस जम्मं । उप्पत्ति-पलयकलियं वियाणिउं भवसरूवं च । / 41 / / श्रीमहावीरचरित्रम् हर्षभरनिर्भराऽङ्गः भगवतः केवलमहिमानं कर्तुं सम्प्रस्थितः । अन्तरे मरुदेव्याः भगवतः छत्रातिछत्रप्रमुखं विभूतिसमुदायं प्रेक्षमाणायाः तथाविधभवितव्यतावशेन शुभध्यानपरायणायाः अन्तःकृतकेवलित्वं जात्म्। 'भरतक्षेत्रे प्रथमसिद्धः' इति परिचिन्त्य देव-दानवैः कृतः तस्याः महिमा । क्षिप्तं क्षीरोदसागरे तस्याः shriirm। भरतश्च परमप्रमोदमुद्वहन् तीर्थकरं त्रिप्रदक्षिणीकृत्य बहुप्रकारं स्तुत्वा सदेव - मनुजाऽसुरायां सभायां आण्सित्वान्। स्वामिनाऽपि सजलजलधराऽऽरावगम्भीरया, आयोजनप्रमाणक्षेत्रप्रतिफलनसमर्थया, प्रतिजनं एककालं संशयशतविच्छेदजनन्या वाण्या प्रारब्धा धर्मदेशना । कथम् ? - भो भोः महानुभावाः ! दुर्लभं लब्ध्वा मानुषं ज्ञ्म्। उत्पत्ति-प्रलयकलितं विज्ञाय भवस्वरूपं च । / 41 / / थता मरूदेवा माताने श्रेष्ठ हाथणीना खभापर बेसारी, समस्त कुमारोना समूहवाळा अने चतुरंग सेनासहित हर्षना समूहथी व्याप्त अंगोवाळा भरत महाराजा प्रभुना केवळज्ञाननो महिमा करवा नीकळ्या. आगळ चालतां मरूदेवा भगवंतनी त्रण छत्रादि विभूतिना समुदायने जोवा वडे, तथाप्रकारनी भवितव्यताना योगे शुभ ध्यानमां लीन थतां अंतकृत केवली थया (=तरत ज सिद्धगतिने पाम्या.) ते वखते ऽआ भरतक्षेत्रमां मरूदेवा माता प्रथम सिद्ध थया.' एम धारी देव, दानवोए तेमनो महोत्सव कर्यो, अने तेमनुं शरीर क्षीरसागरमां नांख्युं. अहीं भरत नरेंद्र 52म प्रमोदने धारण करतां, भगवंतने त्रण प्रदक्षिणा दै, अनेक प्रकारे प्रभुनी स्तुति करी, ते देव, मनुष्य अने असुरोनी सभामां बेठा. एटले ऋषभस्वामीए पण सजळ मेघना ध्वनि समान गंभीर, एक योजन प्रमाण क्षेत्रगामिनी, एकी समये दरेक जनना संशयने छेदनार एवी वाणीथी धर्मदेशना आपवा मांडी के ऽहे भव्यात्माओ! दुर्लभ मनुष्यजन्म पामी अने उत्पत्ति तथा विनाशयुक्त भवस्वरूप जाणीने धर्म साध्या विना प्रयास (=मजूरी) करावनार स्वजन, शरीरादिकना मोहमां मूढ बनी निरर्थक शा माटे पोताना जीवितने
Page #68
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः कीसायासनिबंधणसयणसरीरेसु मोहवामूढा । धम्मोवज्जणरहिया निरत्थयं गमह नियजीयं ? / / 42 / / जुग्गं । / सुमरह किं न, निरंतरमणंतसो तिक्खदुक्खसंतत्ता । विवसाएसु ववसिया जं भे चउसुंपि विगईसुं । / 43 / / तथाहि-नरए परमाहम्मियपहरणछिज्जंतांगपच्चंगा । तिरियते वह - बंधण-दहणंकण-वाहणाभिहया । / 44 / / देवत्तेऽवि य ईसा -विसाय-पेसत्ततावसंतत्ता । मणुयत्ते पुण दोगच्चवाहिविहुरा चिरं वुत्था ॥45 / / कथमायासनिबन्धनस्वजनशरीरेषु मोह्व्यामूद्धाः। धर्मोपार्जनरहिताः निरर्थकं गमयति निजजीवम् । / 42 / / युग्म्म्। स्मरत किं न, निरन्तरमनन्तशः तीक्ष्णदुःखसन्तप्ताः । व्यवसायेषु व्यवसिताः यद् भवन्तः चतुर्षु विगतिषु । / 43 / / तथाहि - नरके प्र्माधार्मिक्प्र्ह्र्न्न्छिद्य्मानाऽन्ग्ग्प्र्त्य्न्ग्गाः। तिर्यक्त्वे वध-बन्धन-दहनाऽङ्कन - वाहनाऽभिहताः ॥ 44 ॥ देवत्वेऽपि च ईर्षा-विषाद- प्रेषत्वतापसन्तप्ताः । मनुजत्वे पुनः दौर्गत्य-व्याधिविधुराः चिरं उषितवन्तः । / 45 / / 53 गुभावो छो ? ( 41/42 ) व्यवसायोमां व्याकुळ बनी चारेदुर्गतिमां अनंतीवार सतत तीव्र दु:खोथी तमे संतप्त थया, ते केम याद करता नथी? (43) ते खा प्रभासो - नरकमां परमाधामीओए शस्त्रथी तमारा अंग-उपांगोनुं छेदन कर्युं. तिर्यंचपणामां तमे वध, बंधन, दाह, चिह्न करवा, वाहन विगेरेनां दु:खो सह्यां. देवपणामां इर्ष्या, विषाद, सेवकत्वना संतापथी तमे संतप्त थया अने मनुष्यपणामां दारिद्रय, व्याधि विगेरेनां संकटोथी दु:खी चिरकाळ रह्या. (44/45) ए प्रमाणे चारे गतिनां दु:खोना समूहने संभारी जो तमे मोक्षसुखने इच्छता हो तो निर्दोष प्रव्रज्या-दीक्षा
Page #69
--------------------------------------------------------------------------
________________ 54 श्रीमहावीरचरित्रम् इय चउगइदुहनिवहं अणुसुमरिय मोक्खसोक्खकंखिल्ला । निरवज्जं पव्वज्जं पवज्जिउं उज्जमह धम्मे ॥46 / / एवमाइ भगवओ धम्मदेसणं का(सो)ऊण भरहो सावगरे जाओ, बंभी य पव्वैया । भरहपुत्तो पुव्वभवबद्धगणहरनामगोत्तो उसभसेणो नाम, सो य जायसंवेगो पव्वइओ, सुंदरी पुण साविगा जाया । एस चउव्विहो समणसंघो पढमसमोसरणे भगवओ पाउब्भूओत्ति। ते य कच्छमहाकच्छवज्जा तावसा सुणिऊण जिणनाहकेवलनाणमहिमं भवणवैवाणमंतरवेमाणियजोइसियदेवगणपरिवुडं भगवंतं दद्दूण पव्वैया । एत्यंतरे जायभववेरग्गा पडलग्गतणं व रायसुहं उज्झिऊण भरहस्स पंच पुत्ताणं सत्त नत्तुयाणं सयाइं समकालमेव तंमि चेव समोसरणे पव्वज्जं प्व्न्न्न्नाई। इति चतुर्गतिदुःखनिवहमनुस्मृत्य मोक्षसौख्यकाक्षिणः । निरवद्यां प्रव्रज्यां प्रव्रज्य उद्यतध्वं धर्मे ॥46 / / एवमादि भगवतः धर्मदेशनां श्रुत्वा भरतः श्रावकः जातः, ब्राह्मी च प्र्व्र्जिता। भरतपुत्रः पूर्वभवबद्धगणधरनामगोत्रः ऋषभसेनः नाम्ना, सः च जातसंवेगः प्रव्रजितः, सुन्दरी पुनः श्राविका जाता। एषः चतुर्विधः श्रमणसङ्घः प्रथमसमवसरणे भगवतः प्रादुर्भूत्ः। ते च कच्छ-महाकच्छवर्जाः तापसाः श्रुत्वा जिननाथकेवलज्ञानमहिमानं भवनपति-वानव्यंतर-वैमानिक-ज्योतिष्कदेवगणपरिवृतं भगवन्तं दृष्ट्वा प्र्व्र्जिताः। अत्रान्तरे जातभववैराग्याः पटलग्नतृणमिव राज्यसुखमुज्झित्वा भरतस्य पञ्च पुत्राणां सप्त नप्तृणां शतानि समकालमेव तस्मिन् एव समवसरणे प्रवज्यां प्रपन्नानि । आहरी धर्ममा यम 42).' (47) ए प्रमाणे भगवंतनी धर्मदेशना सांभळीने भरत राजा श्रावक थयो. ब्राह्मी साध्वी थयां. पूर्वभवमां गणधर नामगोत्र बांधनार एवा भरतपुत्र ऋषभसेने संवेग पामीने दीक्षा अंगीकार करी अने सुंदरी श्राविका थै. ए रीते प्रथम समवसरणमां भगवंते चतुर्विध श्रीसंघनी स्थापना करी. एवामां प्रभुनो केवळ-महिमा सांभळी अने भगवंतने भवनपति, वाणव्यंतर, वैमानिक अने ज्योतिषी देवोथी परिवरेला जोइ कच्छ अने महाकच्छ सिवाय जे पूर्वे तापसो थया हता, तेमणे प्रभु पासे पुनः दीक्षा अंगीकार करी. आ वखते भववैराग्य उत्पन्न थतां वस्त्रमां रहेला तृणनी जेम राजवैभव तजी भरतना पांचसो पुत्रो अने सातसो पौत्रोए एकीसाथे तेज समवसरणमां प्रव्रज्या अंगीकार करी.
Page #70
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्ताव अह गामचिंतगजिओ सोहम्मे पालिऊण देव्त्त्ण्। पलिओवमपज्जंते भरहनरिंदस्स भज्जाए । / 47 / / वम्माए गब्भंमि पाउब्भूओ सुसुमिन्न्क्य्सूओ। पुव्वभवसाहुदंसणपावियधम्माणुभावेण । / 48 ॥ जुग्गं । / अद्धट्ठमदिवसाहिय नव मासे वसिय गब्भवासंमि । उववन्नो कयपुन्नो पवित्तनक्खत्तसुमुहुत्ते । / 49 / / दसदिसिमुहेसु पसरंतमुत्तमं निहयतिमिरसंभारं । जाओ सूरोव्व तओ मिरीयजालं विमुच्चंतो! ॥50 / / परमब्भुयभूयं जम्मवैयरं चक्किणा निसुणिऊण । तस्स जहत्थं ताहे मिरीत्ति पइट्ठियं नामं । / 51 / / अथ ग्रामचिन्तकजीवः सौधर्मे पालयित्वा देवत्वम् । पल्योपमपर्यन्ते भरतनरेन्द्रस्य भार्यायाः ॥47 / / वामायाः गर्भे प्रादुर्भूतः सुस्वप्नकृतसूचः । पूर्वभवसाधुदर्शनप्राप्तधर्मानुभावेन ॥48 / / युग्मम् । अर्धाऽष्टमदिवसाधिकनवमासानि उषित्वा ग्र्भ्वासे। उपपन्नः कृतपुण्यः पवित्रनक्षत्रसुमुहूर्ते । / 49॥ दसदिङ्मुखेषु प्रसरन्तमुत्तमं निहततिमिरसम्भारम् । जातः सूर्यः इव (सुरः इव) सः मरीचिजालं विमुञ्चन् । / 50 / / परमाऽद्भूतभूतं जन्मव्यतिकरं चक्रिणा निश्रुत्य । तस्य यथार्थं तदा मरीचिः इति प्रतिष्ठितं नाम । / 51 / / हवे नयसारनो जीव सौधर्म देवलोकमां देवपणुं पाळी पल्योपमना प्रांते पूर्वभवे साधुसमागमथी पामेल धर्मना प्रभावे भरतराजानी भार्या वामादेवीना उदरमां श्रेष्ठ स्वप्नथी सूचित गर्भपणे उत्पन्न थयो. (47/48) नव मास अने साडासात दिवस गर्भावासमां वसी ते भाग्यशाळी, पवित्र नक्षत्र अने शुभ मुहूर्वे अंधकारना समूहने परास्त करनार अने सूर्यनी जेम दशे दिशामां प्रसरता उत्तम तेजना समूहने विस्तारनार देव जेवो ते पुत्र55 4न्म पाभ्यो. (48/50) / तेनो अत्यंत अद्दभुत थयेलो जन्मवृत्तांत सांभळीने भरतराजाए तेनुं मरीचि एवुं यथार्थ नाम राख्युं.
Page #71
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम करकिसलयसोहिल्लो कंकिल्लितरुव्व ज्ञ्न्म्न्नान्न्ण्दो। देहोवचएण तओ कुमारभावं समणुपत्तो । / 52 / / अन्नया य सो मिरिई कुमारो भगवओ आइतित्थगरस्स असोग-पुप्फवुट्ठिपमुहं च पाडिहेरविभूइं चउव्विहदेवनिकाएण कीरमाणिं दह्नण तीयाणागयपडुप्पण्णवत्थुसत्थवित्थरगयसंदेहसंदोहदहणपसमणेक्कपीऊसधाराणुगारिणिं धम्मदेसणं निसामिऊण य करिकलहकन्नतालतरलमवलोइऊण जीवियं, उव्वेलिरमहल्लविसवेल्लरीसरित्थं निच्छिऊण कुवलयच्छिसंजोगसमुब्भवसुहं, अयंडतडिदंडभंगुरं जाणिऊण पणइजणपेम्मप्पबंधं, परूढगाढसद्धम्मपरिणामो महाविभूईए पियामहस्स पासे पव्वइओत्ति । तओ सम्ममहिगयसमणधम्मो, पंचप्पयारायारसमायरणपरायणो, पंचसमीसमिओ, __करकिसलयशोभावान् कङ्केल्लितरुः इव ज्ञ्म्नाऽऽन्न्दो। देहोपचयेन ततः कुमारभावं समनुप्राप्तः । / 5 / / अन्यदा सः मरीचिकुमारः भगवतः आदितीर्थकरस्य अशोक-पुष्पवृष्टिप्रमुखां च प्रातिहार्यविभूतिं चतुर्विधदेवनिकायेन क्रियमाणां दृष्ट्वा अतीताऽनागत-प्रत्युत्पन्नवस्तुसार्थविस्तारगतसन्देहसन्दोहदहनप्रशमनैकपीयुषधाराऽनुकारिणीं धर्मदेशनां निश्रुत्य च करिकलभकर्णतालतरलमवलोक्य जीवितम्, उद्वेलितमहद्विषवल्लीसदृशं निश्चित्य कुवलयाऽक्षिसंयोगसमुद्भवसुखम्, अकाण्डतडिद्दण्डभङ्गुरं ज्ञात्वा प्रणयिजनप्रेमप्रबन्धम्, प्ररूढगाढसद्धर्मपरिणामः महाविभूत्या पितामहस्य पार्श्वे प्रव्रजितः । ___ततः सम्यगधिगतश्रमणधर्मः, पञ्चप्रकाराऽऽचारसमाचरणपरायणः, पञ्चसमितिसमितः, त्रिगुप्तिगुप्तः, (51) अशोकवृक्षनी जेम कर किसलय(= झीणा पांदडा)थी शोभायमान अने लोकोना मनने आनंद पमाडनार एवो मरीचि देहवृद्धिनी साथे कुमारपणाने पाम्यो. (12) एवामां एक वखते ते मरीचिकुमारे चार प्रकारना देवताओए करेल अशोकवृक्ष, पुष्पवृष्टि प्रमुख भगवंत आदिनाथनी प्रातिहार्यनी विभूति जोईने तथा भूत, भविष्य अने वर्तमान वस्तु-समूह संबंधि संदेहरूप अग्निने शांत करवामां अमृतनी धारा समान एवी प्रभुनी धर्मदेशना सांभळी, जीवितने गजना बच्चाना कर्ण समान चंचल समजी, कमलाक्षीओना संयोगजन्य सुखने विकास पामेल मोटी विषलता तुल्य धारी, स्नेही जनोना स्नेहसंबंधने अकाळे पडती वीजळी समान क्षणभंगुर जाणी, सद्धर्मना परिणाम अत्यंत वृद्धि पामतां तेणे महाविभूतिपूर्वक पोताना पितामह-दादा पासे दीक्षा लीधी. ए रीते सम्यक्झकारे श्रमणधर्म आदरी, पांच प्रकारना आचारमां तत्पर, पांच समितिथी समेत, त्रण
Page #72
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः 57 तिगुत्तिगुत्तो, पंचमहव्वयरक्खणबद्धलक्खो, ससरीरेऽवि निरवेक्खो, रयणवणिओ इव परिचत्तलोहायरो, सायरो इव मयरहिओ, दिणयरो इव दोसुम्मूलणकरो, नागराओव्व दूरुव्वूढखमावलओ, मंदरो इव निम्महियजलही, सुहडो इव निहयविसमकरणो, गामागरनगरेसु अप्पडिबद्धो, थेराण पासे सामाइयाई एक्कारसंगाई ससुत्ताइं सात्थाइं थिरपरिचियाइं करेमाणो सामिणा सद्धिं विहरैत्ति । इओ य-भरहराया समुप्पन्नचक्करयणो चाउरंगबलकलिओ पुव्वदिसाए मागहतित्थं, दाहिणेण वरदामं, पच्छिमेण पहासं उत्तरेण य चुल्लहिमवंतपरिसरं जाव साहिऊण छक्खंडभरहं सट्ठीए वाससहस्सेहिं बत्तीसनरवैसहस्सपरियरिओ ऐगओ विणीयरायहाणि । कओ से बारस वासाइं महारायाहिसेओ, विसज्जिया य रण्णा नियनियट्ठाणेसु दूरदेसागया नरवइणो । पञ्चमहाव्रतरक्षणबद्धलक्षः, स्वशरीरेऽपि निरपेक्षः, रत्नवणिग् इव परित्यक्तलोहाऽऽदरः (=परित्यक्तलोभाऽऽदरः, इति मरीचिपक्षे) सागरः इव मृतरहितः (= मदरहितः इति मरीचिपक्षे ), दिनकरः इव दोषा- उन्मूलनकरः (दोष-उन्मूलनकरः इति मरीचिपक्षे ), नागराजः इव दुरुदुढक्षमावलयः मन्दरः इव निर्मथितजलधिः (=संसारः), सुभटः इव निहतविषमकरणः, ग्रामाऽऽकर - नगरेषु अप्रतिबद्धः, स्थविराणां पार्श्वे सामायिकादीनि एकादशाऽङ्गानि ससूत्राणि सार्थानि स्थिरपरिचितं कुर्वन् स्वामिना सह विहरति । इतश्च भरतराजा समुत्पन्नचक्ररत्नः चतुरङ्गबलकलितः पूर्वदिशि मागधतीर्थम्, दक्षिणायां वरदामम्, पश्चिमायां प्रभासमुत्तरायां च लघुहिमवन्तपरिसरं यावत् साधयित्वा षट्खण्डभरतं षष्ठीभिः वर्षसहस्रैः द्वात्रिंशन्नरपतिसहस्रपरिवृत्तः अतिगतः विनीताराजधानीम् । कृतः तस्य द्वादश वर्षाणि महाराजाऽभिषेकः, विसृष्टाः च राज्ञा निजनिजस्थानेषु दूरदेशाऽऽगताः नरपतयः । गुप्तिथी गुप्त, पांच महाव्रत पाळवामां अत्यंत सावधान पोताना देहमां पण ममत्व रहित, रत्नवणिकनी जेम लोह-लोखंड अथवा लोभना भावने तजनार, सागरनी जेम मडदा विनानो, पक्षे मदरहित, दिनकरनी जेम दोषा-रात्रि, पक्षे दोषने परास्त ka2nA2, शेषनागनी जेम पृथ्वीपीठ, पक्षे क्षमाने धारण करनार, मंदराचलनी जेम सागर, पक्षे चार कषायने मथित ka2nA2, सुभटनी जेम विषमकरणने, पक्षे विषमक्रियाने टाळनार, गाम के नगरमां अप्रतिबद्धपणे विचरनार अने स्थविरो पासे सामायिकादि अगियार अंगो सूत्र अने अर्थ साथे दृढपणे धारनार एवा मरीचिमुनि, स्वामी साथे विचरवा लाग्या. हवे अहीं चक्ररत्न उत्पन्न थतां चतुरंग सैन्यसहित भरत भूपाल प्रथम पूर्व दिशामां मागधतीर्थ, दक्षिण दिशामां वरदाम तीर्थ, पश्चिम दिशामां प्रभास तीर्थ अने उत्तर दिशामां लघुहिमवंत सुधी भरतक्षेत्रना छ खंड साधी साठ हजार वर्षे बत्रीश हजार मुगटबंध राजाओना परिवार साथे पोतानी विनीता राजधानीमां पाछा आव्या. त्यां बार वरस सुधी तेनो महाराज-अभिषेक ka2वामां आव्यो, पछी भरत महाराजे ते राजाओ के जेओ
Page #73
--------------------------------------------------------------------------
________________ 58 श्रीमहावीरचरित्रम् __ अन्नया य भरहो अट्ठाणउइए चुल्लभाउयाणं दूयं पेसेइ, भणावेइ य जहा-'मम सेवं पडिवज्जह अहवा रज्जाइं परिहरह जुज्झसज्जा वा हवह उवायंतरं वा परिकप्पहत्ति । ' एवं च राइवयणं सम्ममवधारिऊण गओ दूओ। निवेइओ तेसिं भ्र्ह्न्रिण्दाएसो। तं च समायन्निऊण कोवावरत्तनेत्तेहिं लीलाजट्ठिताडियधरणिवठेहिं भणियं तेहिं-'रे याहम! को भरहो? को वा एरिसवत्तव्वे तस्साहिगारो? जेण तस्स अम्हाणं च ताएणं दिण्णं रज्जं तम्हा ताओ चेव जं आणवेही तं करिस्सामो त्ति, रोसेण कंठे घेत्तूण निद्धाडिओ दूओ अव्द्दारेन्न्ण्। एत्यंतरे गामाणुगामेण विहरमाणो भयवं आइतित्थयरो अट्ठावयंमि नगवरे स्मोस्रिओ। आगओ चुब्विह्देव्निकाओ। तेऽवि अट्ठाणउइंपि कुमारा तुरियं स्मोस्र्न्न्माग्या। सहरिसं च सामी वंदिऊण निसन्ना सट्ठाणे। पत्थावे य भरहाएसं कहिऊण पुढे तेहिं 'ताय! कहेसु किं जुज्झामो उयाहु रज्जाइं चयामोत्ति । ताहे सामी अन्यदा च भरतः अष्टानवतीन् लघुभ्रातॄन् दूतं प्रेषति, भाणयति च यथा - 'मम सेवां प्रतिपद्यध्वम्, अथवा राज्यानि परिहरत, युद्धसज्जा वा भवत, उपायान्तरं वा परिकल्पयत' इति । एवञ्च राजवचनं सम्यग् अवधार्य गतः दूत्ः। निवेदितः तेषां bhrtnrendraa''deshH| तं च समाऽऽकर्ण्य कोपाऽवरक्तनेत्रैः लीलायष्टिताडितपृथ्वीपृष्टैः भणितं तैः - 'रे दूताऽधम! कः भरतः? कः वा इदृशवक्तव्ये तस्य अधिकारः येन (कारणेन) तस्य अस्माकं च तातेन दत्तं राज्यं तस्मात् तातः एव यद् आज्ञास्यति तत् करिष्यामः इति रोषेण कण्ठे गृहीत्वा निस्सारितः दूतः अपद्वारेण । अत्रान्तरे ग्रामानुग्रामेण विहरमाणः भगवान् आदितीर्थकरः अष्टापदे nagavare smvsRtH| आगतः चतुर्विधदेवनिकायः । ते अष्टानवतिः अपि कुमाराः त्वरितं समवसरणं आग्ताः। सहर्षं च स्वामिनं वन्दित्वा निषण्णाः स्व्स्थाने। प्रस्तावे च भरताऽऽदेशं कथयित्वा पृष्टं तैः 'तात! कथय किं युध्यामहे उताह राज्यं त्यजामः? | तदा स्वामी तेषां योग्यताम उपलभ्य भोगनिवृत्तिनिमित्तं बहु दूर देशोमांथी आवेल हता, तेओने पोतपोताने स्थाने विसर्जित कर्या. हवे एक वखते भरत महाराजाए पोताना अठ्ठाणु लघु बंधुओने दूत मोकलीने कहेवराव्युं के "तमो मारी सेवा स्वीकारो के राज्योनो त्याग करो, अथवा युद्ध करवा सज्ज थाओ, नहि तो बीजो कोइ उपाय विचारो' ए प्रमाणे राजानुं वचन बराबर धारीने दूत त्यांथी चालतो थयो अने तेमनी पासे जैने भरतनरपतिनो आदेश कीधो. ते सांभळतां कोपथी जेमना रक्त लोचनवाळा लीलायष्टिथी धरणीपीठने ताडन करता तेओ कहेवा लाग्या के-"अरे! दूताधम! ए भरत कोण? अने आवो आदेश करवामां तेनो अधिकार शो? कारण के तेने अने अमने पिताए राज्य बेंची आप्युं che, to तात जे आज्ञा फरमावशे, ते प्रमाणे अमो करवा तैयार छीए.' एम कही रोषथी ते दूतने गळे पकडीने तेमणे पाछळना द्वारमार्गे कहाडी मूक्यो. एवामां ग्रामानुग्राम विहार करता भगवंत ऋषभस्वामी अष्टापद पर्वतपर समोसर्या. एटले चार निकायना देवताओ त्यां हाजर थया, तेमज ते अठ्ठाणु कुमारो पण सत्वर समवसरणमां आव्या अने भारे हर्ष साथे भगवंतने वंदन करीने उचित स्थ प्रसंग आवतां तेमणे भरतराजानो आदेश संभळावीने पूछ्युं के- हे तात! आप आज्ञा करी के अमे शुं युद्ध करीए के राज्योनो त्याग करीए?" एटले भगवंते तेमनी योग्यता जाणीने अशुभ भावने दूर करवा वडे भोगथी निवृत्त
Page #74
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः तेसिं जोग्गयमुवलब्भ भोगनिवित्तिनिमित्तं असब्भावपट्ठावणाए इंगालदाहगदिटुंतं कहिउमाढत्तो जह एगो किर पुरिसो भायणमेगं tu bhariu slilss| इंगालाण निमित्तं काले गिम्हे वणंमि गओ । / 53 / / __ तत्थेगत्थ बहूइं खायरपमुहाइं सार्क्त्त्त्थाई। सो मेलिऊण जलणं पज्जलै तस्समीवगओ । / 54 / / डझंतकट्ठसिहिताविउत्ति स्ण्छिन्न्दारुस्मिओत्ति। मज्झंदिणदिणयरपीडिओत्ति तण्हाउरो सुत्तो । / 55 / / / तं पुव्वाणीयं जलमसेसमापियै तत्थ सुमिणमि । गिंभुब्भवदिणयरकिरणविहुरमरुथेरवसहोव्व । / 56 / / असद्भावप्रस्थापनेन अङ्गारदाहकदृष्टान्तं कथयितुमारब्धवान् यथा-एकः किल पुरुषः भाजनमेकं तु भृत्वा सलिलस्य । अङ्गारकाणां निमित्तं काले ग्रीष्मे वनं गतः । / 53 / / तत्र एकत्र बहूनि खादिरप्रमुखाणि सार्कास्स्त्तानि। सः मेलयित्वा ज्वलनं प्रज्वलति तत्समीपगतः । / 54 / / दह्यमानकाष्ठशिखितप्तः snchinndaarushraantH| मध्यंदिनदिनकरपीडितः इति तृष्णाऽऽतुरः सुप्तः । / 55 / / तत् पूर्वाऽऽनीतं जलमशेषमापिबति तत्र स्वप्ने । ग्रीष्मोद्भवदिनकरकिरणविधूरमरुस्थविरवृषभः इव । / 56 / / थवा निमित्ते तेमने अंगारदाहकनुं दृष्टांत कही संभळाव्युं. अंगारदाहक दष्टांत. एक पुरूष जळपात्र लै उनाळामां अंगारा निमित्ते वनमां गयो. (53). त्यां एक ठेकाणे खेर प्रमुखना घणा प्रमाणमां उत्तम काष्ठ हतां, तेनी पासे गयेला तेणे ते बधां एकठां करी तेमां अग्नि सळगाव्यो (54) त्यां बळता काष्ठना अग्निथी ते तप्त थयो, वळी काष्ठ कापवाथी थाकेल हतो अने मध्याह्नकाळना सूर्यथी पीडित होवाथी तृषातुर थतां ते सूइ गयो. (55) एवामां तेने स्वप्न आव्युं, तेमां पूर्वे लावेल पाणी बधुं, ग्रीष्मऋतुना सूर्यना तापथी व्याकुळ थयेल,
Page #75
--------------------------------------------------------------------------
________________ 60 तहवि हु असमियतण्हो गेहे गंतूण सयलकलसजलं । निट्ठविऊण निलीयै पोक्खरिणी - वावि - कूवेसु । / 57 / / पीए तस्सलिलंमिवि गंगाइमहानईसु ओगाद्धो। ताओऽविहु सोसेई पलएव्व पयंडमत्तंडो । / 58 / / तत्तो जलहिजलं पि य अंजलिसलिलं व पियै नो तहवि । तस्स उवसमै तण्हा अवि अहिययरं पवड्ढेइ । / 59 / / ताहे अपावमाणो कहिंपि सलिलं समत्थभुवणेऽवि । अवलोइउं पवत्तो सो संतत्तो पत्तेण ॥60 / / तथापि खलु अशान्ततृष्णः गृहे गत्वा सकलकलशजलम् । निष्ठाप्य प्रवेशति पुष्करिणी-वापी - कूपेषु । / 57 / / श्रीमहावीरचरित्रम् पीते तत्सलिलेऽपि गङ्गादिमहानदीषु अवगाढः । ताः अपि खलु शोषयति प्रलये इव प्रचण्डमार्तण्डः । / 58 / / ततः जलधिजलमपि च अञ्जलिसलिलमिव पिबति न तथाऽपि । तस्य उपशाम्यति तृष्णा अपि (तु) अधिकतरं प्रवर्धते । / 59 / / तदा अप्राप्नुवन् कुत्रापि सलिलं स्म्स्त्भुव्नेऽपि। अवलोकयितुं प्रवृत्तः सः सन्तप्तः प्रयत्नेन । / 60 / / मारवाडना वृद्ध वृषभनी जेम ते पी गयो. (56) तथापि तेनी तृष्णा शांत न थई, एटले घरे जैने घडा विगेरेनुं बधुं जळ तेणे पीधुं अने पछी वाव, कूवा अने तलावडीभां ते पेठी. ( 43 ) तेनुं पण बधुं पाणी पीने ते गंगाप्रमुख महा नदीओमां पड्यो, अने प्रलयकाळना प्रचंड सूर्यनी जेम ते महानदीओने पण तेणे शुष्क बनावी दीधी. (58) पछी अंजलिजळनी जेम ते सागरनुं पाणी पण बधुं पी गयो; तो पण तेनी तृष्णा उपशांत न थतां उलटी अधिअधि' वधवा लागी. (पट) एटले समस्त भुवनमां क्यांय पण जळ न पामतां अत्यंत संतप्त थयेल ते प्रयत्नपूर्वक जळनी शोध करवा लाग्यो. (50)
Page #76
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः अह एगत्थ पएसे ऐउंडो पूइथोवसलिलो य । तेणं दिट्ठो कूवो चिरेण परितुट्ठचित्तेण । / 61 / / पविसिउमसमत्थो दीहरज्जुणा बंधिऊण तणपूलं । सो खिवै तत्थ तण्हासमत्थदुक्खस्स पसमठ्ठा । / 62 / / तो तक्कड्ढियपूलयपेरंतगलंतबिंदुसंदोहं । उड्ढे वियारियमुहो आसायंतो गमै कालं । / 63 / / जह तस्स वावि-दीहिय-सायरसलिलेहिं ahytnnhss। no किंपि होज्ज तेसिं(? हिं) तणग्गलग्गेहिं बिंदुहिं । / 64 / / अथ एकत्र प्रदेशे अतिगम्भीरः पूति-स्तोकसलिलश्च । तेन दृष्टः कूपः चिरेण परितुष्टचित्तेन ॥61 / / प्रवेष्टुं असमर्थः दीर्घरज्जुना बद्ध्वा तृणपूलकम् । ___ सः क्षिपति तत्र तृष्णासमस्तदुःखस्य प्रशमार्थम् । / 62 / / ततः ttkRssttpuulkpryntglbindusndohm| उर्ध्वं विस्तारितमुखः आस्वादयन् गमयति कालम् । / 3 / / यथा तस्य वापी-दी/का-सागरसलिलैः अहततृष्णस्य । न किमपि भवति तैः तृणाग्रलग्नाभिः बिन्दुभिः । / 64 / / एवामां एक ठेकाणे अत्यंत ऊंडो शुद्ध अने अल्प जळवाळो एक कूवो लांबाकाळे आनंदित एवा तेना वाम भाव्यो. (71) ते कूवामां प्रवेश करवाने असमर्थ एवा तेणे तृष्णाजन्य समस्त दुःख टाळवाने एक लांबी दोरडीमां घासनो पूणो बांधान तमा नैज्यो. (72) पछी बहार कहाडतां ते पूळामां छेडेथी गळता बिंदुओ, उचे मुख विस्तारीने पीतां ते काळ निर्गमन करवा सायो." (53) हे वत्सो! जेम वाव, दीर्थिका, सागरना जळथी जेनी तृष्णा शांत न थै, तेने घासना पूळामांथी गळता 4मलिंदुमोथी 35e। यतुं नथी. (74)
Page #77
--------------------------------------------------------------------------
________________ 62 एवं देवाणुपिया! तुम्हाणं पुव्वकालियभवेसु । उवभुत्तपवरपंचप्पयारसद्दाइविसयाणं । / 65 / / पुणरवि स्व्वान्नुत्त्र्स्व्व्त्थ्विमान्न्प्त्त्सोक्खान्न्। तेत्तीसं अयराइं निव्विग्घमणंतरभवंमि । / 66 / / जै भो महाणुभावा! तित्ती भोगे पडुच्च नो जाया । ता किं इमिणा होही भुत्तेणं तुच्छरज्जेण ? ॥67 / / तो असुइसंभवेसुं तुच्छेसुं माणुसेसु भोएसु । ऐथोव्वकालिएसुं पज्जंते दुहविवागेसुं । / 68 / / मुहमहुरेसुं आवइसहस्सहेऊसु निंदणिज्जेसु । साहुजणवज्जिएसुं मुहुत्तमवि मा कुह संगं । / 69 / / एवं देवानुप्रिय ! युष्माभिः पूर्वकालिकभवेषु । उपभुक्तप्रवरपञ्चप्रकारशब्दादिविषयेषु (सत्सु ) ॥65 / / श्रीमहावीरचरित्रम् पुनः अपि सर्वाऽनुत्तरसर्वार्थसिद्धविमानप्राप्तसौख्येषु । त्रयस्त्रिंशद् अयराणि निर्विघ्नमनन्तरभवे । / 66 / / यदि भोः महानुभावाः! तृप्तिः भोगान् प्रतीत्य न जाता । तदा किमनेन भविष्यति भुक्तेन तुच्छराज्येन ? | / 67 / / ततः अशुचिसम्भवेषु, तुच्छेषु, मानुषेषु भोगेषु । अतिस्तोककालिकेषु पर्यन्ते दुःखविपाकेषु ॥68 / / मुखमधुरेषु, आपत्सहस्रहेतुषु निन्दनीयेषु । साधुजनवर्जितेषु मुहूर्त्तमपि मा कुरु सङ्गम् । / 69 / / ए प्रमाणे हे देवानुप्रियो! तमे पूर्वभवोमां पांच प्रकारना श्रेष्ठ शब्दादि विषयो भोगवी चूक्या. (35) वळी गतभवमां सर्वोत्तम सर्वार्थसिद्ध विमाननां सुखो तेत्रीश सागरोपम सुधी तमे निर्विघ्ने भोगव्या. (6) छतां हे महानुभावो! तमने कोई रीते भोगमां तृप्ति न थै, तो आ तुच्छ राज्य भोगववाथी शुं तृप्ति थवानी? (57) भाटे अशुभिन्य, बहु जस्य अज रहे तेवा, प्रांते दुःख आपनारा, तुच्छ, za3आतमां भधुर, निंहनीय, हजारो जन्म मरणना कारणरूप, साधुजनोए तजी दीधेला, एवा मनुष्य संबंधी भोगोने विषे एक मुहूर्तमात्र थे। खासत न जनो. (78/79)
Page #78
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः तक्खणकयवेयालियपवरज्झयणेण बोहिऊणेवं । ते जिणवरेण सम्मं मुणिदिक्खं गाहिया सव्वे । / 70 / / तो सुचरियसामन्ना विणिहयनीसेसघाइकम्मंसा । भुवणजणपणयचरणा जाया सव्वेऽवि केवलिणो ॥71 / / विहरंति जिणेण समं गामागर-नगरमंडियं वसुहं । अह दूयं भरहवई पुण पेसइ बाहुबलिणोऽवि । / 72 / / तेणवि दूयं निब्मच्छिऊण भरहेण सह समारद्धो । दिट्ठीवायाइओ संगामो जाव पव्वइओ ॥73 / / तत्क्षणकृतवैतालिकप्रवराऽध्ययनेन बोधयित्वा । ते जिनवरेण सम्यग् मुनिदीक्षां ग्राहिताः सर्वे । / 70 / / ततः सुचरितश्रामण्याः विनिहतनिःशेषघातिकर्मांशाः । भुवनजनप्रणतचरणाः जाताः सर्वेऽपि केवलिनः ॥71 / / विहरन्ति जिनेन समं ग्रामाऽऽकर-नगरमण्डितां वसुधाम् । अथ दूतं भरतपतिः पुनः प्रेषति बाहुबलिनमपि । / 72 / / तेनाऽपि दूतं निर्भय' भरतेन सह समारब्धः । दृष्टि-वाचादिकः सङ्ग्रामः यावत् प्रव्रजितः । / 73 / / तरतज वैतालिक नामनुं सुंदर अध्ययन बनावी, ए प्रमाणे सारी रीते प्रतिबोधी, भगवंते ते बधाने असाथे हाक्षा मापी. (70) पछी श्रमणपणाना सुचरित्रथी शोभता, बधा घातिकर्मनो जेमणे घात कर्यो छे अने समस्त जनोए जेमना चरणे वंदन करेल छे एवा ते सर्व मुनिओ केवळज्ञान पाम्या अने गाम, खाण, नगरथी शोभती पृथ्वीपर भगवंत साथे विहा2 42वा साया. (71/72) हवे भरत राजाए प्रथमनी जेम बाहुबलीने पण दूत मोकल्यो. एटले तेणे पण दूतने तिरस्कारीने भरतभूपतिनी साथे दष्टि-वासादिक संग्राम आदर्यो अने छेवटे स्वयमेव दीक्षा लै लीधी. (72/73) संयम लीधा पछी बाहुबलीने विचार आव्यो के मारा नाना भाइओ अगाउथी मुनि थया छे, तेमने हुं
Page #79
--------------------------------------------------------------------------
________________ 84 श्रीमहावीरचरित्रम् तत्थेवुस्सग्गठिओ कह लहुभाईण वंदणं काहं? | बंभीसुंदरिपेसण ओयरणं कुणसु हत्थीओ । / 74 / / वुत्ते चिंता नाणं जिणस्स पासंमि गमणमह तस्स । भरहोऽवि हयविपक्खं भुंजइ रज्जं सनगरीए । / 75 / / इओ य-तस्स मिरियस्स दसविहचक्कवालसामायारीनिरयस्स, सिद्धन्तपसिद्धसंजमकरणपरायणस्स संसारा-सारयं परिभावितस्स, अट्ठारसविहं बंभचेरमणुपालेंतस्स वोलीणाइं बहूइं वरिसाइं । एगया य गिम्हमासे विप्फुरंतेसु जलणजालाकरालेसु रविकरेसु, धम्ममाणलोहागरनिज्जा(ज्झा)मयसरिसेसु वायंतेसु खरसमीरणेसु, विरहिणीजणहिययव्व तत्तंमि महियलंमि, अण्हाणवसविसप्पमाणबहलमलाविलसरीरत्तणेण, पवहंतसेयसलि तत्रैव उत्सर्गस्थितः कथं लघुभातॄन् वन्दनं करिष्ये? | ब्राह्मीसुन्दरीप्रेषणं अवतरणं कुरु हस्तिनः । / 74 / / उक्ते चिन्ता, ज्ञानं, जिनस्य पार्श्वे गमनं अथ तस्य । भरतोऽपि हतविपक्षः भुनक्ति राज्यं स्वनगर्याम् । / 75 / / इतश्च तस्य मरीचेः दशविधचक्रवालसामाचारीनिरतस्य, सिद्धान्तप्रसिद्धसंयमकरणपरायणस्य, संसाराऽसारतां परिभावयतः, अष्टादशविधं ब्रह्मचर्यं अनुपालयतः अतिक्रान्तानि बहूनि वर्षाणि । एकदा च ग्रीष्ममासे विस्फुरत्सु ज्वलनज्वालाकरालेषु रविकरेषु, धम्यमानलोहाऽऽकरनिर्धमितसदृशेषु वात्सु खरसमीरणेषु, विरहिणीजनहृदयमिव तप्ते महीतले, अस्नानवशविसर्पबहुमलाऽऽविलशरीरत्वेन, प्रवहत्स्वेदसलिलसमूहा वंदन केम करू?" एम धारीने बाहुबलीमुनि त्यांज कायोत्सर्गे रह्या. एटले तेमने प्रतिबोध पमाडवा प्रभुए ब्राह्मी अने सुंदरीने मोकली. तेमणे हाथीना उदाहरणथी समजाव्युं. (74) एटले बाहुबलीमुनि तेना पर विचार करे छे. पछी त्यांथी जिन प्रत्ये चालतांज केवलज्ञान पाम्या. भरत महाराजा पण समस्त शत्रुओने जीतीने पोतानी राजधानीमां राज्य करवा लाग्या. (75) अहीं दश प्रकारनी आवश्यक सामाचारी पाळतां, सिद्धांतमां बतावेल संयम-करणमां परायण, संसारनी असारताने भावतां, अढार प्रकारना ब्रह्मचर्यने आचरतां ते मरीचि मुनिए घणां वरसो व्यतीत कर्या. एवामां एकदा उनाळामां अग्निनी वाळा समान विकराळ सूर्यना किरणो तपतां, लुहारनी धमती धमण समान भारे गरम पवन वातो, विरहिणी महिलाना हृदय तुल्य महीतल तपतां, स्नान न करवाना योगे प्रसरता बहु मेलथी व्याप्त शरीर होवाथी, आखा शरीरे वहेता पसीनारूपी पाणीना समूहथी व्याकुळता थतां अने अत्यंत खेद
Page #80
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः लुप्पिलाउलत्तणेण य बाढं किलंतस्स, दढचारित्तावरणीयकम्मदोसेण मैलहिययस्स, परिचत्तकुमित्तस्सवि, गुरुकुलवासे ठियस्सावि, छठ्ठमाइनिठुरतवकिसियसरीरगस्सवि, सयावि सुत्तत्त्थे विपरिभाविरस्स एक्कारसंगाइं तण्हाभिहयस्स पयंडगिंभसंतत्तसव्वगत्तस्स पल्हत्थं संजमओ झडत्ति चित्तं miriyss। ऐगाढो मोहभडो जमेरिसाणवि मणो विकंपेइ । अघडंतघडणपडुयाण किं व सज्झं न कम्माणं? ॥76 / / अन्नं च-तावच्चिय धम्ममई तावच्चिय niNdiytthprihaaro| ___ jAva'jjavi मोहमहापिसायपासंमि नो पडै । / 7 / / एत्तो च्चिय मोक्खमहानिहाणमुक्खणियमुज्जयं स्म्न्न्ण्। धाडिंति विसहरा इव बावीस परीसहा सहसा । / 78 / / 'ऽकुलत्वेन च बाढं क्लान्तस्य, दृढचारित्राऽऽवरणीयकर्मदोषेण मलिनहृदयस्य परित्यक्तकुमित्रस्याऽपि, गुरुकुलवासे स्थितस्याऽपि, षष्टाऽष्टमादिनिष्ठुरतपःकृशशरीरस्याऽपि, सदाऽपि सूत्रार्थान् विपरिभावयतः एकादशाऽङ्गानि तृष्णाऽभिहतस्य प्रचण्डग्रीष्मसन्तप्तसर्वगात्रस्य पर्यस्तं संयमतः झटिति चित्तं म्रीचेः। अतिगाढः मोहभटः यद् ईदृशानां अपि मनः विक्म्प्य्ति। अघटमानघटनपटूनां किं वा साध्यं न कर्मणाम् । 76 / / अन्यच्च - तावदेव धर्ममतिः तावदेव निन्दितार्थपरिहारः । यावद् अद्याऽपि मोहमहापिशाचपाशे न पतति । / 77 / / अतः एव मोक्षमहानिधानं उत्खननोद्यतं shrmnnm। ध्राडन्ते विषधराः इव द्वाविंशतिः परीषहाः सहसा । / 78 / / पामतां, दढ चारित्रावरणीयकर्मना दोषथी हृदय मलिन थतां, कुमित्रना अभावे अने गुरुकुळवासमां रह्या छतां छठ्ठ, अठ्ठमना दुष्कर तपथी शरीर कृश थया छतां, सदा अगियार अंग अने सूत्रार्थ चिंतवतां छतां, उनाळाना प्रचंड तापथी सवगे संतप्त थतां तरसथी पराभव पामेल मरीचि मुनिनुं मन संयमथी तरतज शिथिल थयुं. अत्यंत बलिष्ठ मोह सुभट ज्यारे आवा महात्माओनुं मन पण चलायमान करी मूके che, to अघटितने सुघटित करवामां समर्थ एवा कर्मोने शुं साध्य न होय? (71) अने वळी ज्यां सुधी मोह-महापिशाचना पाशमां प्राणी पड्यो नथी, त्यां सुधीज धर्मबुद्धि जागृत रहे छे अने त्यां सुधीज प्राणी निंदित व्यवहारनो त्याग करी शके छे. (77) वळी मोक्षरूपी महानिधानने प्रगट करवा तत्पर एवा संयम उपर साप जेवा बावीस परीषहो झडपथी हुमतो . छ. (78)
Page #81
--------------------------------------------------------------------------
________________ 44 श्रीमहावीरचरित्रम् ___ अह मिरीणा चिंतियं-न सव्वहा समत्थोऽम्हि सम्ममियाणिं समणत्तणमणुट्ठिउं, ता किं करेमि? कमुवायमणुसरामि? किं देसंतरं वच्चामि? कस्स वा साहेमि?, हौ वा विकप्पिएणं, पव्वज्जापरिच्चाएणं नियभवणगमणं संपयं मे पत्तकालंति, अहवाचउजलहिमेहलामंडलाए महिमहिलाए अहिवैस्स, पयंडभुयदंडदलियदुदंतवैरिवग्गस्स, सयलपणमंतमहिवालमौलिकिरणावलिकब्बुरियचलणस्स, छन्नवैगामकोडिनाहस्स, अप्पडिहयसासणस्स भरहचक्कवइणो पुत्तो होऊण सयमेव परिच्चत्तं मंदिरमणुसरंतो कहं न लज्जामि?, कहं वा तत्थगयं निहयपइण्णं मं जाणिऊण न लज्जाए हेट्ठामुहा ठाइस्संति जणणिजणया? कहं वा तुसार-हार-गोखीर-कुंदेंदुधवलस्स इक्खागुकुलस्स पढमकलंको न भविस्सामि? के वा परिच्चत्तुत्तमंगीकयधम्मस्स न करिस्संति हीलं सहसंवड्डियावि बंधुणो? कस्स कस्स वा महापावकारिणो निर्दसणं न भविस्सामि?, ता अथ मरीचिना चिन्तितं - 'न सर्वथा समर्थः अहं सम्यग् इदानीं shrmnntvmnusstthaatum| ततः किं करोमि?, किमुपायमनुसरामि? किं देशान्तरं व्रजामि? कस्य वा कथयामि? भवतु वा विकल्पितेन, प्रव्रज्यापरित्यागेन निजभवनगमनं सम्प्राप्तं मम प्राप्तकाले । अथवा - चतुर्जलधिमेखलामण्डलायाः महीमहिलायाः अधिपतेः, प्रचण्डभुजदण्डदलितदुर्दान्तवैरिवर्गस्य, सकलप्रणमद्महीपालमौलिकिरणाऽऽवलीकर्बुरितस्य, षण्णवतिग्रामकोटिनाथस्य, अप्रतिहतशासनस्य, भरतचक्रवर्तिनः पुत्रः भूत्वा स्वयमेव परित्यक्तं मन्दिरम् अनुस्मरन् कथं न लजे? कथं वा तत्रगतं निहतप्रतिज्ञं मां विज्ञाय न लज्जया अधोमुखौ स्थास्यतः जननीजनकौ? कथं वा तुषार-हार-गोक्षीर-कुन्देन्दुधवलस्य ईक्ष्वाकुकुलस्य प्रथमकलङ्कः न भविष्यामि? के वा परित्यक्तोत्तमाऽङ्गीकृतधर्मस्य न करिष्यन्ति हीलनां सहसंवर्धिता अपि बान्धवाः? कस्य कस्य वा हवे संयमथी शिथिल थयेला मरीचि मुनिए विचार कर्यो के-"अत्यारे सम्यफ प्रकारे साधुपणुं पाळवाने हुं सर्वथा असमर्थ छुं. माटे शुं करुं? कयो उपाय आदरूं? शुं देशांतर चाल्यो जाउ के कोने कहुं? अथवा तो एवा विकल्पो करवाथी शुं? दीक्षानो त्याग करी हवे अत्यारे पोताना घरे चाल्यो जाउं. अथवा तो ए मार्ग पण मारा माटे सलामत नथी. कारण के-चार बाजु समुद्ररूपी मेखलाथी (= कंदोराथी) शोभती मही महिलाना अधिपति, प्रचंड भुजदंडथी दुदत शत्रुवर्गने चूरनार, प्रणाम करता समस्त भूपालोना मुगटना किरण-समूहथी जेना चरण चित्र-विचित्र थयेल छे, छन्नु कोटि गामना नाथ तथा जेनी आज्ञा अखंड प्रवर्ते छे एवा भरत चक्रवर्तीनो पुत्र थै, पोतानी मेळे तजी दीधेल गृहादिकनो पुनः स्वीकार करतां हुं लज्जा शुं न पामुं? अथवा तो घरे जतां मने प्रतिज्ञाभ्रष्ट जाणीने मारा मातपिता लज्जाथी नतमुखा शुं न थाय? अथवा हिम, हार, गोक्षीर, कुंदपुष्प अने चंद्रमा समान धवल इक्वाकु कुळने हुं प्रथम कलंक लगाडनार शुं न थाउं? वळी साथे वृद्धि पामेल एवा मारा कया बंधुओ, अंगीकार करेल उत्तम धर्मनो त्याग करतां एवा मारी निंदा नहि करे? अथवा कया mahApApIonA
Page #82
--------------------------------------------------------------------------
________________ 67 द्वितीयः प्रस्तावः सव्वहा न जुत्तं गिहगमणं, किं तुं सव्वप्पयारेहिवि परिसुद्धं नियमणस्सेव नियमणं मे काउं जुज्जि। तं पुण सेलसिरयलोट्टोलगंडसेलंपिव, जुगंतसमयसमीरणुधुयसिंधुसमुच्छलियमहल्लकल्लोलपडलं पिव, पयंडमत्तंडमंडलपगलंतपहाजालं पिव, दढसुक्ककाणणगय-महाहुयासणं पिवं न मणागंपि सक्केमि स्ण्त्थ्विउण्। अयं च जैधम्मो अच्चतमप्पमत्तचित्त-महासत्तनिव्वहणिज्जो, अहं पुण दुईतगद्दभो इव, समुटुरखंधसिंधुरमहल्लयणोवसरणं कायरो इव दुग्गसंगामभीमसवडंमुहुमडभिडंतसुहडभिउडिफडाडोवं दुस्सहपरीसह-चमूपराजियमाणसो न सक्केमि अट्ठारससीलंगसहस्साभिरामं सव्वहा जहुत्तं स्म्न्न्ध्म्म्म्न्नुच्रिउण्। अविय महापापकारिणां निदर्शनं न भविष्यामि? ततः सर्वथा न युक्तं गृह्ग्म्न्म्। किन्तु सर्वप्रकारैः अपि परिशुद्धं निजमनसः नियमनं मम कर्तुं युज्य्ते। तत्पुनः शैलशिरोलोलुठ्यमानवनशैलम् इव, युगान्तसमयसमीरणोद्भूतसिन्धुसमुच्छलित-महाकल्लोलपटलम् इव, प्रचण्डमार्तण्डमण्डलप्रगलत्प्रभाजालम् इव, द्रढशुष्क-काननगतमहाहुताशनम् इव न मनाग् अपि शक्नोमि संस्थापयितुम् । अयं च यतिधर्मः अत्यन्ताऽप्रमत्तचित्तमहासत्त्वनिर्वाहनीयः, अहं पुनः दुर्दान्तगर्दभः इव, समुद्भुरस्कन्धसिन्धुरमहाजनाऽवसरणं कातरः इव दुर्गसङ्ग्रामभीमाऽभिमुखउद्भटमिलद्सुभटभ्रकुटिफटाटोपम्(सहने), दुस्सहपरीषह-चमूपराजितमानसः न शक्नोमि अष्टादशशीलाङ्ग-सहस्राभिरामं सर्वथा यथोक्तं श्रमणधर्मम् अनुचरितुम् । अपि च - दृष्टांतरूप हुं नहि बनुं? माटे हवे घरे जवुं तो सर्वथा अयुक्त ज छे; परंतु have to game te रीते पोताना मननो शुद्ध निग्रह करवो एज मने युक्त छे. छतां पर्वतना शिखर परथी आळोटता मोटा पत्थरनी जेम, प्रलयकाळना वायुथी उछळता सिंधु-सागरना मोटा मोजाना समूह समान, प्रचंड सूर्यमंडळमांथी नीकळता प्रभासमूह तुल्य अने अत्यंत सूकाइ गयेला जंगलमां बळता महा अग्नि समान ते मनने क्षणवार पण स्थिर राखवाने हुं समर्थ नथी. वळी आ यतिधर्म अत्यंत अप्रमत्त अने महा सत्वशाळीने ज आदरवा-पाळवा योग्य छे, अने हुं तो दुर्दीत गधेडा समान छुं. प्रबळ स्कंधवाळा महा हस्तीनी जेम महानु जनने बेसाडीने सरकता दुःखेथी जई शकाय तेवा युद्धमां भयंकर रीते अभिमुख (=सामे आवता) उभट रीते भेगा थता सैनिकोना भवाओना फटाटोप सहवा हुं तो कायर छुं. वळी दुस्सह परिसोरूप सैन्यथी पराजित मनवाळो हुं अढार हजार शीलांगथी अभिराम एवा यथोक्त श्रमणधर्मने आचरवाने सर्वथा असमर्थ छुं.
Page #83
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् सुरसेलतुल्लभारो एसो अहयं तु भ्ग्ग्प्रिन्नामो। आजम्मं वोढव्वो कह तं एवंविहेण मए? ॥79 / / एसोऽवि भवविरक्खणपडय(पयड ?)पभावो पियामहो जिवि। करकलियामलयं पिव जाणइ मम विहडियं चित्तं । / 80 / / तहवि हु संसारुव्वेयविरत्तओ कहमहं. म्हाघोर्ण्। काउं मुणीण धम्मं तरामि एयाणुवित्तीए? ॥81 / / कीरै अणुवित्ती विहु सद्धम्मगुरूण थोवदिणसज्झे । कज्जे आजम्मं पुण कायव्वो संजमो कह णु? ॥82 / / सुरशैलतुल्यभारः एषः अहं तु भग्नपरिणामः । आजन्म वाह्य कथं सः एवंविधेन मया? ॥79 / / ___ एषोऽपि भवविरक्षणप्रकटप्रभावः पितामहः य्द्य्पि। करकलिताऽऽमलकमिव जानाति मम विघटितं चित्तम् । / 80 / / तथापि खलु संसारोद्वेगविरक्तः कथमहं महाघोरम् । कर्तुं मुनीनां धर्मं शक्नोमि एतदनुवृत्या? / / 81 / / क्रियते अनुवृत्तिः अपि खलु सद्धर्मगुरूणां स्तोकदिनसाध्ये । कार्ये आजन्म पुनः कर्तव्यः संयमः कथम् । / 82 / / वळी आ संयम तो मेरू पर्वत समान दुर्वह छे अने हुं तो भग्न परिणामवाळो छुं, तो एवा कायर मनना मारे ज... पर्यत एनो भार शी रीते उपाडवो? (79) भव-विनाशथी प्रगट प्रभावी एवा ए पितामह-भगवंत जो के करतलमां रहेल आमळाना फळनी जेम मारुं विघटित मन जाणी रह्या छे, तथापि संसारना उद्वेगथी विरक्त एवो हुं भगवानने अनुसरीने महाघोर मुनिधर्म पाणवाने में समर्थ 57 श? (80/81) धर्मगुरुनी आज्ञा कदाच थोडा दिवसना कार्यमां तो पाळी शकाय, परंतु आजन्म संयम शी रीते 5णाय? (82)
Page #84
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः इओ य-(असुह) गिहत्थभावं संजममकलंकमवि न स्क्केमि। काउं किलिट्ठचित्तो कमुवायं संपवज्जामि? ॥83 / / एवं च तस्स किंकायव्वयाअ मूढस्स, अचिंतणीयमहिमयाए कम्मयाणं, अपारसंसारसागरपरिब्भमाणुकूलसीलयाए जीवस्स, अवस्सं भवियव्वयाए तहाविहभावस्स इओ तओ उभयमग्गाणुसारिणमुवायं मग्गमाणस्स सहसच्चिय सयमेव एयारिसी बुद्धी पाउब्भूया, जहा किर भगवंतो मुणिणो मण-वयण-कायदंडत्तयरहिया असुभवावारपरिच्चाएणं सया संलीणसरीरा, अहं पुण न एवंविहगुणजुत्तो, जओ पराजिओ इंदिएहिं अहिभूओ य उस्सिंखलेहिं mnn-vynn-kaaydNddehiN| तम्हा एरिसस्स मम हवौ सच्चरियपयडणपरं तिदंडं चिंधं, जै पुण एयं अणवरयं पेच्छमाणस्स सदुच्चरियपच्छायावेण विसिट्ठपरिवालणुज्जमो इतश्च - (अशुभं) गृहस्थभावं संयममकलङ्कमपि न शक्नोमि । कर्तुं क्लिष्टचित्तः कमुपायं सम्प्रपद्ये? ॥83 / / एवं च तस्य किंकर्तव्यतायां मूढस्य, अचिन्तनीयमहिम्ना कर्मणाम्, अपारसंसारसागरपरिभ्रमाऽनुकूलशीलतया जीवस्य, अवश्यंभवितव्यतया तथाविधभावस्य इतस्ततः उभयमार्गाऽनुसारिणम् उपायं मार्गयतः सहसा एव स्वयमेव एतादृशी बुद्धिः प्रादुर्भूता, यथा - ___किल भगवन्तः मुनयः मनो-वचन-कायदण्डत्रयरहिताः अशुभव्यापारपरित्यागेन सदा संलीनशरीराः, अहं पुनः न एवंविधगुणयुक्तः, यतः पराजितः इन्द्रियैः अभिभूतश्च उच्छृङ्खलैः मनो-वचन-कायदण्डैः । तस्माद् एतादृशस्य मम भवतु सच्चारित्रप्रकटनपरं त्रिदण्डं चिह्नम् । यदि पुनः एतद् अनवरतं प्रेक्षमाणस्य कलंक रहित-निर्दोष संयम आचरवाने तो संक्षिप्टमनवाळो हुं असमर्थ ज छुं अने गृहस्थपणुं to azubha che, to ve yo उपाय mA63?' (83) ए प्रमाणे "शुं करवुं?' एवा विचारमां मूढ बनेला, कर्मोना अचिंत्य महिमाथी, अपार संसार-सागरमां जीवने परिभ्रमणानी अनुकूळताथी, तथाविध भावना अवश्य उत्पन्न थवाथी तथा आमतेम उभय प्रकारना मार्गने अनुकूळ उपाय शोधता एवा मरीचि मुनिने पोतानी मेळे आवी बुद्धि उत्पन्न थै के महात्मा-मुनिओ मन, वचन, कायाना त्रण दंडथी रहित छे अने अशुभ प्रवृत्तिना त्यागथी सदा निर्दोष शरीरनी प्रवृत्तिवाळा छे, अने हुं एवा प्रकारना गुणथी रहित छुं, जेथी इंद्रियोए मने जीती लीधेल छे तथा उच्छंखल मन, वचन, कायाना दंडोथी पराभूत छुं, ते माटे एवा प्रकारना मने मारा सत् = हाजर एवा मलिन
Page #85
--------------------------------------------------------------------------
________________ 70 श्रीमहावीरचरित्रम् होज्जा 1, तहा मुणिणो सिरकेसावणयणेण सव्विंदियनिग्गहेण य मुंडिया भ्व्ण्ति। मम पुण इंदियनिग्गह र हि यस्स किं निरत्थयं मत्थयलंचणेण?, अओ खुरमुंडणं मुणिवेसविसरिसत्तपरूवणपरं सिहाधरणं च संपज्जउत्ति 2, तहा समणा भयवंतो तिविहं तिविहेण पच्चक्खायसुहुमबायरपमुहभेयपाणाइवाया संजममणुपालेति । मज्झं पुण अतहाविहजोग्गयाजुत्तस्स थूलपाणाइवायवेरमणं जुत्तंति 3, परिचत्तसमग्गकिंचणा मुन्निन्नो। अहं पुण न एय्ण्विहो। ता नियमग्गाविसरणनिमित्तं सुवण्णपवित्तगाइमेत्तं मम किंचणमवि हवौ 4, स्वदुश्चरितपश्चात्तापेन विशिष्टपरिपालनोद्यमः भवेत् । 1, तथा मुनयः शिर:केशाऽपनयनेन सर्वेन्द्रियनिग्रहेण च मुण्डिता भवन्ति । मम पुनः इन्द्रियनिग्रहरहितस्य किं निरर्थकं मस्तकलुञ्चनेन? अतः क्षुरमुण्डनं मुनिवेशविसदृशत्वप्ररूपणपरं शिखाधारणं च सम्पद्यताम् । 2, तथा श्रमणाः भगवन्तः त्रिविधं त्रिविधेन प्रत्याख्यातसूक्ष्म-बादरप्रमुखभेदप्राणातिपाताः संयमम् अनुपालयन्ति । मम पुनः अतथाविधयोग्यतायुक्तस्य स्थूलप्राणातिपातविरमणं युक्तम् इति। 3, परित्यक्तसमग्रकिञ्चनाः मुन्य्ः। अहं पुनः न एवंविधः । तस्माद् निजमार्गाऽविस्मरणनिमित्तं सुवर्ण पवित्रकादिमात्रं मम किञ्चनं अपि भ्व्तु। 4, चारित्रने बतावनार त्रिदंडरूप चिन्ह हो, वळी ए त्रिदंडने वारंवार जोतां पोताना दुचरित्रना पश्चात्तापने लीधे विशिष्ठ-परिपालननो उद्यम मने कायम रहो.1. वळी मुनिओ मस्तकना केशनो लोच करवाथी अने सर्व इंद्रियोना निग्रहथी मुंडन सहित होय छे अने इंद्रियोना निग्रहरहित एवा मने वृथा kezano loca zA mATe joIe? to khura-मुंडन अने मुनिवेशथी विलक्षण मेवी za252 शिमा यम 24.2. वळी मुनिओ त्रिविध त्रिविध सूक्ष्म, बादर प्रमुख भेदथी जीवदयाना पालक थै संयम पाळे छे अने तेवा प्रकारनी योग्यता रहित एवा मने स्कूल हिंसानी विरति युक्त छे.3. मुनिओ समस्त प्रकारे त्यागी छे अने हुं तेवो नथी, माटे मने पोताना मार्गनी निशानी निमित्ते सुवर्णनी 4नो मात्र सो परिग्रह हो.4.
Page #86
--------------------------------------------------------------------------
________________ 71 द्वितीयः प्रस्तावः __ तहा जिणवरुद्दिट्ठसमग्गसीलजलपक्खालियकम्ममलसेयत्तणेण निच्चं सुंदरगन्धाभिरामा (मुणिवरा) अहं पुण निम्मलत्तणेण duguNchiygNdho। tA बाहिंपि तस्सावणयणनिमित्तं गंधचंदणाइपरिग्गहो मम समुचिओत्ति 5, ___तहा ववगयमोहा निक्कारणविमुक्कोवाहणपरिभोगा य तवस्सिणो । अहं पुण महामोहाभिभूतो स्रीर्र्क्खाप्रो। अओ छत्तयधरणं उवाहणापरिभोगो य मम संपज्जउत्ति 6, ___तहा परिजुन्न-सुद्ध-कुत्थिय-थोव-सुक्किल्लवत्थपरिग्गहा महाणुभावा मुन्निन्नो। अहं पुण गाढकसायकलुसियबुद्धिपसरो । तम्हा धाउरसरत्ताणि वत्थाणि मए परिहियव्वाणि 7, __ तहा सावज्जजोगभीरुणो जइणो मणसावि न पत्थंति बहुजीवाउलं जलारंभं । अहं तु संसाराणुसारिबुद्धि । तम्हा परिमिएणं सलिलेणं पाणण्हाणाइं वावरमणुचरिस्सामित्ति 8 / / ___ तथा जिनवरोद्दिष्टसमग्रशीलजलप्रक्षालित-कर्ममलस्वेदत्वेन नित्यं सुन्दरगन्धाऽभिरामाः मुनिवराः), अहं पुनः निर्मलत्वेन (=निर्मलतां आश्रित्य) जुगुप्सितगन्धः । तस्माद् बहिः अपि तस्य अपनयननिमित्तं गन्ध-चन्दनादिपरिग्रहः मम समुचितः इति । 5, ___ तथा व्यपगतमोहाः निष्कारणविमुक्तोपानपरिभोगाश्च तपस्विनः । अहं पुनः महामोहाऽभिभूतः शरीररक्षापरः । अतः छत्रधारणमुपानपरिभोगश्च मम सम्पद्यताम् । 6, तथा परिजीर्ण-शुद्ध-कुत्सित-स्तोक-शुक्लवस्त्रपरिग्रहाः महानुभावाः मुन्य्ः। अहं पुनः गाढकषायकलुषितबुद्धिप्रसरः । तस्माद् धातुरसरक्तानि वस्त्राणि मया परिधेयानि । 7, तथा सावद्ययोगभीरवः यतयः मनसाऽपि न प्रार्थयन्ति बहुजीवाकुलं ज्लाऽऽर्म्भ्म्। अहं तु संसारानुसारिबुद्धिः । तस्मात् परिमितेन सलिलेन पान-स्नानादिव्यापारमनुचरिष्यामि । / 8 / / मुनिओ भगवंते बतावेल समग्र शीलरूप जळना प्रक्षालनथी कर्म-एलरूपी परसेवाने धोइ नांखनार होवाथी सदा सुगंधथी शोभे छे अने हुं निर्मळपणानी अपेक्षाए दुर्गंधयुक्त छुं तेथी बहार पण तेने टाळवा निमित्ते गंध, चंदनादिकनो परिग्रह मने समुचित छे.प. तपस्वी मुनिओ मोहरहित अने कारण विना चप्पलना परिभोगथी मुक्त छे अने हुं महामोहथी परिभूत होवाथी शरीरनी रक्षा करवामां तत्पर छुं, तेथी छत्र तथा पगरखा मने थाव.. महानुभाव मुनिओ जीर्ण, श्वेत, कुत्सित, अल्प अने मलिन वस्त्रो राखे छे अने हुं गाढ कषायथी कलुषित बुद्धिवाळो छुं, तेथी मारे गेरुना रसथी रंगेला (लाल) वस्त्रो धारण करवा.7. तथा मुनिओ सावद्य योगथी भीरू होवाथी, मनथी पण बहु जंतुथी व्याप्त एवो जळ-आरंभ इच्छता नथी, अने हुं तो संसारने अनुसरनार होवाथी परिमित पाणी पीवुं, स्नानादिकनी प्रवृत्ति करीश.8.
Page #87
--------------------------------------------------------------------------
________________ 72 श्रीमहावीरचरित्रम् एवं सबुद्धिपरिकप्पिएण जैविसरिसेण वेसेन्न्ण्। मुणिधम्ममग्गचत्तो पारिव्वज्जं पवत्तेइ । / 84 / / गामागर-नगराइसु सिरिरिसहजिणेण सह परिब्भमै । सुस्सवणपक्खवायं निच्चं हियएण वहमाणो । / 85 / / अह तं करयलगहियच्छत्तयं diihlNbirsihNddN| पासविमुक्कतिदंडं पवित्तमाईहिं परियरियं । / 86 / / गेरुयरसरत्तंसुयविराइयं संझसूरबिबं व । चंदणचच्चियदेहं उवाहणारोवियकमं च । / 87 / / असरिसरूवं नीसेससमणसंघस्स मज्झयारंमि । दटुं कोऊहलिओ बहुजणो पुच्छए धम्मं । / 88 / / एवं स्वबुद्धिपरिकल्पितेन यतिविसदृशेन वेशेन । मुनिधर्ममार्गत्यक्तः पारिव्रज्यं प्रवर्तयति । / 84 / / ग्रामाऽऽकर-नगरादिषु श्रीऋषभजिनेन सह प्रिभ्र्म्ति। सुश्रवणपक्षपातं नित्यं हृदयेन वहमानः ॥85 / / अथ तं करतलगृहीतछत्रकं दीर्घलम्बमानशिखण्डम् । पार्श्वविमुक्तत्रिदण्डं पवित्रकादिभिः परिवृत्तम् । / 86 / / गैरिकरसरक्ताङ्शुकविराजितं सन्ध्यासूर्यबिम्बमिव । चन्दनचर्चितदेहमुपानः-आरोपितक्रमं च । / 87 / / असदृशरूपं निःशेषश्रमणसङ्घस्य मध्ये । दृष्ट्वा कौतूहलिकः बहुजनः पृच्छति धर्मम् । / 88 / / ए प्रमाणे पोतानी बुद्धिथी कल्पल अने यतिथी विलक्षण एवा वेशथी यतिधर्मना मार्गने तजीने तेणे परिव्राजक-मार्गनी प्रवृत्ति शरू करी; (84) छतां सुबोध श्रवण करवामां निरंतर अंतरमां पक्षपातने वहन करतो ते मरीचिपरिव्राजक श्री आदिनाथ प्रभुनी साथे गाम, नगरादिकमां विचरवा लाग्यो.(85) हवे पोताना करतलमां छत्रने धारण करता, मस्तक पर लांबी लटकती शिखायुक्त, पासे राखेल त्रिदंड सहित, जनोई वगेरेथी युक्त, संध्याना रविबिंब समान गेरूना रंगथी रक्त बनावेल वस्त्रथी विराजित, चंदनथी विलेपन करेल शरीरवाळा तथा page उपानह धारण करता एवा ते परिव्राजकने समस्त श्रमण संघमां विलक्षण,
Page #88
--------------------------------------------------------------------------
________________ 73 द्वितीयः प्रस्तावः मिरिईवि सम्ममहिगयसुत्तत्थो त्त्त्देस्न्न्स्म्त्यो। साहेइ वित्थरेणं मुणिधम्मविहिं जणस्स पुणो । / 89 / / जह एत्थं आजम्मं बायरसुहुमेसु सव्वजीवेसु । संघट्टणविद्दवणाइ वज्जणिज्जं पयत्तेणं । / 10 / / कोहेण व लोभेण व हासेण भएण वावि मा'(ना)सच्चं । जीवोवघायजणगं भासेयव्वं विणासेऽवि । / 91 / / गामे वा नयरे वा थोवं वा भूरि वा न घेत्तव्वं । सच्चित्तमचित्तं वा सव्वमदत्तंपि तिविहेण । / 92 / / मरीचिः अपि सम्यगधिगतसूत्रार्थः तत्त्वदेशनासमर्थः । कथयति विस्तरेण मुनिधर्मविधिं जनस्य पुनः ॥89 / / यथा-अत्र आजन्म बादर-सूक्ष्मेषु सर्वजीवेषु । सङ्घट्टन-विद्रवणादि वर्जनीयं प्रयत्नेन । / 10 / / क्रोधेन वा लोभेन वा हास्येन वा भयेन वाऽपि नाऽसत्यम् । जीवोपघातजनकं भाषितव्यं विनाशेऽपि । / 91 / / गामे वा नगरे वा स्तोकं वा भूरिः वा न ग्राह्यम् । सचित्तं वा अचित्तं वा सर्वमदत्तं त्रिविधेन । / 92 / / वेशधारी जोइने कौतुक पामता घणा लोको तेने धर्म पूछवा लाग्या. एटले मरीचि पण बराबर सूत्रार्थ भणेल होवाथी तथा तत्त्वोपदेश आपवामां समर्थ होवाथी लोकोने विस्तारथी मुनि-धर्म कहेवा लाग्या के- (8787/88/ 88) मुनिए जीवनभर सूक्ष्म बादर सर्व जीवो प्रत्ये स्पर्श के उपद्रवनो प्रयत्नपूर्वक त्याग करवो जोईए. (80) आध, सोम, हास्य, भय विनाशणे. 59 ॥ 01-15 निमित्ते. असत्य ही न बोल. (81) गाम के नगरमां अल्प के अधिक सचित्त के अचित्त सर्व बीजाए न आपेलुं त्रिविधे (= मन-वचन-कायाथी) हे। न 2. (82)
Page #89
--------------------------------------------------------------------------
________________ 74 श्रीमहावीरचरित्रम् देव-नर-तिरियरमणीसु प्व्र्लाय्न्न्न्न्सुण्द्र्ण्गीसु। पच्चक्खभुयंगीसु व खणंपि नो अभिरमेयव्वं । / 93 / / धम्मोवयारि मोत्तुं वत्थपडिग्गहपमोक्खमुवगरणं । सेसमहिगरणरूवं परिहरियव्वं पयत्तेण । / 94 / / संथारगमेक्कं वज्जिऊण नेवोव्हान्न्तूलीओ। फासस्साणुगुणाओ कैयावि य पत्थणिज्जाओ । / 95 / / अरस-विरसन्न-पाणेहिं पीडिएणावि महरदित्तरसे । नो भोयणंमि चित्तं निवेसियव्वं मणागंपि । / 96 / / देव-नरक-तिर्यग्-रमणीषु प्रवरलावण्यसुन्दराङ्गीषु । प्रत्यक्षभुजङ्गीषु इव क्षणमपि न अभिरन्तव्यम् । / 13 / / धर्मोपकारिणं मुक्त्वा वस्त्र-प्रतिग्रहप्रमुखमुपकरणम् । शेष अधिकरणरूपं परिहर्तव्यं प्रयत्नेन । / 94 / / संस्तारकम् एकं वर्जयित्वा नैव उपधान-तूलीकाः । स्पर्शस्याऽनुगुणतः कदाऽपि च प्रार्थनीयाः । / 95 / / अरस-विरसाऽन्न-पानैः पीडितेनाऽपि म्धुर्दिप्त्र्से। न भोजने चित्तं निवेष्टव्यं मनाग् अपि । / 96 / / / प्रवर लावण्यथी शरीरे शोभायमान देव, मनुष्य के तिर्यंचनी स्त्रीओने साक्षात् सापण समान समजी क्षणवार पण तेओमां मन न रमाडवुं. (93) धर्मने उपयोगी वस्त्रादि उपकरण सिवाय बाकीना परिग्रहने अधिकरणरूप-पापना साधनरूप समजी प्रयत्नपूर्वक तेनो त्याग करवो जोईए. (94) एक संथारा सिवाय स्पर्शथी अनुकूळ तकीया के गादीनी कोइवार पण मागणी न करवी. (95) रसरहित, विरस अन्न पानादिकथी पीडित छतां मधुर रसयुक्त भोजनमां लेश पण चित्त लगाडवुं नहि. (87)
Page #90
--------------------------------------------------------------------------
________________ 75 द्वितीयः प्रस्तावः रम्मेसु बौल-मालै-कुवलयगंधसु त्दिय्रेसुण्पि। घाणिंदियगोयरमैगएसु तुल्लेण होयव्वं । / 97 / / रूवेसु सुंदरेसुं नयण-मणाणंदणेसु दिढेसु । तव्वैरित्तेसुं वा तोसपओसा न कायव्वा । / 98 / / सद्देसु वेणु-वीणा-किन्नरकंटुब्भवेसु विविहेसु। खरमज्जारभवेसुवि सुणिएसु समेण होयव्वं । / 99 / / तज्जण-तालण-हीलणकरणपसत्तेऽवि बालिस्ज्ञ्न्ण्मि। चिररूढगाढपणएव्व रूसियव्वं न थेपि । / 100 / / रम्येषु बकुल-मालती-कुवलयगन्धेषु तदितरेषु अपि । घ्राणेन्द्रियगोचरमतिगतेषु तुल्येन भवितव्यम् । / 97 / / रूपेषु सुन्दरेषु नयन-मनो-आनन्दनेषु दृष्टेषु । तद्व्यतिरिक्तेषु वा तोष-प्रदोषाः न कर्तव्याः । / 98 / / शब्देषु वेणु-वीणा-किन्नरकण्ठोद्भवेषु विविधेषु । खर-मार्जारभवेषु अपि श्रुतेषु समतया भवितव्यम् । / 99 / / तर्जन-ताडन-हीलनाकरणप्रसक्तेऽपि baalishjne। चिररूढगाढप्रणयः इव रोष्टव्यं न स्तोकमपि । / 100 / / बकुल, मालती, कमळनी रम्य सुगंधमां के ते करतां विपरीत दुर्गधमां एम ध्राणेन्द्रियना बे प्रकारना विषय प्राप्त थतां पण समानभाव राखवो. (97) - आंख तथा मनने आनंद पमाडनार एवा सुंदर रूप जोतां के तेथी विपरीत कुरूप जोतां पण खुशी के रोष 6. 425o नलि. (88) वेणु, वीणा तथा किन्नरोना कंठमांथी नीकळता विविध संगीत, तेमज गधेडा के बिलाडाना शब्दो सांभळतां 59समभाव 25वी. (88) तर्जना ताडन, हीलणा करवामां तत्पर एवा अज्ञ जनपर चिरकाळना संबंधीनी जेम जरा पण रोष न 12वी. (100)
Page #91
--------------------------------------------------------------------------
________________ 76 जयपयडेहि वि नीसेसलोयविम्हयकरेहि वि गुणेहिं । जुत्तेण मणापिवि माणो न मणंमि ठवियव्वो । / 101 / / विस्सासविणासणकारिणित्ति सुहगैदुवारपरिहोत्ति । दुहनंदियत्ति माया परिहरियव्वा कुभज्जव्व । / 102 / / थेपि कज्जछिद्दं पाविय पावस्स छलणसीलस्स । लोहस्स पिसायस्स व अवगासो नेव दायव्वो । / 103 / / सच्छायं तिव्वफलं मइसउणं पवरसीलतरुसंडं । भंजंतो दुट्ठमणो बंधेयव्वो वणकरिव्व ॥ 104 / / जयप्रकटैः अपि निःशेषलोकविस्मयकरैः अपि गुणैः । युक्तेन मनाग् अपि मानः न मनसि स्थाप्यः । / 101 / / श्रीमहावीरचरित्रम् विश्वासविनाशकारिणी इति शुभगतिद्वारपरिघा इति । दुःखनन्दिता इति माया परिहर्तव्या कुभार्या इव । / 102 / / स्तोकं अपि कार्यछिद्रं प्राप्य पापस्य छलनशीलस्य । लोभस्य पिशाचस्य इव अवकाशः नैव दातव्यः । / 103 / / सच्छायं तीव्रफलं मतिशकुनं प्रवरशीलतरुखण्डम् । भञ्जद् दुष्टमनः बाध्यः वनकरिः इव । / 104 / / जीतथी प्रसिद्धि पामतां अने समस्त लोकने आश्चर्य पमाडवा छतां तेमज गुणोथी गरिष्ठ छतां मनमां लेश या अभिमान न . ( 101 ) विश्वासनो विनाश करनार, सद्गतिना द्वारने बंध करनार तथा दुःखेथी खुश = वश करी शकाय एवी मायानो कुभार्यानी जेम सत्वर त्याग करवो. (102) लेश पण छिद्र पामी छळ करवामां तत्पर एवा पापी लोभरूप पिशाचने कदी स्थान न आपवुं. (103) श्रेष्ठ कान्ति, श्रेष्ठ शुभ फळ तथा मति रूप पक्षीयुक्त एवा प्रवर शीलरूप वृक्षना उद्यानने भांगता वनहस्तीनी जेवा दुष्ट मननो निग्रह करवो. (104)
Page #92
--------------------------------------------------------------------------
________________ 77 द्वितीयः प्रस्ताव निस्संबंधं सावज्जजोग्गये जंतुदुक्खजणगे तु। सच्चेऽवि भासियव्वे जीहावि पडिक्खलेयव्वा । / 105 / / तत्तायगोलओ इव प्म्त्त्चित्त्ण्ग्विविह्वावारो। किं नेव विद्दवेज्जा? ता देहो संठवेयव्वो । / 106 / / सत्तरसभेयभिन्नो जैधम्मो नूणमप्पमत्तेणं । जं कायव्वो निच्चं तेणेसो दुक्करो होइ । / 107 / / गिम्हुण्हपीडिएणवि न छत्तयं न उवाहणाओऽवि । ___ परिभुत्तव्वा हेओ सव्वोऽवि सरीरसक्कारो । / 108 / / निस्सम्बन्धं सावद्ययोगे जन्तुदुःखजनके तु। सत्येऽपि भाषितव्ये जिह्वाऽपि प्रतिस्खलितव्या । / 105 / / तप्ताऽयोगोलकः इव प्रमत्तचित्ताऽङ्गविविधव्यापारः । किं नैव विद्रवेत्? तस्माद् देहः संस्थापनीयः । / 106 / / सप्तदशभेदभिन्नः यतिधर्मः नूनं अप्रमत्ततया । यतः कर्तव्यः नित्यं तेन एषः दुष्करः भवति । / 107 / / ग्रीष्मोष्णपीडितेनाऽपि न छत्रं न उपानः अपि । परिभोक्तव्यं हेयः सर्वोऽपि शरीरसत्कारः ॥108 / / सावघयोगमां तो अवश्य सत्य ज बोलवुं (= हिंसा करवी ए पाप छे); परंतु ज्यां जीवोने दुःख उपजवानो प्रसंग आवतो होय, तेवा प्रसंगे सत्य भाषणमां पण जीभने अलना पमाडवी, अर्थात् वचन फेरवी नाखवुं. (105) गरम लोढाना गोळा समान प्रमत्त चित्त अने देहनो विविध व्यापार कोने क्लेश न पमाडे? माटे देहनो निय 42वो. (107) सत्तर प्रकारे यतिधर्म जे अप्रमत्तपणे नित्य आचरवो, तेथीज ए दुष्कर बतावेल छे. (107) | उनाळानी गरमीथी व्याकुळ थया छतां छत्र के चप्पलनो उपयोग न करवो अने शरीर-सत्कारनो सर्वथा त्या 42वो. (108)
Page #93
--------------------------------------------------------------------------
________________ 78 नो सिरलोयप्पमुहं कट्ठाणुट्ठाणमवि विमोत्त्व्व्ण्। रत्ताइवण्णवत्थंपि पत्थणिज्जं कयाइ नवि । / 109 / / श्रीमहावीरचरित्रम् इय जैधम्मे सव्वो कायव्वविही निवेइओ तुम्ह । अक्खंडं सिवसोक्खं जै वंछह ता तयं कुण । । 110 ॥ एवमायन्निऊण जणो पहिट्ठमणो भणिउमाढत्तो - 'भयवं ! जै एवंविहो चरणधम्मो ता कीस तुम्हे छत्तप्पमुहमुवगरणं गिण्हह ? सिरलोयाइयं च न स्म्म्माय्र्ह्त्ति|' मिरीणा भणियं-'भो भो महाणुभावा! मा एवमासंकह, जहा एसो अण्णा भासइ अण्णहा क्रेइत्ति। अहं हि संसाराणुसारिबुद्धी पराजिओ मोहमहामल्लेणं, पडिक्खलिओ न शीर्षलोचप्रमुखं कष्टाऽनुष्ठानमपि विमोक्तव्यम् । रक्तादिवर्णवस्त्रमपि प्रार्थनीयं कदापि नाऽपि । / 109 / / इति यतिधर्मस्य सर्वः कर्तव्यविधिः निवेदितः युष्माकम् । अखण्डं शिवसौख्यं यदि वाञ्छथ तदा तं कुरुत । / 110 / / एवमाकर्ण्य जनः प्रहृष्टमनाः भणितुमारब्धवान्-'भगवन्, यदि एवंविधः चरणधर्मः, ततः कथं त्वं छत्रप्रमुखमुपकरणं गृह्णासि ? शीर्षलोचाऽऽदिकं च न सम्यग् आचरसि ? इति मरीचिना भणितं- 'भोः भोः महानुभावाः ! मा एवमाशङ्कध्वम्, यथा एषः अन्यथा भाषते, अन्यथा क्रोति। अहं हि संसाराऽनुसारिबुद्धिः पराजितः मोहमहामल्लेन, प्रतिस्खलितः उच्छुङ्खलकषायखलैः, कष्टानुष्ठान छतां शिरलोच प्रमुखनो त्याग न करवो, तेमज लाल वगेरे रंगीन वस्त्रनी पण क्यारेय प्रार्थना न 12वी. (108) प्रमाणे यतिधर्म संबंधी सर्व कर्तव्य-विधिनी तमने व्याख्या करी बतावी. जो अखंड मोक्षसुखने तमे वांछता हो, तो ए धर्मने बराबर आचरो.' ए रीते सांभळतां मनमां हर्ष पामीने लोको कहेवा लाग्या के- 'हे भगवन्! जो एवा प्रकारनो चारित्रधर्म che, to tame chatra pramukha उपकरण शा माटे राखो छो? शिरलोचादिक बराबर केम आचरता नथी?' त्यारे मरीचि कहेवा लाग्या के-'हे महानुभावो! तमे एवी आशंका न करो के ऽआ मुनि कहे छे जुदुं अने आचरण अन्यथा करे छे.' कारण के मारी बुद्धि संसारने वश छे, मोहरूप महामल्ले मने जीती लीधो छे, उ ंखल कषाय रूप दुर्जनोथी हुं स्खलित थयो छुं, दुर्दंत इंद्रियरूप चोरोए मारूं प्रशम-धन लुंटी लीधुं छे, दुर्गतिना
Page #94
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः उस्सिखलकसायखले हिं, मुसियपसमधणो दुइंतिंदियचोरेहिं, सायरमवलोइओ दुग्गिदुक्ख्र्क्ख्सीए। ता मम दोसगुणविभावणं उज्झिऊणं नीओवणीयं पिव महामणिं, खचरसमप्पियं पिव परमविज्जं, मायंगदेसियं पिव समीहियपुरपंथाणं, रोगविहुरवेज्जोवै8 व परमोसहं अंगीकरेह सव्वहा तुम्हे मुणिधम्मति । / एवमाइन्निऊण संजायभववेरग्गा निउणबुद्धिपरिभावियपरमत्था तणं व परिच्चत्त-पुत्तकलत्त-मित्त-वित्ता जिणधम्मनिवेसियथिरचित्ता समणदिक्खागहणत्थं पाउब्भवंति अणेगउग्गभोग-राइण्णपमुहा ज्ञ्ना। miriI'vi ते सिस्सभावेणोवठ्ठिए णाऊण भगवओ भुवणपईवस्स, संसारतरुगहणदहणदावानलस्स, अट्ठप्पयारपवरपाडिहेरपयडप्पभावस्स उसभसामिणो समप्पेइ । एवं च पैदिणं सद्धम्मदेसणाए पडिबोहेमाणो, नियदुच्चरिअं निरंतरं निंदमाणो, सुस्समणपक्खवायं वहमाणो, सुत्तत्थाई मणे परिभावेमाणो, सुहसीलयाए, सबुद्धिपरिकप्पिय मुषितप्रशमधनः दुर्दान्तेन्द्रियचौरैः, सादरं अवलोकितः दुर्ग्तिदुःख्राक्स्स्स्या। तस्मात् दोष-गुणविभावनां उज्झित्वा नीचोपनीतम् इव महामणिं, खेचर-समर्पिताम् इव परमविद्याम्, मातङ्गदेशितम् इव समीहितपुरपथम्, रोगविधूरवैद्योपदिष्टम् इव परमौषधम् अङ्गीकुरुत सर्वथा यूयं मुनिधर्मम्' इति । एवं आकर्ण्य सञ्जातभववैराग्याः निपुणबुद्धिपरिभावितपरमार्थाः, तृणम् इव परित्यक्तपुत्र-कलत्रमित्र-वित्ताः, जिनधर्मनिवेशितस्थिरचित्ताः श्रमणदीक्षाग्रहणार्थं प्रादुर्भवन्ति अनेकोग्र-भोग-राजन्यप्रमुखाः ज्ञाः। मरीचिः अपि तान् शिष्यभावेन उपस्थितान् विज्ञाय भगवते भुवनप्रदीपाय, संसारतरुगहनदहनदावानलाय, अष्टप्रकारप्रवरप्रातिहार्यप्रकटप्रभावाय ऋषभस्वामिने समर्पयति । एवं च प्रतिदिनं सद्धर्मदेशनया प्रतिबोधमानः, निजदुश्चरित्रं निरन्तरं निन्दन्, सुश्रमणपक्षपातं वहन्, सूत्राऽर्थान् मनसि परिभावयन्, सुखशीलतया दुःखरूप राक्षसी मने सादर जोइ रही छे. माटे मारा गुण-दोषनुं अवलोकन तजी नीच जने लावेल महा मणिनी जेम, खेचरे आपेल परम विद्यानी जेम, चंडाळे बतावेल इष्ट नगरना मार्गनी जेम अने रोगग्रस्त वैद्य दर्शावेल परम औषधनी जेम तमे सर्वथा मुनिधर्म स्वीकारो." ए प्रमाणे सांभळतां भववैराग्य पामी, पोतानी निपुणबुद्धिथी परमार्थ जाणी, तृणनी जेम पुत्र, पत्नी, मित्र अने धनने तजी, जिनधर्ममां स्थिर मन करी, अनेक उग्र-भोग-राजन्य-क्षत्रिय वगेरे कुळना लोको श्रमणदिईक्षा स्वीकारवाने तत्पर थया. एटले शिष्यभावे उपस्थित थयेला तेमने जाणी मरीचिए पण भुवनना दीपक समान, संसाररूप वृक्षना समूहने बाळवामां दावानळ समान तथा आठ प्रकारना श्रेष्ठ प्रातिहार्यथी प्रगट प्रभाववाळा एवा भगवंत आदिनाथ पासे मोकल्या. एम प्रतिदिन सद्धर्म-देशनाथी लोकोने प्रतिबोध पमाडता, पोताना दुश्चरित्रने निरंतर निंदता, श्रमण महात्माओनो पक्षपात करता, मनमां सूत्रार्थने चिंतवता अने
Page #95
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् परिव्वायगवेसं धरेमाणो गामागराईसु सामिणा सद्धिं विहरमाणो कालं गमेइत्ति । अह अन्नया कयाई भयवं गामागरेसु विहरिऊण अट्ठावयंमि स्मोस्रिओ। भरहचक्कवट्टी वि भाउणो पव्वइए निसामिऊण संजायतिव्वसोगो ऽजइ पुण भोगे दिज्जमाणे अज्जवि गेण्हंति त्ति संचिंतिऊण भगवंतं उसभसामिं सविणयं वंदिऊण भाउगे भोगेहिं निमंतेइ । इहलोइयसुहनिरवेक्खेहिं भणिओ तेहिं भो महायस!-सयमेव परिच्चत्ते दुहनिवहुप्पत्तिकारणुब्भूए । उरनिहयसल्लतुल्ले कहमिव भोगे अणुसरामो? ॥111 / / अच्छंतु पेम्मनिब्भरतरुणीसंबंधबंधुरा भोगा। तेसिं न संकहंपिवि सौं संपइ समीहामो ॥112 / / स्वबुद्धिपरिकल्पितपरिव्राजकवेशं धारयन् गामाऽऽकरादिषु स्वामिना सह विहरन् कालं गमयति । अथ अन्यदा कदाचित् भगवान् ग्रामाऽऽकरेषु विहृत्य अष्टापदे समवसृतः । भरतचक्रवर्ती अपि भ्रातृन् प्रव्रजितान् निश्रुत्य सजाततीव्रशोकः यदि पुनः भोगान् दीयमानान् अद्यापि ग्रहीष्यन्ति इति सञ्चिन्त्य भगवन्तम् ऋषभस्वामिनं सविनयं वन्दित्वा भ्रातृन् भोगैः निम्न्त्र्य्ति। इहलौकिकसुखनिरपेक्षैः भणितं तैः भोः महायशः! स्वयमेव परित्यक्तान् दुःखनिवहोत्पत्तिकारणोद्भूतान् । उरोनिहतशल्यतुल्यान् कथं भोगान् अनुसरामः? ॥111 / / तिष्ठन्तु प्रेमनिर्भरतरुणीसम्बन्धबन्धुराः भोगाः । तेषां न सङ्कथामपि श्रोतुं सम्प्रति समीहामहे ॥112 / / सुखशीलताथी पोतानी बुद्धिथी कल्पित परिव्राजक-वेशने धारण करता मरीचि भगवंतनी साथे गाम नगरादिकमां विचरता काळ पसार करवा लाग्या. हवे पृथ्वी पर विचरता भगवंत एक वखते अष्टापद पर्वत पर समोसर्या एटले पोताना नाना भाईओए दीक्षा लीधेल सांभळी भरतचक्रीने भारे शोक थयो. तेणे विचार कर्यो के-"राज्य आपतां हजी पण तेओ वखतसर ग्रहण करशे" एम धारी ते भगवंत ऋषभस्वामीने वंदन करी, भाईओने भोग सुख माटे विनंति करवा लाग्यो. एटले आ लोक संबंधी सुखनी अपेक्षा न करनारा एवा तेमणे जणाव्युं के हे महायश! दुःख समूह ने लावनार पापानुबंधि पुण्यथी उत्पन्न थता अने अंतरना गुप्त शल्य तुल्य एवा भोगोनो पोतानी मेळे त्याग कर्या छतां पाछा तेनो स्वीकार केम करीए? (111) प्रेम संबंध युक्त तरूणीओना शृंगारथी ते भोगो भले मनोहर भासता होय; छतां अमो तो तेनी वात
Page #96
--------------------------------------------------------------------------
________________ 81 द्वितीयः प्रस्तावः एवं भोगेसु पडिसिद्धेसु भरहो ऽपरिचत्तसंगाण एएसिं आहारदाणेणावि ताव धम्ममायरामि त्ति विकप्पिऊण पवरलक्खणभोयणभरिएहिं पंचहिं सगडसएहिं अस्न्न्दान्न्त्थ्मुव्त्त्त्थिओ। पुणरवि निवारिओ तेहिं-'अहो महायस! न कप्पइ आहाकम्मं आहडं च असणपाणं परिभोत्तुं मुणीणं । ' तओ गिहनिमित्तसंसिद्धभोयणेण निमंतेइ, सोऽवि 'रायपिंडो न कप्पैत्तिकाऊण निसिद्धो साहूहिण्। 'हा सव्वपगारेहिं परिचत्तो अहमियाणिं एएहिंति दढं चित्तसंतावमुवगओ bhrhckkvttttii। तं च सोगविहुरं नाऊण वियाणमाणेणावि सक्केण तस्स परितोसनिमित्तं पुच्छिओ भयवं सप्पभेयमोग्गह, पुढेण य भगवया भणियं-'सुरिंद! पंचविहो उग्गहो, तंजहा-देविंदोग्गहो, रायावग्गहो, गिहिवइअवग्गहो, सागारियावग्गहो, साह्म्मियाव्ग्घो। तत्थ देविंदावग्गहो जहा किर जंबुद्दीवदाहिणखेत्ताहिवई तुमं । अहो सक्क! तुहाणुजाणावणेण एवं भोगेषु प्रतिषिद्धेषु भरतः 'परित्यक्तसङ्गेभ्यः एतेभ्यः आहारदानेनाऽपि तावद् धर्मम् आचरामि' इति विकल्प्य प्रवरलक्षणभोजनभृतैः पञ्चभिः शकटशतैः ashndaanaarthmupsthitH| पुनः अपि निवारितः तैः - 'अहो महायशः! न कल्पते आधाकर्म आहृतं च अशन-पानं परिभोक्तुं मुनीनाम्। ततः गृहनिमित्तसंसिद्धभोजनेन निम्न्त्र्य्ति। सोऽपि 'राजपिण्डः न कल्पते' इति कृत्वा निषिद्धः साधूभिः । 'हा! सर्वप्रकारैः परित्यक्तः अहम् इदानीम् एतैः' इति दृढं चित्तसन्तापमुपगतः भरतचक्रवर्ती । तं च शोकविधूरं ज्ञात्वा विज्ञायमानेनाऽपि शक्रेण तस्य परितोषनिमित्तं पृष्टः भगवान् सप्रभेदमवग्रहम् । पृष्टेन च भगवता भणितं - 'सुरेन्द्र! पञ्चविधः अवग्रहः, तद्यथा- देवेन्द्राऽवग्रहः, राजाऽवग्रहः, गहपत्यवग्रहः. सागारिकाऽवग्रहः. साधर्मिकाऽवग्रहः । तत्र देवेन्द्राऽवग्रहः यथा किल जम्बूद्वीपदक्षिणक्षेत्राऽधिपतिः त्वम् । अहो शक्र! तव अनुज्ञापनेन कल्पते समाने 8291 नथी.' (112) ए प्रमाणे भोगसुखनो प्रतिषेध करतां भरत राजाए विचार कर्यो के-"एमणे बधा संसार-संगनो त्याग karyo che, to emane bhojana-दानथी पण हुं धर्म आदरुं.' एम धारीने तेणे श्रेष्ठ प्रकारनां भोजनथी भरेलां पांचसो गाडां मंगावी, ते मुनिओने गोचरी माटे विनंति करी, त्यारे फरी पण तेमणे निषेध करतां जणाव्युं के-"अरे महानुभाव! साधुओने आधाकर्मी के सामे आणेल अशन, पानादि न ज कल्प' आथी तेणे गृह निमित्ते करेला भोजननी निमंत्रणा करी एटले "e राजपिंड पण न कल्प" एम कहीने साधुओए तेनो पण निषेध कर्यो. त्यारे मनमां अत्यंत संताप पामतां भरतचक्रीने खेद थयो के- "अहो! अत्यारे सर्व प्रकारे ए साधुओए मने तजी दीधो छे." ए रीते भरतने शोकातुर जाणी पोते जाणता छतां तेने संतोष पमाडवा निमित्ते इंद्र भगवंतने अवग्रहना भेदो पूछ्या एटले प्रभु कहेवा लाग्या के- "हे देवेंद्र! अवग्रहना पांच प्रकार छे. ते आ प्रमाणे-इंद्रावग्रह. राजावग्रह, गृहपति अवग्रह, सागारिक अवग्रह अने साधर्मिक अवग्रह. तेमां देवेंद्रावग्रह ते जंबुद्वीपना दक्षिण क्षेत्रना तमे अधिपति छो. हे इंद्र! तारी आज्ञाथी साधुओने त्यां विचरवुं कह्युं. राजा एटले छ खंडरूप
Page #97
--------------------------------------------------------------------------
________________ 82 श्रीमहावीरचरित्रम कप्पइ समणाण तहिं विहरित्तए, राया पुण छक्खंडभरहाहिवई जहा संपयं भ्र्हो। तस्साणुण्णाए मुणीहिं तद्देसे वसियव्वं । गिहवई य मंडलेसरो, सोऽवि समंडलनायगत्तणेण अणुण्णवणजोग्गो, तदणुमए चेव ठाइयव्वं । सागारिओ पुण सेज्जाय्रो। सेज्जा य सनिमित्तकयतहाविहगेहसालापमुहो भवणविसेसो, तद्दाणेण तरै संसारसायरंति सेज्जातरो गुन्न्निप्फ्न्न्नामो। कहं पुण सेज्जाए तरैत्ति?, भन्नै तत्थ ठिया मुणिवसहा स्ज्झाय्ज्झान्न्झोसिय्स्रीरा। जं धम्मदेसणाईहिं भव्वलोयं उवयरंति । / 113 / / जं वा अपुव्वसत्थं पढंति तह संजमे पयर्टेति । छठट्ठमाइयतवो दुक्करमवि जं पवज्जति । / 114 / / श्रमणानां तत्र विहर्तुम् । राजा पुनः षट्खण्डभरताऽधिपतिः यथा साम्प्रतं भ्र्त्ः। तस्य अनुज्ञया मुनिभिः तद्देशे वस्तव्यम् । गृहपतिश्च मण्डलेश्वरः । सः अपि स्वमण्डलनायकत्वेन अनुज्ञापनयोग्यः । तदनुमत्या चैव स्थातव्यम् । सागारिकः पुनः shyyaatrH। शय्या च स्वनिमित्तकृततथाविधगृहशालाप्रमुखः भवनविशेषः । तद्दानेन तरति संसारसागरमिति शय्यातरः गुणनिष्पन्ननाम । कथं पुनः शय्यया तरति? इति भण्यते तत्र स्थिताः मुनिवृषभाः स्वाध्याय-ध्यानजोषितशरीराः । यद् धर्मदेशनादिभिः भव्यलोकमुपकुर्वन्ति । / 113 / / यद् वा अपूर्वशास्त्रं पठन्ति तथा संयमे प्रवर्त्तन्ते । षष्टाऽष्टमादितपः दुष्करमपि यद् प्रपद्यन्ते । / 114 / / भरतक्षेत्रना अधिपति, जेम अत्यारे भरतचक्री. तेनी आज्ञाथी मुनिओ तेना देशमां रही शके. गृहपति ते मंडलेश्वर, ते पण पोताना देशनो नायक होवाथी आज्ञा लेवा योग्य समजवो, तेनी अनुमतिथी मुनिओए त्यां स्थिति करवी. सागारिक ते शय्यातर, अने शम्या ते पोताने माटे गृह-शाळा प्रमुख स्थान विशेष, ते स्थानना दानथी शय्यातर संसारसागरनो पार पामे छे, ए गुणनिष्पन्न नाम छे. शयाना दानथी शय्यातर केम करे छे, ते बतावे छे. ते स्थानमां रहेला सझायध्यानथी कुश शरीरवाळा साधुओ भव्यजनोने धर्मोपदेशथी जे उपकार करे छे. (113) अथवा जे अपूर्व शास्त्रनो अभ्यास करे छे, के संयममां प्रवृत्त रहे छे, अथवा छठ्ठ, अठ्ठमादि जे दुष्कर तप तपे छे, वळी बीजी रीते पण वस्त्र, पात्र के आहारादिक निमित्ते मुनिओ सीदाता नथी, त्यां सर्वत्र परमार्थ थकी शय्या 4 ॥ 25 ॥ 35 85 3. (114/115)
Page #98
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः अन्नत्तोऽविहु जं वत्थपत्तभत्ताइणा न सीयंति । परमत्थेणं सव्वत्थ तत्थ सेज्जा भवे हेऊ । / 115 / / इय- सेज्जादाणेण महल्लदुक्खकल्लोलसंकुलमगाहं । संसारसायरं गोपयं व दाया लहुं तरै । / 116 / / इहरा सेज्जाऽभावे न जीवरक्खावि निव्वहै सम्मं । किं पुण समग्गसद्धम्मपालणं होज्ज निव्विग्घं ? / / 117 / / साहम्मियावग्गहो पुण सिद्धंतपसिद्धनाएण परोप्परं समणाण एगखेत्ते निवसिउ - कामाणमवगंतव्वो । ' एवं च पंचविहावग्गहपरूवणमायन्निऊण पंचंगपणिवायपुरस्सरं सक्को भणिउमाढत्तोऽभयवं! जे इमे अज्जप्पभिदं दाहिणखेत्ते समणा निग्गंथा विहरंति एएसि णं अहं अन्यतः अपि खलु यद् वस्त्र - पात्र - भक्तादिना न सीदन्ति । परमार्थेन सर्वत्र तत्र शय्या भवेत् हेतुः । / 115 / / इति शय्यादानेन महद्दुःखकल्लोलसङ्कुलमगाधं । संसारसागरं गोष्पदम् इव दाता लघुं तरति । / 116 / / 83 इतरथा शय्याऽभावे न जीवरक्षाऽपि निर्वहति सम्यक् । किं पुनः समग्रसद्धर्मपालनं भवेद् निर्विघ्नम् । / 117 / / साधर्मिकाऽवग्रहः पुनः सिद्धान्तप्रसिद्धन्यायेन परस्परं श्रमणानां एकक्षेत्रे निवासुकामानाम्व्ग्न्त्व्य्ः|' एवं च पञ्चविधाऽवग्रहप्ररूपणमाकर्ण्य पञ्चाङ्गप्रणिपातपुरस्सरं शक्रः भणितुमारब्धवान् 'भगवन्! ये ए रीते वसति-दानथी दाता, मोटा दुःखरूप मोजा युक्त अगाध संसार सागरथी सत्वर तरी जाय छे. (117) उपाश्रय विना बराबर जीवरक्षा पण थई शकती नथी, तो समस्त प्रकारे सद्धर्मनुं पालन पण निर्विघ्ने केम थर्ध शडे? (117) साधर्मिक अवग्रह ते सिद्धांतमां प्रसिद्ध न्यायथी एक क्षेत्रे रहेवाने ईच्छता साधुओने माटे समजवुं.' ए रीते पांच प्रकारे अवग्रहनी प्ररूपणा सांभळी पंचांग नमस्का2पूर्वक इंद्र कहेवा लाग्यो के-'हे भगवन्! आजथी दक्षिणार्ध भरतक्षेत्रमां जे आ निग्रंथ श्रमणो विचरे छे, तेमने हुं अवग्रहनी अनुज्ञा आपुं छुं.' त्यारे
Page #99
--------------------------------------------------------------------------
________________ 84 श्रीमहावीरचरित्रम् ओग्घ्म्न्नुजान्नामि|' भगवया भणियं-'जुत्तमेयं । ' एयं च आयन्निऊण भरहोऽवि जायपरितोसो भणइ-'भयवं! अहंपि भारहे वासे साहुणो विहरमाणे अणुमण्णे त्ति । तंपि तहाऽऽनीयमसणं अणुव्वय-गुणव्वय-सिक्खावयगुणसंगयाणं सावगाणं सक्कवयणाओ भरहेण दावियं । तहा 'एवंपि निज्जरा हउत्ति मण्णमाणेण सावगाणं पैदिणं भोयणदाणं कयं । भयपि अन्नत्थ विह्रिओ। तेऽवि सावगा परिचत्तासेसघरवावारा, भरहपणीयजिणथुइगब्बे वेदे परावत्तयंता, छठे मासे परिण्णाणनिमित्तं कागिणीरयणेण उत्तरासंगनाएण आलिहियतिरेहा निरवज्जवित्तीए कालं gmeNti। ___ अन्नया य भयवं पडिबोहिऊण तेसु तेसु ठाणेसु भव्वजणं पुणरवि अत्त्त्थाव्य्मागो। इमे अद्यप्रभृति दक्षिणक्षेत्रे श्रमणाः निर्ग्रन्थाः विहरन्ति, एतेषामहमवग्रहमनुजानामि' | भगवता भणितं - 'युक्तमेतत्' / एतच्च आकर्ण्य भरतोऽपि जातपरितोषः भणति 'भगवन्! अहमपि भरते वर्षे साधून विहरतः अनुमन्ये इति। तदपि तथाऽऽनीतम् अशनम् अणुव्रत-गुणव्रत-शिक्षाव्रतगुणसङ्गतानां श्रावकाणां शक्रवचनाद् भरतेन दापितम् । तथा 'एवमपि निर्जरा भवतु' इति मन्यमानेन श्रावकाणां प्रतिदिनं भोजनदानं कृतम् । भगवान् अपि अन्यत्र विहृत्ः। तेऽपि श्रावकाः परित्यक्ताऽशेषगृहव्यापाराः, भरतप्रणीतजिनस्तुतिगर्भान् वेदान् परावर्तमानाः, षष्ठमे मासे परिज्ञाननिमित्तं काकिणीरत्नेन उत्तरासङ्गन्यायेन आलिखितत्रिरेखाः निरवद्यवृत्या कालं ग्म्य्न्ति। अन्यदा च भगवान् प्रतिबोध्य तेषु तेषु स्थानेषु भव्यजनं पुनः अपि अष्टापदमागतः । देवैः कृतं भगवंत बोल्या- "हे देवेंद्र! ए युक्त छे." एम सांभळतां भरत पण संतोष पामी कहेवा लाग्यो-"हे भगवन्! भरतक्षेत्रमां विचरता साधुओने हुं पण क्षेत्रनी अनुज्ञा आपुं छुं." पछी इंद्रना वचनथी भरत महाराजाए त्यां साधुओने माटे आणावेल भोजन, अणुव्रत, गुणव्रत अने शिक्षाव्रत रूप गुणधारण करनारा एवा श्रावकोने अपाव्युं एटले ए रीते पण भले निर्जरा थया करे." एम समजी भरत राजाए प्रतिदिन श्रावकोने भोजनदान शरू कर्युं. ऋषभस्वामीए पण अन्य स्थाने विहार कर्यो. हवे ते श्रावको पण बधा पोताना गृह-व्यवहारनो त्याग करी, भरते बनावेल जिनस्तुति गर्भित वेदमां प्रवर्ततां अने छहे महिने तेमनी निशानी निमित्ते काकिणी रत्नथी उत्तरासंग रूप त्रण रेखा आळेखतां निरवद्यनिर्दोष प्रवृत्तिथी पोतानो काळ निर्गमन करवा लाग्या. एवामां एकदा भगवानुं अन्य स्थानोमां भव्यजनोने प्रतिबोधी पुनः अष्टापद पर समोसर्या एटले
Page #100
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः 85 देवेहिं कयं विसालसालत्तयविहारं छत्ताइच्छत्तरमणिज्जं, आजाणुमेत्तभूमिनिहित्तरुंटतभमरं पंचप्पयारपुप्फपुंजोवयारं, गयणंगणोयरंततियसविमाणमालासहस्साभिरामं, मंदमंदमुद्धयवेजयंतीसयसोहियं, पवरमणिमयमहप्पमाणासोगतरुविराइयं पंचवन्नरयणविणिम्मियसिंघासणं smvsrnnN। tattha ya nisanno तैलोक्कपियामहो भयवं प्द्ध्म्जिन्नो। निविट्ठा कमेण गणहरपमुहा साहुव्ग्गा। आसीणा अणेगसुरकोडिपरिवुडा बत्तीसंपि सुरिण्दा। विण्णायजिणागमवुत्तंतो समागओ सव्वविभूईए भ्र्हो। परमभत्तीए पणमिय भयवं आसीणो उचिय्भूमिभाए। ___ अह सो तहाविहं भवणच्छरियं नीसेसतिहुयणसिरिविरइयंपिव, सव्वब्भुदयगेहं पिव समवसरणसोहं भगवओ परमिस्सरियं च पासिऊण हरिसुप्फुल्ललोयणो पुच्छिउमेवं पवत्तोऽताय! जारिसा तुम्हे भवणगुरुणो एवंविहपूयापयरिसपत्ता किमेत्थ भरहे अण्णेऽवि एरिसा विशालसालत्रयविहारं छत्राऽतिछत्ररमणीयम्, आजानुमात्रभूमिनिहितरवमानभ्रमरं पञ्चप्रकारपुष्पपुञ्जोपचारम्, गगनाऽङ्गणाऽवतरत्त्रिदशविमानमालासहस्राऽभिरामम्, मन्द-मन्दं उद्ध्वजवैजयन्तीशतशोभितम्, प्रवरमणिमयमहाप्रमाणाऽशोकतरुविराजितं पञ्चवर्णरत्नविनिर्मितसिंहासनं समवसरणम् । तत्र च निषण्णः त्रिलोकपितामहः भगवान् प्र्थ्म्जिन्ः। निविष्टाः क्रमेण गणधरप्रमुखाः साधुव्र्गाः। आसीनाः अनेकसुरकोटिपरिवृत्ताः द्वात्रिंशद् अपि सुरेन्द्राः। विज्ञातजिनाऽऽगमवृत्तान्तः समाऽऽगतः सर्वविभूत्या भरतः, परमभक्त्या प्रणम्य भगवन्तम् आसीनः उचित्भूमिभागे। अथ सः तथाविधां भुवनाऽश्चर्यां निःशेषत्रिभुवनश्रीविरचिताम् इव सर्वाऽभ्युदयगृहाम् इव समवसरणशोभां भगवतः परमैश्वर्यं च दृष्ट्वा हर्षोत्फुल्ललोचनः प्रष्टुम् एवं प्रवृत्तवान् - 'तात! यादृशः त्वं भुवनगुरुः देवताओए विशाळ त्रण किल्ला युक्त, त्रण छत्रादिथी रमणीय, ढींचण पर्यत पाथरेला अने गुंजारव करता भ्रमरयुक्त एवा पांच प्रकारना पुष्पोवडे पूजा करायेलु, आकाशथी उतरता देवताओना हजारो विमानोथी शोभतुं, मंद मंद फरकती सेंकडो धजाओथी शोभायमान, प्रवर मणिमय अने विस्तृत मोटा अशोकवृक्षथी विराजित अने पांच वर्णना रत्नोथी बनावेल सिंहासनयुक्त एवुं समवसरण बनाव्युं. त्यां त्रण लोकना एक पितामह एवा प्रथम जिनेश्वर बिराजमान थया, अनुक्रमे गणधर प्रमुख साधुओ बेठा अने अनेक कोटि देवोथी परिवरेला बत्रीस इंद्रो बेठा. ते वखते भगवंतनुं आगमन जाणवामां आवतां भरत राजा सर्व विभूति सहित त्यां आव्या अने परम भक्तिथी भगवंतने वंदना करी ते उचित स्थाने बेठा. पछी भुवनमां आश्चर्यकारी, जाणे समस्त त्रिभुवननी लक्ष्मीथी रचेल होय, जाणे सर्व अभ्यदयना स्थानरूप होय एवी शोभायुक्त प्रभुनुं समवसरण तथा परम ऐश्वर्य जोइ हर्षथी जेना लोचन विकसित थयां छे एवो भरत भूपाल भगवंतने आ प्रमाणे पूछवा लाग्यो- "हे तात! जेम तमे भुवनना गुरु थै आवी पूज्यताना
Page #101
--------------------------------------------------------------------------
________________ 86 भविस्संति न वा ?', भगवया भणियं - 'भविस्संति', भरहेण भणियं - 'केरिसा ?', ता तेवीस जिणे अजियाई वीरनाहपज्जंते । समबुद्धिबलायारे तिहुयणजणपणयपयपउमे । / 118 / / तह तेसिं च अण्णोऽण्णमंतरं सयलकालकलणेणं । वण्णं पमाणमाउं गोत्तं तह जणणि जणगा य । / 119 / / जम्मणनयरे य तहा कुमाररज्जाइ सव्वपरियागं । सिद्धिगईपज्जंतं भयवं भरहस्स साहेइ । / 120 / / श्रीमहावीरचरित्रम् पुणरवि पुच्छइ भरहो ऽमम सारिच्छा कईह होहिंति ?' / सगराई एक्कारस चक्कहरे कहै सव्वन्नू । / 121 / / एवंविधपूजाप्रकर्षप्राप्तः किमत्र भरते अन्येऽपि एतादृशाः भविष्यन्ति न वा ?' भगवता भणितं 'भ्विस्स्य्न्ति|' भरतेन भणितं 'कीदृशाः ?' तदा त्रयोविंशतिः जिनान् अजितादीन् वीरनाथपर्यन्तान् । समबुद्धि-बलाऽऽचारान् त्रिभुवनजनप्रणतपदपद्मान् । / 118 / / तथा तेषां चाऽन्योन्यम् अन्तरं सकलकालकलनेन । वर्णं, प्रमाणम्, आयुः, गोत्रं तथा जननी- जनकांश्च । / 119 / / जन्मनगराणि च तथा कुमारराज्यादि सर्वपर्यायं । सिद्धिगतिपर्यन्तं भगवान् भरतस्य कथयति । / 120 / / पुनः अपि पृच्छति भरतः 'मम सदृशाः कतिपयाः भविष्यन्ति ! / ' सगरादीन् एकादश चक्रधरान् कथयति सर्वज्ञः । / 121 / / प्रकर्षने पाम्या छो, तेम आ भरतक्षेत्रमां बीजा पण तमारी जेवा तीर्थंकर थशे के नहि?' भगवंत बोल्या-'हे भरत! थशे.' भरत पोल्यो- 'ते देवा प्रारना थशे ?" एटले भगवंते अजितनाथथी महावीर सुधी त्रेवीस तीर्थंकरो के जेमना बळ, बुद्धि अने आचार समान होय छे अने जेमना चरण-कमळने त्रिभुवनना जनोए वंदन करेल छे, वळी संपूर्ण काळ जाणवा वडे तेमनुं अन्योन्य अजनुं अंतर, वर्षा, हेहप्रभाश, आयुष्य, गोत्र, 4ननी, 4न, 4न्मना नगर, सुभारडाल, राभ्य, सर्व दीक्षापर्याय अने सिद्धिगति पर्यंत बधुं भरतने कही संभळाव्युं. (118-120) एटले भरते पुनः प्रश्न कर्यो के-'हे प्रभु! मारा जेवा चक्रवर्ती केटला थशे? स्वामी बोल्या-'तारा जेवा
Page #102
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः अप्पुट्ठोऽवि हु भयवं पुणोऽवि वागरै bhrhnaahss। nava वासुदेव-बलदेवजुवलए भाविणो भरहे । / 122 / / ___पुणरवि भणिओ भरहाहिवेण तिलोक्क्म्ण्दिर्पीवो। अवलोइऊण परिसं खयरामरनियरपरियरियं । / 123 / / छट्टठ्ठमाइतवकिसियसाहुसुधम्मकारिगिहिकलियं । भयवं! किमेत्थ कोऽवि हु पाविस्सइ तित्थयरलाभं? ॥124 / / तह चक्कवट्टिलच्छिं चोद्दसवररयणगुणमहग्घवियं । अहवावि वासुदेवत्तणंपि पावेज्ज भरहंमि? ॥125 / / अपृष्टः अपि खलु भगवान् पुनः अपि व्याकरोति भ्र्त्नाथ्स्य्। नव वासुदेव-बलदेवयुगलाः भाविनः भरते । / 122 / / पुनः अपि भणितः भरताऽधिपेन त्रिलोकमन्दिरप्रदीपः । अवलोक्य पर्षदं खेचराऽमरनिकरपरिवृत्ताम् । / 123 / / ssssttmaa'ssttmaaditpkRshsaadhu-सुध्र्म्कारिगृहिक्लिताम्। भगवन्! किमत्र कोऽपि खलु प्राप्स्यति तीर्थकरलाभम्? ॥124 / / तथा चक्रवर्तीलक्ष्मी चतुर्दशवररत्नगुणमहायाऽम् । अथवाऽपि वासुदेवत्वमपि प्राप्स्यति भरते? / / 125 / / सा मागिमार 4352 थशे.' (121) पछी भरतना पूछ्या विना भगवंत पुनः बोल्या के "भरतक्षेत्रमां नव वासुदेव अने बळदेवना जोडलां थशे. (122) त्यारे भरत महाराजाए विद्याधर अने देवना समूहथी भरेल तथा छठ्ठ, अठ्ठम तपथी कृश बनेला साधुओ अने श्रावको युक्त सभा जोइने त्रण लोकरूप मंदिरना दीपक समान एवा प्रभुने प्रश्न कर्यो के-"हे भगवन्! आ पर्षदामां शुं कोइ तीर्थंकर पदनी ऋद्धि पामशे? के चौद श्रेष्ठरत्नोना गुणथी महा कींमती चक्रवर्तीनी लक्ष्मी अथवा मा भरतभा छ वासुदेव5j पामशे?' (123-125)
Page #103
--------------------------------------------------------------------------
________________ 88 ताहे कलियकुलिंगं मिरीं एगंतसंठियं भ्य्व्ण्। दावै जह एस जिणो चरिमो होही तुह सुओत्ति । / 126 / / एसोच्चिय गामागरनगरसमिद्धस्स भारहद्धस्स । सामी तिविड्डनामो पढमो तह वासुदेवाणं । / 127 / / एसो महाविदेहे पियमित्तो नाम चक्कवट्टीवि । मूयाए नयरीए भविस्सई परमरिद्धिजुओ । / 128 / / श्रीमहावीरचरित्रम् एवं च आयन्निऊण भरहनरिंदो पहिट्ठमणो पणमिऊण भयवंतस्स चरणसरोरुहं तक्खणमेव अणेगसुहसेणावैनिवहपरिवुडो पयट्टो नियसुयस्स मिरियस्स वंदणणिमित्तं । तदंतरे चारणलद्धिसंपन्ने, ओहिनाणधरे, मणपज्जवनाणिणो विगिट्ठतवकरणनिरए, सूराभिमुहा तदा कलितकुलिङ्गं मरीचिं एकान्तसंस्थितं भगवान् । दर्शयति यथा एषः जिनः चरमः भविष्यति तव सुतः इति । / 126 / / एषः एव ग्रामाऽऽकर-नगरसमृद्धस्य भरताऽर्धस्य । स्वामी त्रिपृष्ठनामकः प्रथमः तथा वासुदेवानाम् । / 127 / / एषः महाविदेहे प्रियमित्रः नामी चक्रवर्ती अपि । मूकायां नगर्यां भविष्यति परमर्द्धियुतः । / 128 / / एवं च आकर्ण्य भरतनरेन्द्रः प्रहृष्टमनाः प्रणम्य भगवतः चरणसरोरुहं तत्क्षणमेव अनेकशुभसेनापतिनिवहपरिवृत्तः प्रवृत्तः निजसुतस्य मरीचेः वन्दननिमित्तम् । तदन्तरे चारणलब्धिसम्पन्नान्, अवधिज्ञानधरान्, मनःपर्यवज्ञानिनः, विकृष्टतपोकरणनिरतान्, सूर्याभिमुखाऽऽतापनापरायणान्, त्यारे ऋषभस्वामीए कुलिंगयुक्त अने एकांतमां बेठेल एवो मरीचि बतावतां कह्युं के-'आ तारो पुत्र योवीसभो तीर्थ42 थशे. (125) वळी ए गाम, नगरथी समृद्ध एवा भरतार्धनो स्वामी, त्रिपृष्ठ नामे प्रथम वासुदेव थशे. (127) तेमज महाविदेहमां मूका नगरीने विषे परम समृद्धि युक्त प्रियमित्र नामे चक्रवर्ती थशे.' (128) आ प्रमाणे सांभळतां अत्यंत हर्ष पामी, भगवंतना चरण-कमळने वंदन करी, तरतज अनेक सारा सेनापति सहित भरत नरेंद्र पोताना पुत्र मरीचिने वंदन करवा चाल्यो. त्यां जतां जतां वचमां चारण-लब्धि संपन्न, अवधिज्ञानधारी, मनःपर्यवज्ञानी, उत्कृष्ट तप-रामां तत्पर, सूर्य साभे खातापना लेता, वीरासन
Page #104
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः 89 यावणापरायणे, वीरासणाइदुक्करकायकिलेसकारए भंगियसुयपढणेक्कमाणसे य महामुणिणो परमभत्तीए ठाणे ठाणे विणयपणमंतमौलिमंडलं वंदंतो अणिमिसदिट्ठीए पेच्छमाणो य पत्तो जत्थ सो एक्कदेसविमुक्कवेणुतिदंडो, पंडुरपुंडरियनिवारियरविकरपसरो, नियमैपरिकप्पियपवित्तिगाइउवगरण-विसरिसरूवदंसणकौहलाउलियागयलोयधम्मकहणवक्खित्तचित्तो मिरिई निवसइत्ति । तं च दूराओ च्चिय निस्सामण्णभत्तिभरनिस्सरंतुव्व रोमंचच्छल्लेण, अंतरे अस्सायंतं व सिणेहसव्वस्समुग्गिरंतो, पढमदंसणुन्नामियमत्थयनिवडंतकुसुमनिभेण अग्घं व वियरंतो, विमलकरयलंगुलिमुद्दारयणकिरणजालेण दिसामुहपसरिएण मंगलदीवनिवहं व बोहिंतो, पयाहिणादाणेण तिगरणभत्तिपगरिसं व साहेंतो भूमितलविलुलंतुत्तमंगं पणमिऊण पमोयभरनिब्भरगिरं भ्न्निउमाद्ध्त्तो। कहं?वीरासनादिदुष्करकायक्लेशकारकान्, भङ्गिकश्रुतपठनैकमानसान् च महामुनीन् परमभक्त्या स्थाने स्थाने विनयप्रणमद्मौलीमण्डलं वन्दमानः अनिमेषदृष्ट्या प्रेक्षमाणश्च प्राप्तः यत्र सः एकदेशविमुक्तवेणुत्रिदण्डः, पाण्डुरपुण्डरीकनिवारितरविकरप्रसरः, निजमतिपरिकल्पितपवित्रकादि-उपकरण-विसदृशरूपदर्शनकुतूहलाकुलिताऽऽगतलोकधर्मकथनव्याक्षिप्तचित्तः मरीचिः निवसति इति । तं च दूराद् एव निःसामान्यभक्तिभरनिःसरद् इव रोमाञ्चोच्छलेन, अन्तरे आसादयन् इव स्नेहसर्वस्वमुद्गिरन्, प्रथमदर्शनोन्नामितमस्तकनिपतत्कुसुमनिभेन अर्ध्यं इव वितरन्, विमलकरतलाङ्गुलीमुद्रारत्नकिरणजालेन दिग्मुखप्रसृतेन मङ्गलदीपनिवहमिव बोधन्, प्रदक्षिणादानेन त्रिकरणभक्तिप्रकर्षमिव कथयन् भूमितलविलोलमाणोत्तमाङ्गं प्रणम्य प्रमोदभरनिर्भरगिरं भ्न्नितुमार्ब्ध्वान्। कथम्? - प्रमुख दुष्कर कायक्लेश आचरता तथा भांगावाळुं श्रुत पढवामां परायण एवा महामुनिओने विनयथी नमता मुगटोना समूह वाळो, मस्तक नमावी परम भक्तिथी स्थाने स्थाने वंदन करतो अने अनिमेषदष्टिथी तेमने जोतो भरत त्यां पहोंच्यो के ज्यां मरीचि बेठो हतो. तेणे एक बाजु पोतानो वांसनो त्रिदंड मूक्यो हतो, श्वेत छत्रथी सूर्यना तापनुं जेणे निवारण कर्युं हतुं, तथा पोतानी मतिथी कल्पेल जनोई वगेरे उपकरणथी विलक्षण स्वरूपने जोतां कौतूहळथी युक्त आवता लोकोने धर्म कहेवामां जे दत्तचित्त हतो. तेने दूरथी जोतां ज रोमांचना बहाने जाणे असाधारण भक्तिसमूहने प्रगट करतो होय, हृदयमां अनुभवाता अपूर्व स्नेहने जाणे बतावतो होय, प्रथम दर्शन थतां नमावेल मस्तकथी पडता पुष्पना बहाने जाणे पूजा करतो होय, निर्मळ हाथमां रहेल वींटीना रत्नना दिशाओमां प्रसरता किरण-समूहथी जाणे अनेक मंगल-दीपने जणावतो होय तथा प्रदक्षिणा आपवाथी जाणे त्रिविध भक्तिनो उत्कर्ष बतावतो होय एवो भरत राजा पृथ्वीतल सुधी मस्तक नमावी-वंदन करी, भारे प्रमोदथी ओतप्रोत बनी, आ प्रमाणे कहेवा लाग्यो
Page #105
--------------------------------------------------------------------------
________________ 90 वच्छ! तुमं चिय नीसेसपवरलक्खणनिहाणभूओऽसि । सुकयत्थाणं मज्झे तुज्झ परं पढमिया रेहा । / 129 / / तिहुयणभुवणस्सुवरिं इक्खागूणं न होइ कह वंसो ? / जत्थ विमला विरायै विजयपडाइव्व तुह कित्ती । / 130 / / तु भाविरिद्धिमायन्निऊण रंजिज्जए न कस्स मणं ? | कह वा नो वंदिज्जइ तुह पयपउमंकिया पुहै ! / / 131 / / श्रीमहावीरचरित्रम् कीरंतु नाम दुक्करतवोविहाणाइं भव्वलोएणं । जं तेसि फलं तं पुण तुमएच्चिय पावियं सव्वं । / 132 / / वत्स! त्वमेव निःशेषप्रवरलक्षणनिधानभूतः असि । सुकृतार्थानां मध्ये तव परं प्रथमा रेखा । / 129 / / त्रिभुवनभुवनस्योपरि ईक्ष्वाकूनां न भवति कथं वंश ? / यत्र विमला विराजते विजयपताका इव तव कीर्तिः ॥ 130 / / तव भावी ऋद्धिमाकर्ण्य रज्यते न कस्य मनः । कथं वा न वन्द्यते तव पदपद्माऽङ्किता पृथ्वी । / 131 / / क्रियताम् नाम दुष्करतपोविधानानि भ्व्य्लोकेन्। यत् तेषां फलं तत् पुनः त्वया एव प्राप्तं सर्वम् । / 132 / / 'हे वत्स! तुं समस्त श्रेष्ठ लक्षणोना निधानरूप छे, सुकृती जनोमां तारूं नाम प्रथम रेखारूप che. (128) to त्रिभुवनमां ईक्ष्वाकुओनो वंश सर्वोत्कृष्ट केम न गणाय के ज्यां विजयनी धजानी जेम तारी विमल कीर्त्ति शोली रही छे. (130) तारी भावि ऋद्धि सांभळतां कोनुं मन रंजित न थाय? अथवा तो तारा चरण-कमळथी अंकित थयेल भूमि कोने वंदन करवा योग्य न होय? (131) भव्यजनो भले दुष्कर तप करे, तेमने जे फळ मळवानुं छे, ते बधुं तमे ज मेळवेल che. (132)
Page #106
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः o-सिट्ठोऽसि तुमं ताएण भारहे कुंडगामनयरंमि । सिद्धत्थपत्थिवसुओ किर चरिमो एत्थ तित्थयरो । / 133 / / पुणरवि दसारवग्गे आइमो तं तिविट्टुनामेण । पोयणपुरंमि नयरे तिखंडभरहस्स सामित्ति । / 134 / / मूया नयरीए महाविदेहंमि तह य चक्कवई । बत्तीससहस्समहानरिंदसंदोहनयचरणो ॥ 135 / / पारिव्वज्जं जम्मं च तुज्झ नो पणिवयामि किंपि अहं । जं होहिसि तित्थयरो चरिमो तं तेण वंदामि ॥ 136 ॥ यतः- शिष्टः असि त्वं तातेन भरते कुण्डग्रामनगरे । सिद्धार्थपार्थिवसुतः किल चरमः अत्र तीर्थकरः । / 133 / / पुनः अपि दशार्ह ( र?) वर्गे आदिमः त्वं त्रिपृष्ठनाम्ना । पोतनपुरे नगरे त्रिखण्डभरतस्य स्वामी इति । / 134 / / मूकायां नगर्यां महाविदेहे तथा च च्क्र्प्तिः। द्वात्रिंशत्सहस्रमहानरेन्द्रसन्दोहनतचरणः । / 135 / / पारिव्राज्यं जन्म च तव न प्रणिपतामि किमपि अहम् । यद् भविष्यसि तीर्थकरः चरमः त्वां तेन वन्दे ॥136 ॥ 91 कारण के भगवंते तमारी श्रेष्ठता बतावतां कह्युं के-'भरतक्षेत्रना क्षत्रियकुंड नगरमां सिद्धार्थ राजाना पुत्र थै तमे आ अवसर्पिणी काळमां छेल्ला तीर्थंकर थशो. (133) तेमज पोतनपुर नगरमां वासुदेवोमां प्रथम त्रिपृष्ठ नामे वासुदेव त्रणखंड भरतना स्वामी थशो. (134) वळी महाविदेह क्षेत्रमां मूका नगरीमां बत्रीश हजार महाराजाओ तमारा चरणने नमे तेवा चक्रवर्ती थशो (134) हुं कांइ तमारा आ परिव्राजकपणाने नमतो नथी, पण तमे चरम तीर्थपति थशो, तेथी हुं तमने वंदन करुं छं.' (135)
Page #107
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम एवं थोऊण बहुं गिराहिं अब्महियभावगब्भाहिं । जयकुंजरमारूढो विणीयनगरिं गओ भरहो । / 137 / / मिरिईवि इमं सौं ह्रिसुग्ग्य्पुल्य्जाल्पीन्न्ण्गो। गरुयकुलजम्मसहजायभूरिगंभीरिमं मोत्तुं । / 138 / / जिणवयणत्थविभावणसंपन्नविवेयमवि परिच्चइउं । देहुग्गयनिरवग्गहलज्जापसरंपि पडिखलिउं । / 139 / / दुव्वारवेगपफुरियफारमुम्मायमेक्कमासज्ज । दप्पुब्भडमप्फोडियतिवई मल्लो व रंगंमि ॥140 / / एवं स्तुत्वा बहुभिः गिर्भिः अभ्यधिकभावग: / जयकुञ्जरमारूढः विनीतानगरी गतः भरतः । / 137 / / मरीचिः अपि इदं श्रुत्वा हर्षोद्गतपुलकजालपीनाऽङ्गः । गुरुककुलजन्मसहजातभूरिगम्भीरतां मुक्त्वा ॥138 / / जिनवचनाऽर्थविभावनसम्पन्नविवेकमपि प्रित्य्ज्य्। देहोद्गतनिरवग्रहलज्जाप्रसरमपि प्रतिस्खल्य । / 139 / / दुर्वारवेगप्रस्फुरितस्फारमुन्मादमेकमासाद्य । दर्पोद्भटास्फोटितत्रिपदी मल्लः इव रङ्गे । / 140 / / ए प्रमाणे अधिक अधिक भावथी गर्भित वाणीथी बहु स्तवी, भरत राजा जयकुंजरहाथी पर बेसीने विनीत नगरीम याल्यो गयो. (137) अहीं मरीचि पण भारतना मुखथी पोताना वखाण सांभळी हर्षथी रोमांचित अने आनंदित शरीरवाळो बनी, मोटा कुळमांना जन्म साथे उत्पन्न थयेल भारे गंभीरता तजी, जिनवचनना अर्थने चिंतववाथी प्रगट थयेल विवेकनो त्याग करी, देह साथे उत्पन्न थयेल असाधारण रीते व्यापेल लज्जाने पण मूकी, दुर्वार वेगथी वधता एक अत्यंत उन्मादनो ज आश्रय लई, रणांगणमां सुभटनी जेम अभिमानथी त्रण वार पग पछाडतां, पासे रहेला मुनिओ समक्ष लोकोना मध्यभागमां आनंदथी भीनी आंखवाळो ते आ प्रमाणे प्रगट रीते कहेवा लाग्यो-(137-141)
Page #108
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः पच्चासन्नमहामुणिसमक्खमह लोय्म्ज्झ्यार्ण्मि। आणंदसंदिरच्छो फुडक्खरं भणिउमादत्तो ॥ 141 / / चौहिं कलावयं । जै पढम वासुदेवो महाविदेहंमि चक्कवट्टीवि । चरमो तित्थयरोऽविहु अहं भविस्सामि भरहंमि । / 142 / / तातिहुणेऽवि नूणं अण्णो नो पुण्णवं ममाहिंतो । kassa'NNassa व एरिस फलदायी होज्ज सुकयतरू ? / / 143 / / तथा-अज्जो तित्थयराणं पढमो जणगो य चक्किवंसस्स । अहयं च दसाराणं अहो कुलं उत्तिमं मज्झ । / 144 / / एयं नियकुलचंगिमौक्कित्तणपच्चएण संजणियं । नीयागोयं कम्मं मिरीपरिव्वायगेण दढं । / 145 / / प्रत्यासन्नमहामुनिसमक्षमथ लोक्म्ध्ये। आनन्दस्यन्दमानाऽक्षः स्फुटाऽक्षरं भणितुं आरब्धवान् । / 141 / / चतुर्भिः कलापकम् । यदि प्रथमः वासुदेवः महाविदेहे चक्रवर्ती अपि। चरमः तीर्थकरः अपि खलु अहं भविष्यामि भरते । / 142 / / तस्मात् त्रिभुवनेऽपि नूनमन्यः न पुण्यवान् मत्तः (अस्मद्) / कस्याऽन्यस्य वा इदृशफलदायी भवेत् सुकृततरुः ? / / 143 / / तथा - आर्यः तीर्थकराणां प्रथमः जनकः च चक्रिवंशेषु । अहं च दशार्ह (रा?) NAM अहो कुलमुत्तमं मम ॥ 144 / / 93 एवं निजकुलश्रेष्ठत्वोत्कीर्तनप्रत्ययेन स्न्य्ज्ञित्ण्। नीचगोत्रं कर्म मरीचिपरिव्राजकेन दृढम् । / 145 / / 'हुं प्रथम वासुदेव थैश, वळी महाविदेहमां चक्रवर्ती पण थैश अने आ भरतमां चरम तीर्थंकर पण थश, (142) तेथी त्रिभुवनमां मारा जेवो अन्य कोइ पुण्यवान नथी. सुक्तवृक्ष, बीजा कोने आवुं फळ आपनार थाय? (143) वळी तीर्थंकरोमां मारा पितामह प्रथम छे, चक्रवर्तीओमां मारा पिता प्रथम छे अने वासुदेवोमां हुं प्रथम थवानो छं, तेथी खहो! भारु हुन उत्तम छे' (144) ए प्रमाणे पोताना कुळनी उत्कृष्टता गावाना निमित्ते (=अभिमानथी) मरीचि परिव्राजके दृढ नीचगोत्रार्भ् जांधी सीधुं. (145)
Page #109
--------------------------------------------------------------------------
________________ 94 श्रीमहावीरचरित्रम् ___भयवं च जयपियामहो विहरिऊण तेसु तेसु गामागर-पुर-मडंब-दोणमुहपमुहेसु ठाणेसु किंचूणं पुव्वसयसहस्सं केवलिपरियागं पाउणित्ता आउयकम्मस्स सावसेसयं नाऊण अट्ठावयपव्वयमारूढो । तओ महामासबहुलतेरसीए अभिईनक्खत्तमुवागए चंदे पुव्वण्हसमयंमि सुसमदूसमाए एगूणनउइपक्खेसु सेसेसु कयचउद्दसमतवोकम्मो दसहिं मुणिसहस्सेहिं सद्धिं परिचत्तचउब्विहा(हा)रो कयपाओवगमणो पज्जंकासणसंठिओ वेयणियाउय-नामगोयकम्माणं अंतं करित्ता सिवमयलमणुत्तरं पत्तोत्ति । अह बत्तीसंपि सुरिंदा दुस्सहदुक्खविहुरेण भरहनरिंदेण समेया बाहप्पव्वाहाउललोयणजुयला पणमिऊण भगवंतं नंदणवणाओ सरसगोसीसकसणागरुपमुहसोक्खकट्ठाई आन्नाविति। भगवान् च जगत्पितामहः विहृत्य तेषु तेषु ग्रामाऽऽकर-पुर-मडम्ब-द्रोणमुखप्रमुखेषु स्थानेषु किञ्चिद् न्यूनं पूर्वशतसहस्रं केवलिपर्यायं प्राप्य (=पालयित्वा) आयुष्कर्म सावशेष ज्ञात्वा अष्टापदपर्वतम् आरूढः । ततः माघमासबहुलत्रयोदश्याम् अभीचिनक्षत्रमुपागते चन्द्रे पूर्वाह्णसमये सुषमा-दुषमायां एकोननवतिपक्षेषु शेषेषु कृतचतुर्दशतपःकर्म दशभिः मुनिसहजैः सह परित्यक्तचतुर्विधाऽऽहारः कृतपादोपगमनः पर्यङ्काऽऽसनसंस्थितः वेदनीयाऽऽयुर्नामगोत्रकर्मणाम् अन्तं कृत्वा शिवम् अचलमनुत्तरं प्राप्तः इति । अथ द्वात्रिंशद् अपि सुरेन्द्राः दुस्सहदुःखविधुरेण भरतनरेन्द्रेण समेताः बाष्पप्रवाहाऽऽकुललोचनयुगलाः प्रणम्य भगवन्तं नन्दनवनात् सरसगोशीर्ष-कृष्णाऽगरु-प्रमुखशुष्ककाष्ठानि आनाययन्ति । ततः - हवे भगवंत ऋषभस्वामी गाम, खाण, नगर, पाटण, द्रोणमुख प्रमुख स्थानोमां विचरी कंईक न्यून एक लाख पूर्व केवलि-पर्याय पाळी, आयुकर्मनी प्रांत स्थिति जाणी अष्टापद पर्वत पर आव्या. त्यां महा महिनानी कृष्ण तेरसना दिवसे अभिजीतु नक्षत्र साथे चंद्रमानो योग थतां दिवसना पूर्व भागमां सुषमदुःषम नामना त्रीजा आराना नेव्याशी पक्ष अवशेष रहेतां, छ उपवास करी, दश हजार मुनिओनी साथे चार प्रकारना आहारनो त्याग करी, पाद्यपगमन अनशन आचरी, पर्यकासने बेसी, वेदनीय, आयु, नाम अने गोत्रकर्म खपावी, अनुत्तर, अने अचल एवा मोक्षपदने पाम्या. एटले अश्रुना प्रवाहथी भीनी आंखवाळा बत्रीस इंद्रो, दुसह दुःखथी व्याकुळ बनेला भरत नरेंद्र साथे त्यां आव्या अने भगवंतने प्रणाम करी, नंदनवनथी सरस गोशीष चंदन, कृष्णागरू प्रमुख किंमती काष्ठो तेमणे (हवान भोडसीन) भंगाव्या.
Page #110
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः तओ-पुव्वेण जिणस्स कए वट्टायारं चियं रयाविति । दक्खिणदिसाए तंसं इक्खागुकुलुब्भवनिमित्तं । / 146 / / अवरेण उ चौरंसं वित्थरवंतं विसिट्टकठेहिं । अवसेसाण मुणीणं सरीरसक्कारकज्जेणं । / 147 / / ताहे खीरोदय(जल)ण्हवणसुइसुरहिचंदणविलित्तं । आरोति सरीरं चियाए सक्का जिणिंदस्स । / 148 / / भवणवैपमुहदेवा ग्रहवियविलित्ताइं सेससाहूणं । आरोति दुहत्ता देहाइं नियनियचियासु । / 149 / / पूर्वे जिनस्य कृते वृत्ताऽऽकारां चितां र्च्य्न्ति। दक्षिणदिशि त्र्यस्राम् ईक्ष्वाकुकुलोद्भवनिमित्तम् । / 146 / / अपरेण तुं चतुरस्रां विस्तारवती विशिष्टकाष्ठैः । अवशेषाणां मुनीनां शरीरसत्कारकार्येण ॥147 / / तदा क्स्सीरोद्क्ज्ल्स्नाप्न्-shucisurbhicndnviliptm| आरोपयन्ति शरीरं चितायां शक्राः जिनेन्द्रस्य । / 148 / / भवनपतिप्रमुखदेवाः स्नापितविलिप्तानि शेषसाधूनाम् । आरोपयन्ति दुःखाऽऽर्ताः देहानि निजनिजचितासु ॥149 / / पछी प्रभुने माटे तेमणे पूर्वदिशामां गोळाकार चिता रचावी, ईश्वाकु कुळना मुनिओ माटे दक्षिणदिशामां त्रिकोण चिता अने शेष मुनिओना शरीरसंस्कार माटे पश्चिम दिशामां विशिष्ठ काष्ठोथी विस्तृत चतुष्कोण चिता 2यावी. (147/147) त्यारबाद क्षीरोदधिना जळथी स्नान करावी, पवित्र सुगंधी चंदनथी विलिप्त करेला भगवंतना शरीरने द्रो यिता52 स्थापन पुर्यु. (148) पछी दुःखारूं थयेला भवनपति प्रमुख देवताओए शेष साधुओना देहने हवण-विलेपन करी तैयार करेल पोतपोतानी सितामोमां आरोपे। जा. (148)
Page #111
--------------------------------------------------------------------------
________________ 96 श्रीमहावीरचरित्रम तत्तो अग्गिकुमारा जहक्कम तासु सक्कवयणेणं । वयणेहिं निराणंदा मुयंति जालाउलं जलणं । / 150 / / एवं सरीरसक्कारमायरेणं सुरेसरा काउं । नियनियठाणेसु गया विच्छायमुहा विगयसोहा । / 151 / / भरहनरिंदो पुण महासोगाभिभूओ स्गिह्मागो। तत्थ य दढवज्जपडणाइरित्तसोगसंभारजज्जरियसरीरो, मन्नुपूरियगलसरणी, संकंदणपोक्कमुक्कारावाणुसाररोयणारावविहियसोगपमोक्खो, अट्ठावयसेलसिहरंमि सव्वरयणमयं महंतं थूभं रयावेइ । बाहुबलिपमुहाण य नवणउईए भाउगाणं अण्णाणि नवनौइ थूभाणि निव्व्त्तावेइ। तहा भगवओ निव्वाणलाभप्पएसे तिगाउयउस्सेहं जोयणायाम सिंहनिसा(सेज्जा)इयं सव्वरयणविणिम्मियनियनियवण्णप्पमाणोववेयचउवीसजिणपडिमाहिट्ठियं, सुविभत्तसालिभंजियाभिरामतोरणा ततः अग्निकुमाराः यथाक्रमं तासु शक्रवचनेन । वदनैः निराणन्दा मुञ्चन्ति ज्वालाऽऽकुलं ज्वलनम् । / 150 / / एवं शरीरसंस्कारं आदरेण सुरेश्वराः कृत्वा । निजनिजस्थानेषु गताः विच्छायमुखाः विगतशोभाः ॥151 / / भरतनरेन्द्रः पुनः महाशोकाऽभिभूतः स्वगृहमागतः । तत्र च दृढवज्रपतनाऽतिरिक्त-शोकसम्भारजर्जरितशरीरः, मन्युपूरितगलसरणिः, सक्रन्दनपून्मुक्तारावाऽनुसार-रोदनाऽऽराव-विहितशोकप्रमुखः अष्टापदशैलशिखरे सर्वरत्नमयं महत् स्तूपं रचयति । बाहुबलीप्रमुखाणां च नवनवतीनां भातृणामन्यानि नवनवतिः स्तूपानि निव्र्त्त्य्ति। तथा भगवतः निर्वाणलाभप्रदेशे त्रिगव्यूतोत्सेधम्, योजनाऽऽयामम्, सिंहनिषद्याकम्, सर्वरत्नविनिर्मित-निजनिज ते पछी इंद्रना आदेशथी शोकातुर अग्निकुमार देवोए मुखेथी यथाक्रमे ते चिताओमां ज्वालायुक्त अग्नि सावी. (150) ए प्रमाणे आदरपूर्वक तेमना शरीर-संस्कार करी शोभा रहित श्याम मुखे इंद्रो पोतपोताना स्थाने चाल्या गया. (151) महाशोक पामतो भरतनरेंद्र पण पोताना घरे आव्यो, त्यां दढ वज पडवा करतां पण वधारे शोकथी शरीरथी जर्जरित, व्याकुळताथी अटकेला कंठ रूपी मार्गवाळा अने आझंद, पोकार-poka mUkIne moTe सादे रूदन करतां महाशोकमां निमग्न थै भरते अष्टापदना शिखरपर केवळ रत्नमय एक मोटो सूप रचाव्यो, तेमज बाहुबलि प्रमुख पोताना नव्वाणुं भाइओना बीजा नव्वाणु स्तूप कराव्या तथा भगवंतना निर्वाणप्रदेशमां त्रण गाउ उंचुं, एक योजन विस्तृत, सिंहासनयुक्त, सर्व रत्नमय अने पोतपोताना वर्ण, प्रमाण sahita covIza
Page #112
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः बद्धबंधुरामिलाणवंदणमालं, दुवारदेसोभयपासपइट्ठियलठ्ठपुंडरीयपिहाणपुण्णकणयकलसं, सरसपंचप्पयारपुप्फपुंजोवयारकलियं, कालागुरु-कुंदुरुक्क-कप्पूरपमुहवत्थुसिद्धधूयधूमधयारियदिसाहोयं(सोहं?), अणेगतियसंगणाजणुत्तालकरतालपुरस्सरदिज्जमाणरासयं, भत्तिभरनिब्भरगायतकिंनरनियरं, दूरदेसागयविज्जाहरचारणमुणिजणविचित्तथुइथोत्तखवखंतहलबोलं, पइट्ठिय-लोहमयजंतदुवारपालं जिणभवणं कारावेइ । जं च-संसारोयहिनिवडतसत्तसंताणजाणवत्तं व । रेहै पवणुद्धयधवलधयवडाडोवरमणिज्जं । / 152 / / वर्ण-प्रमाणोपपेतचतुर्विंशतिजिनप्रतिमाऽधिष्ठितम्, सुविभक्तशालिभञ्जिका-'भिरामतोरणाऽऽबद्धबन्धुराऽम्लानवन्दनमालम्, द्वारदेशोभयपार्श्वप्रतिष्ठितलष्टपुण्डरीकपिधानपूर्णकनककलशम्, सरसपञ्चप्रकारपुष्पपुञ्जोपचारकलितम्, कालागरु-कुन्दुरुक-कर्पूरप्रमुखवस्तुसिद्धधूपधूमाऽन्धकारितदिगौघम्, अनेकत्रिदशाऽङ्गनाऽऽजानूत्तालकरतालपुरस्सरदीयमानरासकम्, भक्तिभरनिर्भरगायत्किन्नरनिकरम्, दूरदेशाऽऽगतविद्याधरचारणमुनिजनविचित्रस्तुतिस्तोत्रखवर्धमानकलकलम्, प्रतिष्ठितलोहमययन्त्रद्वारपालं जिनभवनं कारयति । यच्च - संसारोदधिनिपतत्सत्वसन्तानयानपात्रम् इव । राजते पवनोद्धृतधवलध्वजपटाऽऽटोपरमणीयम् । / 152 / / जिनप्रतिमाथी अधिष्ठित, अलग अलग स्थापेल पूतळीओथी शोभता मुख्य दरवाजे बांधेल मनोहर अने उज्जवळ आसोपालवना पांदडानी माळा संयुक्त, द्वारनी बंने बाजु स्थापित अने सुगंधी कमळोथी ढांकेला कनकना पूर्ण कळशयुक्त, श्रेष्ठ पांच प्रकारना पुष्प समूह सहित; कालागुरु, कुंदुरुक, कर्पर प्रमुख सुगंधी वस्तुओथी सिद्ध करेल धूपना धूमथी ज्यां दिशाओ अंधकारमय बनी गइ छे, अनेक देवांगनाओ उत्ताल = ढींचणथी उपर तरफ करताळीओ पूर्वक ज्यां रासडा रमी रही छे, भक्तिना आवेशथी ज्यां किन्नरोना समूह गान करी रह्या छे. दूर प्रदेशथी आवेल विद्याधरो, चारणमुनिओनी विचित्र स्तुति-स्तोत्रोथी ज्यां आकाश शब्दमय थै रहेल छे तथा ज्यां लोहना यंत्रमय द्वारपाल स्थापवामां आवेल छे एवुं जिनभवन भरत राजाए त्यां कराव्युं, के जे संसारसागरमां पडता प्राणीओने एक नाव समान शोभे छे. तथा पवनथी उडती धवल ध्वजाओना साउंपरथी अत्यंत 2भएईय वागे che. (152)
Page #113
--------------------------------------------------------------------------
________________ 98 ikkhAgukulubbhavabhUvakittikUDaM va saMThiyaM pyddN| sohai महीए केलाससेलसमसीसियाएव्व । / 153 / / पवणपणोल्लिरजलहरपडलाउलसिहरपरिसराभोगं । परिभमिरभमरनियरं विरायए कुमुयमौलं व । / 154 / / मन्ने पवणपणोल्लिरएयमहद्धयपलोयणेण जणे । पव्वयसिरनिवडिरगयणसरियकित्तीफुडं जाया । / 155 / / श्रीमहावीरचरित्रम् भरहनरिंदनिवेसियजिणमंदिरदंसणाणुसारेणं । सेसजणोऽवि पयट्टो जिणबिंबाईण कारवणे । / 156 / / ईक्ष्वाकुकुलोद्भवभूपकीर्तिकूटं वा संस्थितं प्रकटम् । शोभते मह्यां कैलासशैलसमशीर्षकम् इव । / 153 / / pvnprnnoditjldhrpttlaa''kulshikhrprisraa''bhogm| परिभ्रमद्भ्रमरनिकरं विराजते कुमुदमुकुलमिव । / 154 / / मन्ये पवनप्रणोद्यमानैजनमहाध्वजप्रलोकनेन जने । पर्वतशीर्षनिपतितगगनसरित्कीर्तिः स्फुटं जाता । / 155 / / भरतनरेन्द्रनिवेशितजिनमन्दिरदर्शनाऽनुसारेण । शेषजनः अपि प्रवृत्तः जिनबिम्बादीनां कारापणे । / 156 / / कैलास पर्वत समान इक्ष्वाकु-कुळमां उत्पन्न थएल राजानी कीर्तिरूप शिखर जाणे प्रगट रीते पृथ्वीपर स्थापन करेल होय तेवुं शोभे छे. (153) पवनथी प्रेरायेला मेघना पडलथी जेना शिखरनो समग्र भाग व्यापी रहेल छे, अर्ध विकसित कुमुदकळीनी जेम ज्यां भ्रमरोना समूह भमी रह्या che. (154) vaLI mane to emaja lAge che ke-पवननी प्रेरणाथी उडती ए महा ध्वजाओने जोतां लोकमां, पर्वतना शिखरपरथी पडती गंगानी कीर्त्ति प्रगट थै. (155) भरत राजाए करावेल जिनमंदिरना दर्शनानुसारे बीजा लोको पण जिनबिंबादिक कराववा लाग्या. (145)
Page #114
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्ताव जुत्तं च एयं, जेण एयं खु दुग्गइदुवार(पिहाण)फलिहोवमं जिणा बिण्ति। नीसेससत्तसंताणताणदाणेक्कहेउं च । / 157 / / एक्को(त्तो)च्चिय तक्कालियमुणि-गणहर-केवलीहिं न निसिद्धं । चेइहराभावे जं तित्थुच्छेओ भवे पच्छा । / 158 / / tthaa-jinnsNtbiNbdsnnvinnaayjhtthvtthuprmttho| पडिवज्जइ जै किरियं कोई संसारभयभीओ । / 159 / / मुणिणोऽवि वंदणत्थं इओ तओ इंति नियविहारेणं । तेऽवि य करेंति सद्धम्मदेसणं समयनीईए । / 160 / / युक्तं च एतत्, येन - एतत् खलु दुर्गतिद्वार(पिधान)परिघोपमं जिनाः ब्रुवन्ति । निःशेषसत्त्वसन्तानत्राणदानैकहेतु च । / 157 / / अतः एव तत्कालिकमुनि-गणधर-केवलिभिः न निषिद्धम् । चैत्यगृहाऽभावे यस्मात् तीर्थोच्छेदः भवेत् पश्चात् । / 158 / / तथा-जिनसत्कबिम्बदर्शनविज्ञातयथार्थवस्तुपरमार्थः । प्रतिपद्यते यदि क्रियां कोऽपि संसारभयभीतः । / 159 / / ___ मुनयः अपि वन्दनार्थमितस्ततः आयन्ति निजविहारेण । तेऽपि च कुर्वन्ति सद्धर्मदेशनां समयनीत्या । / 160 / / ए पण युक्तज छे. कारण के- जिनेश्वरोनो ए उपदेश छे के जिनबंब के जिनमंदिर ए दुर्गतिना द्वारने बंध करवाने एक परिघा-भोगळ समान अने समस्त प्राणीओनी रक्षा करवामां एक कारणरूप छे. (157) एटला माटे ते काळना मुनि, गणधरो अने केवलीओए निषेध न कर्यो, कारण के चेत्याभावे पाछळथी तीर्थनो 76 tha6 य. (158) जितेंद्रनुं अनुपम बिंब जोवाथी यथार्थ वस्तुनो परमार्थ जाणवामां आवतां संसारना भयथी त्रास पामेल 35 प्राए स्यारे यानो स्वी..2 43. (158) मुनिओ पण आम तेम विहार करतां त्यां वंदन निमित्ते आवे अने सिद्धांत अनुसार तेओ सद्धर्मनी देशना 59 मापे. (170)
Page #115
--------------------------------------------------------------------------
________________ 100 श्रीमहावीरचरित्रम पडिबुझंति य भव्वा गिण्हंति जिणिंदधम्ममकलंकं । एवं च तित्थवुड्डी होइ कया सव्वकालंपि । / 161 / / किं बहुणा?-जिणभवणाइनिवेसणसमुवज्जियपुण्णपगरिसवसेणं । सग्गापवग्गलच्छी निवसइ भव्वाण करकमले । / 162 / / इय सो भरहनरिंदो निवेसिऊणं जिणिंदवरभवणं । उवभुंजइ नियरज्जं विसयसमिद्धं बहुं कालं । / 163 / / अह अन्नया पविट्ठो आयंसघरंमि विमलफलिहमए । नियरूवपेच्छणकए सव्वालंकारियसरीरो । / 164 / / प्रतिबुध्यन्ते च भव्याः गृह्णन्ति जिनेन्द्रधर्ममकलङ्कम् । एवं च तीर्थवृद्धिः भवति कृता सर्वकालेऽपि ॥161 / / किं बहुना? - जिनभवनादिनिवेशनसमुपार्जितपुण्यप्रकर्षवशेन । स्वर्गाऽपवर्गलक्ष्मीः निवसति भव्यानां करकमले । / 162 / / इति सः भरतनरेन्द्र निवेश्य जिनेन्द्रवरभवनम् । उपभुनक्ति निजराज्यं विषयसमृद्धं बहु कालम् । / 163 / / अथ अन्यदा प्रविष्टः आदर्शगृहे विम्ल्स्फ्त्तिक्म्ये। निजरूपप्रेक्षणकृते सर्वाऽलङ्कृतशरीरः ॥164 / / ते सांभळतां भव्य जीवो प्रतिबोध पामे अने निर्दोष जिनधर्मनो स्वीकार करे, ए प्रमाणे सदाकाळ तीर्थनी वृद्धि थ्य्। 43. (171) वधारे शुं कहीए? जिनभवनादि कराववाना उत्कृष्ट पुण्यथी स्वर्ग अने मोक्षनी लक्ष्मी, भव्यजनोना 72.भावीन निवास 32 छ. (172.) एम भगवंतनुं श्रेष्ठ भवन त्यां करावीने भरत नरेंद्र विषयसुख युक्त चिरकाळ पोतानुं राज्य भोगववा लाग्यो. (17) एवामां एकदा निर्मळ स्फटिक रत्नमय आरीसाभवनमां पोतानुं रूप जोवाने ते बधा अलंकारोथी सज्ज थैने माव्यो. (174)
Page #116
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः विविहपयारं पेच्छंतयस्स अह अंगुलीयगं गलियं । करकिसलयाउ ताहे बीभच्छा अंगुली जाया । / 165 / / ववगयसोहं तं पासिऊण सव्वंगसंगि याभरणं । मुक्कं साहावियरूवदंसणत्थं महीवइणा ॥166 / / अत्थमियसयलतारं व नहयलं लुणियसस्समिव छेत्तं । ववगयकमलं व सरं तरं व संछिन्नसाहग्गं । / 167 / / दडुं च कट्ठघडियं व निप्पहं विगयरूवलायन्नं । चम्मावणद्धनिविडट्ठिपंजरागारमह देहं । / 168 / / विविधप्रकारं प्रेक्षमाणस्य अथ अङ्गुलीयकं गलितम् । करकिसलयात् तदा बीभत्सा अङ्गुली जाता । / 165 / / व्यपगतशोभां तां दृष्ट्वा सर्वाऽङ्गसङ्गि च आभरणम् । मुक्तं स्वाभाविकरूपदर्शनार्थं महीपतिना । / 166 / / अस्तमितसकलतारकमिव नभस्तलं, लूनशस्यमिव क्षेत्रम् । व्यपगतकमलमिव सरः, तरुः इव संच्छिन्नशाखाग्रम् । / 167 / / दृष्ट्वा च काष्ठघटितमिव निष्प्रभं व्यपगतरूपलावण्यम् । चर्माऽवनद्धनिबिडाऽस्थिपञ्जराऽऽकारं अथ देहम् । / 168 / / 101 त्यां अनेक प्रकारे रूप जोतां हस्त-कमळमांथी एक वींटी नीचे सरी पडी, जेथी अंगुलि बीभत्स भासवा सागी. (155) ते शोभाहीन जोई पोतानुं स्वाभाविक रूप जोवाने राजाए सर्वांगना आभरणो उतारी मूक्यां (196) एटले ज्यां बधा तारा अस्त पामेल छे एवा आकाशतल तुल्य, धान्य लणी लीधेल खेतरनी जेम, कमळ विनाना सरोवर समान अने जेना शाखाना अग्रभाग छेदायेल छे एवा वृक्ष सदेश जाणे काष्ठथी घडायेल होय तेम प्रभा, रूप अने लावण्यहीन तथा चर्मथी मढेल निबिड अस्थिपिंज2 समान एवा पोताना शरीरने जोतां सुनिपुण बुद्धिए संवेग पामतां तथा वैराग्यनी वासना वधतां भरतराजा शरीरनी असारतानो विचार करवा लाग्यो }- (177-8-9)
Page #117
--------------------------------------------------------------------------
________________ 102 श्रीमहावीरचरित्रम तो चिंतिउं पवत्तो सुनिउणबुद्धीए जायसंवेगो । वेरग्गावडियमई सरीरासारयं भरहो । / 169 / / एवंविहनिंदियदेहकारणा कह मए महापावं । कयमच्चंतरौदं अहो विमूढेण चिरकालं? / / 170 / / कह वा विसयामिसमोहिएण जिणनाहदेसिओ धम्मो । निप्पुण्णएण न मए सिवफलओ सम्ममायरिओ? ॥171 / / किं चिंतामणिमह कप्पतरुवरं कामधेणुमह यावि। कोऽवि सयन्नो कहमवि लभ्रूण परम्मुहो होज्जा? ॥172 / / ततः चिन्तयितुं प्रवृत्तवान् सुनिपुणबुद्ध्या जातसंवेगः । वैराग्याऽऽपतितमतिः शरीराऽसारतां भरतः । / 169 / / एवंविधनिन्दितदेहकारणेन कथं मया म्हापाप्म्। कृतमत्यन्तरौद्रमहो विमूढेन चिरकालम् । / 170 / / कथं वा विषयाऽऽमिषमूढेन जिननाथदेशितः धर्मः । निष्पुण्यकेन न मया शिवफलदः सम्यग् आचरितः । / 171 / / किं चिन्तामणिमथ कल्पतरुवरं कामधेनुमथ चाऽपि । कोऽपि सकर्णः कथमपि लब्ध्वा पराङ्मुखः भवेत्? ॥172 / / आवा प्रकारना निंदित देहना निमित्ते अहो! मूढ बनेल में चिरकाळ अत्यंत रौद्र महापाप केम कर्युं? (170) वळी विषयरू5 मांसमां मोहित थयेला अने पुण्यहीन में जिनप्रणीत धर्म के जे मोक्षफळने आपनार छतां ते सारी रात भ न भायो ? (171) चिंतामणि, कल्पवृक्ष के कामधेनु कोईपण रीते प्राप्त थया छतां शुं कोइ चतुर जन कदी तेनाथी विभुज थाय? (172)
Page #118
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः ते बाहुबलिपमोक्खा धण्णा मह भाउणो महाभागा । जेहिं असारसरीरेण साहिओ सुंदरो मोक्खो । / 173 / / एमाइसुहज्झवसाणजलण ( जाले) जलाविरं झत्ति । निद्दड्ढो तणरासिव्व मोहपसरो भरहवइणा । / 174 / / उप्पाडियं च केवलनाणं निप्पच्चवायसुहहेउं । देविसमप्पियलिंगो गेहाओ निग्गओ ताहे । / 175 / / दसहि सहस्सेहिं नरेसराण तक्कालगहियदिक्खाणं । परियरिओ भयवं भरहकेवली विहरिओ वसुहं । / 176 / / अह पुव्वसयसहस्सं केवलिपज्जायपालणं काउं । एक्कसमयेण निव्वाणमुवगओ भरहमुणिवसहो । / 177 / / बाहुबलीप्रमुखाः धन्याः मम भ्रातारः महाभागाः । यैः असारशरीरेण साधितः सुन्दरः मोक्षः ॥ 173 / / एवमादिशुभाध्यवसायज्वलनजालं ज्वलयित्वा झटिति । निदग्धः तृणराशिः इव मोहप्रसरः भरतपतिना । / 174 / / उत्पादितं च केवलज्ञानं निस्स्प्र्त्य्पाय्सुख्हेतुक्म्। देवीसमर्पितलिङ्गः गृहान्निर्गतः तदा । / 175 / / दशभिः सहस्रैः नरेश्वराणां तत्कालगृहीतदीक्षाणाम् । परिवृत्तः भगवान् भरतकेवली विहृतः वसुधाम् । / 176 / / 103 अथ पूर्वशतसहस्रं केवलिपर्यायपालनं कृत्वा । एकसमयेन निर्वाणमुपगतः भरतमुनिवृषभः । / 177 / / ते बाहुबलि प्रमुख मारा भाइओ धन्य अने भाग्यशाळी छे, के जेमणे असार देहथी सुंदर मोक्ष साधी लीधो.' (173) ए रीते शुभ अध्यवसायरूप अग्निज्वाळाने प्रगटावीने तरतज घासना पूळानी जेम मोहप्रसारने भरतराजाए बाळी नांख्यो अने अनंतसुखना हेतुरूप केवळज्ञान पाम्या एटले देवोए साधुवेश आपतां तेभो गृहनो त्याग यो. (174/175) ते वखते दीक्षा लीधेल दश हजार राजाओ सहित भरतकेवलीए पृथ्वी पर विहार कर्यो. (176) पछी एक लाख पूर्व केवलीपर्याय पाळी श्रेष्ठ भरत मुनि एक समयमां निर्वाणपदने पाम्या. (177)
Page #119
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् इओ य सो मिरिई परिव्वायगो सामिंमि निव्वाणमुवगएऽवि साहूहिं समं गामागरनगराइसु अप्पडिबद्धो विहरै, अपुव्वठाणेसु य धम्मदेसणं कुणै । जो य कोवि पडिबुज्झइ पव्वज्जागहणं च समीहेइ तं साहूणं समप्पेइत्ति । एवं च तस्स विहरमाणस्स अन्नया कयाइ सरीरगेलण्णया महती पाउब्भूया । तव्वसेण य सो न तरै अप्पणो निमित्तमसणपाणंपि आहरिउं, न खमै सरीरचेद्वंपि अणुट्ठिउं, न पहवै वैमेत्तमवि भासिउंति । ते य सगासट्ठिया पेच्छंति साहुणो तं तहट्ठियं तहावि असंजउत्ति कलिऊण न पुच्छंति सरीरवत्तं, न समप्पेंति भत्तपाणं, न दंसेंति वेज्जस्स, न उवयरंति ओसहाणं । किं बहुणा ?, संकहंपि करिंति तस्स । मिरीईवि जातसंकिलेसो चिंतेइ - 'अहो निद्दया, अहो निरप्पणचित्ता, अहो सकज्जपसाहणपरायणा, अहो लोयववहारपरम्मुहा, अहा नियौदरभरणरसिया न 104 इतश्च सः मरीचिः परिव्राजकः स्वामिनि निर्वाणमुपगतेऽपि साधुभिः समं ग्रामाऽऽकर-नगरादिषु अप्रतिबद्धः विहरति, अपूर्वस्थानेषु च धर्मदेशनां करोति । यश्च कोऽपि प्रतिबुध्यते प्रव्रज्याग्रहणं च समीहते तं साधवे स्म्र्प्य्ति। एवं च तस्य विहरतः अन्यदा कदाचित् शरीरग्लानता महती प्रादुर्भूता । तद्वशेन च सः न शक्नोति आत्मनः निमित्तमशन - पानमपि आहर्तुम्, न क्षमते शरीरचेष्टामपि अनुष्ठातुम्, न प्रभवति वचोमात्रमपि भाषितुम् । ते च सकाशस्थिताः प्रेक्षन्ते साधवः तं तथास्थितं, तथापि असंयतः इति कलयित्वा न पृच्छन्ति शरीरवार्ताम्, न समर्पयन्ति भक्तपानम्, न दर्शयन्ति वैद्यस्य, न उपचरन्ति औषधैः । किं बहुना ? न सङ्कथामपि कुर्वन्ति तस्य । मरीचिः अपि जातसङ्क्लेशः चिन्तयति - 'अहो निर्दयाः !, अहो निरर्पणचित्ताः!, अहो स्वकार्यप्रसाधनपरायणाः!, अहो लोकव्यवहारपराङ्मुखाः, अहो निजोदरभरणरसिकाः इमे साधवः, हवे अहीं मरीचि परिव्राजक, स्वामी निर्वाण पामतां साधुओनी साथे अप्रतिबद्धपणे ग्राम नगरादिकमां विचरवा लाग्यो अने अपूर्व स्थाने धर्मदेशना आपवा लाग्यो. ते सांभळतां जे कोइ प्रतिबोध पामे अने दीक्षा लेवा तैयार थाय तेने साधुओ पासे मोकलवा लाग्यो. ए प्रमाणे विचरतां तेने एकदा शरीरे घणी पीडा उत्पन्न थई, जेथी ते पोताना आहार-पाणी लाववाने पण अशक्त बनी गयो, za2I2-संस्कार आचरवाने पण ते असमर्थ थयो, वचन मात्र बोलवाने पण तेनामां ताकात न रही, तेने तेवा प्रकारनी स्थितिमां आवेल जोया छतां 'ए असंयत छे' एम धारी पासे रहेला साधुओ, तेने za2I2नी वात मात्र पण पूछता न हता, भोजन-पाणी तेने आपता नहि, वैद्यने ते बतावता न हता, तेम औषधना उपचार पण करता न हता, वधारे तो शुं, परंतु तेने बोलावता पण न हता. आ वखते भारे संकटमां आवी पडवाथी मरीचि पण चिंतववा लाग्यो के-अहो! आ साधुओ तो निर्दय छे! अहो! मारा जेवा प्रत्ये चित्त पण लगाडता नथी! अहो ए पोतानुं कार्य साधवामां सावधान छे! अहो! खा जघा सोडव्यवहारथी विभुज छे! अहो ! से पोतानुं पेट भरवामां रसिङ छे, 4थी खेखो, उपडारी
Page #120
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः * इमे साहुणो जं उवयारिणंपि, चिरपरिचियंपि, एगगुरुदिक्खियंपि, पासपरिवत्तिणंपि, समाणधम्मपडिबद्धंपि, अणवरयगुणग्गहणपरायणंपि ममं सिणिद्धचक्खुक्खेव-मेत्तेणवि णाणुगिण्हंति । अहवा न सम्ममणुचिंतियमेयं मए जओ एए महाणुभावा सरीरस्सवि पडियारमकुणंता कहं मम अस्संजयस्स उवयारे वद्दंतु ?, केवलं जै अहंपि इमाओ रोगमहण्णवाओ पारं पावेमि ता निच्छियं पव्वज्जागहणुज्जुयं कमवि सयमेव पव्वावयामि । न एगागीहिं तीरिज्जंति सोढुमावयाओ । ' अह कहंपि भवियव्वयाए वसेण खओवसमओ वेयणीयस्स चिरकालभवियव्वत्तणओ पारिवज्जपासंडवंसस्स, तहाविहोसहसामग्गीउवहारओ ववगयरोगो सो समत्थसरीरो संपन्नो, विहरिओ य अण्णत्थ । 105 अण्णया य धम्मदेसणं कुणमाणस्स तस्स कविलो नाम रायपुत्तो सगासमल्लीणो । यतः उपकारिणमपि, चिरपरिचितमपि, एकगुरुदीक्षितमपि, पार्श्वपरिवर्तिनमपि समानधर्मप्रतिबद्धमपि, अनवरतगुणग्रहणपरायणमपि मां स्निग्धचक्षुक्षेपमात्रेणाऽपि न अनुगृह्णन्ति । अथवा न सम्यग् अनुचिन्तितमेतन्मया, यतः एते महानुभावाः शरीरस्याऽपि प्रतिकारम् अकुर्वन्तः कथं मम असंयतस्य उपचारे वदन्तु ? केवलं यदि अहमपि अस्माद् रोगमहर्णवात् पारं प्राप्स्ये तदा निश्चितं प्रव्रज्याग्रहणोद्युक्तं कमपि स्वयमेव प्र्व्राज्यामि। न एकाकिभिः तीर्यन्ते सोढुं आपदः । अथ कथमपि भवितव्यतायाः वशेन क्षयोपशमतः वेदनीयस्य, चिरकालभवितव्यत्वात् पारिव्रज्यपाखण्डवंशस्य, तथाविधौषधसामग्रीउपहारात् व्यपगतरोगः सः समर्थशरीरः सम्पन्नः विहृतश्च अन्यत्र । अन्यदा च धर्मदेशनां कुर्वतः तस्य कपिलः नामा राजपुत्रः सकाशं आलीनः । तेनाऽपि पञ्चमहाव्रतरक्षणप्रधानः, छतां, चिरपरिचित छतां, एक गुरुना हाथे दीक्षित छतां, पासे रहेल छतां, समान धर्ममां प्रतिबद्ध छतां तथा निरंतर गुण ग्रहण करवामां परायण छतां मने स्निग्धदष्टिथी जोवा मात्रनी पण तस्दी लेता नथी. अथवा तो मारा ए विचार ज योग्य नथी. कारण के-e महानुभावो पोताना शरीर प्रत्ये पण ममता धरावता नथी. तो असंयत एवा मारो उपचार करवामां ए केम प्रवर्ते? माटे केवळ जो हुं पण आ रोग-महासागरनो पार पामुं, तो अवश्य प्रव्रज्या ग्रहण करवाने तत्पर थयेला कोइने पण पोते ज दीक्षा आपुं. कारणके एकला रहेवाथी आपदाओ सहन करवी मुश्केल छे.' एवामां कोइ रीते भवितव्यताना योगे अने वेदनीयकर्मना क्षयोपशमथी पारिव्राज्यरूप पाखंड-वंशना चिरकाळ होवापणाथी तेमज तथाविध-अनुकूळ औषध-सामग्री प्राप्त थवाथी मरीचिनो रोग शांत थतां तेना शरीरमां बळ आव्युं अने ते अन्य स्थाने विचरवा लाग्यो. एकाद धर्मदेशना करतां, कपिल नामे एक राजपुत्र तेनी पासे आव्यो. एटले मरीचिए पण पांच महाव्रतना 1. यद्यपि चतुर्णा घातिनामेव क्षयोपशमस्तथापि अत्र प्रागुदितस्य वेदनीयस्य क्षयः नवस्य चोदयनिरोध इति क्षयोपशमता ज्ञेया, न तु मिश्रीभावताऽत्र ।
Page #121
--------------------------------------------------------------------------
________________ 106 श्रीमहावीरचरित्रम् तेणावि पंचमहव्वयरक्खणपहाणो, पसमाइगुणाहिट्ठिओ, पंचिंदियनिग्गहविसुद्धो, निस्सेयसफलदायी परूविओ से सुस्समणधम्मो । कविलेण य वुत्तं-'भयवं! अण्णहा तुम्हे बज्झनेवत्थमुव्वहह, इमं च अण्णहा पण्णवेह, किमेत्थ तत्तं?', मिरीणा भणियं 'भद्द! एसो सुसाहुधम्मो तुह निवेइओ, इमं पुण जहुत्तसाहुधम्मासमत्थयाए, पबलपावकम्मयाए दुग्गइगमणसीलयाए य सबुद्धिसिप्पपरिकप्पियं कुलिंगं मए अब्भुवगयं । तात! एयं पारगच्छियं, अओ पडिवज्जसु निस्संसयं समणधम्मं । ' कविलेण वुत्तं-'भयवं! तुम्ह संतिए एत्थ तहावि अस्थि किंपि णिज्जराठाणं नवा? | मिरीणा भणियं-'भद्द! समणधम्मे ताव अत्थि, इहावि म्न्नाग्ति|' एवं च तेण अजहट्ठियवत्थुदेसणओ निविठ्ठो सागरोवमकोडाकोडिमेत्तो संसारोत्ति । नणु किं एत्तियमेत्तविवरीयकहणेऽवि एवं संभवै?, किमिह चोज्जं?, जेण प्रशमादिगुणाऽधिष्ठितः, पञ्चेन्द्रियनिग्रहविशुद्धः, निःश्रेयसफलदायी प्ररूपितः तस्य सुश्रमणधर्मः । कपिलेन च उक्तं-'भगवन्! अन्यथा त्वं बाह्यनेपथ्यमुद्वहसि, अयं चाऽन्यथा प्रज्ञापयसि, किमत्र तत्त्वम्?' मरीचिना भणितं 'भद्र! एषः सुसाधुधर्मः तुभ्यं प्रवेदितः । इदं पुनः यथोक्तसाधुधर्माऽसमर्थतया, प्रबलपापकर्मतया, दुर्गतिगमनशीलतया च स्वबुद्धिशिल्पपरिकल्पितं कुलिङ्गं मया अभ्युप्ग्त्म्। तात! एतत् परगच्छ(=समुदाय)सत्कं । अतः प्रतिपद्यस्व निःसंशयं श्रमणधर्मम् । ' कपिलेन उक्तं 'भगवन्! तव सत्के अत्र तथापि अस्ति किमपि निर्जरास्थानं न वा?' मरीचिना भणितं 'भद्र! श्रमणधर्मे तावद् अस्ति, अत्राऽपि मनाग' इति । एवं च तेन अयथास्थितवस्तुदेशनया निर्विष्टः(=लब्धः) सागरोपमकोटाकोटिमात्र संसारः । ननु किम् एतावन्मात्रविपरीतकथनेऽपि एवं सम्भवति? किमत्र नोद्यम्? यस्मात् - रक्षणवडे प्रधान, प्रशमादि गुणोयुक्त पंचेन्द्रियना निग्रहथी विशुद्ध अने समग्र श्रेष्ठ फळने आपनार एवो साधुधर्म तेने कही संभळाव्यो. त्यारे कपिल बोल्यो के- "हे भगवन्! तमे बाह्य वेशथी विलक्षण देखाओ छो अने कथन तमारुं जुदा प्रकारनुं che, to एमां साचुं शुं समजवुं?" एटले मरीचिए कह्युं-"हे भद्र! ए तो में तने साधुधर्म संभळाव्यो; परंतु यथोक्त साधुधर्म पाळवानी शक्तिना अभावे प्रबळ पाप-कर्मना उदयथी तथा दुर्गति गमन करवाना कारणे पोतानी बुद्धिरूप कळाथी परिकल्पित आ कुवेशनो में स्वीकार कर्यो छे. हे वत्स! ए परगच्छनो वेश छे, माटे मनमां शंका लाव्या विना तमे श्रमणधर्म अंगीकार करो. कपिल कहेवा लाग्यो- "हे भगवन्! तेम छतां तमारी पासे कंई निर्जरानुं स्थान छे के नहि?' मरीचिए कह्युं- हे भद्र! निर्जरानुं स्थान तो श्रमणधर्ममां छे अने अहीं पण कंईक छे ए प्रमाणे असत्य वस्तुना उपदेशथी तेणे कोडाकोडी सागरोपम प्रमाण पोतानो संसार वधारी मूक्यो. अहीं कोइ शंका करे छे एटले मात्र विपरीत कहेवाथी एम संभवे? तेमां आश्चर्य शुं छे? कारण
Page #122
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः विवरीयजिणागमपयमेत्त ( स्स) परूवणेऽवि मिच्छत्तं । अप्पत्थभोयणेण व दुहजणगं रोगमज्जिणइ । / 178 / / एत्तोच्चिय मूलुत्तरगुणगणविरहेऽवि लिण्ग्धारीवि। सुव्वै सव्वन्नुमयं जहट्ठियं पन्नवेमाणो । / 179 / / किं एत्तोऽवि हु e(पा)वं जं सरणगए णु भवभएण जणे । उम्मग्गदेसणातिक्खखग्गघाएण विद्दवै ॥ 180 / / गरुयंपि कयं पावं न तहा जीवस्स दुक्खमावहै । जह जिणवरवयणपसूयसमयविवरीयपरिकहणं । / 181 / / अलं वित्थरेण । पत्थुयं भण्णइ विपरीतजिनाऽऽगमपदमात्रस्य प्ररूपणायां अपि मिथ्यात्वम् । अपथ्यभोजनेन इव दुःखजनकं रोगम् अर्ज्यते । / 178 / / अतः एव मूलोत्तरगुणगणविरहेऽपि लिङ्गधारी अपि । श्रूयते सर्वज्ञमतं यथास्थितं प्रज्ञाप्यमानः । / 179 / / किमेतस्माद् अपि (अधिकं) पापं यद् शरणगतान् नु भवभयेन ज्ञान्। उन्मार्गदेशनातीक्ष्णखड्गघातेन विद्रवति । / 180 / / 107 गुरुकम् अपि कृतं पापं न तथा जीवस्य दुःखम् आवहति । यथा जिनवरवचनप्रसूतसमयविपरीतपरिकथनम् । / 181 / / अलं विस्त्रेन्न्। प्रस्तुतं भण्यते - जिनागमथी एक पद मात्र पण विपरीत बोलतां मिथ्यात्व लागे. जेम अपथ्य भोजनथी वेदनाजनक रोग उत्पन्न थाय. (178) माटेज मूलोत्त2गुणोना समूह विनाना मात्र वेशधारी पण सर्वज्ञनो मत जेवो होय ते ज रीते तेने जणावता संभजाय छे. (178) भव=संसारना भयथी जिनेश्वरना शरणे गयेला जीवने उन्मार्गदेशनारूपी तीक्ष्ण तलवारना प्रहारथी दु:खी 52वामां आवे तेना डरता (भोटु ) जीभुं अयं पाप होय ? (180) जिनवचन रूप सिद्धांतथी विपरीत प्ररूपणा ka2वाथी जे परिणामे पाप-दुःख थाय छे, तेवुं दु:ख बीजा गमे तेटला मोटा पापथी पण उत्पन्न थतुं नथी. (181) हवे विस्तारनुं प्रयोजन नथी. प्रस्तुत वात चलावीए.
Page #123
--------------------------------------------------------------------------
________________ 108 श्रीमहावीरचरित्रम् ___ सो कविलो सन्निवायाभिभूओ इव परमोसहं, महागहपरिग्गहिओ इव तहाविहं मंतकिरियं, पुव्ववुग्गाहिओ इव सम्मपरिकहणं महापबलमिच्छत्तणओ न पडिवण्णो मणागपि समणधम्मं । तओ मिरीणा चिंतियं-'न ताव परिगिण्हइ एस जैधम्मं । ममावि छत्तगाइपरियरुव्वहणे, गामंतरगमणे, सरीरगेलण्णे अचंतिगपओयणे एगेण सहाइणा क्ज्ज्म्त्थि। तम्हा पव्वामि एयंति चिंतिऊण कविलो गाहिओ नियदिक्खं, सिक्खविओ किंपि बझं कट्ठाणुट्ठाणं । एवं च सो नियंसियकासायवत्थजुयलो, पाणिपरिग्गहियतिदंडो, पवित्तिगापमुहोवगरणपरियरिओ गामाणुगामं पियरं व, देवयं व, सामियं व, परमोवगारिणं व, रयणनिहाणदेसगं व, जीवियदायारं व मिरीं पज्जुवासंतो परिभमैत्ति । एवं च काले वोलंतंमि मिरिई चौरासीइं पुव्वसयसहस्साइं सव्वाउयं पालैत्ता अणालोइयपडिक्कंतनियदुच्चरिओ कालं काऊण बंभलोए कप्पे दससागरोवमाऊ देवो जाओत्ति। ___सः कपिलः सन्निपाताऽभिभूतः इव परमौषधम्, महाग्रहपरिगृहीतः इव तथाविधां मन्त्रक्रियाम्, पूर्वव्युद्ग्राहितः इव सम्यक् परिकथनम्, महाप्रबलमिथ्यात्वेन न प्रतिपन्नः मनागपि श्रमणधर्मम् । ततः मरीचिना चिन्तितं 'न तावद् परिगृह्णाति एषः यतिधर्मम् । ममाऽपि छत्रादिपरिकरोद्वहने, ग्रामान्तरगमने, शरीरग्लाने आत्यन्तिकप्रयोजने एकेन सहायेन कार्य्म्स्ति। तस्मात् प्रव्राजयामि एनं इति चिन्तयित्वा कपिलः ग्राहितः जिनदीक्षाम्, शिक्षापितः किमपि बाह्यं कष्टाऽनुष्ठानम् । एवं च सः निवसितकाषायवस्त्रयुगलः, पाणिपरिगृहीतदण्डः, पवित्रकप्रमुखोपकरणपरिवृत्तः ग्रामानुग्रामं पिता इव, देवः इव, स्वामी इव, परमोपकारी इव, रत्ननिधानदेशकः इव, जीवितदाता इव मरीचिं पर्युपासमाणः प्रिभ्र्म्ति। एवं च काले गच्छति मरीचिः चतुरशीतिः पूर्वशतसहस्राणि सर्वायुष्कं पालयित्वा अनाऽऽलोचितप्रतिक्रान्तनिजदुश्चरितः कालं कृत्वा ब्रह्मलोके कल्पे दशसागरोपमाऽऽयुष्कः देवः जातः इति । हवे ते कपिल, सन्निपातथी पराभूत थयेल जेम परम औषधनो अनादर करे, महाग्रहथी घेरायेल जेम तथा प्रकारनी मंत्रक्रियाने न स्वीकारे, पूर्वे सुग्रहित-व्याकुळ थयेल जेम सम्यग्वचनने न माने, तेम महा प्रबळ मिथ्यात्वना वशथी तेणे लेश पण श्रमणधर्मनो स्वीकार न कर्यो, त्यारे मरीचि चिंतववा लाग्यो के "A कपिल यतिधर्मनो आदर करतो नथी, to have मारे पण छत्रादि उपकरण उपाडवामां, ग्रामांतर जवामां, शरीरने ग्लानि थतां तथा तेवा बीजा कोइ खास प्रयोजन वखते एकाद सहायकनी जरूर che, mATe ene परिव्राजकनी दीक्षा आपुं.' एम धारीने तेणे कपिलने पोतानी दीक्षा आपी अने कंइक बाह्य कष्टानुष्ठान पण शीखव्युं, ए प्रमाणे रंगेला वस्त्रयुगलने धारण करी, हाथमां त्रिदंड लै, जनोई प्रमुख उपकरणयुक्त ते कपिल, मरीचिने पिता, देव, स्वामी, परम उपकारी, रत्ननिधानने बतावनार तथा जीवित-दान आपनार समान समजी तेनी उपासना करतो ते ग्रामानुग्राम तेनी साथे भमवा लाग्यो. ए रीते काल निर्गमन करतां मरीचि चोराशी लाख वरसनुं संपूर्ण आयुष्य पाळी, पोताना दुष्कर्मने आलोच्या अने प्रतिक्रम्या विना काळ करी ब्रह्म देवलोकमां दश सागरोपमना आयुष्यवाळो ते देव थयो.
Page #124
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः 109 सोऽवि कविलो अपढियसत्थपरमत्थो, बज्झोवगरणधरणमेत्तरसिगो, जहादिट्ठकट्ठाणुट्टाणपत्तपरमकट्ठो एगागी परियडै । मुणिविलक्खणागारदसणेण पुव्वकमेण समल्लियै य से समीवे धम्मसवणत्थं बहू ज्ञ्नो। सोऽवि अवियक्खणत्तणओ समणसत्थेसु तहाविहधम्मदेसणमवियाणमाणो ऽयुक्तायुक्तपरिज्ञानशून्यचित्तस्य देहिनः । अलब्धमध्यताहेतुर्मीनं सर्वार्थसाधनम् । / 1 / / ' इति परिचितंतो गाढपरिग्गहियमोणव्वओ दिणगमणियं करेइ । अन्नया य आसुरिरायपुत्तपमुहं सिस्सगणं पव्वाविऊण जथादि8 बज्झाणुट्ठाणं दंसिऊण य चिरकालं कयबालतवो मरिऊण बंभलोए कप्पे देवो उव्व्ज्जि। तहिं च असुयं अदिठ्ठपुव्वं सुरलच्छिं पेच्छिऊण तारिच्छ्ण्। अणुचिंतिउं पयत्तो ऐविम्हियमाणसो कविलो । / 182 / / सः अपि कपिलः अपठितशास्त्रपरमार्थः, बाह्योपकरणधारणमात्रैकरसिकः यथाऽऽदिष्टकष्टाऽनुष्ठानप्राप्तपरमकष्टः एकाकी पर्यटति । मुनिविलक्षणाऽऽकारदर्शनेन पूर्वक्रमेण समुपसर्पति च तस्य समीपे धर्मश्रवणार्थं बहुः ज्ञ्ः। सोऽपि च अविचक्षणत्वात् श्रमणशास्त्रेषु तथाविधधर्मदेशनाम् अविजानन् 'युक्तायुक्तपरिज्ञानशून्यचित्तस्य देहिनः । अलब्धमध्यताहेतुः मौनं सर्वार्थसाधनम् । / 1 / / ' इति परिचिन्तयन् गाढपरिगृहीतमौनव्रतः दिनगमनिकां करोति । अन्यदा च आसुरिराजपुत्रप्रमुखं शिष्यगणं प्रव्राज्य यथाऽऽदिष्टं बाह्याऽनुष्ठानं दर्शयित्वा च चिरकालं कृतबालतपा मृत्वा ब्रह्मलोके कल्पे देवः उप्प्द्य्ते। तत्र च - अश्रुतामदृष्टपूर्वां सुरलक्ष्मी प्रेक्ष्य तदृशीम् । __ अनुचिन्तयितुं प्रवृत्तः अतिविस्मितमानसः कपिलः । / 182 / / अहीं कपिल पण शास्त्रना परमार्थने शीख्या विना, मात्र बाह्य उपकरण धारण करवामां रसिक, मरीचिना कह्या प्रमाणे कष्टानुष्ठानथी परम कष्ट पामतो ते एकाकी भमवा लाग्यो, तेनो विलक्षण वेश जोई प्रथम प्रमाणे घणा लोको तेनी पासे धर्म सांभळवा आवता, एटले ते पण श्रमण-शास्त्रोमां अज्ञानताने लीधे तथा यथार्थ धर्मदेशनानी पद्धतिथी अज्ञात होवाथी विचारवा लाग्यो के-युक्तायुक्त परिज्ञानथी रहित एवा पुरुषने आंतर कारण (= शास्त्रोना गूढार्थो) समज्या विना मौन छे एज सर्वार्थनुं (= कार्यसिद्धिनुं) साधन छे' एम धारी गाढ मौनव्रत आदरीने ते दिवसो विताववा लाग्यो. एकदा आसुरि राजपुत्र प्रमुख शिष्यवर्गने परिव्राजक व्रत आपी, तेमने यथादिष्ट बाह्य अनुष्ठान दर्शावी, चिरकाल बालतप आचरी, मरण पामीने कपिल ब्रह्म देवलोकमां देवता थयो.. त्यां पूर्वे न सांभळेल अने न जोयेल एवी अद्भुत देवलक्ष्मी जोतां अत्यंत आश्चर्य पामीने कपिल चितववा लाग्यो -(182)
Page #125
--------------------------------------------------------------------------
________________ 110 किं मन्ने होज्ज मए दारुणरूवं तवं समायरिउं (यं) ? | किं मयलंछणसच्छहमणुचरियमणुत्तमं सीलं ? / / 183 / / किं वा दुक्करतवनियमनिरयचित्तेसु साहुपत्तेसु । होज्ज निहित्तं वित्तं नियभुयजुयलज्जियं पुव्विं ? / / 184 / / किं वा साहसमवलंबिऊण खित्तं हवेज्ज नियदेहं । पज्जलियतिव्वजालासहस्सजडिलंमि जलणंमि । / 185 / / एमाइविविहसंसयसंकियचित्तो खणं विगमिऊणं । सम्मं वियाणणट्ठा ओहिण्णाणं पौंजेइ ॥186 / / किं मन्ये भवेद् मया दारूणरूपं तपः समाऽऽचरितम् ? / किं मृगलाञ्छनसमानम् अनुचरितमनुत्तमं शीलम् ? / / 183 / / श्रीमहावीरचरित्रम् किं वा दुष्करतपो-नियमनिरतचित्तेषु साधुपात्रेस्सु। भवेन्निहितं वित्तं निजभुजायुगलाऽर्जितं पूर्वे ? / / 184 / / किं वा साहसमवलम्ब्य क्षिप्तं भ्वेन्निज्देह्म्। प्रज्वलिततीव्रज्वालासहस्रजटिले ज्वलने ? / / 185 / / एवमादिविविधसंशयशङ्कितचित्तः क्षणं विगम्य । सम्यग् विज्ञानार्थम् अवधिज्ञानं प्रयुनक्ति । / 186 / / 'हुं धारूं छुं के में शुं दुष्कर तप आचरेल हशे? के चंद्रमा समान अजोड शील पाळ्युं हशे? (183) के दुष्कर तप अने नियममां दत्तचित्त साधुने पूर्वे स्वभुजाथी उपार्जन करेल धननुं दान आप्युं हशे? (184) अथवा तो साहस करीने प्रज्वलित ज्वाळानी श्रेणियुक्त अग्निने पोतानो देह अर्पण कर्यो हशे?' (185) ए प्रमाणे विविध संशयथी शंकित चित्तवाळा तेणे, क्षणवार पछी बराबर जाणवा निमित्ते अवधिज्ञानथी upayoga hIgho. (185)
Page #126
--------------------------------------------------------------------------
________________ 111 द्वितीयः प्रस्तावः पारिव्वज्जपवन्नं अह देहं नियै तं विगयजीयं । तेऽवि ससिस्से गंथत्थबाहिरे मुद्धबुद्धीए । / 187 / / ताहे नियदंसणपक्खवायओ च्त्त्देव्काय्व्वो। ओयरिओ आयासे सिस्साणं तत्थ(त्त)कहणट्ठा । / 188 / / वरपंचवण्णमंडलमज्झगओऽदिस्समाणरूवो य । आसुरिपमुहे सिस्से भासइ संबोहिऊणेवं । / 189 / / अव्वत्ताओ वत्तं पभवै इच्चाइ तत्तसंदोहं । तो सद्वितंतगंथं तं सोच्चा आसुरी कुणै । / 190 / / पारिव्रज्यप्रपन्नमथ देहं पश्यति तं विग्त्जीव्म्। तान् अपि स्वशिष्यान् ग्रन्थार्थबाह्यान् मुग्धबुद्धीन् । / 187 / / तदा निजदर्शनपक्षपातेन त्यक्तदेवकर्तव्यः । अवतीर्णः आकाशे शिष्याणां तत्त्वकथनार्थम् । / 188 / / वरपञ्चवर्णमण्डलमध्यगतः अदृश्यमाणरूपश्च । आसुरिप्रमुखान् शिष्यान् भाषते संबोध्य एवम् । / 189 / / अव्यक्ततः व्यक्तं प्रभवति इत्यादि तत्त्वसन्दोहम् । ततः षष्टितन्त्रग्रन्थं तत्श्रुत्वा आसुरिः करोति । / 190 / / एटले पारिव्राज्य पामेल पोताना देहने जीव रहित दीठो अने मुग्ध बुद्धिने लीधे शास्त्रज्ञान विनाना एवा पोताना ते शिष्योने पण तेणे जोया (187) त्यारे पोताना मतना पक्षपातथी देव-कर्तव्य तजी, शिष्योने तत्त्व संभळाववा ते आकाशमां उतर्यो. (188) अने प्रवर पंच वर्णना मंडळमां अदृश्य रूपे रही आसुरि प्रमुख शिष्योने संबोधीने ते आ प्रमाणे बोल्यो(188) अव्यक्त थकी व्यक्त उत्पन्न थाय छे.' इत्यादि तत्त्ववचन सांभळतां आसुरिए सांख्यदर्शनना षष्ठितंत्र ग्रंथो बनाव्या (180)
Page #127
--------------------------------------------------------------------------
________________ 112 श्रीमहावीरचरित्रम् अव्वोच्छित्ती य तओ जाया सीस्प्प्सीस्व्ग्ग्स्स्। एवं सति वित्थरियं सव्वत्थ तिदंडिपासंडं । / 191 / / कविलोऽवि हरिसियमणो ठाणाओ तओ गओ सुरावासं । तत्थ य अणण्णसरिसे पंचविहे भुंजए भोए । / 192 / / अह सो मिरिई आउयखयंमि चइऊण ब्ण्भ्लोगाओ। दूरदिसागयनेगमपणियाउलविवणिमग्गंमि । / 193 / / परिसरदेसट्ठियसाहुवग्गपारद्धधम्मकम्ममि । नीसेसगामतिलए कोल्लागे संनिवेसंमि । / 194 / / अव्युच्छित्तिः च ततः जाता शिष्य-प्रशिष्यवर्गस्य । एवं सति विस्तृतं सर्वत्र त्रिदण्डिपाखण्डम् । / 191 / / कपिलः अपि हृष्टमनः स्थानात्तस्माद् गतः सुराऽऽवासम् । तत्र च अनन्यसदृशान् पञ्चविधान् भुनक्ति भोगान् । / 192 / / अथ सः मरीचिः आयुःक्षये च्युत्वा ब्रह्मलोकतः । दूरदेशाऽऽगतनैगमपण्याऽऽकुलविपणिमार्गे । / 193 / / परिसरदेशस्थितसाधुवर्गप्रारब्धधर्मकर्मणि । निःशेषग्रामतिलके कोल्लाके सन्निवेशे । / 194 / / अने तेथी शिष्य-प्रशिष्य वर्गनी परंपरा चालु थै, वळी तेम थवाथी सर्वत्र त्रिदंडीनो धर्म विस्तार पाम्यो. (181) पछी कपिल पण मनमां भारे हर्ष पामी, त्यांथी देवलोकमां चाल्यो गयो अने त्यां असाधारण पांच प्रकारना भोग भोगायो. (182) हवे ते मरीचिनो जीव आयुष्य पूर्ण थतां ब्रह्म देवलोक थकी चवीने ज्यां दूर देशोथी आवेला वणिकजनो विविध वेपार करी रह्या छे, जेनी आसपासना प्रदेशमां रहेला साधुजनो धर्मक्रिया साधी रह्या छे अने समस्त गामना तिलक समान एवा कोल्लाग गाममां कौशिक नामे ब्राह्मण थयो, जे छ कर्ममां अनुरक्त वेदार्थना विचारमां दुशल बुद्धिवाणो भने 4गतमा प्रसिद्ध यशवाणोतो. (183-4-5)
Page #128
--------------------------------------------------------------------------
________________ 113 द्वितीयः प्रस्तावः छक्कम्मनिरयचित्तो वेयत्थवियारकुसलबुद्धी y। जाओ जयपयडजसो नामेणं कोसिओ विप्पो । / 195 / / तिहिं विसेसियं । सो विसयपसत्तमणो द्विन्न्ज्ज्ञ्न्क्य्विचित्त्वावारो। पाणवहपमुहगुरुपावठाणनिरवेक्खचित्तो य । / 196 / / मिच्छत्तनिहयबुद्धी तिदंडिदिक्खं निसेविउं अण्ते। असीई उ पुव्वलक्खे सव्वाउं पालिऊण मओ ॥197 / / जुम्मं । अह सकयकम्मजणिए सुरतिरिपामोक्खविविहठाणंमि । उववज्जिऊण बहुसो पसुव्व विवसो दुहाभिहओ । / 198 / / भमिऊण चिरं कालं भवंमि थूणायसंनिवेसंमि । माहणिमाहणपुत्तो जाओ सो पुस्समित्तोत्ति । / 199 / / जुम्मं । षट्कर्मनिरतचित्तः वेदाऽर्थविचारकुशलबुद्धिः च । जातः जगत्प्रकटयशः नाम्ना कौशिकः विप्रः । / 195 / / त्रिभिः विशेषकम् । सः विषयप्रसक्तमनः द्रव्याऽर्जनकृतविचित्रव्यापारः । प्राणवधप्रमुखगुरुपापस्थाननिरपेक्षचित्तश्च । / 196 / / मिथ्यात्वनिहतबुद्धिः त्रिदण्डिदीक्षां निसेव्य अन्ते। अशीतिः तु पूर्वलक्षं सर्वायुः पालयित्वा मृतः ॥197 / / युग्मम् । अथ स्वकृतकर्मजनिते सुरतिर्यक्प्रमुखविविधस्थाने । उपपद्य बहुशः पशुः इव विवशः दुःखाऽभिभूतः । / 198 / / भ्रमित्वा चिरं कालं भवे sthunnaaksnniveshe| ब्राह्मणी-ब्रह्मणपुत्रः जातः सः पुष्यमित्रः इति । / 199 / / युग्मम् । वळी ते विषयमां आसक्त, धन पेदा करवा माटे विविध व्यवसाय करनार, प्राणिवध प्रमुख मोटा पापस्थानोमां निर्भय अने मिथ्यात्वमां मन लगाडनार हतो. ते एंशी लाख पूर्वनुं सर्व आयुष्य पाळी प्रांते बिहाउत धा25॥ OMrIne bh25| पाभ्यो. (187/187) पछी पोताना करेला कर्मना प्रभावे देव, तिर्यंच प्रमुख विविध स्थानोमां अनेकवार उत्पन्न थै, पशुनी जेम परवशपणे दुःख सहन करतां चिरकाळ संसारमां भ्रमण करीने स्थणाक गाममां पुष्पमित्र नामे ब्राह्मणपुत्र थयो. (188/188)
Page #129
--------------------------------------------------------------------------
________________ 114 श्रीमहावीरचरित्रम तत्थवि चिरकालं निवसिऊण निम्विन्नकामभोगो सो। परिवायगदिक्खं पडिवज्जेउण धम्मबुद्धीए । / 200 / / काऊण तवं विविहं पालिय niysmysiddhdhmmvihiN| सव्वाउयं च धरिउं बावत्तरिपुव्वलक्खाइं । / 201 / / मरिऊण पुस्समित्तो तत्तो सोहम्मदेवलोगंमि । दिव्वाभरणविभूसियदेहो देवो समुप्पन्नो । / 202 / / कालक्कमेण तत्तो चइऊणं चेइयंमि य निवेसे । अग्गिज्जोओनामा(स)बंभणो(अह)समुप्पन्नो । / 203 / / चौहिं विसेसियं सो य चउसद्धिं पुव्वलक्खाइं परिपालिऊण आउयं गहिऊण परिवायगदिक्खं, मरिऊण ईसाणदेवलोगे मज्झिमाऊ तियसो होऊण चिरं कालं भोगे भुंजिऊण आउक्खए चुओ तत्राऽपि चिरकालं निवस्य निर्विण्णकामभोगः स्ः। परिव्राजकदीक्षां प्रतिपद्य धर्मबुद्ध्या । / 200 / / कृत्वा तपः विविधं पालयित्वा निजसमयसिद्धधर्मविधिम् । सर्वायुष्कं च धारयित्वा द्वासप्ततिपूर्वलक्षाणि ॥201 / / मृत्वा पुष्यमित्रः ततः सौधर्मदेवलोके । दिव्याऽऽभरणविभूषितदेहः देवः समुत्पन्नः । / 202 / / कालक्रमेण ततः च्युत्वा चैत्ये च niveshe। अग्निद्योतनामा ब्राह्मणः समुत्पन्नः । / 203 / / चतुर्भिः विशेषितम् । सः च चतुःषष्टिपूर्वलक्षाणि परिपाल्य आयुष्कं, गृहीत्वा परिव्राजकदीक्षाम्, मृत्वा ईशानदेवलोके त्यां पण लांबो काळ रही, कामभोगथी कंटाळो पामतां धर्मबुद्धिए परिव्राजक दीक्षा लै, विविध तप आचरी पोताना सिद्धांतमां बतावेल धर्मविधि पाळी, बहोंतेर लाख पूर्वनुं सर्व आयुष्य भोगवी, मरण पामीने, ते पुष्पमित्र त्यांथी सौधर्म देवलोकमां दिव्य भूषणथी विभूषित शरीरवाळो देव थयो. (200-1-2) पछी कालक्रमे त्यांथी अवीने चैत्यसंनिवेशमां अग्निद्योत नामे ब्राह्मण थयो. (203) त्यां चोसठ लाख पूर्वनुं आयुष्य पाळी प्रांते परिव्राजक दीक्षा लै, मरण पामीने ते इशान देवलोकमां मध्यम
Page #130
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः 115 संतो मंदिराभिहाणसंनिवेसे सोमिलस्स बंभणस्स सिवभद्दाए भारियाए पुत्तत्तेण उववन्नोत्ति । कयं च से अग्गिभूइत्ति नामं । सो य पत्तो तारुन्नं । अन्नया य तत्थ संनिवेसे परिब्भममाणो समागओ सूरसेणो णाम परिव्वायगो । सो कुसलो सद्वितंतसिद्धते, वियक्खणो धम्मकहावक्खाणे, छेओ प्र्चित्त्प्रिन्न्न्नान्ने। तं चागयं सोऊण समागओ भुज्ञ्नो। आरद्धो य तेण निय्द्रिस्न्न्त्त्त्प्रूव्न्नाप्व्ण्चो। आणंदियहियओ गओ य सट्ठाणं ज्ञ्नो। जाया प्सिद्धी। बीयदिवसे अग्गिभूई अण्णो य लोओ आगओ तस्स स्यास्ण्। कया उचिय्प्द्दिव्त्ती। उवविठ्ठो संनिहियपदेसे । कहिओ य तेण महया पगारेण नियदरिसणाभिप्पाओ । हरिसिया स्व्वे। एत्यंतरे एगेण मणुसेण पुच्छिओ सो परिव्वायगो, जहा 'भयवं! मयलंछणे इव जणनयणाणंदे, मुत्ताकलावेव्व सहरिसहरिणच्छिसिहिण(हण्डि)संवासोचिए, नंदणवणे इव विविहविलासजोग्गे, मध्यमाऽऽयुः त्रिदशः भूत्वा चिरं कालं भोगान् भुक्त्वा आयुःक्षये च्युतः सन् मन्दिराऽभिधानसन्निवेशे सोमिलस्य ब्राह्मणस्य शिवभद्रायाः भार्यायाः पुत्रत्वेन उप्प्न्न्ः। कृतं च तस्य अग्निभूतिः नाम । सः च प्राप्तः तारुण्यम । अन्यदा च तत्र सन्निवेशे परिभ्रमन समागतः सूरसेनः नामकः परिव्राजकः । सः कुशल: षष्टितन्त्रसिद्धान्ते, विचक्षणः धर्मकथाव्याख्याने, छेकः परचित्तपरिज्ञाने । तं च आगतं श्रुत्वा समागतः भुज्ञ्ः। आरब्धश्च तेन निजदर्शन(=धर्म)तत्त्वप्ररूपणप्रपञ्चः । आनन्दितहृदयः गतश्च स्वस्थानं जनः । जाता प्र्सिद्धिः। द्वितीयदिवसे अग्निभूतिः अन्यः च लोकः आगतः तस्य सकाशे । कृता उचितप्रतिपत्तिः । उपविष्टः snnihitprdeshe। कथितश्च तेन महता प्रकारेण निजदर्शना(= धर्मा)'भिप्रायः । हृष्टाः स्र्वे। अत्रान्तरे एकेन मनुष्येण पृष्टः सः परिव्राजकः, यथा 'भगवन्! मृगलाञ्छने इव जननयनाऽऽनन्दे, आयुष्य वाळो देवता थयो. त्यां चिरकाळ भोग भोगवी, आयु पूर्ण थतां त्यांथी चवीने मंदिर नामना गाममां सोमिल विप्रनी शिवभद्रा भार्याना पुत्रपणे ते उत्पन्न थयो. तेनुं अग्निभूति नाम राखवामां आव्युं अने अनुक्रमे ते तारूण्यावस्था पाम्यो. एकदा सूरसेन नामे परिव्राजक भमतो भमतो ते गाममां आवी चड्यो. ते षष्ठितंत्रशास्त्रोमां कुशळ हतो, धर्मकथाना व्याख्यानमां ते विचक्षण हतो, परनुं चित्त पारखवामां te catura hato, tene Avela sAMbhaLIne घणा लोको तेनी पासे आव्या. एटले तेणे पोताना मतना तत्त्वनी प्ररूपणारूप प्रपंचनो प्रारंभ कर्यो. जे सांभळतां लोको अंतरमां आनंद पामता पोताना स्थाने गया. एथी तेनी प्रसिद्धि थै. पछी बीजे दिवसे अग्निभूति अने बीजा लोको तेनी पासे आव्या. तेणे तेमनो योग्य सत्कार कर्यो. त्यां तेओ उचित प्रदेशमां बेठा अने तेणे विस्तारथी पोताना धर्मना तत्त्वो तेमने कही संभळाव्यां, जे सांभळतां बधा लोको हर्ष पाम्या. एवामां एक माणसे ते परिव्राजकने पूछ्युं के-"हे भगवन्! चंद्रमानी जेम लोकोना लोचनने आनंद पमाडनार, मोतीनी मालानी जेम हर्षित मोरली जेवी स्त्रीओ साथे संवास करवाने योग्य, नंदनवननी जेम
Page #131
--------------------------------------------------------------------------
________________ 116 श्रीमहावीरचरित्रम् जलहिंमि व लावण्णपुण्णे, रसायलेव्व भुयंगसंगसमुचिए, भग्गवम्महसोहग्गे किमेरिसंमि तारुण्णे अणुट्ठियं तुमए पव्वज्जागहणंति?, न खलु मुणालतंतुरज्जू परिखमै मत्तसिंधुरखंधबंधणपरिक्खेवं, न यावि सहै सहयारमंजरी जरढढेंकपरिक्खेवचरणभारं, न य पभवै धाराकरालकरवालसिहुल्लेहलीलं कमलदलं, न सव्वहा तुह एरिसी सरीरसिरी काउमरिहै निठुरजणजोग्गं तवचरणंति । केवलं होयव्वमेत्थ पणइणीविरहेण वा, धणभंगेण वा, सयणविप्पियसणेण वा, अण्णेण वा केणै कार्न्नेन्न्ण्। बाढं कोऊहलं मे। साहेह सव्वहा जै न दूर्म्ख्न्निज्ज्ण्ति|' परिव्वायगेण भणियं-भद्द! तुम्हारिसाणवि किं किंपि अकहणिज्जमत्थि?, सुणसु jai atthi kouuhlN| अहं किर पुव्वं कोसंबीए नयरीए असंखदविणभायणं अणेगाणं दीणाण दुत्थियाण विदेसियाण भयंताण य सत्ताणं ताणमुक्ताकलापेः इव सहर्षहरिणाक्षीशिखिसंवासोचिते, नन्दनवने इव विविधविलासयोग्ये, जलधौ इव लावण्यपूर्णे, रसातले इव भुजङ्गसङ्गसमुचिते, भग्नमन्मथसौभाग्ये किम् एतादृशे तारुण्ये अनुष्ठितम् त्वया प्रव्रज्याग्रहणं इति? न खलु मृणालतन्तुरज्जुः परिक्षमते मत्तसिंधुरस्कन्धबन्धनपरिक्षेपम्, न चापि सहते सहकारमञ्जरी दृढ-ढेंकपरिक्षेपचरणभारम्, न च प्रभवति धाराकरालकरवालशिखोल्लेखलीलां कमलदलम्, न सर्वथा तव ईदृशी शरीरश्रीः कर्तुम् अर्हा निष्ठुरजनयोग्यं तपाचरणम् इति। केवलं भवितव्यमत्र प्रणयिनीविरहेण वा, धनभङ्गेन वा, स्वजनविप्रियदर्शनेन वा, अन्येन वा केनचित् कारणेन । बाढ कुतूहलं मम । कथय सर्वथा यदि न दूरम् अकथनीयम्' इति । परिव्राजकेन भणितं 'भद्र! युष्मादृशाणां किं किमपि अकथनीयमस्ति? श्रुणु यदि अस्ति कुतूह्ल्म्। अहं किल पूर्वं कौशम्ब्यां नगर्यां असङ्ख्यद्रव्यभाजनमनेकानां दीनानां, दुःस्थितानां, वैदेशिकानां, भयवतां च सत्वानां त्राण-दानपरायणः विविध विकास करवा लायक, सागरनी जेम लावण्यरसथी पूर्ण, पृथ्वीना तळीयानी जेम भुजंग-संगने समुचित तथा मन्मथना सौभाग्यने भांगनार एवा आ अद्भुत तारूण्यमां तमे प्रवज्याव्रतनुं कष्टानुष्ठान केम आदर्युं? कारणके कमळनी नाळना तंतुथी बनावेल दोरडी कांइ मदोन्मत्त हाथीना खभाना बंधनना कार्यने सहन करी शके नहि, आम्रनी मंजरी कांइ मजबूत कैंक (पक्षि विशेष) ना मूकायेला चरणनो भार सही शके नहि तेमज तीक्ष्ण धाराथी विकराल तरवारनी अणीना स्पर्शनी प्रवृत्ति कांइ कमळना पांदडाथी सहन न थाय, तेम तमारी आ शरीरलक्ष्मी, निष्फर जनने योग्य तप-चरण करवाने सर्वथा अयोग्य छे. तेथी एमां पत्नीनो विरह कारण हशे, अथवा धननो नाश कारण हशे, के स्वजनना वियोगनुं अथवा अन्य कांइ कारण होवुं जोइए. ए बाबतमां मने मोटुं कुतूहल थाय छे, माटे जो अत्यंत अकथनीय जेवुं न होय, तो ते कही संभळावो.' त्यारे परिव्राजक बोल्योहे भद्र! तमारा जेवाने अकथनीय शुं होय? माटे जो कुतूहल होय तो सांभळ." "पूर्वे कौशांबी नगरीमां अखंड धनवाळो होइ, अनेक दीन, दुःस्थित, विदेशी तथा भयभीत जनोने दान तथा तेमनी रक्षा करवामां तत्पर हतो. एकदा रात्रे हुं सूतो हतो, तेवामां एकदम भयंकर कोलाहल थयो. एटले
Page #132
--------------------------------------------------------------------------
________________ 117 द्वितीयः प्रस्तावः दाणपरायणो आसि। अण्णया य रयणीए मे पसुत्तस्स सहसा समुच्छलिओ तुमुलो र्वो। तओ संभंतोऽहं समुट्ठिओ सयणीआओ जाव पेच्छामि आइड्डियनिसियखग्गे, दढावबद्धपरियरे चाव-चक्क- -कुंतपमुहाउहहत्थे 'हण हण' त्ति भणंते धरणियलगयंपि सयं निहित्तमिव अत्थसंचयं गिण्हमाणे, तहट्ठियाउ चेव तुरंगमंदुराओ अप्पायत्ताओ करेमाणे, संमुहट्ठियं परियणं विविहप्पयारेहिं विद्दवेमाणे, कंसं दोसं घरवक्खरं च अवहरेमाणे, जमसुहडे इव, कलिकालमित्ते इव, पावपियामहे इव भीसणे निक्किवे भिल्ल्पुरिसे। ते य दट्ठूण मरणभयविद्दुरेण सिग्घं अवक्कमिऊण मए वाहरिया आरक्खिया । त ( ते ? ) य जाव मत्ता इव, मुच्छिया इव, गयचेयणा इव बहु बोल्लावियावि हुंक्कारमेत्तमवि न दिंति ताव नायं मए नूणमेए ओसोवणिमंतेण वा ओसहपओगेण वा एएहिं चोरेहिं निहयचेयणा कया भविस्संति, कहमण्णा एवं निद्दा विद्दवेजा ?, हौ वा ताव सजीवियं रक्खामित्ति परिभाविऊण आस्म्। अन्यदा च रजन्यां मम प्रसुप्तस्य सहसा समुच्छलितः तुमुलः रवः । ततः सम्भ्रान्तः अहं समुत्थितः शयनाद् यावत् प्रेक्षे आकृष्टनिशितखड्गान्, दृढाऽवबद्धपरिकरान्, चाप-चक्र-कुन्तप्रमुखाऽऽयुधहस्तान्, 'हन हन' इति भणतः, धरणीतलगतमपि स्वयं निहितमिव अर्थसञ्चयं गृह्णतः, तथास्थितान् एव तुरङ्गमन्दुरान् आत्मायत्तं कुर्वतः संमुखस्थितं परिजनं विविधप्रकारैः विद्रावयमाणान्, कांस्य - दृष्यगृहाऽवस्करं च अपहरतः, यमसुभटान् इव कलिकालमित्राणि इव, पापपितामहान् इव भीषणान्, निष्कृपान् भील्लपुरुषान् । तान् च दृष्ट्वा मरणभयविधूरेण शीघ्रमवक्रम्य मया व्याहृताः आरक्षकाः । ते च यावद् मत्ताः इव, मूर्च्छिताः इव, गतचेतनाः इव बहु आकारिता अपि 'हुंकारमात्रमपि न ददति तावद् ज्ञातं मया नूनम् एते अवस्वापिनीमन्त्रेण वा, औषधप्रयोगेण वा एतैः चौरैः निहतचेतनाः कृताः भविष्यन्ति, कथमन्यथा निद्रा विद्रवेत् ?, 'भवतु वा, तावत् स्वजीवितं रक्षामि' इति परिभाव्य शनैः शनैः निलीन एकत्र हुं भय पामी शय्या थकी उठ्यो अने जेटलामां जौं छुं, तो बहार काढेला तीक्ष्ण खडूगवाळा दढपणे सज्ज थयेला, धनुष्य, चक्र, भाला प्रमुख शस्त्रोने हाथमां धारण करता, 'मारो मारो' एम बोलता, जाणे पोते पृथ्वीतलमां 2हेलुं धन दाटेल होय तेम ग्रहण करता, तेमज त्यां रहेल अश्वशाळाओने स्वाधीन करता, सामे आवेल परिजननोकरवर्गने विविध प्रकारे पराभव पमाडता, कांसाना वासण, वस्त्र तेमज घरवखरीने उपाडता, जाणे यमना सुभट होय अथवा जाणे कलिकालना मित्रो होय के पापना पितामह होय तेवा भीषण अने निर्दय भासता एवा भील पुरुषो मारा जोवामां आव्या. तेमने जोतां मरण-भयथी व्याकुळ थतां तरतज बहार नीकळीने में A2क्षक पुरुषोने बोलाव्या, परंतु जाणे मदोन्मत्त थया होय, मूर्छित बन्या होय, जाणे चेतन रहित थै गया होय तेम, अनेक रीते बोलावतां छतां पण तेमणे फुंका2मात्र पण न आप्यो, जेथी हुं समजी गयो के- 'अवश्य आ चोर लोकोए एमने अवस्वापिनी-विघा अथवा औषध-प्रयोगथी अचेतन बनाव्या हशे; नहि तो आवी निद्रामां तेओ घेराय नहि,' गमे तेम हो, परंतु have to हुं मारा जीवितनी रक्षा करुं.' एम धारी हुं हळवे हळवे आगळ चालीने
Page #133
--------------------------------------------------------------------------
________________ 118 श्रीमहावीरचरित्रम सणियं सणियं निल्लुक्को एगत्थ व्न्न्घ्न्ने। भिल्लावि भवणसिला-थंभाइयं मोत्तूण सेसं वराडमेत्तंपि गहाय ग्या। कमेण पहाया र्य्न्नी। उट्ठिओ ज्ञ्नो। जाया पुरे व्त्ता। आगओ लोओ अहं च । अवलोइयं गेहं जाव तत्थ एगदिणभोयणमेत्तंपि नत्थि । खीणविभवत्तणओ कलंतराइपउत्तंपि दविणजायं न पावेमि । जओ नत्थि कोऽवि निव्वाहो तओ चिंतियं मए नीसेसजणपहाणत्तणेण ठाऊण एत्थ न्य्र्ण्मि। संपइ कप्पडिओ इव कह निवसंतो न लज्जामि? ॥204 / / दीणाण दुत्थियाण य दाउं भोयणविहिं कुणंतस्स । इण्हिं तु निओदरभरणमेत्तनिरयस्स का सोहा? ॥205 / / vnghne| भील्लाः अपि भवनशिला-स्तम्भादीन् मुक्त्वा शेषं वराटिकामात्रमपि गृहीत्वा गताः । क्रमेण प्रभाता र्ज्ञी। उत्थितः ज्ञ्ः। जाता पुरे वार्ता । आगतः लोकः अहं च । अवलोकितं गृहं यावत्तत्र एकदिनभोजनमात्रमपि नास्ति । क्षीणविभवत्वेन कलान्तरादिप्रयुक्तं अपि द्रविणजातं न प्राप्नोमि । यतः नास्ति कोऽपि निर्वाहः ततः चिन्तितं मया - निःशेषजनप्रधानत्वेन स्थित्वा अत्र न्ग्रे। सम्प्रति कार्पटिकः इव कथं निवसन् न लजे? ॥204 / / दीनान् दुःस्थितान् च दत्वा भोजनविधिं कुर्वतः । इदानीं तु निजोदरभरणमात्रनिरतस्य का शोभा? ॥205 / / एक गहन वनमां छूपाइ रह्यो. पाछळथी भील लोको मारा घरना पत्थर अने थांभला सिवाय शेष कोडीमात्र पण लैने चाल्या गया. एवामां प्रभात थतां लोको उठ्या. नगरमां वातो थवा लागी. त्यारे हुं अने लोको त्यां आव्या, अने में मारुं घर जोयुं तो त्यां एक दिवसना भोजन जेटलुं पण बाकी रह्युं न हतुं. एम बधुं धन क्षीण थवाथी अन्य कांइ कळा = वेपारमां नाखेलुं धन पण मळ्युं नहि. ए प्रमाणे ज्यारे निर्वाहनो एक मार्ग न रह्यो, त्यारे हुं चिंतववा लाग्यो के - आ नगरना समस्त लोकोमां अग्रेसरपणे रहीने हवे एक भिक्षुकनी जेम रहेतां हुं लज्जा केम न पामुं? (204) | दीन अने दुःस्थित जनोने दान आप्या पछी भोजन करतो एवो हुं अत्यारे पोताना उदर-भरणमात्रमां तत्पर रहेतां शी शोभा पामी शकुं? (205)
Page #134
--------------------------------------------------------------------------
________________ 119 द्वितीयः प्रस्तावः कह वा तुरगारूढो पुब्बिं भमिऊण पुरिस्प्रिय्रिओ। वच्चिस्सं एगागी इण्हिं तु पयप्पयारेण? / / 206 / / कह वा सहपंसुकीलियबंधवलोयस्स vNchiytthss। अविपूरितो जीयं निरत्ययं उव्वहिस्सामि? ॥207 / / दुव्वहगव्वुद्धरवैरिविसरदुव्विसहदुव्वयणजायं । पब्भठ्ठलट्ठविभवो पच्चक्खं कह सुणिस्सामि? ॥208 / / ता मोत्तूण इमं ठाणं देसंतरं वच्चामित्ति चिंतिऊण चलिओऽहमुत्तरावहाभिमुहं । कालंतरेण पत्तो एगंमि सन्निवेसे । भिक्खापरिब्भमणेण कया पाणवित्ती, vuttho tattheva kiNcikaalN| कथं वा तुरगाऽऽरूढः पूर्वं भ्रमित्वा पुरुषपरिवृत्तः । व्रजिष्ये एकाकी इदानीं तु पदप्रचारेण? ॥206 / / कथं वा सहपांसुक्रीडितबान्धवलोकस्य वाञ्छितार्थस्य । अविपूरयन् जीवनं निरर्थकमुद्वहिष्यामि? ॥207 / / दुर्वहगर्वोद्भूर-वैरिविसरदुर्विसहदुर्वचनजातम् । प्रभ्रष्टलष्टविभवः प्रत्यक्षं कथं श्रोष्यामि? ॥208 / / तस्माद् मुक्त्वा इदं स्थानं देशान्तरं व्रजामि इति चिन्तयित्वा चलितः अहमुत्तरापथाऽभिमुखम् । कालान्तरेण प्राप्तः एकस्मिन् snniveshe। भिक्षापरिभ्रमणेन कृता प्राणवृत्तिः । उषितः तत्रैव किञ्चित्कालम् । अथवा पूर्वे सेवको साथे अश्वारूढ थैने फरनार हुं अत्यारे एकाकी page zI रीते चाली शकीश? (207) तेमज साथे साथे धूलिक्रीडा करेल बांधवोना वांछितार्थ पूर्या विना हुं निरर्थक जीवितने केम धारण करीश? (207) अत्यारे समस्त विभव नष्ट थवाथी गर्विष्ठ बनेला अनेक शत्रुओना समूहना साक्षात् दुःसह कुवचनो केम समणी शश? (208) माटे आ स्थान तजीने देशांतरमां चाल्यो जाउं. एम चिंतवीने हुं उत्तरापथ तरफ चाल्यो अने केटलाक दिवसो पछी एक स्थानमां पहोच्यो. भिक्षा लावीने जीवन चलाव्युं. केटलोक समय त्यांज वीताव्यो.
Page #135
--------------------------------------------------------------------------
________________ 120 श्रीमहावीरचरित्रम् अण्णदिवसे य दिट्ठो मए एगो तिदंडी, वंदिऊण सव्वायरेण उवविट्ठो से समीवे, पुच्छिओऽहं जहा मए था। तेणवि नियवैयरं निवेइओ य मए स्ण्खेवेन्न्। तिदंडिणा भणियं-पुत्त! परिचयसु सोयसंतावं । अणुसरसु धीरत्तणं। सव्वसाहारणो हि एस विय्रो। किं च किं वयणिज्जं जं निदिए जणे नो थिरत्तणं कुन्नि?| पुरिसुत्तमंपि लच्छी छडुइ महिलव्व दुव्वीला ॥209 / / नो सुइकुलं न रूवं नो विण्णाणं न विक्कमं न बलं । बालव्व गयविवेया अवेक्खए किंपि मुयमाणा । / 210 / / अहवा jlnihikllolsNgsNlggcNclttaae| कोत्थुहमणिसहजम्मणवड्डियदढनिठुरत्ताए । / 211 / / अन्यदिवसे च दृष्टः मया एकः त्रिद्न्न्द्दी। वन्दित्वा सर्वाऽऽदरेण उपविष्टः तस्य समीपे । पृष्टः अहं यथा मया तथा । तेनाऽपि निजव्यतिकरम् निवेदितश्च मां संक्षेपेण । त्रिदण्डिना भणितं - पुत्र! परित्यज शोकसन्तापम् । अनुसर धीरत्वम् । सर्वसाधारणः हि एषः व्यतिकरः । किञ्च - किं वचनीयं यद् निन्दिते जने नो स्थिरत्वं क्रोति?| पुरुषोत्तममपि लक्ष्मीः त्यजति महिला इव दुःशीला ॥209 / / नो शुचिकुलं न रूपं नो विज्ञानं न विक्रमं न बलम् । बालः इव गतविवेका अपेक्षते किमपि मोदमाना । / 210 / / अथवा जलनिधिकल्लोलसङ्गसंलग्नचञ्चलतया । कौस्तुभमणिसहजन्मवर्द्धितदृढनिष्ठुरतया ॥211 / / एवामां एक दिवसे कोइ त्रिदंडी मारा जोवामां आव्यो. तेने अत्यादरथी वंदन करीने हुं तेनी समक्ष बेठो. पछी परस्पर अमे पोतपोतानी वीतक वात पूछी, तेमां में संक्षेपथी मारो वृत्तांत कह्यो, एटले त्रिदंडीए कह्युं के' वत्स! शो-संतापने तने, dhI24ने धा29॥ 42. 125 मे प्रसंग स्र्व्-साधा25॥ छ. युं छ निंदितजन पासे लक्ष्मी जे स्थिरता करती नथी, तेमां तो कंइ खेद करवा जेवुं ज नथी, परंतु ए कुलटा कामिनीनी जेम उत्तम पुरुषनो पण त्याग करी दे छे. (209) वळी बाळकनी जेम निर्विवेक अने प्रमोद पामती ए लक्ष्मी, पवित्र कुळ, रूप, बळ, विज्ञान के पराक्रम, अमानु अशुं होती. नथी. (210) अथवा तो महासागरना तरंग-संगथी चंचलता पामेल, कौस्तुभ मणिनी साथे उत्पन्न थतां अत्यंत निष्फरता qdhI 4दि, (211)
Page #136
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः मयलंछणसमसी(सा)सियमैलाणुस्सरणबद्धसीलाए । सुरगइतुरंगसंगइदूरुज्झियवरविवेयाए ॥ 212 ॥ दुस्सहविसमेत्तीवसदावियपज्जंतदुहविवेगाए । कंबुसिणेहसमुच्छूढगाढकुडिलत्तबुद्धीए ॥ 213 / / तह पारियायपणयप्पभावजडजायपक्खवायाए । निच्चं लवणोयहिवासमुक्कमधुरत्तभावा । / 214 / / एयाए सच्चरियं कहं हवेज्जा महाणुभावाए ? | न हि विसरिससंसग्गी विसिट्ठगुणसाहणं कुणै । / 215 / / मृगलाङ्छनसदृश(?)मलिनाऽनुसरणबद्धशीलायाम् । सुरगतितुरङ्गसङ्गतिदूरोज्झितवरविवेक्या । / 212 / / दुःसहविषमैत्रीवशदर्शित पर्यन्तदुःखविवेकायाम् (= विपाकायाम्) / कम्बुस्नेहसमुत्क्षिप्त-गाढकुटिलत्व- बुद्ध्याम् । / 213 ॥ तथा पारिजातप्रणयप्रभावजडजातपक्षपातिन्याम् । नित्यं लवणोदधिवासमुक्तमधुरत्वभावायाम् । / 214 / / 121 एतस्यां सच्चरित्रं कथं भवेद् महानुभावायाम्? / न हि विसदृशसंसर्गी विशिष्टगुणसाधनं करोति । / 215 / / चंद्र जेवो कलंकने अनुस2वानो स्वभाव थै जवाथी, दिव्याश्वनी संगतिथी विवेकने वेगळो तजी देवाथी, (212) दुःसह विषनी मैत्रीना kA2णे प्रांते दुःख अपावनार, शंखना स्नेहने लीधे गाढ वक्र बुद्धि वधी जवाथी, (213) तेमज पारिजात-कल्पवृक्ष विशेषना प्रणय-प्रभावथी जडमां पक्षपात उत्पन्न थवाथी तथा सदा लवण समुद्रमां वसतां मधुर भावने मूकी दीधेल होवाथी (214) ए महाप्रभाववाळी लक्ष्मी थकी सच्चरित्र केम संभवे? कारणके दुष्ट साथे संग करनार, विशिष्ट गुणने न 4 भेजवी शडे. (215)
Page #137
--------------------------------------------------------------------------
________________ 122 ता चयसु सोगमहुणा पोरुसमुव्वहसु कुणसु करणिज्जं । न हि विण्णायसरूवे गुप्पंति कहिंपि सप्पुरिसा । / 216 / / किं भद्द! तुमं एगो इमीए मुक्को? जमेवमैगरुयं । संतावं वहसि न पत्तकालमहुणा समायरसि । / 217 / / भणियं च मए भयवं! किं पुण एत्तोऽवि पत्तकालं मे? | तेण कहियं! महायस! निच्छाओ सव्वहा धम्मो । / 218 / / श्रीमहावीरचरित्रम् एयविउत्ताण जओ विहडंति समुद्धुरावि रिद्धीओ । एएण संपउत्ताण हुंति दूरं पलीणावि । / 219 / / तस्मात् त्यज शोकमधुना, पौरुषमुद्वह, कुरु करणीयम् । न हि विज्ञातस्वरूपे गोपयन्ति कुत्राऽपि सत्पुरुषाः । / 216 / / किं भद्र! त्वमेकः अनया मुक्तः ? यद् एवमतिगुरुकम् । सन्तापं वहसि न प्राप्तकालमधुना समाचरसि । / 217 / / भणितं च मया भगवन्! किं पुनः एतस्मादपि प्राप्तकालं मम ? | तेन कथितं महायशः ! निश्चयतः सर्वथा धर्मः । / 218 / / एतद्वियुक्तानां यतः विघटन्ते समुद्धराः अपि ऋद्धयः । एतेन सम्प्रयुक्तानां भवन्ति दूरं प्रलीनाः अपि । / 219 / / माटे हे भद्र! हवे शोकने तजी पुरुषार्थने धारण कर तथा कर्तव्य कर. कारणके सत्पुरुषो स्वरूप जाण्या पछी क्यांय पण पुरुषार्थने छोडता नथी. (216) वळी हे भद्र! शुं तुं एकलोज ए लक्ष्मीथी तजायेल छे के जेथी आटलो बधो संताप धरे छे? अने वर्तमानकाळे उर्त्तव्यने खायर तो नथी.' (217 ) त्यारे हुं बोल्यो ऽहे भगवन्! मारे हवे शुं करवानुं छे?' तेणे कह्युं-'महायश! तारे हवे अवश्य धर्म सर्वथा खारवा योग्य छे. (218) कारण के ए धर्मथी जेओ रहित छे, तेमनी उत्कट ऋद्धि पण विनाश पामे छे अने जेओ धर्मसहित छे, तेमने समृद्धि अत्यंत नाश पामवा छतां प्राप्त थाय che.' (219)
Page #138
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः 123 एयं च मए आयन्निऊण संजायभवविरागेणं । एसा तिदंडिदिक्खा पडिवन्ना दुक्खनिम्महणी । / 220 / / ता भद्द! तए वेरग्गकारणं जं पुरा अहं पुठ्ठो । तं एयं तुह सिटुं एत्तोच्चिय कुणसु धम्ममैं । / 221 / / एत्थंतरंमि एयं सोच्चा ओभिन्न्भ्ल्रोम्ण्चो। पुणरुत्तनिवेसियपारिवज्जदिक्खाभिमुहबुद्धी । / 222 / / सो अग्गिभूइनामो मिरीइजीवो तिदंडिणं नमिउं । भालयलनिमियपाणी पयंपिउं एवंमाढत्तो । / 223 / / भयवं! जाए वेरग्गकारणे तारिसंमि तुम्हेहिं । जं दिक्खापडिवत्ती विहिया तं सम्ममायरियं । / 224 / / एतच्च मया आकर्ण्य सजातभवविरागेण । एषा त्रिदण्डिदीक्षा प्रतिपन्ना दुःखनिर्मथनी । / 220 / / तस्माद् भद्र! त्वया वैराग्यकारणं यत् पुरा अहं पृस्स्त्त्ः। तद् एतत् तव शिष्टम् अतः एव कुरु धर्ममतिम् । / 221 / / अत्रान्तरे एतत् श्रुत्वा अवभिन्नबहुरोमाञ्चः । पुनरुक्तनिवेशितपारिव्रज्यदीक्षाभिमुखबुद्धिः । / 222 / / सः अग्निभूतिनामा मरीचिजीवः त्रिदण्डिनं नत्वा । भालतलनिर्मितपाणिः प्रजल्पितुम् एवमाऽऽरब्धवान् । / 223 / / भगवन्! जाते वैराग्यकारणे तादृशे युस्स्माभिः। यद् दीक्षाप्रतिपत्तिः विहिता तत् सम्यग् आचरितम् । / 224 / / ए प्रमाणे सांभळतां भव वैराग्य उत्पन्न थवाथी में आ दुःखवारक त्रिदंडी दीक्षानो स्वीकार कर्यो. (220) माटे हे भद्रा पूर्वे तें मने जे वैराग्यनुं कारण पूछुयुं, ते तने कही संभळाव्युं. to have तुं धर्मनो आदर कर." (21) ए प्रमाणे सांभळतां अत्यंत रोमांचित थै, वारंवार कहेवाथी परिव्राजकदीक्षा लेवानी बुद्धि उत्पन्न थतां मरीचिनो जीव ते अग्निभूति, त्रिदंडीने नमन करी, ललाटे अंजलि जोडीने आ प्रमाणे कहेवा लाग्यो-(222/223) "हे भगवन्! तेवा प्रकारना वैराग्यना कारणमां तमे जे दीक्षा अंगीकार करी, ते सारुं कर्युं. (224)
Page #139
--------------------------------------------------------------------------
________________ 124 श्रीमहावीरचरित्रम् एयस्स निसामणओ ममावि घरवासवासणा विग्या। छिन्नो मायामोहो विवेयरयणंपि विप्फुरियं । / 225 / / ता niyadikkhAdANeNa'NuggahaM कुणसु संपयं मज्झ । इय वुत्ते तेणं सो पव्वज्जं गाहिओ सहसा । / 226 / / काऊण तवं तो सो धरिउं छप्पण्ण पुव्व्ल्क्खाई। सव्वाउयं तदंते सणंकुमारे सुरो जाओ ॥227 / / कालक्कमेण चविउं सेयवियाए पुरीए पवराए । बंभणकुले पसूओ भारद्दाओत्ति नामेण । / 228 / / एतस्य निःश्रवणतः ममाऽपि गृहवासवासना विग्ता। छिन्नौ मायामोहौ विवेकरत्नमपि विस्फुरितम् । / 225 / / तस्मान्निजदीक्षादानेन अनुग्रहं कुरु साम्प्रतं मम । इति उक्ते तेन सः प्रव्रज्यां ग्राहितः सहसा ॥226 / / कृत्वा तपः ततः सः धृत्वा ssttpnycaashtpuurvlkssaani| सर्वायुष्कं तदन्ते सनत्कुमारे सुरः जातः । / 227 / / कालक्रमेण च्युत्वा श्वेतविकायां पुर्यां प्र्व्रे। ब्राह्मणकुले प्रसूतः भारद्वाजः इति नाम्ना । / 228 / / ए कथन सांभळवाथी मारी पण गृहवासनी वासना नाश पामी छे. माया-मोहनो विच्छेद थयो अने vi2त्न प्रगट था पाभ्युं छे. (225) माटे मने आपनी दीक्षा आपीने हवे अनुग्रह करो.' एम तेना कहेवाथी परिवाज के तरतज तेने प्रवज्या आपी. (227) पछी ते तप आचरी, छप्पन्न लाख पूर्वनुं सर्वाय पाळी, प्रांते मरण पामीने ते सनस्कुमार देवलोकमां देवता थयो. (227) काळक्रमे त्यांथी च्यवी, प्रवर श्वेतंबिका नगरीमां भारद्वाज नामे ब्राह्मण थयो. (228)
Page #140
--------------------------------------------------------------------------
________________ 125 द्वितीयः प्रस्तावः तत्थवि सकम्मजणिए सुहदुक्खे भुंजिऊण थेर्त्ते। पुव्वक्कमेण पुणरवि पारिव्वज्जं पवज्जेइ । / 229 / / काऊण य बालतवं कुदेसणापावधूलिपडलेणं । अवगुंडिऊण बाढं रम्मन्ताणं व बहुकालं । / 230 / / सव्वाउयमणुपालिय चउयालीसं तु पुव्व्ल्क्खाई। पंचत्तगओ संतो तियसो होऊण माहिंदे । / 231 / / निम्मलमणिरयणमौहजालौज्जोविए विमाणंमि । नियपरियणपरियरिओ कीलै सच्छंदलीलाए । / 232 / / तत्राऽपि स्वकर्मजनितानि सुख-दुःखानि भुक्त्वा स्थविरत्वे । पूर्वक्रमेण पुनः अपि पारिव्रज्यं प्रव्रजति । / 229 / / कृत्वा च बालतपः कुदेशनापापधूलीपटलेन । अवगुण्ड्य बाढं रममाणमिव बहुकालम् । / 230 / / सर्वाऽऽयुष्कमनुपाल्य चतुर्चत्वारिंशत् तु पूर्वलक्षाणि । पञ्चत्वं गतः त्रिदशः भूत्वा माहेन्द्रे । / 231 / / निर्मलमणिरत्नमयूखजालोद्योतिते विमाने। निजपरिजनपरिवृत्तः क्रीडति स्वच्छन्दलीलया । / 232 / / त्यां पण स्वकर्मजन्य सुख-दु:ख भोगवी, वृद्धपणे पूर्वप्रमाणे पुनः तेणे पारिव्राज्य लीधुं. (229) अने धूलिथी आच्छादित थै रमता बाळकोनी जेम कुदेशनाना पापरूप धूलिना पडलथी आच्छादित बनी तीव्र बाळतप करी, चुम्मालीश लाख पूर्वनुं सर्वायु पाळी, पंचत्व पामतां माहेंद्र देवलोकमां देव थयो. (23)/ 231) त्यां चमकता मणि-रत्नोना किरणोना समूहथी उद्योतित थयेला विमानमां पोताना परिजनो साथे ते sva57655 3131 42वा पायो. (272)
Page #141
--------------------------------------------------------------------------
________________ 126 श्रीमहावीरचरित्रम आउक्खएण तत्तो चविउं सो म्न्नुय्-तिरिय्जोन्नीसु। नरय-कुदेवेसुं पि य पुणरुत्तं परिभमेऊण ॥233 / / रायग्गिहंमि नयरे दियवरकविलस्स कंतिमैयाए। गिहिणीए गब्मम्मी पुत्तत्तेणं समुप्पन्नो । / 234 / / जाओ समुचिअसमए नामपि य थावरोत्ति से विहियं । सत्तेण य गत्तेण य कुमारभावं च वोक्कंतो ॥235 / / अणवरयमरण-जर-जम्म-वाहिदुहनिवहपीडियं लोयं । दह्रण काउकामोवि धम्ममैमोहमूढो सो । / 236 / / नो वच्चै दुक्करतवविहाणनिरयाण जिणमुणिंदाणं । पासंमि कयावि हु नेव अन्नतित्थियजणस्सावि ॥237 / / जुम्मं । आयुःक्षयेण ततः च्युत्वा सः मनुज-तिर्यक्योनिषु । नरक-कुदेवेषु अपि च पुनः पुनः परिभ्रम्य ॥233 / / राजगृहे नगरे द्विजवरकपिलस्य कान्तिम्त्याः। गृहिण्याः गर्भे पुत्रत्वेन समुत्पन्न । / 234 / / जातः समुचितसमये नाम अपि च स्थावरः इति तस्य विहितम् । सत्वेन च गात्रेण च कुमारभावं च व्युत्क्रान्तः । / 235 / / अनवरतमरण-जरा-जन्मव्याधिदुःखनिवहपीडितं लोक्म्। दृष्ट्वा कर्तुकामः अपि धर्ममतिमोहमूढः सः । / 236 / / न व्रजति दुष्करतपोविधाननिरतानां जिन्मुनीन्द्रान्नाम्। पार्श्वे कदापि खलु नैव अन्यतीर्थिकजनस्याऽपि ॥237 / / युग्मम् । पछी आयुष्य पूर्ण थतां त्यांथी च्यवी, कुदेव, मनुष्य, तिर्यंच अने नरकमां वारंवार परिभ्रमण करी, राजगृह नगरमां कपिल नामे ब्राह्मणनी कांतिमती गृहिणीना उदरमां पुत्रपणे उत्पन्न थयो. (233234) योग्य अवसरे तेनुं थावर एवुं नाम राखवामां आव्युं अने बळ अने शरीरथी वृद्धि पामतां ते तरुणावस्थाने पाभ्यो. (235) त्यां निरंतर जन्म, जरा मरण अने व्याधिना दुःख-समूहथी पीडाता लोकने जोई धर्म साधवानी ईच्छा छतां अत्यंत मोहथी मूढ बनी ते, दुष्कर तपोविधान करता जैनमुनिओनी पासे तेमज अन्य मतना परिव्राज को
Page #142
--------------------------------------------------------------------------
________________ 127 द्वितीयः प्रस्तावः एवं अच्छंतो सो पेच्छइ एगं तिदंडिणं समणं । चिविडियनासावंसं भग्गोट्टउडं दलियदसणं । / 238 / / कुमुयं व चंददंसणवसेण कमलं व दिणयरुग्गमओ । सालत्तयतरुणचरणताडणाओ असोगुव्व । / 239 / / तं पासिऊण वियसंतनयणनलिणो परं pmoybhrN। ऐदुल्लहवल्लहसंगमे व सो पाविओ झत्ति । / 240 / / पिज्म्म्प्रिव्वाय्ग्दिक्खाघ्न्नुब्भ्व्ण्तुनेहाओ। तत्तपरिपुच्छणट्ठा तस्स सगासं समल्लीणो । / 241 / / एवं आसीनः सः प्रेक्षते एकं त्रिदण्डिनं श्रमणम् । चिपिटितनासावंशं भग्नोष्टपुटं दलितदशनम् । / 238 / / कुमुदमिव चन्द्रदर्शनवशेन कमलमिव दिनकरोद्गमतः । सालक्तकतरुणचरणताडनाद् अशोकः इव ॥239 / / तं दृष्ट्वा विकसन्नयननलीनः परं प्रमोदभरम् । अतिदुर्लभवल्लभसङ्गमे इव सः प्राप्तः झटिति । / 240 / / प्रतिजन्मपरिव्राजकदीक्षाग्रहणोद्भवत्स्नेहात् । तत्त्वपरिपृच्छनाय तस्य सकाशं समालीनः । / 241 / / पासे पण कोइवार जतो ज न हतो. (236/237) एम रहेतां तेणे एक त्रिदंडी श्रमणने जोयो के जेनी नासिका चिपटी हती, जेना ओष्ठपुट अने दांत भग्न हता. (238) तेने जोतां, चंद्रमाना दर्शनथी जेम कुमुद, सूर्यना दर्शनथी जेम कमळ, अळतायुक्त तरुणना चरण-ताडनथी जेम अशोकवृक्ष विकास पामे, तेम लोचन-कमळने विकसावतो ते, अतिदुर्लभ प्रिय जनना समागमनी जेम ta204 52 प्रमोद पाभ्यो. (238/240) अने प्रतिजन्म परिव्राजकव्रत लेवानी अनुवृत्तिथी प्रगट थता स्नेहने लैने तत्त्व पूछवा ते परिव्राजकनी पासे भाव्यो. (241)
Page #143
--------------------------------------------------------------------------
________________ 128 श्रीमहावीरचरित्रम् नमिउं चरणे सव्वायरेण सो पुच्छिओ य ध्म्म्विहिण्। जोगोत्ति कलिय तेणवि तिदंडिणा साहिओ तस्स । / 242 / / अन्नं च इमं सिटुं जहाऽहमिह दुक्खिओ ठिओ पुव्विं । विसयपिवासाणडिओ कुसलेण तहा न ठायव्वं । / 243 / / अह थावरेण भणियं भयवं! कह तं ठिओ इह दुहत्तो?| विसयपिवासानडिओ कहेहि कोऊहलं मज्झ । / 244 / / भणियं च तेण भद्दय! सुणसु पुरा विसयसलिलपडिहत्थं । अन्नाणमीणभीमं विसोत्तियालोलकल्लोलं । / 245 / / नत्वा चरणे सर्वाऽऽदरेण सः पृष्टः च ध्र्म्विधिः। / योग्यः इति कलयित्वा तेनाऽपि त्रिदण्डिना कथितः तस्य । / 242 / / अन्यच्च इदं शिष्टं यथा अहमत्र दुःखितः स्थितः पूर्वे । विषयपिपासानाटितः कुशलेन तथा न स्थातव्यम् । / 243 / / अथ स्थावरेण भणितं भगवन्! कथं त्वं स्थितः अत्र दुःखार्त्ः?| विषयपिपासानाटितः कथय कुतूहलं मम ॥244 / / / भणितं च तेन भद्रक! श्रुणु, पुरा विषयसलिलव्याप्तम् अज्ञानमीनभीमं विस्रोतसिकालोलकल्लोलम् । / 245 / / त्यां आदरपूर्वक तेना चरणे नमीने तेणे धर्मविधान पूछयुं. एटले 'आ योग्य लागे छे' एम धारीने ते त्रिदंडीए पण तेने धर्म संभळाव्यो. (242) अने वळी बीजुं ए प्रमाणे कह्युं के हे भद्र! पूर्वे आ संसारमां हुं जेम दुःखी थैने रह्यो अने विषय पिपासाथी नयावायो, म दुशण मेवा तारे न 23.' ! (243) त्यारे थावरे पूछ्युं के-"हे भगवन्! पूर्वे तमे दुःखारूं केम रह्या अने विषय-पिपासाथी केम नचावाया ? ते 56 भने कुतूउस छ, भाटे 5 संभावो.' (244) एटले त्रिदंडी बोल्यो-"हे भद्र! सांभळ-पूर्वे विषयरूप जळथी परिपूर्ण, अज्ञान रूप मत्स्योथी भीषण, चंचळ इंद्रियोना विषयोरूप मोजाओ युक्त, निर्लज्जता रूप पाणीना तरंगोना विलासवाळा, दुःसस्वरूप आवर्तोथी दुस्तर, पापविकल्परूप कादवथी पूर्ण, असंख्य प्रपंचरूप शखसमूहथी व्याप्त, अभिमानरूप घोर
Page #144
--------------------------------------------------------------------------
________________ 129 द्वितीयः प्रस्ताव . निल्लज्जिमजलवेलाविलासमवसत्तदुत्तरावत्तं । पावविकप्पणपंकं निस्संखपवंचसंखौलं । / 246 / / अभिमाणघोरघोसं पयंडकंदप्पवाडवग्गिसिहं । दोसघणपडलकिन्नं तारुण्णमहन्नवं पत्तो । / 247 / / तीहिं विसेसयं । तव्वसेण य परिचत्तसगिहसंवासो, दूरुज्झियसयण-बंधवो परमतावसो इव विसट्टकंदोट्टनयणासु, पवरपओहरासु, महाभोगसालिणीसु, समुल्लसंतकल्लोलबाहुविलासासु हंसगाणुसरियपयकमलासु सालसकुलकलरवासु सरसीव सुंदरासु विलासिणीसु कयाभिरईसमाणो एगया अणंगसेणाभिहाणाए वेसाए समं वुत्थो बहु कालं । तदणुरागवसेण य पवरभूसणदाणेण अणवरयमहामोल्लदोगुल्लसमप्पणेण तंबोलफुल्लविलेवणोवणयणेण निर्लज्जत्वजलवेलाविलासम् अपसत्त्वदुःस्तराऽऽवर्तम् । पापविकल्पनपङ्कम्, निःसङ्ख्यप्रपञ्चशङ्खाऽऽकुलम् । / 246 / / अभिमानघोरघोष प्रचण्डकन्दर्पवाडवाग्निशिखम् । दोषघनपटलक्लिन्नं तारुण्यमहार्णवं प्राप्तः ॥247 / / त्रिभिः विशेषकम् । तद्वशेन च परित्यक्तस्वगृहसंवासः, दूरोज्झितस्वजन-बान्धवः परमतापसः इव विकसितनीलकमलनयनासु, प्रवरपयोधरासु, महाभोगशालिनीषु, समुल्लसत्कल्लोलबाहुविलासासु, हंसाऽनुसारीपदकमलासु, सारसकुलकलरवासु, सरसी इव सुन्दरासु विलासिनीसु कृताभिरतिः सन् एकदा अनङ्गसेनाऽभिधानया वेश्यया समम् उषितवान् बहु कालम् । तदनुरागवशेन च प्रवरभूषणदानेन अनवरतमहामूल्यदुकुलसमर्पणेन ताम्बूल-पुष्प-विलेपनोपनयनेन च निष्ठापितं पिता-पितामहप्रमुखपुरुषाऽर्जितं द्रविणजातम् । जातः अहं गर्जनायुक्त, प्रचंड कामदेवरूप वडवानळनी शिखा सहित अने दोषरूप गाढ पडलथी आर्दु एवा तारुण्यरूप महासागरने हुं पाभ्यो. (245-5-7) तेना योगे तापसनी जेम स्वगृहना निवासनो अने स्वजन बांधवोनो अनादरथी त्याग करी, विकसित नील कमळ समान लोचनवाळी, प्रवर स्तनथी शोभती, महा भोगने योग्य, उछळता तरंगोरूप बाहुना विलासयुक्त, हंस समान चरण-कमळथी चालती, मंद मंद कलरव करती, पक्षे सारस पक्षीना कलरवयुक्त तथा तलावडीनी जेम सुंदर एवी स्त्रीओमां आसक्त थतां एक वखते अनंगसेना वेश्यानी साथे हुं घणो काल रह्यो. तेनी साथे अनुरागमां फसायेल में प्रवर अलंकारो आपतां, निरंतर महाकिंमती वस्त्रो, तंबोल, पुष्प अने विलेपनादि आपतां, पिता अने पितामहे उपार्जन करेल घणुं धन वेडफी नांख्युं. एटले हुं महा दरिद्री जेवो बनी गयो, एम वेश्याना जाणवामां आव्युं, जेथी रस काढी लीधेल अळतानी जेम, पीवाई गयेल मदिरा पात्रनी जेम,
Page #145
--------------------------------------------------------------------------
________________ 130 श्रीमहावीरचरित्रम् य निट्ठवियं पियापियामहपमुहपुरिसज्जियं द्विन्न्जाय्ण्। जाओऽहं निद्ध्न्न्च्ण्गो। मुणिओ दाइगाए । तओ निप्पीलियालत्तयं व, पयत्तपीयवारुणीचसगं व, भुत्तावसेस भोयणं व तेहिं तेहिं अवमाणकारणेहिं परिचत्तो म्हि तीए। तयणंतरं निग्गओऽहं वेसाघ्राओ। गओ नियगेहे, दिटुं च तमणेगच्छिद्दसयसंकुलं पब्भट्ठपुव्वसोहं मसाणं va bhyjnngNti। tao महाविसायाभिभूओ पयट्टो देसियालिए । गच्छंतेण य पैदिणं एगत्थ सुन्नसन्निवेसे दिटुं भूमिनिवडियं रक्खावलयं । गहिउं मए विहाडियाओ निबिडजौजडियाओ रक्खागंठिओ, दिठं च एगस्स मज्झनिहित्तं लिहियपवरक्खरं भुज्जखंडं, वाइयं च कोऊहलेण, परिभाविओ य तल्लिहियगामनाम-दिसाभाग-लंछणसमेओ रयणकोडिप्पमाणनिहाणवैयरो, हरिसियमणेण संगोवियं च तं सव्वपयारेण, पट्ठिओ तयणुसारेणं, पत्तो अकालखेवेण भुज्जलिहियंमि गामे, निरूविओ निहाणप्पएसो, अवलोइयाइं लिंगाई, जाव सव्वाणिवि लिहियाणुसारेण निर्धनश्रेष्ठः । ज्ञातः दायिक्या। ततः निष्पीडिताऽलक्तकः इव, प्रयत्नपीतवारुणीचषकः इव, भुक्ताऽवशेषभोजनं इव तैः तैः अपमानकारणैः परित्यक्तः अहं तया । तदनन्तरं निर्गतः अहं veshyaagRhaat। गतः निजगृहे, दृष्टं च तद् अनेकछिद्रशतसकुलं प्रभ्रष्टपूर्वशोभं श्मशानमिव भ्य्ज्ञ्क्मिति। ततः महाविषादाऽभिभूतः प्रवृत्तः देशिकाय । गच्छता च प्रतिदिनमेकत्र शून्यसन्निवेशे दृष्टं भूमिनिपतितं रक्षावलयम् । गृहीत्वा मया विघटिताः निबिडजतुजटिताः रक्षाग्रन्थयः, दृष्टं च एकस्याः मध्यनिहितं लिखितप्रवराऽक्षरं भुर्जखण्डम्, पठितं च कुतूहलेन, परिभावितः च तल्लिखितग्रामनाम-दिग्भाग-लाञ्छनसमेतः रत्नकोटिप्रमाणनिधानव्यतिकरः, हृष्टमनसा सङ्गोपितं च तत् सर्वप्रकारेण, प्रस्थितः तदनुसारेण, प्राप्तः अकालक्षेपेण भुर्जलिखिते ग्रामे, निरूपितः निधानप्रदेशः, अवलोकितानि लिङ्गानि यावद् सर्वाणि अपि लिखिताऽनुसारेण मिल्न्ति। ततः मयि प्रादुर्भूतः परमप्रमोदः । प्रशस्तनिशायां च दिग्बलिप्रक्षेपपुरस्सरं खनितुं आरब्धम् निधानप्रदेशम् । जमतां अवशेष रहेल भोजननी जेम, अनेक अपमानना कारणोथी तेणे मने तजी दीधो. एटले वेश्याना घरमांथी नीकळीने हुं पोताना घरे गयो. त्यां अनेक छिद्रो सहित, पूर्वनी शोभा जेनी नष्ट थै छे अने स्मशाननी जेम भयानक एवुं घर जोतां हुं महा विषाद धरतो देशांतर जवा नीकळ्यो अने प्रतिदिन चालतां एक शून्य गाममां गयो. त्यां जमीन पर पडेल एक भस्मनी पोटली मारा जोवामां आवी ते लैने मे खोली, लाखथी मजबूत जडेल राखनी गांठो में खोली जोई. तेमांनी एक गांठमां लखेल सुंदर अक्षरवाळुं भोजपत्र जोयुं, तेने कौतुकथी वांचतां, तेमां लखेल गामनुं नाम, दिशाभाग तथा अन्य लक्षणयुक्त कोटी रत्नप्रमाण निधाननुं रहस्य मारा जाणवामां आव्युं, जेथी मनमां अति प्रमोद पामतां सर्व प्रकारे ते पत्र में संताडी राख्युं. पछी तेमां लखेल लक्षण-स्थान तरफ जता अल्प वखतमां हुं ते गाममां पहोंच्यो. त्यां निधाननुं स्थान अने चिन्हो अवलोक्यां, जे बधां पत्रना लेख प्रमाणे मळतां आव्यां, तेथी मने परम प्रमोद थयो. पछी प्रशस्त रात्रे दिशाओमां बलिदान आपीने हुं ते निधानस्थान खोदवा लाग्यो अने केटलामां एक हस्तप्रमाण न खोवुं, तेवामां तो उत्कट फणाना आटोपथी भीषण,
Page #146
--------------------------------------------------------------------------
________________ 131 द्वितीयः प्रस्तावः मिल्ण्ति। तओ मे पाउब्भूओ प्र्म्प्प्मोओ। पसत्यनिसाए य दिसाबलिपक्खेवपुरस्सरं खणिउमाढत्तो न्निहान्न्पेस्ण्। जाव य हत्थप्पमाणमेत्तं तं न खणामि ताव समुट्ठिया उब्भडफडाडोवभीसणा, तडिसिहातरलललंतजीहजुयला, मुहमारुयसंवलियजलणफुलिंगुग्गारदारुणा, पुच्छच्छटाताडियधरणिवठ्ठा, दीवयसीहाफुरंतरत्तदित्तनेत्ता म्हाभुय्ण्गा। तेहि य संदंसेहि व तडतडत्ति तोडियं मह स्रीर्ण्। निच्चिट्ठो महाविसावेगेण निवडिओऽहं भूमीए। वीक्कंता र्य्न्नी। ममाणुकंपाए व्व समुग्गओ भयवं दिन्न्य्रो। अवलोइओऽहं गामजणेण। विण्णायविसविगारेण य दयाए प्द्दियारिओ। तहाविहोसह-मंतकिरियाए जायं च पगुणं सरीरं । पुट्ठोऽहं गामजणेण रयणिवैयरं, कहिओ य मए तस्स झ्त्त्त्थिय्निहान्न्वुत्त्ण्तो। तओ तत्थेव वीसमिऊण कैवयवासराइं पुणरवि पत्थिओ एग्दिसाए। अण्णया य गच्छंतस्स मिलिओ एगो पुरिसो। समाणसीलयाए य जाया मज्झ तेण समं यावद् च हस्तप्रमाणमात्रं तद् न खनामि तावत् समुत्थिताः उद्भटफटाऽऽटोपभीषणाः, तडिशिखातरलललद्जिह्वायुगलाः, मुखमारुतसंवलितज्वलनस्फुलिङ्गो-द्गारदारुणाः, पृच्छच्छटाताडितधरणिपृष्ठाः, दीपशिखास्फुरद्रक्तदीप्तनेत्राः म्हाभुज्ञ्ग्गाः। तैः च संदंशैः तड्तड् इति त्रोटितं मम shriirm। निश्चेष्टः महाविषाऽऽवेगेन निपतितः अहं भूमौ । व्यतिक्रान्ता र्ज्ञी। मम अनुकम्पया इव समुद्गतः भगवान् दिनकरः । अवलोकितः अहं ग्रामजनेन, विज्ञातविषविकारेण च दयया प्र्तिचारित्ः। तथाविधौषध-मन्त्रक्रियया जातं च प्रगुणं शरीरम् । पृष्टः अहं ग्रामजनेन रजनीव्यतिकरः, कथितश्च मया तस्य यथास्थितनिधानवृत्तान्तः । ततः तत्रैव विश्राम्य कतिपयवासराणि पुनरपि प्रस्थितः एकदिशि । अन्यदा च गच्छतः मिलितः एकः पुरुषः । समानशीलतया च जाता मम तेन समं मैत्री। प्रस्तावे च तेन एकान्ते सद्भावेन निवेदितः मम विवरप्रवेशयक्षिणीसाधनकल्पः, अभ्यर्थितश्च सर्वाऽऽदरेण यथा-यदि त्वं सहायीभवसि विद्युतनी शिखा समान बंने चंचल जीभने बहार काढता मुखमां लीधेल पवनने पाछो वाळी अग्निना तणखा समान काढता उद्दगारोने लीधे भयंकर, पुंछनी छटाथी धरणीपृष्ठने ताडन करता अने दीपकनी शिखा समान स्कुरायमान रक्त लोचनने फेरवता एवा मोटा सापो त्यां प्रगट थया. तेमना दंशथी मारुं शरीर तडतड तोडी नंखायुं. एटले तेमना महाविषना आवेगथी हुं मूछित थैने जमीन पर पडी गयो. रात्रि पसार थै, अने जाणे मारापर अनुकंपा करी होय तेम सूर्य भगवान उदय पाम्या. त्यां गामना लोकोए मने तेवी स्थितिमां जोयो, तेमणे विष-विकार जाणीने दयाबुद्धिथी मारो उपचार कर्यो. तथाविध औषध अने मंत्रक्रियाना प्रभावथी मारुं शरीर सारुं थयुं. पछी गामना लोकोए मने रात्रिनो प्रसंग पूण्यो, जेथी यथास्थित निधाननो वृत्तांत में तेमने कही संभळाव्यो, त्यारबाद केटलाक दिवसो त्यांज रहीने फरी हुं एक दिशा तरफ चाल्यो. आगळ जतां एक दिवसे मने एक पुरुष मळ्यो. समान स्वभावने लीधे तेनी साथे मारे मित्राइ थै, पछी कोई वार प्रसंगे तेणे मने सदूभावथी एकांतमां, गुफामां जैने यक्षिणीने साधवानो कल्प बताव्यो अने बहुज आदर पूर्वक तेणे मने
Page #147
--------------------------------------------------------------------------
________________ 132 श्रीमहावीरचरित्रम मेत्ती। पत्थावेण य तेण एगते सब्भावेण निवेइओ मम विवरप्पवेसजक्खिणीसाहणकप्पो, अब्भत्थिओ य सव्वायरेण जहा-'जै तुमं सहाईभवसि ता विवरं प्विसामो|' भोगगाढलोलुयाए पडिवण्णमेयं मे। तओ अखंडपयाणएहिं गया वलयामुहं नाम विव्र्ण्। विरइया से दुवारपूया । तप्पियाओ जोइन्नीओ। सुमुहुत्तनक्खत्तंसि गहाय बाढं पत्थयणं परिकलियहत्थपईवा पविठ्ठा तत्थ, उच्चनीयठाणाणि वोलिंता सणियं सणियं गया दूर्देस्ण्। दिट्ठा य झडत्ति एगत्थ विज्जुपुंजभासुरा पवरकणगसिंहासणनिविट्ठा एगा जक्खकन्नगा, अविय ग्ण्द्द्य्ल्ल्ल्ण्तुज्ज्ल्कुण्द्द्ल्किर्न्नोलिविच्छुरिय्व्य्न्ना। नाणामणि(मय)भूसणससिरियरेहंतदेहलया । / 248 / / आम्ल्य्थूल्मोत्तिय्न्व्स्र्हाराव्रुद्ध्थ्न्न्व्त्त्त्था। पप्फुल्लमणहर(हरा)वम्महतरुतरुणसाहव्व । / 249 / / / ततः विवरं prvishaavH। भोगगाढलोलतया प्रतिपन्नं म्या। ततः अखण्डप्रयाणकैः गतौ वलयामुखं नाम विव्र्म्। विरचिता तस्य द्वारपूजा । तर्पिताः योगिन्यः । सुमुहूर्तनक्षत्रे गृहीत्वा बाढं पथ्यदनं परिकलितहस्तप्रदीपौ प्रविष्टौ त्त्र्। उच्च-नीचस्थानानि व्यतिक्रम्य शनैः शनैः गतौ duurdeshm। दृष्टा च झटिति एकत्र विद्युत्पुञ्जभासुरा प्रवरकनकसिंहासननिविष्टा एका यक्षकन्या । api ca - gnnddtl-lld-ujvlkunnddlkirnnaa''liivyaaptvdnaa| नानामणि(मय)भूषणसश्रीराजमानदेहलता । / 248 / / आमलकस्थूलमौक्तिकनवसरहाराऽवरुद्धस्तनपृष्ठा । प्रफुल्लमनोहरमन्मथतरुतरुणशाखा इव । / 249 / / विनव्यो के जो तमे मारा सहायक थाओ, तो आपणे गुफामां प्रवेश करीए,' एटले भोग-विलासनी गाढ आसक्तिने लीधे में तेनुं वचन स्वीकार्युं. त्यांथी अखंड प्रयाण करतां अमे वलयामुख नामनी गुफा पासे गया. त्यां तेना द्वारनी तथा ते द्वारनुं रक्षण करनारी जोगणीओनी अमे पूजा करी. पछी सारा मुहूर्त अने शुभ नक्षत्रमां अमे पुष्कळ भातुं लै, हाथमां दीपक धारण करीने ते विवरमां पेठा, तेमां उंचां नीचां स्थानोने ओळंगतां हळवे हळवे अमे दूर प्रदेशमां नीकळी गया, त्यां एक ठेकाणे एक यक्षकन्या तरत अमारा जोवामां आवी के जे वीजळीना पुंज समान देदीप्यमान अने प्रवर सोनाना सिंहासन पर बिराजमान हती, वळी गाल पर लटकता उज्वळ कुंडळना प्रभासमूहथी तेनुं मुख शोभायुक्त भासतुं हतुं, विविध प्रकारना मणिभूषणोनी लक्ष्मीथी तेनी देहलता-शरीर भारे सुशोभित लागती. (248) आमळा समान मोटा मोतीना नवसरा हारथी छाती ढंकायेली हती, विकसित अने मनोहर कामदेवरूप वृक्षनी ओमण शमा समान, (248)
Page #148
--------------------------------------------------------------------------
________________ 133 द्वितीयः प्रस्तावः पायालसिरिव्व रैव्व देवरमणिव्व ज्ञ्निय्म्न्न्मोहा॥ ललियकरकलियलीलासरोरुहा सुंदरावयवा । / 250 / / भुवणच्छेरयभूयं रूवं दटुं अदिट्ठपुव्वं से। मयरद्धपसरविहुरा अम्हे तप्पासमल्लीणा । / 251 / / सावि अम्हे आगच्छंते पेच्छिऊण सन्निहियपज्जलंतपयंडजालाकराले झडत्ति कुंडे प्वित्थ्त्था। अम्हे पुण महामोग्गराहया इव विद्दाणवयणा चिंतिउं पवत्ता-'किं पच्छाहुत्तं नियत्तामो उयाहु तत्थेव तदंगसंगसंलग्गलायन्नपुन्ने जलणकुंडे पयंगो इव अत्ताणं खिवामो?, केवलं दारुणो दहणो खणद्धेणवि दहै देहं, संसइओ य तीए सद्धिं मीलगो, जीवंता पुणोऽवि भद्दाइं पेच्छिस्सामो', ताव सहसच्चिय एगनिकुंजाओ कुंजरोव्व गरुयंगभारो, पातालश्रीः इव, रतिः इव, देवरमणी इव ज्ञित्म्नोमोहा। ललितकरकलितलीलासरोरुहा सुन्दराऽवयवा ॥250 / / भुवनाऽच्छेरभूतं रूपं दृष्ट्वा अदृष्टपूर्वं त्स्याः। मकरध्वजप्रसरविधुरौ आवां तत्पार्श्वे आलीनौ । / 251 / / साऽपि आवाम् आगच्छन्तौ प्रेक्ष्य सन्निहित-प्रज्वलद्प्रचण्डज्वालाकराले झटिति कुण्डे प्रविष्टा । आवां पुनः महामुद्गराऽऽहताः इव विद्राणवदनौ चिन्तयितुं प्रवृत्तौ 'किं पश्चान्मुखौ निव्र्ताव्हे। तत्रैव तदङ्गसङ्गसंलग्नलावण्यपूर्णे ज्वलनकुण्डे पतङ्गः इव आत्मानं क्षिपावः? केवलं दारुणः दहनः क्षणार्द्धनाऽपि धक्ष्यति देहम्, संशयितश्च तया सह मिलनम्, जीवन्तौ पुनः अपि भद्राणि प्रेक्षावहे । ' तावत् सहसा एव एकनिकुञ्जात् कुञ्जरः इव गुरुकाऽङ्गभारः, अङ्गभारकम्पितधरणितलः, धरणितलताडन पाताल-लक्ष्मी, रति के देवांगनानी जेम मनने मोह पमाडनार, सुंदर हाथमां क्रीडाथी कमळने धारण करनार अने मनोहर गात्रयुक्त एवा ते यक्षकन्यानुं पूर्वे न जोयेल तथा जगतमां एक आश्चर्यरूप एवुं स्वरूप जोतां मदनना मदथी विधुर-व्याकुळ बनेला एवा अमे तेनी पासे गया. (250/51) एवामां अमने आवता जोइने ते यक्षकन्या, पासे बळती प्रचंड वाळाथी विकराळ एवा कुंडमां तरतज पेसी गइ. एटले महामुदूगरथी घायल थयेलानी जेम श्याम मुखे अमे चिंतववा लाग्या के हवे शुं आपणे पाछा चाल्या jaie? ke तेना अंग-संगथी संलग्न एवा लावण्य-पूर्ण अग्निकुंडमां पतंगनी जेम आत्मा-देहने होमी daie? A dArUNa agni to केवळ एक क्षणवारमां देहने दग्ध करी मूकशे अने तेणीनो मेलाप तो संशययुक्त छे, माटे जीवतां तो फरीने पण भद्र-सुख-संपत्ति पामी शकीशुं.' ए प्रमाणे अमो विचार करता हता, तेवामां तो तरतज एक निकुंज-लतागृहमांथी हाथीनी जेम शरीरे बहुज भारयुक्त, पोताना अंगभारथी धरणीतलने कंपावनार, पृथ्वीतलने ताडन करतां उछळता हजारो प्रतिशब्दोना समूहथी दिशाओने बहेरी बनावनार, दिशा-भागमां
Page #149
--------------------------------------------------------------------------
________________ 134 श्रीमहावीरचरित्रम् अंगभारधरहरियधरणितलो, धरणितलताडणसमुच्छलंतपडिसद्दयसहस्सबहिरियदिसाभोगो, दिसाभोगपसरंतकज्जलगवलगुलियालिवलयकालप्पभाजालो, करधरियमहंतनरसिरकवालो, कालरत्तिजणगो इव दुप्पेच्छो, वयणेण व धूमवत्तिं मुयमाणो, फारफुंफाररौद्दकसिणभुयंगबद्धकेसभारो समायओ तं पएसं झडत्ति खेत्तवालो । तओ तेण अच्चंतरोसारुणच्छेण पेच्छिऊण भणिया अम्हे- 'रे रे पुरिसाहमा ! विणट्ठसीलसमायारा कायरडियमेत्तवित्तसियसरीरा किं नियचित्तावद्वंभं न मुणह ? जं एत्थ आगया, ता एहिमणुभवह दुव्विणफलं इ भणिऊण पवणपणुण्णछिण्णपण्णं व भएण कंपमाणा सहसच्चिय चरणे धरिऊण बालच्छगलगव्व अम्हे महया वेगेण उल्लालिया तओ पएसाओ, निवडिया य व्ल्यामुह्विव्र्दुवार्मूले। तओ समागयमहानिद्दावेगा इव गमिऊण जामिणिं समुग्गयंमि दिणयरे उम्मीलियनयणकमला परिचिंतिउं पवत्ता-'अहो को एसप्पएसो ? केणेहाणीया ? कहं वा धरणीए पसुत्ता? कत्थ वा तं विवरं ? कहिं वा सा कण्णगा ? / ' समुच्छलत्प्रतिशब्दसहस्रबधिरितदिगाऽऽभोगः, दिग्भोगप्रसरत्कज्जलगवलगुलिकाऽऽलीवलयकृष्ण-प्रभाजालः, करधृतमहन्नरशिरःकपालः, कालरात्रिजनकः इव दुर्प्रक्षः, वदनेन इव धूमवर्तिं मुञ्चमानः, स्फारफुत्काररौद्रकृष्णभुजङ्गबद्धकेशभारः समागतः तं प्रदेशं झटिति क्स्सेत्र्पाल्ः। ततः तेन अत्यन्तरोषाऽरुणाक्षेण प्रेक्ष्य भणितौ आवां रे रे पुरुषाऽधमौ ! विनष्टशीलसमाऽऽचारौ, कायरटितमात्रवित्रस्तशरीराः किं निजचित्ताऽवष्टम्भं न जानीथः ? यस्माद् अत्र आगतौ तस्माद् इदानीमनुभवतं दुर्विनयफलमिति भणित्वा पवनप्रणोदयच्छिन्नपर्णम् इव भयेन कम्पमाणौ सहसा एव चरणे धृत्वा बालछगलकः इव आवां महता वेगेन उन्नामितौ तस्मात् प्रदेशात्, निपतितौ च वलयामुखविवरद्वारमूले । ततः समागतमहानिद्रावेगाः इव गमयित्वा यामिनीं समुद्गते दिनकरे उन्मीलितनयनकमलौ परिचिन्तयितुं प्रवृत्तौ 'अहो ! कः एषः प्रदेशः ?, केन इह आनीतौ?, कथं वा धरण्यां प्रसुप्तौ ?, कुत्र वा तद्विवरम् ? कुत्र वा सा कन्यका ?" प्रसरता अने काजळ समान जंगली महिषना शृंगथी बनावेल कंकणोनी श्याम प्रभाजाळथी भयंकर, हाथमां मनुष्यना मस्तकना मोटा कपाळने धारण करतो, जाणे काळरात्रिने उत्पन्न करनार होय एवो दुर्रेक्ष, मुखवडे धूमश्रेणिने मूकनार, अत्यंत फूंफाडा मारता रौद्र अने काळा सापवती जेणे पोतानो केश-कलाप बांधेल छे एवो क्षेत्रपाल तरत ते स्थाने आवी पहोच्यो, तेणे अत्यंत रोषथी लोचन 2क्त करी, अमने जोइने कह्युं के-'अरे! अधमपुरुषो! तमे तमारा शील सदाचारनो नाश करी, शरीरना अवाज मात्रथी शरीरे त्रास पामता एवा तमने, तमारा मनने आश्वासन मळे एवो क्यांय आधार न मळ्यो? के अहीं आवी चड्या? माटे हवे ए दुर्विनयनुं फळ भोगवो.' एम कहेतांज पवनथी प्रेरायेला छिन्न पत्र-पर्णनी जेम भयथी कंपता एवा अमने तरतज बाळ बकरानी peThe page पकडीने त्यांथी मोटा वेगपूर्वक उछाळ्या एटले अमे वलया-मुखना द्वार आगळ पड्या. पछी अमे जाणे मोटी निद्रामां पड्या होइए तेम रात्रि वीतावी, सूर्योदय थतां नयन-कमळ उघड्यां, एटले अमो चिंतववा लाग्या के-अहो! आ प्रदेश कयो छे? आपणने अहीं कोण लावेल छे? आ धरती पर
Page #150
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः सुमिणं माया वेयं विभीसिया व? मैविब्भमो वावि?| एवं चिर संसइया होऊणं मुणियपरमत्था । / 252 / / ठाणाउ तओ चलिया पत्ता बेण्णायडंमि नयरंमि । तत्थवि विज्जासिद्धो दिट्ठो सिवसुंदरो नाम । / 253 / / जुम्मं । तो बहुविहप्पयारं विणएणाराहियो पयत्तेणं । तुट्टेण तेण दिण्णो मज्झं कच्चाइणीमंतो ॥254 / / कहिओ य साहणविही तओ मए चंडिगाए~ गेह्ण्मि। गुरुणा जहोवइट्ठो पारद्धो जाव होमविही । / 255 / / जुम्मं । स्वप्नं माया वा इयं बिभीषिका वा? मतिविभ्रमः वाऽपि? एवं चिरं संशयितौ भूत्वा ज्ञातपरमार्थौ । / 252 / / स्थानात् ततः चलितौ प्राप्तौ बेन्नातटे न्ग्रे। तत्रापि विद्यासिद्धः दृष्टः शिवसुन्दरः नामकः ॥253 / / युग्म्म्। ततः बहुविधप्रकारं विनयेनाऽऽराधितः प्रयत्नेन । तुष्टेन तेन दत्तः मां कात्यायिनीमन्त्रः । / 254 / / कथितश्च साधनविधिः ततः मया चण्डिकायाः गृहे। गुरुणा यथोपदिष्टः प्रारब्धः यावद् होमविधिः । / 255 / / युग्मम् । आपणे केम सूइ गया? ते विवर क्यां? अने ते यक्षकन्या क्यां? अहो! आ स्वप्न के माया? अथवा बिभीषिका छे के मति विभ्रम?" एम लांबो वखत संशयमां पड्या पछी परमार्थ जाणवामां आवतां, ते स्थानथी अमो आगळ चाल्या अने बेनातट नगरमां पहोंच्या. त्यां पण एक शिवसुंदर नामे विद्यासिद्ध पुरुष अमारा जोवामां आव्यो. (252/253) एटले अनेक प्रकारे प्रयत्न करी, विनयादिकथी तेने अमे साध्यो, जेथी तेणे प्रसन्न थैने मने कात्यायनी मंत्र आप्यो अने साधन-विधि बताव्यो. पछी गुरुए बताव्या प्रमाणे में चंडिकाना मंदिरमां होमविधि आदर्यो. (254/255)
Page #151
--------------------------------------------------------------------------
________________ 136 साहसरहियत्तणओ तणग्गकंपेवि भयविसिट्ठस्स । धिट्ठत्तणओ च्चिय मंतसाहणं मम कुणंतस्स । / 256 / / उत्तालुत्ताल्क्राल्काल्वेयाल्च्ण्द्द्प्रिय्रिओ। एगो महापिसाओ सहसच्चिय उट्ठिओ भीमो । / 257 / / जुम्मं । ताहे तारिसविगरालदंसणुप्पण्णमरणभयविहुरो । विस्सुमरियमंतपओ पहाविओऽहं सहितं । / 258 / / श्रीमहावीरचरित्रम् तेणावि 'धिट्टदुस्सिक्खिओ त्ति भणिऊण विगयसंकेण । ऐलंबपाणिणा करिसिऊण नीओ सिवाए पुरो । / 259 / / साहसरहितत्वात् तृणाऽग्रकम्पेऽपि भयविशिष्टस्य । धृष्टत्वाद् एव मन्त्रसाधनं मम कुर्वतः । / 256 / / उत्तालोत्तालकरालकालवेतालचण्डपरिवृत्तः । एकः महापिशाचः सहसा एव उत्थितः भीमः । / 257 / / युग्मम् । तदा तादृशविकरालदर्शनोत्पन्नमरणभयविधुरः । विस्मृतमन्त्रपदः प्रधावितः अहं स्वगृहाभिमुखम् । / 258 / / तेनाऽपि 'धृष्टदुःशिक्षितः' इति भणित्वा विगतशङ्केन । अतिलम्बपाणिना कृष्ट्वा नीतः शिवायाः पुरतः । / 259 / / तेवामां साहसरहितपणाथी तृण कंपतां पण भय पामनार, छतां धृष्ठताथी मंत्रसाधन करतां मारी समक्ष, उत्कट अने उन्नत तथा विकराल काळवेतालथी युक्त एक भयंकर महापिशाच तरतज प्रगट थयो. (257/257) एटले ते विकरालना दर्शनथी उत्पन्न थयेल मरण-भयथी व्याकुळ थतां मंत्रना पद विस्तृत थवाथी हुं पोताना स्थान तरई छोड्यो. (258 ) एवामां 'कोई पृष्ठथी तुं दु:शिक्षा पाम्यो छे' एम कहेतां शंकारहित तेणे हाथ लंबावी मने खेंचीने चंडिका पासे लावी भूज्यो. (258)
Page #152
--------------------------------------------------------------------------
________________ द्वितीयः प्रस्तावः ता मुट्ठी हओ तहा जहा चिविडिया ममं नासा । अन्नेऽवि अग्गदंता भग्गा निब्भग्गरूवेण । / 260 / / ता भो महायस! तए जं पुट्ठोऽहं सवैयरं पुव्वं । सो एस जै न पत्तिज्जसीह ता पेच्छ मज्झ मुहं । / 261 / / अह थावरेण भणियं भयवं! पच्चक्खदिस्समाणेऽवि । भोगपिवासादोसे को मैमं नेव पत्तियै ? / / 262 / / जुत्तं तुम्हेहिं कयं अहंपि काउं इमं समीहामि । ता अणुगिण्हह संपइ पारिव्वज्जप्पयाणेणं । / 263 / / तदा मुष्ट्या हतः तथा यथा चिपिटीभूता मम नासा । अन्येऽपि अग्रदन्ताः भग्नाः निर्भग्नरूपेण ॥ 260 / / तस्माद् भोः महायशः! त्वया यद् पृष्टः अहं सव्यतिकरं पूर्वम् । एषः यदि न प्रत्येष्यसि तदा पश्य मम मुखम् । / 261 / / अथ स्थावरेन भणितम् 'भगवन्! प्रत्यक्षदृश्यमाणमपि । भोगपिपासादोषं कः मतिमान् नैव प्रत्येति । / 262 / / 137 युक्तं युष्माभिः कृतम्, अहमपि कर्तुमिदं स्मीहे। तस्माद् अनुगृहाण सम्प्रति पारिव्रज्यप्रदानेन ॥263 ॥ तेणे मुष्टिप्रहारथी मने एवी रीते मार्यो के मारी नासिका चिपटी थै गई अने निर्भाग्यने लीधे मारा बीजा आगणना छांत पे। लांगी पड्या. (250) माटे हे महाशय! तें मने जे मारो पूर्व वृत्तांत पूछ्यो, ते तने निवेदन करतां जो खात्री न थती होय, तो भारुं भुज मे से (251 ) पछी थावर कहेवा लाग्यो के-'हे भगवन्! भोगपिपासानो दोष साक्षात् देखावा छतां को समजु पुरुष न भाने? (252) वळी तमे जे आ व्रत लीधुं, ते ठीक कर्युं. हुं पण ए व्रत dhA2ण ka2वा इच्छुं छुं, माटे दीक्षा आपवा वडे मारा पर आप अनुग्रह 12. ' (273 )
Page #153
--------------------------------------------------------------------------
________________ 138 श्रीमहावीरचरित्रम दिण्णा य तेण दिक्खा जाओ सो ध्म्म्क्र्न्न्निर्य्म्न्नो। दढतवियदुस्सहतवो मिच्छत्तविलुत्तबोहेणं । / 264 / / चोत्तीसपुव्वलक्खे सव्वाउं पालिऊण pjjNte। मरिऊण बंभलोए उववण्णो भासुरो tiyaso । / 265 / / niybuddhisippikppiytidNddidNsnnpruuddhnehennN| पारिव्वज्जग्गहणं छब्भवग्गहणाइ संपत्तं । / 266 / / सकुलपसंसावैयरनिबद्धदढनीयगोयकम्मेणं । माहणपमुहे नीए कुलंमि जम्मं च मिरियस्स । / 267 / / दत्ता च तेन दीक्षा, जातः सः धर्मकरणनिरतमनाः । दृढतप्तदुःसहतपाः मिथ्यात्वविलुप्तबोधेन । / 264 / / चतुस्त्रिंशत्पूर्वलक्षं सर्वायुः पालयित्वा प्र्य्न्ते। मृत्वा ब्रह्मलोके उपपन्नः भासुरः त्रिदशः । / 265 / / निजबुद्धिशिल्पिकल्पितत्रिदण्डिदर्शनप्ररूढस्नेहेन । पारिव्रज्यग्रहणं षड्भवग्रहणादि सम्प्राप्तम् । / 266 / / स्वकुलप्रशंसाव्यतिकरनिबद्धदृढनीचगोत्रकर्मणा । ब्राह्मणप्रमुखे नीचे कुले जन्म च मरीचेः । / 267 / / एटले तेणे थावरने दीक्षा आपी अने ते धर्म-करणमां तत्पर मनवाळो थयो. वळी दुःसह तप तपवामां बहुज दढ हतो, छतां मिथ्यात्वने लीधे तेनुं सत्य ज्ञान विलुप्त हतुं. (264) एम चोत्रीस लाख पूर्वनुं सर्व आयुष्य पाळी, प्रांते मरण पामीने ते ब्रह्म देवलोकमां देदीप्यमान देवता थयो. (275) पोतानी बुद्धिरूप कळाथी कल्पल त्रिदंडीना दर्शनथी अनुराग प्रगट थतां छ भवसुधी तेने पारिव्राज्य प्राप्त थयु. (277) वळी पोताना कुळनी प्रशंसा करवाथी बांधेल नीच गोत्र-कर्मने लीधे मरीचिने ब्राह्मण प्रमुखना नीच कुळमां 4न्म सेवो 5.यो. (277)
Page #154
--------------------------------------------------------------------------
________________ 139 द्वितीयः प्रस्तावः दऋस्ण जिणवरागमविवरीयपरूवणं कुलपसंसं । दूरं परिवज्जह भो वियक्खणा! सव्वकालंपि । / 268 / / जुम्मं । इय वद्धमाणचरिए महल्लकल्लाणवल्लिपरियरिए । मिच्छत्तपंसुमैलियजणमणमलखालणजलंमि । / 269 / / भरहसुयपढमपयडियतिदंडिपासंडसंसणागब्भो । भव्वजणविम्हयकरो सम्मत्तो बीयपत्थावो । / 270 / / जुम्मं । ॥ इति गुणचंदगणिरइए सिरिमहावीरचरिए बीयपत्थावो सम्मत्तो । / दृष्ट्वा जिनवराऽऽगमविपरीतप्ररूपणां kulprshNsaam। दूरं परिवर्जत भोः विचक्षणाः! सर्वकालम् । / 268 / / युग्मम् । इति वर्धमानचरित्रे म्हाक्ल्यान्न्व्ल्लीप्रिवृत्ते। मिथ्यात्वपांसुमलिनजनमनोमलक्षालनजले । / 269 / / भरतसुतप्रथमप्रकटितत्रिदण्डिपाखण्डशंसनगर्भः । भव्यजनविस्मयकरः समाप्तः द्वितीयप्रस्तावः । / 270 / / युग्मम् । इति गुणचन्द्रगणिरचिते श्रीमहावीरचरित्रे द्वितीयप्रस्तावः समाप्तः । माटे जिनवचनथी विपरीत प्ररूपणा अने कुळनी प्रशंसानुं परिणाम जोइने ते विचक्षण भव्य जनो! तमे AELM तेनो त्या 42). (278) ए प्रमाणे महाकल्याणरूप लतायुक्त अने मिथ्यात्वरूप धूलिथी मलिन बनेला भव्योना मनना मेलने धोइ नांखवामां जळ समान एवा श्री वर्धमान-चरित्रने विषे भरतपुत्र मरीचिए प्रथम प्रगट करेल त्रिदंडी-पाखंडना वर्णनगर्भित तथा भव्य जनोने आश्चर्य पमाडनार एवो बीजो प्रस्ताव समाप्त थयो. आ प्रमाणे श्री गुणचन्द्रगणीए बनावेल श्री महावीर चरित्रनो बीजो प्रस्ताव पूर्ण थयो.
Page #155
--------------------------------------------------------------------------
________________ 140 श्रीमहावीरचरित्रम अह ततीयपत्थावो तींडिभवसमेया भणिया वत्तव्वया य मिरीस्स । एत्तो य जहावित्तं साहिज्जइ विस्सभूइस्स । / 1 / / इहेव जंबुद्दीवे दीवे भारहवाससिरसेहरोवमे, पैदिणभवंतविविहमहूसवे, नीसेसनयर-विक्खाए रायगिहे नयरे पढमो सोंडीरचक्कस्स, वल्लहो गुणिवग्गस्स, सम्मओ पयैलोयस्स, पाणप्पिओ पणइजणस्स, भुयदंडलीलारोवियभूमिभारो, विसुद्धबुद्धिपगरिसवीमंसियधम्मवियारो विस्सनंदी नाम न्राहिवो। मयणलेहा नाम से भारिया। विसाहनंदी कुमारो। तहा परूढगाढ-पेम्माणुबंधो सरीरमेत्तविभिण्णो विसाहभूती जुव्राया। तस्स रूवाइगुणरयणरोहणधरिणी धारिणी नाम देवी। अथ तृतीयप्रस्तावः त्रिदण्डिभवसमेता भणिता वक्तव्यता च म्रीचेः। इतश्च यथावृत्तं कथ्यते विश्वभूतेः । / 1 / / इहैव जम्बूद्वीपे द्वीपे भरतवर्षशिरोशेखरोपमे, प्रतिदिनभवद्विविधमहोत्सवे, निःशेषनगरविख्याते राजगृहे नगरे प्रथमः शौण्डीर्यचक्रस्य, वल्लभः गुणिवर्गस्य, सम्मतः प्रकृतिलोकस्य, प्राणप्रियः प्रणयिजनस्य, भुजादण्डलीलाऽऽरोपितभूमिभारः, विशुद्धबुद्धिप्रकर्षविमृष्टधर्मविचारः विश्वनन्दी नामकः नराधिपः । मदनरेखा नामिका तस्य भार्या । विशाखानन्दी कुमार्ः। तथा प्ररूढगाढप्रेमाऽनुबन्धः शरीरमात्रविभिन्नः विशाखाभूतिः युवराजः । तस्य रूपादिगुणरत्नरोहणधरणि धारिणी नामिका देवी। प्रस्ताव त्रीजो, भव सोळमो, विश्वभूतिनुं चरित्र. मरीचिनी त्रिदंडीना भवनी वात जणावी. अने हवे विश्वभूतिनुं चरित्र जेवुं हतुं तेवुं कहीए छीए. (1) आ ज जंबुद्वीपमां आवेल भरतक्षेत्ररूपी मस्तकना मुगट समान, प्रतिदिन थता विविध महोत्सवोथी शोभायमान अने समस्त नगरोमां विख्यात एवा राजगृह नामना नगरमां पराक्रमी जनोमां अग्रेसर, गुणवंतोने वल्लभ, प्रजावर्गने माननीय, स्नेही-संबंधी जनोने प्राणप्रिय, पोताना भुजदंड पर जेणे लीलाथी भूमिभार आरोपण करेल छे अने विशुद्ध बुद्धिना प्रकर्षथी धर्मतत्त्वनो विचार करनार एवो विश्वनंदी नामे राजा हतो, तेने मदनलेखा नामे राणी हती अने विशाखनंदी नामे कुमार हतो, तेमज गाढ प्रेमानुबंध धरावनार अने शरीरमात्रथी विभिन्न एवो विशाखभूति नामे युवराज हतो. ते विशाखभूतिने रूपादि गुण-रत्नने धारण करवामां रोहणाचलनी भूमि समान एवी धारिणी नामे प्रिया हती.
Page #156
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 141 इओ य सो मिरीजीवो बंभलोगाओ चुओ संतो चउग्गइयं संसारकंतारमणुपरियट्टिऊण अणंतरभवजणियतहाविहकुसलकम्माणुभावेण समुप्पण्णो तीसे गब्भमि पुत्त्त्ताएत्ति। अण्णया पसूओ विसिढे वास्रे। कयं विस्सभूइत्ति से नाम्ण्। कमेण परिचत्तबालभावो गाहिओ सो पिउणा क्लाक्लाव्कोस्ल्ल्ण्। तारुणमणुप्पत्तो परिणाविओ बत्तीसं सुररमणीविब्भमाओ प्व्र्राय्कुल्स्मुभ्व्बालियाओ। ताहि य समं बहुप्पयारं कीलंतो कालं ग्मेइत्ति। अण्णया य सयलतैलोयदरिसियवियारो, तरुवराणंपि विहियलावण्णो, मुणीणंपि कयचित्तचमक्कारो समागओ महुमासो, jattha ya__ poddhpurNdhithorthnnmNddlpddihygmnnvego| पिययमविरहविहुरतरुणीयणदीहरसासतरलिओ । / 2 / / इतश्च सः मरीचिजीवः ब्रह्मलोकात् च्युतः सन् चतुर्गतिकं संसारकान्तारमनुपर्यट्य अनन्तरभवजनिततथाविधकुशलकर्मानुभावेन समुत्पन्नः तस्याः गर्भे पुत्रतया । अन्यदा प्रसूतः विशिष्टे वास्रे। कृतं विश्वभूतिः तस्य नाम । क्रमेण परित्यक्तबालभावः ग्राहीतः सः पित्रा कलाकलापकौशल्यम् । तारुण्यमनुप्राप्तः परिणायितः द्वात्रिंशद्भिः सुररमणीविभ्रमाः प्रवरराजकुलसमुद्भवबालिकाः । ताभिश्च समं बहुप्रकारं क्रीडमानः कालं ग्म्य्ति। अन्यदा च सकलत्रैलोक्यदर्शितविकारः, तरुवरान् अपि विहितलावण्यः, मुनीनामपि कृतचित्तचमत्कारः समागतः मधुमासः, यत्र च प्रौढपुरन्ध्रिवृत्तविस्तीर्णस्तनमण्डलप्रतिहतगमनवेगतः । __ प्रियतमविरहविधूरतरुणीजनदीर्घश्वासतरलितः । / 2 / / हवे ते मरीचिनो जीव ब्रह्मलोकथकी च्यवी चार गतिरूप संसार-जंगलमां वारंवार भ्रमण करी, पाछळना भवमां करेल शुभ कर्मना प्रभावथी ते धारिणीना उदरमां पुत्रपणे उत्पन्न थयो. अनुक्रमे शुभ दिवसे ते जन्म पाम्यो. तेनुं विश्वभूति एवुं नाम राखवामां आव्युं, वखत जतां ते तरुणावस्था पाम्यो, एटले पिताए तेने कळाओमां कुशळ बनाव्यो. पछी यौवन पामतां तेने पिताए, देवांगना समान विलासशाळी अने प्रवर राजवंशमां उत्पन्न थयेल एवी बत्रीश कन्याओ परणावी. तेमनी साथे अनेक प्रकारे विलास भोगवता ते काल पसार करवा लाग्यो. एकदा समग्र रैलोक्यने विकार बतावनार, वृक्षोने पण लावण्ययुक्त करनार, अने मुनिओना चित्तने पण चमत्कार पमाडनार एवी वसंतऋतु आवी, के जेमां प्रौढ प्रमदाना पूल स्तनमंडळने लीधे गमनवेग अटकवाथी प्रियतमना विरहथी दुःखी बनेल तरुणीजनना हाध श्वास यंय banyo che. (1)
Page #157
--------------------------------------------------------------------------
________________ 142 चंदण-नीव-कुमुय-कमलायर - कुवलयगंधबंधुरो । दाहिणपवणु दिसिहिं पवियंभइ नावै गंधसिंधुरो ॥3॥ अण्णं च-चंचलचरणचलणपरिबोलिरमंजुलकणयनेउरं । करयलरणझणंतमणिकंकणकलरवपसरमणहरं ॥4॥ कणिरनियंबबिंबकं चिगुणकिंकिणिधालयलालयं । सहै वरंगणाण चाउद्दिसिं चच्चरि चारुगीययं ॥5॥ श्रीमहावीरचरित्रम् एवंविहं महुसमयं दद्धुं विस्सभूई कुमारो समग्गविभूईए चाडुकरनर-भड - चेडपरिकिन्नो, अंतेउरतरुणीजणपरियरिओ गओ पुप्फकरंडयं नाम उज्जाणं, जत्थ तरुवराभोगे गायंतिव्व अमंदमयरंदबिंदुपाणपरव्वसभमिरभमरगुंजिएहिं, पणच्चतिव्व खरपवणुव्वेल्लिरमहल्लपल्लव चन्दन-नीप-कुमुद-कमलाकर-कुवलयगन्धबन्धुरः । दक्षिणपवनः दिक्षु प्रविजृम्भते ज्ञातिमान् (?) गन्धसिन्धुरस्य । / 3 / / अन्यच्च-चञ्चलचरणचलनपरिकलकलमञ्जुलकनकनेपुरम् । करतलध्वनद्मणिकण्कणकलरवप्रसरमनोहरम् ॥4॥ क्वणन्नितम्बबिम्बकाञ्चिगुणकिण्किणिधालयलालकम् । राजते वाराङ्गनानां चतुर्दिशि चत्वरे चारुगीतम् । / 5 / / एवंविधं मधुसमयं दृष्ट्वा विश्वभूतिः कुमारः समग्रविभूत्या चारुकरनर-भट-चेटपरिकीर्णः, अन्तःपुरतरुणीजनपरिवृत्तः गतः पुष्पकरण्डकं नाम उद्यानम्, यत्र तरुवराऽऽभोगाः गायन्ति इव अमन्दमकरन्दबिन्दुपानपरवशभ्रमद्भ्रमरगुञ्जितैः, प्रनृत्यन्ति इव खरपवनोद्वेलितमहापल्लवभुजैः, हसन्ति जाणे गंधहस्तीनो संबंधी होय तेवो चंदन, नीप, कुमुद, कमळ अने कुवलयना गंधथी मनोहर एवो दक्षिणपवन चारे दिशामां वाइ रह्यो छे, (3) अने वळी चंचळ चरणे चालता मनहर सोनाना झांझरनो ज्यां ध्वनि थै रहेल छे, हस्तना मणिकंकणना झणकारथी ज्यां मनोह2 कल2व प्रसरी रह्यो छे, (4) नितंबसुधी लटकती कांचळीनी घुघरीओना अवाजथी ज्यां लय चाली रहेल छे एवुं वारांगनाओनुं सुंदर गीतयुक्त नृत्य चोतरफ शोभी रहेल छे. (5) एवा प्रकारनी वसंतऋतुनो महोत्सव जोवाने विश्वभूति कुमार, समस्त विभूतिपूर्वक खुशामतीया नोकर, सुभट तथा चेटक जनोसहित अने पोताना अंतःपुरनी तरुणीओना समुदाय साथे पुष्पकदंडक नामना उद्यानमां गयो, के ज्यां वृक्षो, अमंद मकरंदनुं पान करवाने परवश बनी भ्रमण करता भमराओना गुंजारवथी जाणे गायन
Page #158
--------------------------------------------------------------------------
________________ 143 तृतीयः प्रस्तावः भुएहिं, हसंतिव्व ddiNddiirpiNddpNddurpripphuddkeyidiihrdlehiN| jammi ya जंबु-जंबीर-खज्जूरसाहिंजणा, सज्जनालियरि-फणिसप्पला अज्जुणा । खैर-सिरिखंड-कप्पूर-पूगीतला, पीलु-निबंबलि-बौय-वड-पिप्पला ॥6॥ kyli-nomaaliyaa-maahvii-saalyaa-sllii-sgg-nvniiv-हिण्ताल्या। बौल-वंसालि-ताविच्छया-कच्छिया, सव्वकालंपि रेहति जलसुत्थिया । / 7 / / जं च-कहिंचि सहयारतरुमंजरीमंडियं, कहिंचि वेइल्लफुल्लंतगंधड्वयं । कहिंचि कंकेल्लिनवपल्लवालंकियं, नाइतरुणीकमालत्तयालंकियं । / 8 / / कहिंचि नवपाडलापुप्फनियराउलं, कहिंचि विरुटतभमरावलीसंकुलं । कहिंचि वरमालईमौलमालच्चियं, नाईनियविहवदंसणेण रोमंचियं । / 9 / / इव डिण्डीरपिण्डपाण्डुरपरिस्फुटकेतकीदीर्घदलैः । यस्मिंश्च - जाम्बु-जाम्बीर-खर्जूरशाखि-अञ्जनाः, सज्जनालिकेर-पनसफलाः अर्जुनाः । खदिर-श्रीखण्ड-कर्पूर-पूगीतलाः, पीलु-निम्बाऽम्लवेतस-बकुल-वट-पिप्पलाः । / 6 / / कदली-नवमालिका-माधवी-साल-सल्लकी-सर्ज-नवनीप-हिन्तालकाः । बकुल-वंशाली-तापिच्छ-कक्षकाः, सर्वकाले राजन्ते जलसुस्थिताः । / 7 / / यच्च-कुत्रचित् सहकारतरुमञ्जरीमण्डितम्, कुत्रचिद् ल्तास्फुर्द्ग्न्धाद्ध्य्म्। कुत्रचित् कङ्केल्लिनवपल्लवाऽलङ्कृतम्, नातितरुणीक्रमाऽलक्तकाऽलङ्कृतम् । / 8 / / कुत्रचिद् नवपाटलपुष्पनिकराऽऽकुलम्, कुत्रचित् विरूवभ्रमरावलीसकुलम् । कुत्रचिद् वरमालतीमुकुलमालाऽर्चितम् इव निजविभवदर्शनेन रोमाञ्चितम् । / 9 / / करतां होय, प्रचंड पवनथी उछळता मोटा पल्लवरूप भुजाओथी जाणे नृत्य करतां होय अने फीणना पिंड समान श्वेत अने बराबर खीलेलां एवा केतकीना दीर्ध पर्णोथी जाणे हसतां होय एवा शोभी रह्यां हतां. वळी जेमां वृक्ष, बीर, तुरी, saM4न, यी नाणीयरी, 39॥s, अर्जुन, महिर, श्रीर, 52, सोपारी, पालु, sIA32, मामली, पपुस, 43, pI55, 3, नमामि, माधवी, सास, शसडी, साय, nI5, तिस, पजुसना वासनी वेदी, तमास, 427, इत्याहि 4थी सुरक्षित थये वृक्षो सह11 शोमदि दि. (7/7) तेमज जे उद्यान कोइ स्थाने आम्रवृक्षनी मंजरीथी शोभतुं हतुं, क्यांक फेलाती लताओनी गंधथी व्याप्त हतुं, क्यांक अशोकना नवपल्लवथी अलंकृत अने क्यांक कांताओना अळतायुक्त चरणन्यासथी सुशोभित हतुं, (8) क्यांक नव पाटलावृक्षना पुष्पसमूहथी ओतप्रोत हतुं, क्यांक गुंजारव करता भमराओनी श्रेणिथी व्याप्त हतुं. क्यांक नव मालतीना पुष्पोनी श्रेणिथी व्याप्त हतुं, तेथी जाणे स्वजनोने पोतानो वैभव बतावतां रोमांचित
Page #159
--------------------------------------------------------------------------
________________ 144 zrImahAvIracaritrama aNNaM c-kaarNdd-hNs-bg-ckkvaay-bhaarudd-kiir-kurrohiN| जीवंजीव-कविंजल-जलवायस-खंडरीडेहिं । / 10 / / हारीय्-प्ण्च्व्न्न्न्न्य्पारेव्य्प्मुह्विविह्प्क्खीहिण्। सुसिणिद्धबंधवेहि व सेविज्जइ जं सयाकालं । / 11 / / जुम्म । जत्थ य वम्महदुस्सहसराभिघाएहिं ज्ज्ज्र्ण्गीओ। बालमुणालुप्पलसत्थरेसु सिसिरेसु रमणीओ । / 12 / / विणयंति विरहिणीओ दिणाई क्र्पिहिय्स्व्न्न्जुय्लाओ। परहुयताररवारसियसवणमुच्छागमभएणं । / 13 / / जुम्मं । अन्यच्च- कारण्ड-हंस-बक-चक्रवाक-भारण्ड-कीर-कुररैः । जीवंजीव-कपिञ्जल-जलवायस-खण्डरीटैः । / 10 / / हारीत-पञ्चवर्णकपारेपतप्रमुखविविधपक्षिभिः । सुस्निग्धबान्धवैः इव सेव्यते यद् सदाकालम् । / 11 / / युग्मम् । यत्र च मन्मथदुःसहशराऽभिघातैः जर्जराग्यः । बालमृणालोत्पलस्रस्तरेषु शिशिरेषु रमण्यः । / 12 / / विनयन्ति विरहिण्यः दिनानि करपिहितश्रवणयुगलाः । परभृतताररवाऽऽरसितश्रवणमूर्छाऽऽगमभयेन । / 13 / / युग्मम् । डोय ते भासतुं तु. () वणी 13, इंस, 40, 45415, m॥2.3, पोपट, 22, 22, याद्स्, 45.513, vi42रीट, हरीत, पंथ वर्णना कबूतर प्रमुख जाणे स्निग्ध बांधव होय तेम विविध पक्षीओ जेने सदा सेवी रह्या हतां. (10/11) तेमज ज्यां कामदेवना दुःसह बाण वागवाथी अंगे जर्जरित थयेल, कोमळ मृणाल अने उत्पल-कमळपत्रना शीतल संथारापर पडी रहीने विरहिणी रमणीओ कोयलडीना प्रगट अने रसिक ध्वनि सांभळतां मूर्छा आववाना भयथी पोताना हाथे कर्णयुगलने बंध करी दिवसो गाळती हती. (12/13) वळी ज्यां नवकुसुमना समूहथी जाणे मुगटयुक्त होय तेवा चंपकवृक्षो, मदनरूप अग्नि प्रगटावी, पथिकसमूहने
Page #160
--------------------------------------------------------------------------
________________ 145 तृतीयः प्रस्तावः रेहति जत्थ चंपयतरुणो नवकुसुमनियरसेहरिया । आरूढमयणजलणव्व पहियनिवहाण दहणत्यं । / 14 / / खरपवणुद्धयमयरंदपिंजरं पेच्छिऊण रविबिंबं । मज्झण्हेऽवि हु संझं संकंति रहंगमिहुणाई ॥15॥ जुम्मं । jattha'kkhamayaNadamaNA तरुणो मुणिणो य सुम्न्न्सोवेया। सुहलवलीलालसिया भुयगीओ विलासिणीओ य । / 16 / / तत्थ एवंविहंमि उज्जाणे सो विस्सभूई कुमारो पवरतरुणीजणसमेओ अणिमिसाए दिट्ठीए पेच्छमाणो वणलच्छिं, कोऊहलाउलियपरियणदेसिज्जमाणमग्गो काणणंतरेसु परिब्भममाणो ऽसायरं पसीयह कुमार! पेच्छह इओ मंजरिज्जइ सहयारावली, इओ राजन्ते यत्र चम्पकतरवः nvkusumnikrshekhritaaH| आरूढमदनज्वलनः इव पथिकनिवहानां दहनार्थम् । / 14 / / खरपवनोद्भूतमकरन्दपिञ्जरं प्रेक्ष्य रविबिम्बम् । मध्याह्नेऽपि खलु सन्ध्यां शङ्कन्ते रथाङ्गमिथुनानि । / 15 / / यत्र अक्षमदनदमनाः [अक्षमजनदमनाः इति वृक्षपक्षे] तरवः मुनयश्च सुमनसोपेताः । शुभलवलीलालसिताः भुजङ्ग्यः विलासिन्यश्च । / 16 / / / तत्र एवंविधे उद्याने सः विश्वभूतिः कुमारः प्रवरतरुणीजनसमेतः अनिमेषया दृष्ट्या प्रेक्षमाणः वनलक्ष्मी, kutUhalA''kulitaparijanadaya'mAnamArgaH काननान्तरे परिभ्रममाणः सादरं प्रसीदत कुमार! प्रेक्षध्वमत्र जाणे बाळवा तैयार थया होय तेवा भासता हता, तेमज प्रचंड पवनथी उडेल मकरंदवडे पीळा जणाता सूर्यबिंबने जोइ मध्याह्नकाळे पण चक्रवाक पक्षीओ संध्यानी शंका करता हता. (14) वळी ज्यां पुष्पसमेत वृक्षो, लोकोना दबाणने सहन करी शकता न हता, पण पवित्र मुनिओ इंद्रियो अने मदनने दमन करता हता, तथा भुजंगीओ ज्यां सारी लताओमां पडी रहेवा अने वनिताओ कंईक सुखनी सीमामा मासत थये भासती ती. (15) एवा प्रकारना उद्यानमां प्रवर स्त्रीजनसहित, अनिमेष दृष्टिथी वनलक्ष्मी जोतां, कौतुक पामता परिजनो जेने मार्ग बतावी रह्या छे एवो विश्वभूति कुमार उद्यानना मध्य भागमां भमतो हतो, तेवामां उद्यानपालके आवीने जणाव्युं के-"हे कुमार! आदरपूर्वक प्रसन्न थैने तमे जुओ, आ तरफ आंबानी श्रेणीमां मांजर आववा लागी छे, आ तरफ मल्लिकाओ पुष्पित थै रही छे, आ तरफ कोमळ अशोकवृक्षोमां पल्लवो प्रगट थवा लाग्या
Page #161
--------------------------------------------------------------------------
________________ 146 श्रीमहावीरचरित्रम् फुल्लंति मल्लियाओ, इओ पल्लविज्जति बालकंकिल्लिणो, इओ कोरइज्जति कुरुवयनिउरुंबा, इओ कुसुमिज्जंति कणियारनियरा, इओ मौरिज्जंति पुन्नागाइसाहिणोत्ति एवं उज्जाणपालेण निदंसिज्जमाणतरुगणो वणकीलाए दिणाइं गमेइत्ति । अंतरा य सुणेइ राइनीईसत्थाई, विमरिसेइ गूढत्थपयाई, अभिणयावेइ विसिट्टकविजणविरइयाइं नाडयाइं भरहविज्जा-वियक्खणेहिं हावभावहत्थयाइपत्थावणपडुएहिं नाडइज्जपुरिसेहिं, निसामेइ य वेणुवीणाणुगयं गायणजणाओ बहुघोलणप्पयारमणहरं पंचमगेयं, तहा एगंतदेसडिओ निसुणेइ दूईणं सोवाल्ण्भ्व्य्न्नाई। कहं? तीसे संकेयं संसिऊण पडिजुवैमणुसरंतेणं । नाह! तए जाजीवं दिन्नो लहुयत्तणकलंको । / 17 / / मञ्जरीभूता सहकाराऽऽवली, इतः फुल्लन्ति मल्लिकाः, इतः पल्लवीभूता बालककेल्लयः, इतः कोरकीभवन्ति कुरुबकनिकुरम्बाः, इतः कुसुमीभवन्ति कणेरनिकराः, इतः मुकुलीभवन्ति पुन्नागादिशाखिनः, एवं उद्यानपालेन निदर्यमाणतरुगणः वनक्रीडायां दिनानि गमयति । अन्तरे च शृणोति राजनीतिशास्त्राणि, विमृशति गूढार्थपदानि, अभिनाययति विशिष्टकविजनविरचितानि नाटकानि भरतविद्याविचक्षणैः हावभावहस्तादिप्रस्थापनपटुभिः नाटकीय पुरुषैः । निशृणोति च वेणु-वीणाऽनुगतं गायकजनेभ्यः बहुघोलनप्रकारमनोहरं पञ्चमगेयम् । तथा एकान्तदेशस्थितः निशृणोति दूतीनां सोपालम्भवचनानि । कथं? - तां सङ्केतं शंसित्वा प्र्तियुव्तीम्नुस्र्ता। नाथ! त्वया यावज्जीवं दत्तः लघुत्वकलङ्कः । / 17 / / छे, आ तरफ कुरबक वृक्षोमां कळीओ आववा लागी छे, आ तरफ कणेर वृक्षोमां पुष्पो आवतां भासे छे, अने आ तरफ पुत्राग प्रमुख वृक्षोमां नवा अंकुरो आववा लाग्या छे. ए प्रमाणे तेणे वृक्षो बतावतां, कुमार वनक्रीडामां दिवसो वीताववा लाग्यो. ते कोई कोई वार राजनीतिनां शास्त्रो सांभळतो, कोइ वार गूढार्थ पदोनो विचार करतो, कोइवार विशिष्ट कविओनां रचेलां, भरतमुनि प्रणीत नाट्यशास्त्रमां विचक्षण, हावभावमां हस्तादिकनी चेष्टामां चतुर एवा नाटकीया पुरुषो पासे नाटक करावतो, कोइवार गायक जनो पासे बहु आलाप अने तानना प्रकारथी मनोहर अने पंचम सुरथी गवायेल एवा वेणु-वीणानुं संगीत सांभळतो हतो. तथा एकांत प्रदेशमां रहेतां, दूतीनां आवां सोपालंभ वचनो तेने सांभळवामां आव्यां. हे नाथ! ते वखते तेने संकेत आपी, शोक्यनो स्वीकार करतां तें मावजीव लघुतानो कलंक आप्यो. (17)
Page #162
--------------------------------------------------------------------------
________________ 147 तृतीयः प्रस्तावः सुहय! तुह विरहदुस्सहसिहिपसमत्थं म्माह्र्ण्तीए। तीसे सरसीसुं निट्ठियाइं नवनलिणिनालाइं । / 18 / / परिसरसहयारुग्गयनवमंजरिखंडणेण पैदियहं । तीसे ताणनिमित्तं घट्ठा मज्झंगुलीण णहा । / 19 / / पच्चासण्णे kayavivihakalarave niilkNtthklyNtthe| परिसंता मज्झ भुया पइक्खणं उडुवंतीए । / 20 / / एइ पिउ एइ पिउ एसो सो हवसु तं खणं धीरा । थक्का मेण्डिं जीहा पुणरुत्तं वाहरंतीए । / 21 / / सुभग! तव विरहदुःसहशिखिप्रशमार्थं मया आह्र्ता। तस्मिन् सरसि निष्ठितानि नवनलिनीनालानि । / 18 / / परिसरसहकारोद्गतनवमञ्जरिखण्डनेन प्रतिदिवसं । तस्याः त्राणनिमित्तं घृष्टानि मम अङ्गुलीनां नखानि । / 19 / / प्रत्यासन्ने कृतविविधकलरवे नीलकण्ठकलकण्ठे । परिश्रान्ते मम भुजे प्रतिक्षणम् उड्डयत्या । / 20 / / एति प्रियः एति प्रियः एषः सः भव त्वं क्षणं धीरा। श्रान्ता मम इदानीं जीवा पुनरुक्तं व्याहरत्या । / 21 / / हे सुभग! तारा विरह rU5 दुःसह अग्निने शांत करवा माटे तेना निमिते नवीन कमळ-नाल लावतां तलावडीओमां ते बधा खलास थै गया. (18) उद्यानना आम्रवृक्षोमां उत्पन्न थयेल नव-मंजरी मांजर छेदीने प्रतिदिवसे तेनी रक्षा निमिते लावतां मारी आंगळीओना नखो बधा घसाइ गया. (19) नजीकमां विविध कलरव करनार एवी मधुर कंठवाळा मोर अने कोयलने प्रतिक्षणे उडावतां मारी भुजा थाकी 27. (20) A priyatama Ave che, A priyatama Ave che, A teja haze, mATe तुं क्षणवार धीरज धरएम वारंवार बोलतां, have to मारी जीभ पण थाकी gai che. (21)
Page #163
--------------------------------------------------------------------------
________________ 148 इय एरिसा अवस्था वट्टै तुह पणयिणीए दुव्विसहा । जै जीवंतिं वंछसि कुमार ! ता तं लहुं सरसुं । / 22 / / श्रीमहावीरचरित्रम् तहा कयाइ गोत्तखलियपरिकुवियकामिणीपसायणप्पवणवयणप्पवंचविरयणेण, कयाइ सुयसारियासंलावविणोएण, कयाइ परोप्परसवत्तिकामिणीकयकलहकोलाहल-निसामणेण, कयाइ णाणाविहदूरदे सोवणीयापुव्वतरुसंदोहदोहलगदाणेण, कयाइ संमयवणसिहंडितंडवावलोयणेण विविहं कीलै । अण्णया य कुमारस्स कामिणीहिं समं दुरोदरेण रमंतस्स समागओ मज्झदिणसमओ । तओ अतंउरसमेओ चलिओ जलकीलानिमित्तं, पत्तो काणणसरसीए, तयणंतरं चसरसीतडविडविसरावमुक्कझंपुच्छलंतसलिलभरं । झिल्लै महल्लकल्लोलपेल्लणुव्वेल्लिरो कुमरो ॥23॥ इति इदृशी अवस्था वर्तते तव प्रणयिन्याः दुर्विसहा । यदि जीवन्तीं वाञ्छसि कुमार ! ततः तां लघुः सर (=गच्छ) / / 22 / / तथा कदाचिद् गोत्रस्खलितपरिकुपितकामिनीप्रसादनप्रवणवचनप्रपञ्चविरचनेन, कदाचित् शुकसारिकासंलापविनोदेन, कदाचित् परस्परसपत्नी-कामिनीकृतकलहकोलाहलनिश्रवणेन, कदाचिद् नानाविधदूरदेशोपनीताऽपूर्वतरुसन्दोहदोहलकदानेन, कदाचित् सम्मदवनशिखण्डिताण्डवाऽवलोकनेन विविधं क्रीडति । अन्यदा च कुमारस्य कामिनीभिः समं दुरोदरेण रममाणस्य समागतः मध्यन्दिनसमयः । ततः अन्तःपुरसमेतः चलितः जलक्रीडानिमित्तम्, प्राप्तः काननसरसि । तदनन्तरं ca - srstttvittpivisraa'vmuktjhmpocchltslilbhre| स्नाति महत्कल्लोलप्रेरणोद्वेलितः कुमारः । / 23 / / अत्यारे तारी प्रियतमानी आवी दु:सह अवस्था वर्ते छे, माटे जो तेने जीवती वांछतो होय, तो हे कुमार! सत्वर तेनी पासे पहोंची जा.' (22) तेमज कोइवार गोत्रनी स्कूलना थतां कोपायमान थयेल कामिनीओने मनाववा शांत वचनना प्रपंच रचवा वडे, कोइवार पोपट, सारिका-मेनाने बोलाववाना विनोद वडे, कोइवार शोक्य कामिनीओए करेल परस्पर कलहनो कोलाहल सांभळवा वडे, कोइ वार अनेक प्रकारना दूर देशोमांथी आवेल नवा वृक्षोने दोहद=पोषकद्रव्य आपवा वडे तथा कोईवार प्रसन्नताथी वनमयूरोनुं नृत्य जोवा वडे-एम ते कुमार विविध क्रीडा करतो हतो. एकदा कामिनीओ साथे द्यूतक्रीडा करतां मध्यान्ह काळ थयो, तेथी अंतःपुर सहित कुमार जळक्रीडा निमिते चाल्यो अने उघान-सरोवर पर गयो. पछी त्यां वृक्षप2थी कल2वपूर्वक दीधेल कूदकाथी उछळता जळसमूहवाळा सरोव2मां मोटा तरंगोनी pre2णामां तणातां सुभार जीवा साग्यो. (23)
Page #164
--------------------------------------------------------------------------
________________ 149 तृतीयः प्रस्तावः मड्डाए तरुणीओ र्न्न्ण्त्म्न्निमेह्लाक्लावाओ। खिप्पंति पराप्परपेल्लरीउ भयतरलियच्छीओ । / 24 / / करकलियकणयसिंगयसलिलपहारेहिं पोद्ध्र्म्न्नीओ। विद्दवै कुमारो कोवभरियदरपाडलाठ्ठी(?च्छी)o । / 25 / / पिय्क्र्पुण्सुल्लासिर्निय्ण्ब्त्द्द्तुत्त्त्त्मेह्ल्गुन्नाहिण्। निवडंतकिंकिणीहिं पलाइयं झत्ति बालाहिं । / 26 / / घोरघणघ(धा)मसमजलवट्टियपूराए झत्ति सरसीए । कमलाई वयणलायण्णनिज्जियाई व बुडंति । / 27 / / बलात्कारेण तरुण्यः रूवन्मणिमेखलाकलापाः । क्षिपन्ति परस्परप्रेरणां भयतरलाक्षिवत्यः । / 24 / / करकलितकनकशृङ्गसलिलप्रहारैः प्रौद्ध्र्म्न्नीः। विद्रवति कुमारः कोपभृतेषत्पाटलाक्षिणीः ॥25 / / priykrsprshollsitnitmbttttruttmekhlaagunnaabhiH| निपतत्किङ्किणीभिः पलायितं झटिति बालाभिः । / 26 / / घोरघनधामसमजलवर्तितपूरे झटिति सरसि । कमलानि वदनलावण्यनिर्जितानि इव बुडन्ति । / 27 / / अवाज करती मणिमेखलाना समूह युक्त, भयथी चंचल लोचनवाळी अने परस्पर प्रेरायेल स्त्रीओ बलात्कारथी एक बीजाने धक्का दैने जळमां नाखवा लागी. (24) कोपथी कंईक लाल आंखवाळी प्रौढ रमणीओने, हाथमां रहेली सोनानी पीचकारीमां पाणी भरीने कुमार, तना प्रहारथी satAvaquayo. (25) - प्रियतमना स्पर्शथी विकास पामता नितंब भागमां मेखलाना दोरा तूटी पडवाथी पडी जती धुधरीओने लीधे बाळाओ तरत पलायन करी जती. (23) घोर घनाघन-मेघना आगमननी जेम पाणीना प्रवाह-पूर उछळतां जाणे मुख-लावण्यथी निर्जित थयां होय तेम सरसीनां कमळो बधां बुडवा लाग्यां. (27).
Page #165
--------------------------------------------------------------------------
________________ 150 श्रीमहावीरचरित्रम् इय विविहसलिलकीलाहिं कीलिउं juvistthpriyrio| oyario सरसीओ गओ कुमारो नियावासं । / 28 / / एत्यंतरे अत्यमिओ गयणचूडामणी दिन्न्नाहो। मौलिया कमलसंडा समं माणिणीमन्नुणा । विप्पउत्ताइं चक्कवायमिहुणाइं सह मिहणदिणविरहेण, पवट्टियाणंदा इओ तओ परिब्भमिउं पवित्ता कोसिया समं पंसुलिविलयाहिं, निलीणाई नियट्ठाणेसु सौणिकुलाई समं मुन्निज्ञ्नेन्न्। तहा निसायरसेण्णं व भीसणं psriymNdhyaarN। mayaraddhaovva vipphurio savvao पढमप्पओसपईवनिवहो । एवं पयट्टे संझासमए कुमारो काऊण पओसकिच्चं तेहिं कोऊहलनम्मालाव-वंकभणिय-गीयाइविणोएहिं विगमिऊण खणंतरं पसुत्तो सुहसेज्जाए । कमेण य पभाया रयणी, समुग्गओ shssNsumaalii। उढिओ कुमारो स्य्न्नीयाओ। कयपाभाइयकायव्वो पुव्वविहीए दोगुंदुगुव्व विलासिणीमज्झगओ विलसइत्ति । एवं च तत्थ सायंदिणमभि इति विविधसलीलक्रीडाभिः क्रीडित्वा युव्तीसार्थ्प्रिवृत्त्ः। अवतीर्णः सरसः गतः कुमारः निजाऽऽवासम् । / 28 / / अत्रान्तरे अस्तमितः गगनचूडामणिः दिननाथः । मुकुलिताः कमलखण्डाः समं मानीनीम्न्युना। विप्रयुक्तानि चक्रवाकमिथुनानि सह मिथुनदिन(= मिथुनकारकदिनस्य)विरहेण । प्रवर्तिताऽऽनन्दाः इतस्ततः परिभ्रमितुं प्रवृत्ताः कौशिकाः समं पांसुलीविलयाभिः । निलीनानि निजस्थानेषु शकुनिकुलानि समं मुनिजनेन । तथा निशाचरसैन्यम् इव भीषणं प्रसृतमन्धकारम् । मकरध्वजः इव विस्फुरितः सर्वतः प्रथमप्रदोषप्रदीपनिवहः । एवं प्रवृत्ते सन्ध्यासमये कुमारः कृत्वा प्रदोषकृत्यं तैः कौतूहल-नर्माऽऽलाप-व्यङ्गभणित-गीतादिविनोदैः विगम्य क्षणान्तरं प्रसुप्तः sukhshyyaayaam। क्रमेण च प्रभाता र्ज्ञी। समुद्गतः shsraaNshumaalii| उत्थितः कुमारः शय्यातः । कृतप्राभातिककर्तव्यः पूर्वविधिना दौगुन्दकः इव विलासिनीमध्यगतः विलसति । एवं च ए प्रमाणे विविध जळक्रीडानी रमतो करी, युवतीना परिवार सहित कुमार सरसी थकी बहार नीकळ्यो भने पोताना भावासमा गयो. (28) एवामां गगनरूपी मुगटमां मणि समान सूर्य अस्त थयो. एटले स्त्रीओना कोप साथे कमळो संकुचित थयां, चक्रवाकने जोडनार दिनना विरहनी साथे (= सूर्यास्त थवाथी) चक्रवाक-युगलो जुदा थयां, कुटिल स्त्रीओनी साथे आनंद पामता घुवड पक्षीओ आम तेम भमवा लाग्या, मुनिजनोनी जेम पक्षीओ पोतपोताना स्थानोमां बेसी गयां, तेमज राक्षससैन्यनी जेम भीषण अंधकार प्रसरी रह्यो, कामदेवनी जेम सर्वत्र संध्याकाळना दीवाओ प्रगट थया. ए प्रमाणे संध्या-समय प्रवृत्त थतां प्रदोष-संध्याकृत्य करी कुमार, तेवा प्रकारना कुतूहल अने मश्करीयुक्त आलाप अने व्यंग वचनयुक्त गीतादि विनोदमां अल्प वखत गाळीने ते सुख-शप्यामां सूतो. अनुक्रमे रात्रि व्यतीत थतां सूर्योदय थयो, एटले कुमार शय्या थकी उठ्यो अने पूर्व विधिथी प्रभात कृत्य करी, दोगंदक देवनी
Page #166
--------------------------------------------------------------------------
________________ 151 तृतीयः प्रस्तावः रममाणस्स सरंति वास्रा। ___ अन्नया व विस्सनंदिणो महारायस्स अग्गमहिसीए दासचेडीओ पुप्फफलगहणत्थमागयाओ पुप्फ्क्र्ण्द्द्गुज्जान्न्ण्। दिट्ठो ताहिं विस्सभूइकुमारो अंतेउरसमेओ बहुप्पयारं तहा vilsNto। तं च दट्टण समुप्पण्णगाढामरिसाहिं ईसीसल्लभिज्जमाणमाणसाहिं सिग्घमेव पडिनियत्तिऊण कहिओ रायग्गमहिसीए कुमारस्स कान्न्न्न्कीलावियारो। खणंतरे य दीहं नीससिऊण पुणो भणियं ताहिं-'देवि! किं तुज्झ जीविएणं?, किं वा रज्जवित्थरेणं?, किं वा विभवेणं? जै तुम्ह पुत्तो विसाहनंदी पुप्फकरंडगुज्जाणे न कीलेज्जा । ' एवं च आयन्निऊण अवियाररमणीयत्तणओ इत्थीसहावस्स, अदूरदंसित्तणओ मैपसरस्स, अभीरुत्तणओ नियकुलकलंकुग्गमस्स पकओ महापरिकोवो देवीए, परिचत्तं भोयणं, उज्झिओ तत्र सायं-दिनम् अभिरममाणस्य सरन्ति वास्रान्नि। . अन्यदा च विश्वनन्दिनः महाराज्ञः अग्रमहिष्याः दासचेट्यः पुष्प-फलग्रहणार्थं आगताः पुस्स्प्क्र्न्न्द्द्कोद्यान्म्। दृष्टः ताभिः विश्वभूतिकुमारः अन्तःपुरसमेतः बहुप्रकारं तथा विलसन् । तं च दृष्ट्वा समुत्पन्नगाढाऽऽमर्षाभिः ईर्षाशल्यभिद्यमानमानसाभिः शीघ्रमेव प्रतिनिवर्त्य कथितः राजाऽग्रमहिष्य कुमारस्य काननक्रीडाव्यतिकरः । क्षणान्तरे च दीर्घ निःश्वस्य पुनः भणितं ताभिः 'देवि! किं तव जीवितेन?, किं वा राज्यविस्तरेण?, किं वा वैभवेन? यदि तव पुत्रः विशाखानन्दी पुष्पकरण्डकोद्याने न क्रीद्देत्|' एवं च आकर्ण्य अविचाररमणीयत्वात् स्त्रीस्वभावस्य, अदूरदर्शित्वात् मतिप्रसरस्य, अभीरुत्वात् निजकुलकलङ्को-द्गमस्य प्रकृतः महापरिकोपः देव्या, परित्यक्तं भोजनम्, उज्झितः शरीरसत्कारः, प्रेषितः निजनिजस्थानेषु सखीवर्गः, कतिपयदासचेटीपरिवृत्ता जेम विलासिनी कांताओनी साथे विलास करतो रह्यो. एम निरंतर विलास करतां तेना दिवसो पसार थवा साल्या. एक दिवसे विश्वनंदी महाराजानी पटराणीनी दासीओ पुष्प, फळादि लेवा माटे पुष्पकरंडक उद्यानमां आवी. त्यां अंतेउर सहित तेवा प्रकारना विलास करतो विश्वभूति कमार तेमना जोवामां आव्यो. एटले तेने जोइने अत्यंत गाढ कोप उत्पन्न थतां अने इर्षारूप शल्यथी मन भेदाइ जतां तेओ तरत पाछी वळी अने कुमारनो उद्यानक्रीडानो प्रसंगे तेमणे पटराणीने कही संभळाव्यो. पछी क्षणवार दीर्घ निसासा नाखीने ओ कहेवा लागी के-"हे देवी! तारा जीवितथी के राज्य-विस्तारथी पण शुं? अने वैभवथी पण शुं? जो तारो विशाखनंदी पुत्र पुष्पकरंडक उद्यानमां विलास न करे तो तारुं ए बधुं वृथा छे!" ए प्रमाणे सांभळतां स्त्री स्वभावथी विचारोनी तुच्छताना कारणे दूरदर्शीपणाना अभावे टूंकी मतिना कारणे तथा पोताना कुळने कलंक लागवाना अभीरूपणाथी पटराणीने महाकाप उत्पन्न थयो. जेथी तेणे भोजननो त्याग कर्यो अने शरीर सत्कार पण तजी दीधो. पोताना सखीवर्गने तेणे पोतपोताना स्थाने visarjana karyo ane keTalIka dAsIone sAthe laine teNe
Page #167
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् सरीरसक्कारो, पेसियो नियनियठाणेसु सहीवग्गो, कैवयदासचेडीपरिवुडा य पविठ्ठा कोव्घ्र्ण्मि। रयणिसमए य समागयेण विस्सनंदिनरिंदेण देविं अपेच्छमाणेण पुट्ठो कंचुगिप्प हो प्रिय्न्नो। कहियं च एगेण 'देव! अमुगंमि गेहे मिलाणवयणकमला केणवि कारणेण देवी gy'tti। तओ राया तमायन्निऊण ससंभमं तत्थेव गओ, दिठ्ठा य कोवेण मिसमिसंती उड्ढसासरोगाउरव्व दीहं नीससंती देवी । दिन्नासणे आसीणो नराहिवो भणिउमाढत्तो ya'devi! किमेरिसी अवत्था ? किमत्थ कारणं ?, साहेसु परमत्थं । न ताव सुमरेमि थोवंपि niyduccriyN। na यावि ममाणुवित्तिपरायणो परियणोऽवि मणागंपि अवरज्झइ तुज्झ्। नेव य विविहरयणाभरणसंभारेहिं खूणमत्थि । ता किं निरत्थओ एस कोवाडंबरो त्ति ? / देवीए भणियं-'महाराय! सच्चं चिय नत्थि केणावि पगारेण खूणं, केवलं किमेएण निरत्थएण सयलजणसामण्णेण?'| रायणा भणियं - 'किं पुण अनिरत्थयं सयलजणासामण्णं च?', 152 च प्रविष्टा कोप्गृहे। रजनीसमये च समाऽऽगतेन विश्वनन्दिनरेन्द्रेण देवीं अप्रेक्षमाणेन पृष्टः कङ्चुकीप्रमुखः प्रिज्ञ्ः। कथितं च एकेन 'देव! अमुके गृहे म्लानवदनकमला केनाऽपि कारणेन देवी गता' इति ततः राजा तद् आकर्ण्य ससम्भ्रमं तत्रैव गतः दृष्टा च कोपेन ज्वलन्ती, ऊर्ध्वश्वासरोगाऽऽतुरा इव दीर्घं निःश्वसन्ती देवी। दत्ताऽऽसने आसीनः नराधिपः भणितुमारब्धवान् च 'देवि! किमेतादृशी अवस्था? किमत्र कारणम्? कथय प्र्मार्थ्म्। न तावत् स्मरामि स्तोकं अपि nijdushcritm। न चापि मम अनुवृत्तिपरायणः परिजनः अपि मनागपि अपराध्यति तव । नैव च विविधरत्नाऽऽभरणसम्भारैः क्षुण्णम् अस्ति। ततः किं निरर्थकः एषः कोपाऽऽडम्बरः ? / ' देव्या भणितम् - 'महाराज ! सत्यमेव नास्ति केनाऽपि प्रकारेण क्षुण्णम्, केवलं किम् एतेन निरर्थकेन सकलजनसामान्येन ?' राज्ञा भणितं - ' किं पुनः अनिरर्थकं सकलजनाऽसामान्यं कोपगृहमां प्रवेश कर्यो. एवामां रात्रे विश्वनंदी राजा आवतां राणीने न जोवाथी कंचुकी प्रमुख परिजनोने पूछ्युं. एटले एक सेवके निवेदन कर्युं के-'हे देव! म्लानवदन-कमळयुक्त राणी कंइक कारणने लीधे अमुक-कोपगृहमां गइ छे.' ए सांभळतां राजा तरतज त्यां गयो अने उर्ध्वश्वास लेवाथी जाणे रोगातुर होय तेम दीर्घ निसासा नाखती अने कोपथी बळती राणी तेना जोवामां आवी. पछी आपवामां आवेल आसन पर बेसतां राजा कहेवा लाग्यो के-'हे देवी! तारी आवी अवस्था केम? अहीं कारण शुं छे? हकीकत कही दे. में कांइ तारा प्रत्ये लेश पण अन्याय कर्यो होय, तो ते स्मरणमां नथी. तेम मने अनुकूळ वर्तनार कोइ परिजन तारुं जरा पण अपमान करी शके तेम नथी. वळी विविध रत्नालंकारोनी कांइ खामी नथी तो आ निरर्थक कोपाडंबर केवो?' त्यारे महाराणी बोली-हे महाराज! ए बधुं सत्य छे. अहीं कोई पण प्रकारनी न्यूनता नथी. परंतु केवळ निरर्थक आ सकलजनमां साधारणपणाथी शुं?' राजा बोल्यो-'त्यारे अनिरर्थक अने सकलजनमां असाधारणपणुं
Page #168
--------------------------------------------------------------------------
________________ 153 तृतीयः प्रस्तावः देवीए भणियं-'महाराय! पुप्फकरंडगुज्जाणे परिभोगो', राइणा जंपियं-'किं तेण तुज्झ?', देवीए वुत्तं-'तेण मे पओयणं विसाहनंदिकुमारस्स रमणत्थं ति, राइणा भणियं-'देवि! मा कुप्पसु, मुंचसु असदज्झवसायं, परिहरसु इत्थीजणसुलभं चावलं, समिक्खेसु नियकुलक्कम, किं तुमए दिट्ठो कोऽवि अम्हाणं कुले सुओ वा एगंमि पुप्फकरंडगुज्जाणट्ठिए पुब्बिंपि पविसमाणो?, ता कहं पुव्वपुरिसागयं ववत्थं चूरेमि, सव्वहा अण्णं किंपि पत्थेसु', देवीए भणियं-'महाराय! गच्छ निययमंदिरं । उज्जाणलाभाभावे केत्तियमेत्ता अण्णपयत्थपत्थणा?' | __ रज्जेणं रतुणं धणेण सयणेण ब्ण्ध्व्ज्ञ्नेन्न्ण्। ससरीरपालणेणवि न कज्जं किंपि मह एत्तो । / 29 / / च?' देव्या भणितं 'महाराज! पुष्पकरण्डकोद्याने प्रिभोग्ः। राज्ञा जल्पिनं किं तेन तव?' देव्या उक्तं तेन मे प्रयोजनं विशाखनन्दिकुमारस्य रमणाय' इति । राज्ञा भणितं 'देवि! मा कुप्य, मुञ्च असद् अध्यवसायम्, परिहर स्त्रीजनसुलभं चापल्यम्, समीक्षस्व निजकुलक्रमम्, किं त्वया दृष्टः कोऽपि अस्माकं कुले (अन्यः) सुतः वा एकस्मिन् पुष्पकरण्डकोद्यानस्थिते पूर्वमपि (=अतीते) प्रविश्यमाणः? ततः कथं पूर्वपुरुषाऽऽगतां व्यवस्थां चूरयामि? सर्वथा अन्यद् किमपि प्रार्थ्य्। देव्या भणितं 'महाराज! गच्छ निजमन्दिरम् । उद्यानलाभाऽभावे कियन्मात्रा अन्यपदार्थप्रार्थना? राज्येन, राष्ट्रेण, धनेन, स्वजनेन, बान्धवजनेन । स्वशरीरपालनेनाऽपि न कार्यं किमपि मम अत्र । / 29 / / शुं छे?" राणीए कह्युं "महाराज! पुष्पकरंडक उद्याननो परिभोग' राजा बोल्यो-"तारे तेनुं शुं प्रयोजन छे?' राणीए जणाव्युं- विशाखनंदी कुमारना विलास माटे मारे तेनुं प्रयोजन छे.' राजाए कह्युं- हे देवी! तमे कोप न करो, आ अशुभ अध्यवसायने तजी दो, स्त्रीजनोने सुलभ एवी चपलतानो त्याग कर, पोताना कुल-क्रमने विचार, शुं आपणा कुळमां पुष्पकरंडक उद्यानमां एकनी हाजरीमां पूर्वे अन्य कोइ कुमारने प्रवेश करतो तें joyo che? to पूर्वपुरुषोनी चाली आवती व्यवस्थानो हुं केम भंग करुं? माटे गमे ते रीते बीजुं कांइ मागी ले." त्यारे राणी कहेवा लागी के-"हे महाशय! तमे पोताना स्थाने पधारो, उद्यानना लाभ विना अन्य पदार्थनी प्रार्थना शुं मात्र छे? मारे राज्य, राष्ट्र, धन, स्वजन, बांधव के शरीर-पोषणथी पण मारे वर्तमानमां कांइ प्रयोजन नथी. (28)
Page #169
--------------------------------------------------------------------------
________________ 154 जीवंतीविहु नरनाह! नाहमेयं तुह्प्प्साएन्न्ण्। जै पुत्तं कीलंतं पेच्छामि तदाऽफलं जीयं ॥30॥ नरनाह! तुह समक्खंपि नेस पुज्जइ मणोरहो जै मे । पच्छा दूरे सेसं भोयणमेत्तेऽवि संदेहो । | 31 / / वज्जघडिओऽसि मन्ने जमेगपुत्तंपि परिभवदुहत्तं । दट्टू सुहं चिट्ठसि अहह महानिरणुतावोऽसि । / 32 / / श्रीमहावीरचरित्रम् इय सलिलेहि व बहुविहवयणेहिं णरिंदमाणसं तीए । तडमिव महानईए दुहाकयं नेहनिविडंपि । ।33॥ जीवन्त अपि खलु नरनाथ ! न अहमेनं तवप्रसादेन । यदि पुत्रं क्रीडन्तं प्रेक्षे तदा अफलं जीवनम् । / 30 / / नरनाथ! तव समक्षमपि न एषः पूज्यते मनोरथः यदि मम । पश्चाद् दूरं शेषं भोजनमात्रेऽपि सन्देहः । / 31 / / वज्रघटितः असि मन्ये यद् एकपुत्रमपि परिभवदुःखार्तम् । दृष्ट्वा सुखं तिष्ठसि अहह ! महन्निरनुतापः असि । / 32 / / एवं सलिलैः इव बहुविधवचनैः नरेन्द्रमानसं तया । तटमिव महानद्याः द्विधाकृतं स्नेहनिबिडमपि । / 33 / / हे नरनाथ! हुं जीवती छतां तमारा प्रसादथी जो पुत्रने त्यां क्रीडा करतो न जौं तो मारुं जीवित निष्फळ 9. (30) हे नाथ! तमारी समक्ष पण आ मारो मनोरथ जो पूर्ण न थाय, तो पछी अन्य बीजुं तो दूर रहो, परंतु मारा भोजन मात्रमां पण संदेह समजवो. (31) वळी हे देव! हुं धारुं छुं के-तमे वज्रथी घडायेला छो के जेथी एक पुत्रने पण परिभवथी दुःखार्त जोया छतां सुखे जेसी रह्या छो. अहो! तमे अत्यंत निर्दय छो.' (32) इत्यादि जळथी महानदीना कांठांनी जेम तेनां विविध वचनोथी स्नेहथी निबिड छतां राजानुं मन दुःखातुर ग. (33)
Page #170
--------------------------------------------------------------------------
________________ 155 तृतीयः प्रस्तावः रन्ना भणियं सुंदरि! मा संतप्पसु करेसु करणिज्जं । अच्छौ सेसं दूरे जीयंपिह तुज्झ आयत्तं । / 34 / / ___ एवं बहुं संठविऊण गओ निरंदो atthaannmNddvNmi| आहूया म्ण्तिन्नो। साहिओ तेसिं रहंमि समग्गो देवीकोववैयरो सकुलक्कमववत्था y। मंतीहिं भणियं-'देव! वीसत्था होह, अम्हे गंतूण देविं प्रूवेमो|' अणुन्नाया य राइणा गया देवीए सगासं, भणिया य अणेगप्पगारेहिं, न य कहंपि स्ण्बुज्झि। तओ विलक्खवयणा समागया राइणो सगासे, भणिउं पवत्ता य-'देव! निच्छयं देवी गाढजणियकोवा मरणंपि अब्भुवगमेज्जा, ता सव्वहा जहा तहा अणुणयणजोग्गा', रन्ना भणियं-'भो किमेवं वाहरह?, किं तुब्भे न जाणह अम्ह कुलक्कमं?-जमेगंमि रममाणे उज्जाणे अन्नो न पविसइ, वसंतमासपविट्ठो य मासग्गसो राज्ञा भणितं 'सुन्दरि! मा सन्तप, कुरु क्र्न्नीय्म्। अस्तु शेषं दूरे जीवं अपि खलु तव आयत्तम् । / 34 / / ___ एवं बहु संस्थाप्य गतः नरेन्द्रः आस्थान्म्न्न्द्द्पे। आहूताः म्न्त्रिन्न्ः। कथितः तेषां रहसि समग्रः देवीकोपव्यतिकरः स्वकुलक्रमव्यवस्था c। मन्त्रिभिः भणितं 'देव! विश्वस्थः भव, वयं गत्वा देवी प्ररूपयामः । अनुज्ञाताः च राज्ञा गताः देव्याः सकाशं भणिता च अनेकप्रकारैः, न च कथमपि स्म्बुध्य्ते। ततः विलक्षवदनाः समागताः राज्ञः सकाशं, भणितुं प्रवृत्ताः च देव! निश्चयं देवी गाढजनितकोपा मरणमपि अभ्युपगच्छेत्, तस्मात् सर्वथा यथा तथा अनुन्य्न्योग्या|' राज्ञा भणितं 'भोः, किमेवं व्याहरत?, किं यूयं न जानीथ अस्माकं कुलक्रमम्-यदेकस्मिन् रममाणे उद्याने अन्यः न प्रविशति, वसंतमासप्रविष्टः पछी राजाए कह्युं के-"हे सुंदरी! तुं संताप न पाम अने कर्तव्यने संभार. बीजुं तो दूर रहो, परंतु आ मारुं वित 55 तारे आधीन छ.' (34) - एम अनेक रीते समजावीने राजा राजसभामां गयो. त्यां मंत्रीओने बोलावीने तेणे एकांतमां राणीना कोपनो बधो प्रसंग अने पोताना कुळनी व्यवस्था तेमने कही संभळावी. त्यारे मंत्रीओ बोल्या के- "हे देव! तमे शांत थाओ. अमे पोते जैने राणीने समजावीए." एटले राजाए आज्ञा आपतां तेओ राणी पासे गया अने अनेक प्रकारे तेमणे राणीने समजावी, छतां ते कोइ रीते समजी नहि. त्यारे विलक्षण मुख करीने तेओ राजा पासे पाछा आव्या अने कहेवा लाग्या के-"हे देव! खरेखर राणीनो कोप बहुज गाढ छे, जेथी ते वखतसर मरणना शरणने पण स्वीकारी ले. माटे गमे ते रीते ते मनाववा योग्य छे.' राजा बोल्यो-"अरे! तमे आ शुं बोलो छो? शुं तमे अमारा कुळनी मर्यादा जाणता नथी? के उद्यानमां एक क्रीडा करतो होय त्यारे अन्य प्रवेश न करी शके. अत्यारे वसंतऋतु आवतां ज प्रवेशेलो विश्वभूति त्यां एक महिना सुधी विलास माटे रह्यो छे. त्यारे मंत्रीओ
Page #171
--------------------------------------------------------------------------
________________ 156 श्रीमहावीरचरित्रम् ciTThaiM'tti, मंतीहिं भणियं- 'देव ! जाणेमो, केवलं दुन्निग्गहो इत्थीमहागहो', राइणा सविसायं भणियं एगत्तो मज्जाया पल्हत्थिज्जइ कुलक्कमपरूढा । अन्नत्तो मरै पिया आवडियं संकडमियाणि । / 35 / / संपज्जइ धुवमेहिं अपत्तकालेऽविय विहिवसेणं । दढनेहबंधबंधुरबंधवजणचित्तविच्छेओ । / 36 / / महिलायत्तो राया जुत्ताजुत्तं न पेच्छ किंपि । इय अवजसो दिसासुं अखलियपसरो चिरं भमिही । / 37 / / च मासाग्रशः तिष्ठति' इति । मन्त्रिभिः भणितं 'देव ! जानीमः केवलं दुर्निग्रहः स्त्रीमहाग्रहः । राज्ञा सविषादं भणितं - एकत्र मर्यादा पर्यस्यते कुलक्रमप्ररूढा । अन्यतः मरति प्रिया आपतितं सङ्कटमिदानीम् ॥35॥ सम्पद्यते ध्रुवमिदानीमप्राप्तकालेऽपि च विधिवशेन । दृढस्नेहबन्धबन्धुरबान्धवजनचित्तविच्छेदः ॥36॥ महिलाऽऽयत्तः राजा युक्तायुक्तं न प्रेक्षते किमपि । इति अपयशः दिक्षु अस्खलितप्रसरः चिरं भ्रमिष्यति । / 37 / / बोल्या-'हे देव! ते अमो जाणीए छीए, छतां स्त्रीजातिनो दुराग्रह दुःखे निग्रह करवा योग्य छे.' एटले राजाए खेद साथे जणाव्युं के ऽएक बाजु कुलक्रमागत मर्यादानो लोप थाय छे अने बीजी बाजु प्रियतमा मरण पामे छे. अहो! अत्यारे तो महासंकट आवी पड्युं छे. (35) आ आपत्तिकाळे विधिना योगे दृढ स्नेहधारी स्वजन, संबंधीओना मन अवश्य तूटी जशे. (36) वळी 'स्त्रीने आधीन थयेल राजा योग्यायोग्यनो कांइ विचार करतो नथी,' ए प्रमाणे अपयश अस्खलित रीते दिशाओमां प्रचार पामीने चिरकाळ भमशे; (37)
Page #172
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः ता मंतिणो! उवायं तमियाणि कुणह कंपि परिसुद्धं । जह सा जीवै देवी सकुलववत्था य निव्वह । / 38 / / 157 एवमायन्निऊण 'जं देवो आणवेइ' त्ति भणिऊण ठिया एगंते मंतिणो । सुनिउणबुद्धीए य सम्मं निच्छिऊण कज्जतत्तं साहियं नरिंदस्स, जहा- देव! एवं पत्तकालं किल पच्चंतराया देसमुस्सिंखलो विद्दवेइ य, एतदत्थसंबद्धा लेहारिया कीरंति । ते य तुम्हाण लेहे समप्पेंति । तत्थावधारणाणंतरं पयाणयं च दवाविज्जइ, तहा कए खुब्भइ सामंतवग्गो । कुमारोऽवि विन्नायवैयरो फुप्फकरंडगुज्जाणं मोत्तूण एइत्ति । एयं च उभयमवि सुपडिविहियं भवै । ' एवमायन्निऊण अब्भुवगयं राइणा । उट्ठिया मंतिणो । साहिओ देवीए एगंतट्ठियाए एस विय्रो। सहरिसाए कयं तीए भोयणं । पमुक्को कोवाडंबरो । तस्माद् मन्त्रिणः! उपायं तद् इदानीं कुरु किमपि परिशुद्धम् । यथा सा जीवति देवी स्वकुलव्यवस्था च निर्वहति । / 38 / / एवमाकर्ण्य 'यद् देवः आज्ञापयति' इति भणित्वा स्थिताः एकान्ते म्न्त्रिन्न्ः। सुनिपुणबुद्ध्या च सम्यग् निश्चित्य कार्यतत्त्वं कथितं नरेन्द्रस्य, यथा-'देव! एतत् प्राप्तकालम् । किल प्रत्यन्तराजा देशं उच्छुङ्खलः विद्रवति च एतदर्थसम्बद्धा लेखहारकाः क्रियन्ते । ते च युष्मभ्यं लेखान् समर्पयिष्यन्ति । तत्र अवधारणाऽनन्तरं प्रयाणकं च देयं (?) / तथा कृते क्षोभिष्यति सामन्तवर्गः । कुमारः अपि विज्ञातव्यतिकरः पुष्पकरण्डकोद्यानं मुक्त्वा आगमिष्यति । एवञ्चोभयमपि सुप्रतिविहितं भविष्यति । ' एतच्च आकर्ण्य अभ्युपगतं राज्ञा । उत्थिताः मन्त्रिणः । कथितः देवीं एकान्तस्थिताम् एषः व्यतिकरः । सहर्षया कृतं तया भोजनम् । प्रमुक्तः कोपाऽऽडम्बरः । माटे हे मंत्रीओ! तमे हवे कोइ विशुद्ध उपाय शोधो के जेथी राणी जीवती रहे अने स्वकुळनी व्यवस्था सयवाय.' (38) ए प्रमाणे सांभळतां 'जेवी देवनी आज्ञा' एम कहीने मंत्रीओ एकांतमां बेसी पोतानी निपुण बुद्धिथी कार्यतत्त्वनो बराबर निश्चय करी, तेमणे राजाने निवेदन कर्युं के-'हे देव! अत्यारे समयोचित ka2वा योग्य एज छे के 'नजीकनो राजा उशृंखल थैने देशने उपद्रव पमाडे छे' एवा अर्थवाळा लेखो लेखहारक पुरुषो लावे अने ते तमने अर्पण करे. ते लेखो वांच्या-विचार्या पछी तमे प्रयाण ka2वानी आज्ञा आपो. तेम करवाथी सामंतवर्ग क्षोभ पामशे अने ए प्रसंग जाणवामां आवतां कुमार विश्वभूति पण पुष्पकदंडक उद्यान मूकीने आवतो रहेशे. ए बन्ने रीते अनुकूळ थै पडशे.' एम सांभळतां राजाए ए वात स्वीकारी एटले मंत्रीओ उठ्या अने एकांतमां बेठेल राणीने ए वात तेमणे कही. जेथी हर्ष पामता तेणे भोजन कर्युं अने कोपाडंबर मूकी दीधो.
Page #173
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् बीयदिवसे य लिहियकवडलेहहत्था, उद्धूलियजंघा, गाढपरिस्समकिलंता उवट्ठाविया मंतीहिं अपुव्वपुरिसा, नीया य रायसमीवे । खित्ता तेहिं लेहा । वाइया सयमेव राइणा । विन्नाओ त्द्त्थो। कवडकोवप्फडाडोवपुव्वं च भणिया नियपुरिसा- 'रे रे पुरिसा ! ताडेह स्न्नाह्भेरिण्। नयरदूरे पइट्ठह गुडुरं । आयट्टह दिव्वाउहाई । समप्पह जयहत्थिं जेण करेमि पत्थाणं' ति वृत्ते तहत्ति निव्वत्तियं पुरिसेहिं । इओ य भेरीसद्दसवणओ संखुद्धं सामंतमंडलं । पगुणीकया मयगलंतगंडत्थला कुंजरघडा । संवूढा सुहडसत्था । चउद्दिसिंपि पयट्टाइं तुरघट्टाई । मिलिया सेणाहिवइणो । किं बहुणा ? - हलहलियं सयलं भूमंडलं । ठिओ पत्थाणंमि न्न्रिण्दो। एत्थंतरे अविन्नायपरमत्थो पत्थाणद्वियमुवलब्भ नराहिवं निग्गओ पुप्फकरंडगुज्जाणाओ विस्सभूई कुमारो, समागओ रायसमीवे, निवडिओ चलणेसु । पुट्ठो विय्र्ण्। साहिउमारद्धो य नरिंदेण, जहा - 'वच्छ ! अत्थि पच्चंतसीमालो पुरिससीहो नाम 158 द्वितीयदिवसे च लिखितकपटलेखहस्ताः उद्धूलितजङ्घाः, गाढपरिश्रमक्लान्ताः उपस्थापिताः मन्त्रिभिः अपूर्वपुरुषाः, नीताः च राजसमीपे । क्षिप्ताः तैः लेखाः । वाचिताः स्वयमेव राज्ञा । विज्ञातः तदर्थः । कपटकोपफटाटोपपूर्वं च भणिताः निजपुरुषाः - 'रे रे पुरुषाः ! ताडयत सन्नाहभेरीम् । नगरदूरे प्रतिस्थापयत हस्तिगणम् । आकर्षत दिव्याऽऽयुधानि । समर्पय जयहस्तिनं येन करोमि प्रस्थानमिति उक्ते तथेति निवर्तितं पुरुस्सैः। इतश्च भेरीशब्दश्रवणतः संक्षुब्धं सामन्तमण्डलम् । प्रगुणीकृताः मदगलद्गण्डस्थलाः कुन्य्ज्र्घ्त्ताः। संव्यूढाः सुभटसार्थाः । चतुर्दिक्षु अपि प्रवृत्तानि तुरगघट्टानि । मिलिताः सेनाधिपतयः । किं बहुना? कम्पितं सकलं भूमण्डलम् । स्थितः प्रस्थाने नरेन्द्रः । अत्रान्तरे अविज्ञातपरमार्थः प्रस्थानस्थितम् उपलभ्य नराधिपं निर्गतः पुष्पकरण्डकोधानतः विश्वभूतिः कुमारः, समागतः राजसमीपे, निपतितः चरणेषु । पृष्टः व्यतिकरः । कथितुमारब्धश्च नरेन्द्रेण यथा 'वत्स अस्ति प्रत्यन्तसीमावर्ती पुरुषसिंहः नामा मण्डलाधिपः । सः च पूव पछी बीजे दिवसे लखेला कपटलेख हाथमां लै, पोतानी जंघाओ धूलियुक्त करी अने गाढ परिश्रमथी थाकेला नवा पुरुषो, मंत्रीओए तैयार कर्या अने तेमने राजा पासे लई गया. एटले तेमणे लेखो राजा आगळ मूक्या, जे राजाए पोते वांची जोया अने तेनो अर्थ समजी लीधो. त्यारबाद कपटकोपना आडंबरपूर्वक तेणे पोताना पुरुषोने जणाव्युं के-'अरे! सेवकजनो! संग्राममां सज्ज थवानी भेरी वगाडो, हाथीओने सज्ज करीने नगरनी दूर मोकलो, दिव्य आयुधो धारण करो, जयहस्ती मने सुप्रत करो के जेथी हुं प्रयाण करुं.' एम राजाए आज्ञा करतां सेवक पुरुषोए बधुं ते प्रमाणे कर्युं. एवामां भेरीनो शब्द सांभळतां सामंतो बधा क्षोभ पाम्या, मदझरता अनेक हाथीओ सज्ज करवामां आव्या, सुभटो बधा तैयार थै गया, अश्वो चोतरफ दोडादोडी करी रह्या, अने सेनापतिओ बधा एकठा थया. वधारे शुं कहेवुं? बधुं भूमंडळ आकुळव्याकुळ थवा लाग्युं एटले राजाए प्रयाण कर्युं. एवामां राजाने प्रयाण करतो जाणीने 52मार्थ समज्या विना विश्वभूतिकुमार पुष्पकदंडक उद्यानमांथी बहार नीकळ्यो; अने राजा पासे आवी, तेना page paDIne तेणे हकीकत पूछी. त्यारे राजा कहेवा लाग्यो के-'हे वत्स! पासेना सीमाडापर पुरुषसिंह नामे मांडलिक राजा छे, ते पूर्वे स्नेहभाव तथा आज्ञा प्रमाणे रहेवानुं कबूल
Page #174
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः म्ण्द्द्लाहिवो। सो य पुव्वं पणयभावं आणावत्तित्तणं पडिवज्जिऊण य संपइ दरिसियतिव्ववियारो निहयसीमागामजणो अम्ह मंडलमैक्कमै । ता पुत्त ! महंतो एस मे परिभवो । अविय सपियपियामहपमुहज्जियं महिं पेच्छिऊण हीरंतिं । कह सकलंकं जीयं निरत्थयं संपइ वहामो ? / / 39 / / अज्जवि वि सपुरिसा पयंडभुयदंडदलियपडिवक्खा । हिंति परस्स महिं अम्हे न नियंपि रक्खामो । / 40 / / भग्गुच्छाहं रिउवग्गनंदणं mukkcittvdvNbhN| निवडियसहं च सीमंतिणीओ जणयंति किं पुत्तं ? / / 41 / / प्रणयभावं आज्ञावर्तित्वं प्रतिपद्य च सम्प्रति दर्शिततीव्रविकारः, निहतसीमाग्रामजनः अस्माकं मण्डलम् अतिक्राम्ति। तस्मात् पुत्र! महान् एषः मम परिभवः । अपि च स्वपिता-पितामहप्रमुखाऽर्जितां महीं प्रेक्ष्य ह्रियमाणाम् । कथं सकलङ्कं जीवितं निरर्थकं सम्प्रति वहामः ? / / 39 / / 159 अद्यपि केऽपि सुपुरुषाः प्र्च्न्न्द्द्भुज्द्न्न्द्द्द्लित्प्र्तिप्क्स्साः। गृह्णन्ति परस्य महीं वयं न निजामपि रक्षामः । / 40 / / भग्नोत्साहं रिपुवर्गनन्दनं मुक्त्चित्ताऽव्स्स्त्त्म्भ्ण्। निपतितसखिं च सीमन्तिण्यः जनयन्ति किं पुत्रम् ? / / 41 / / करीने, अत्यारे तीव्र विरोध बतावी, सीमाडाना ग्राम्यजनोने सतावे छे अने आपणा देशनुं अतिक्रमण करे छे; जेथी हे पुत्र! ए मारे एक मोटो परिभव छे अने वळी पोताना तात के पितामह प्रमुख पूर्वजोए उपार्जित करेल पृथ्वीने पराधीन थती जोइने अत्यारे निरर्थक कलंकित जीवितने केम धारण करीए? (39) आजे केटलाक स्ववंशीय पुरुषो प्रचंड भुजदंडथी शत्रुओने पराजित करी परनी पृथ्वी छीनवी le che, ane ame पोतानी भूमिनुं पण रक्षण करी शकता नथी. (40) भग्नोत्साह, शत्रुवर्गने आनंद पमाडनार, मनोबळ विनाना तथा मित्रवर्ग रहित एवा पुत्रने स्त्रीओ शा माटे जन्म आपती हशे? (41)
Page #175
--------------------------------------------------------------------------
________________ 160 श्रीमहावीरचरित्रम ता पुत्त! पत्तकालं अवजसपंकप्पसमणगजलकप्पं । जरविहुरंगरसायणमहुणा सरणं रणे मज्झ । / 42 / / एवं च रण्णा सिट्टे कोवदट्ठोठ्ठपुडो उठ्ठिऊण निवडिओ चरणेसु कुमारो, विन्नविउमाढत्तो य-'ताय! मुंचह कोवसंरंभं । केत्तियमेत्तो सो दुरायारो? / न हि लीलादलियमत्तमायंगकुंभत्थलो केसरी समोत्थरै गोमाउयं, नियकुलसिलोच्चयसमुच्च-सिहरदलणदुल्ललियं निवडै एरंडकंडे सहस्सनयणकुलिसं । नेव य पडिपुण्ण-मंडलहरिणंकदिणयरकवलणलालसो गिलै तारयजालं घ्क्ल्लोलो। ता पसीयह, विरमह तुम्हे, देह ममाएसं, अवणेमि तुम्ह पसाएण तस्स धट्ठसोंडीरिमस्स भुय्द्ण्द्द्क्ण्द्दु। न य अम्हारिसेसु विज्जमाणेसु जुत्तमेयं taayss। tumha पयावोच्चिय साहेइ क्ज्जाइण्। तहाहि तस्मात् पुत्र! प्राप्तकालम् apyshopngkprshmnkjlklpm| जराविधूराङ्गरसायणम् अधुना शरणं रणं मम । / 42 / / एवं च राज्ञा शिष्टे कोपदष्टौष्टपुटः उत्थाय निपतितः चरणयोः कुमारः, विज्ञप्तुम् आरब्धवान् च 'तात! मुञ्च kopsNrmbhm। कियन्मात्रः सः दुराचार्ः?| न खलु लीलादलितमत्तमातङ्गकुम्भस्थलः केसरी समवस्तरति गोमायुम्, (न च) निजकुलशिलोच्चयसमुच्चशिखरदलनदुर्ललितं निपतति एरण्डकाण्डे सहस्रनयनकुलिशम् । नैव च प्रतिपूर्णमण्डलहरिणाङ्क-दिनकरकवलनलालसः गलति तारकजालं राहुः । तस्मात् प्रसीद, विरम त्वम्, देहि मम आदेशम्, अपनयामि तव प्रसादेन तस्य धृष्टशौण्डीरस्य भुजाद्न्न्द्द्क्न्न्द्दुम्। न च अस्मादृशेषु विद्यमानेषु युक्तमेतत् तातस्य । तव प्रतापः एव साधयिष्यति कार्याणि । तथाहि माटे हे पुत्र! अत्यारे मारे हवे अपयशरूप कादवने धोवामां जळ समान, अने जराथी दुःखी लोकोने रसायनरूप एवुं रणांगणनुं शरण लेवुं उचित छे.' (42) ए प्रमाणे राजाए कहेतां कोपथी ओष्ठपुटने दबावीने कुमार उठ्यो अने राजाना page paDIne विनंति करवा लाग्यो के- हे तात! आ कोपनो आवेग तजी घो. ते दुराचारी शुं मात्र छे? पोतानी लीलामात्रथी मत्तेहाथीना कुंभस्थळोने दळी नाखनार एवो सिंह कांइ शियाळ सामे न ज जाय. पोताना कुळपर्वतोना उंचा शिखरोने दळवामां समर्थ एवुं इंद्रनुं वज कांइ एरंडापर पडे? पूर्णचंद्र तथा सूर्यने गळी जवामां अभिलाषी एवा ग्रहो कांइ ताजासमूहने गळवाने इच्छे? माटे हे तात! तमे प्रसन्न थैने ए साहसथी विराम पामो अने मने आदेश आपो के जेथी आपना प्रसादथी, खोटी रीते बळ बतावनार एवा तेना भुजदंडनी खरज-खुजलीने दूर करुं. वळी अमारा जेवा विद्यमान छतां तातने आवा साहसमां उतरवुं योग्य नथी. खरी रीते तो तमारो प्रताप ज कार्योने साधे छे. कारणके
Page #176
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः पुव्वमहासेलुच्छंगसंगिणो उग्गमे व सूर्स्स्। दूरदिसिपसरियंपि हु तिमिरं किरणच्चिय हणंति । / 43 / / गंभीरगहिरघोसा विवरंमुहवाहिउग्गवैनिवहा । आगयगयाइं रयणायरस्स वेलच्चिय करेइ । / 44 / / उभडदंडुड्डामरविलसिरवरपत्तकोसगभाई । हिमगिरिणो कमलाई हणंति पवणुद्धयतुसारा । / 45 / / इय भणिए गाढोवरोहेण दिण्णो आएसो राइणा कुमारस्स । पणामपुव्वयं पडिच्छिऊण दवावियं तेण पयाणयं । चलियं चाउरंगं सेन्नं, कहं चिय? पूर्वमहाशैलोत्सङ्गसङ्गिनः उद्गमे इव सूर्य्स्य्। दूरदिक्प्रसृतमपि खलु तिमिरं किरणमेव हन्ति । / 43 / / गम्भीराऽस्ताघघोषाः विवरमुख (प्र) वाहोग्रवृत्तिनिवहाः । आगतगतानि रत्नाकरस्य वेलाः एव कुर्वन्ति । / 44 / / 161 उद्भटदण्डोड्डामरविलसद्वरपत्रकोशगर्भाणि । हिमगिरेः कमलानि ध्नन्ति पवनोद्भूततुषाराः । / 45 / / इति भणिते गाढोपरोधेन दत्तः आदेशः राज्ञा कुमारस्य । प्रणामपूर्वकं प्रतीच्छ्य दापितं तेन प्र्यान्न्क्म्। चलितं चतुरङ्गं सैन्यम्, कथमेव ? पूर्वाचलना शिखरना खोळामां रहेल सूर्यनो उदय थतां सर्वत्र प्रसरेल अंधकारने किरणो पण परास्त करी भूडे छे. (43) गंभीर अने उंडा घोषयुक्त समुद्रना मोजा ज पाताल-कळशाना मुख आगळ महा प्रवाहरूपे गमनागमन हुरे छे. (44) उत्कट दंड-नालपर अत्यंत विलास करता श्रेष्ठ पत्र, कोश अने केसरायुक्त हिमालयना कमळोने पवनथी उछळेल हिमकणो हणी नाखे छे. ए प्रमाणे कुमारे गाढ आग्रहपूर्वक कहेतां, राजाए तेने आज्ञा आपी. एटले प्रणामपूर्वक ते स्वीकारीने कुमारे प्रयाण करवानो हुकम कर्यो अने चतुरंग सेना चालती थै, के जेमां
Page #177
--------------------------------------------------------------------------
________________ 162 गंडत्थलपगलंतुग्गदाणधारंधयारियदियंता । चलकन्नातालवाडियमयगंधायट्ठियदुरेहा । / 46 / / श्रीमहावीरचरित्रम् ऐघोरघोसगलगज्जिविहियखीरोयमहणसंकासा । उज्जलताराभरणा गयणाभोगव्व भासंता । / 47 / / कयलीवणकयसोहा गेरुयरसलित्तवियडकुंभयडा । जंगमया कुलसेलव्व पत्थिया हत्थिणो सिग्घं । / 48 / / तिहिं विसेसियं । चलिया य पवणवेगा खरखुरसिहखणियखोणिणो तुरया । फेणुग्गिरणमिसेणं जसं व कुमरस्स वियरंता । / 49 / / ग्न्न्द्द्स्थ्ल्प्र्ग्ल्दुग्र्दान्धाराऽन्ध्कारित्दिग्न्ताः। चलत्कर्णतालपातितमदगन्धाऽऽकृष्टद्विरेफाः । / 46 / / अतिघोरघोषगलगर्जिविहितक्षीरोदमथनसङ्काशाः । उज्वलतारकाऽऽभरणाः गगनाभोगः इव भासमाणाः । / 47 / / कदलीवनकृतशोभाः गैरिकरसलिप्तविकटकुम्भतटाः । जङ्गमाः कुलशैलः इव प्रस्थिताः हस्तिनः शीघ्रम् । / 48 / / त्रिभिः विशेषितम् । चलिताः च पवनवेगाः खरखुरशिखाखनितक्षोणयः तुरगाः । फेनोद्गिरणमिषेण यशः इव कुमारस्य वितरन्तः । / 49 / / गंडस्थळपरथी झरता, उग्रमदजळथी दिशाओने अंधकारयुक्त बनावता, चंचळ कर्णतालथी पडता मदगंधथी लभराखीने भेंयता (45) अतिघोर घोषनी गर्जनाथी क्षीरसागरना मंथननी शंका पमाडनार तथा उज्ज्वळ तारारूप अथवा तारा समान आभरणयुक्त गगनांगण समान भासता, (47) कदलीना वन जेवी शोभा आपता, गेरूना रंगथी जेमना विकट कुंभस्थळो लिप्त छे अने जंगम कुलपर्वतो समान उंचा एवा हाथीओए सत्वर प्रयाण कर्युं. (48) तेमज पवन समान वेगवाळा, कठण खुरना अग्रभागथी जमीनने खोदता अने फीण काढवाना बहाने जाणे कुमारना यशने विस्तारता होय एवा अश्वो चालवा लाग्या. (49)
Page #178
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः करकलियकुंत-कोदंड - सेल्ल - भल्लय- - सुतिक्खकरवाला । सन्नद्धबद्धकवया पयंडभुयदंडबलकलिया । / 50 / / नियसोंडीरिमवसओ रिउसेन्नं जरतणं व विगणिता । सपहुप्पसायपरवसहियया जीएऽवि निरवेक्खा । / 51 / / पइखणविमुक्कहक्कार-पुक्कारुक्करिसतुट्टसन्नाहा । गेहनियत्तियदैया चलिया दप्पुभडा सुहडा । / 52 / / बहुविहपहरणभरिया रहनिवहा घणघणारवरौद्दा । सव्वपहेसु पयट्टा पवणुद्धुयधयवडाडोवा । / 53 / / करकलितकुन्त-कोदण्ड-शर-भल्ल - सुतीक्ष्णकरवालाः । सन्नद्ध बद्धकवचाः प्रचण्डभुजदण्डबलकलिताः । / 50 / / निजशौण्डीर्यवशेन रिपुसैन्यं जीर्णतृणमिव विग्न्न्य्न्त्ः। स्वप्रभुप्रसादपरवशहृदयाः जीवनस्यापि निरपेक्षाः । / 51 / / प्र्तिक्स्स्न्न्विमुक्थ्क्कार्-पूत्कारोत्क्र्स्स्त्रुत्तित्स्न्नाहाः। गृहनिवर्तितदयिताः चलिताः दर्पोद्भटाः सुभटाः । / 52 / / 163 बहुविधप्रहरणभृताः रथनिवहाः घणघणाऽऽरवरौद्राः । सर्वपथेषु प्रवृत्ताः पवनोद्धूतध्वजपटाऽऽटोपाः । / 53 / / तथा हाथमां कुंत, धनुष्य, भाला, बरछी तथा तरवारने धारण करता, बख्तर बांधीने सज्ज थयेला, प्रचंड हंडना जलयुक्त, (40) पोताना शौर्यना वेगथी रिपुसैन्यने जीर्णतृण समान गणता, पोताना स्वामीना प्रसादथी पराधीन हृदयवाळा अने जीवितनी पण दरकार न करनारा, (51) प्रतिक्षणे हक्कारनो पोकार मूकवाथी खेंचाणने लीधे जेमना कवच तूटी पड्या छे, पोतानी पत्नीने घर भणी. पाछी वाळता अने दर्पथी उद्भट एवा सुभटो पण चाल्या. (52) वळी अनेक प्रकारना शस्त्रोथी भरेला, घणघणाटना अवाजथी रौद्र तथा पवनथी उडता ध्वज-पटना आडंबरयुक्त एवा अनेक 2थो चोतरफ चालवा लाग्या. (53)
Page #179
--------------------------------------------------------------------------
________________ 164 श्रीमहावीरचरित्रम _ इय चातुरंगसेन्नं नरवैवयणेण व्द्द्द्धियान्न्ण्द्ण्। मुणिदाणजायपुन्नं व कुमरपासं समल्लीणं । / 54 / / तओ भंजतो गिरिसिहरावबद्धमहल्लभिल्लपल्लीओ, निब्भच्छंतो जणवयविद्दवण-बद्धलक्खं चरडपक्खं, अवलोयंतो नग-नगर-गामारामरमणीयं महीमंडलं, पडिच्छंतो मग्गे सामंतसमप्पियं विविहालंकार-करि-तुरयपमुहं पाहुडं पत्तो विज्झगिरिसमीवं । एगत्थ निवेसिओ ख्ण्धावारो। तओ य पहाणवियक्खणपरियणाणुगओ चलिओ कौहल्लेण विज्झगिरिमवलोइउं । अंतरे य उत्तुंगमत्तकुंजरकुलाइं पेच्छइ जहिच्छचाराइं । रेवातडरूढमहल्लसल्लईकवलणपराइं । / 55 / / इति चतुरङ्गसैन्यं नरपतिवचनेन वृद्धाऽऽन्न्द्म्। मुनिदानजातपुण्यमिव कुमारपाच~ समाऽऽलीनम् । / 54 / / ततः भञ्जन् गिरिशिखराऽवबद्धमहाभील्लपल्लीन्, निर्भर्त्सयन् जनपदविद्रवणबद्धलक्षं चरटपक्षम्, अवलोकयन् नग-नगर-ग्रामाऽऽरामरमणीयं महीमण्डलम्, प्रतीच्छन् मार्गे सामन्तसमर्पितं विविधाऽलङ्कारकरि-तुरगप्रमुखं प्राभृतं प्राप्तः विन्ध्यगिरिसमीपम् । एकत्र निवेषितः स्क्न्धावार्ः। ततश्च प्रधानविचक्षणपरिजनाऽनुगतः चलितः कौतूहलेन विन्ध्यगिरिम् अवलोकयितुम् । अन्तरे च - उत्तुंङ्गमत्तकुञ्जरकुलान् प्रेक्षते यथेच्छचरान् । रेवातटरूढमहत्शल्यकीकवलनपरान् । / 55 / / ए प्रमाणे राजाना वचनथी वधता आनंदसहित चतुरंग सैन्य, मुनिदानथी उत्पन्न थयेला पुण्यनी जेम इमारनी पासे उपस्थित थयुं. (54) पछी पर्वतोना शिखरोपर बांधेल भीलोनी मोटी पल्लीओने भांगतो, लोकोने सताववामां तत्पर एवा लुंटाराओनी निर्भर्जना करतो, नगर, गाम, पर्वत, बगीचाथी रमणीय एवा महीमंडळनुं अवलोकन करतो, मार्गमां सामंतोए आपेल विविध अलंकार, हाथी, अश्व प्रमुखने स्वीकारतो एवो विश्वभूतिकुमार विंध्याचलनी समीपे पहोंच्यो. त्यां सेनाने एक ठेकाणे स्थापना करी अने पोते विचक्षण प्रधानपुरुषोने लैने कौतुकथी विंध्यगिरि जोवाने चाल्यो. जतां जतां मार्गमां यथेच्छ चरता अने रेवानदीना कांठे उगेली मोटी द्राक्ष-लताओनुं भक्षण करता एवा उन्नत-मत्त-हाथीओ तेना जोवामां आव्या. (55)
Page #180
--------------------------------------------------------------------------
________________ 165 तृतीयः प्रस्तावः निसुणै पेम्मभरालसजुवईपरिकिन्नकिन्नराबद्धं । करकलियतालकलरवसंचलियं पंचमुग्गारं । / 56 / / निज्झरझंकाररवायण्णणघणघोससंकियमणाणं । तंडवमस्सिक्खियपंडियाण पेक्खइ सिहंडीणं । / 57 / / तयणंतरं च पुरओ पयट्टो समाणो गायंतं व पवणगुंजियसरेणं, हसंतं व विप्फुरियफारफुलिंगुग्गारेहिं, पणच्चंतं व समीरपसरियमहल्लजालाकलावेहिं, विलुलियकेसपासं व गयणंगणलंबमाणधूमपडलेण नियै दारुणं दावानलं । तं च ऐलंघिऊण कमेण पहाणपुरिसं व तुंगायारं सुवंसपडिबद्धं च, नरेसरं व वररयणकोसं जणाणुगयपायच्छायं च, काऊरिसं निशृणोति प्रेम्भ्राऽल्स्युव्तीप्रिकीर्न्न्किन्न्राऽऽब्द्ध्म्॥ करकलिततालकलरवसञ्चलितं पञ्चमोद्गारम् । / 56 / / निर्झरझङ्काररवाऽऽकर्णनघनघोषशङ्कितमनसाम् । ताण्डवं अशिक्षितपण्डितानां प्रेक्षते शिखण्डिनाम् । / 57 / / तदनन्तरं च पुरतः प्रवृत्तः सन् गायन्तमिव पवनगुञ्जितस्वरेण, हसन्तमिव विस्फुरितस्फारस्फुलिङ्गोद्गारैः, प्रनृत्यन्तमिव समीरप्रसृतमहाज्वालाकलापैः, विलुलितकेशपाशमिव गगनाङ्गणलम्बमानधूमपटलेन पश्यति दारुणं दावान्ल्म्। तं च अतिलघ्य क्रमेण प्रधानपुरुषमिव तुङ्गाऽऽकारं सुवंशप्रतिबद्धं च, नरेश्वरमिव वररत्नकोशं जनाऽनुगतपादच्छायं च, कापुरुषमिव दुष्टसत्त्वाऽधिष्ठितं वळी प्रेमपूर्ण युवतीओ सहित किन्नरोए उच्चारेल अने हस्त-तालना कलरवयुक्त पंचम स्वरना उद्गारने Airtual, (57) झरणाना झंकारनो अवाज सांभळतां मेघना घोषनी मनमां शंका लावी, शीख्या विना पंडित बनेला एवा मयूरीना isq-नृत्यने सवलतो, (57) अने आगळ चालतां, पवनना गुंजारवथी जाणे गायन करी रहेल होय, अत्यंत उछळता तणखारूप उद्गारोथी जाणे हसतो होय, पवनथी विस्तार पामेल मोटी ज्वाळाओथी जाणे नृत्य करतो होय, अने गगनांगण सुधी पहोंचेल धूमना पडलथी जाणे केशपाशने छूटो कर्यो होय एवो दारूण दावानळ तेणे जोयो. अने तेने ओळंगीने क्रमे करीने कुमार विध्यपर्वत उपर चड्या. (ते विध्य पर्वत केवो छे ते जणावे छे.) जेम महापुरुषो विशाळ शरीरवाळा तथा सारा वंशवाळा होय तेम आ पर्वत उचो अने उत्तम वांसना वृक्षथी युक्त हतो. जेम राजा पासे रत्नना भंडार होय तथा लोको राजाना पगलाने अनुसरता होय तेम आ पर्वतमां अनेक रत्नो रहेला हता अने अनेक लोको आ पर्वतनी तळेटीना छायडामां रहेता हता. जेम दुर्जन खोटा पराक्रम वाळो
Page #181
--------------------------------------------------------------------------
________________ 166 श्रीमहावीरचरित्रम् व दुट्ठसत्ताहिट्ठियं निठुरसरूवं च, महिया(?ला)हिययं व दुल्लंघणिज्जं पओहरोवसोहियं च, आरूढो viNjhgiriN। tao चिरं काणणेसु, निज्झरेसु, विवरेसु, दुरारोहसिहरेसु, कयलीलीलाहरेसु, देवोवभोगुब्भडगंधेसु, सिलावट्टएसु, विविहमणोहरप्पएसेसु विहरिऊण परिस्संतो उवविट्टो एगंमि माहवीलयाहरे । एत्थंतरे पढियमेगेण चारणेण विंझो साराणुगओ निच्चं चिय नम्मयाए प्रिय्रिओ। सारंगजणियसोहो गयकुलकलहो दयावासो । / 1 / / उच्छूढखमाभारो विबुहपिओ म्य्न्न्सुण्द्र्स्रीरो। एवंविहो तुमं पिव कुमार! किं अब्भहियमेत्थ? ॥2॥ निष्ठुरस्वरूपं च, महिलाहृदयम् इव दुर्लङ्घनीयं पयोधरोपशोभितं च आरूढः विन्ध्यगिरिम् । ततः चिरं काननेषु, निर्झरेषु, विवरेषु, दुरारोहशिखरेषु, कदलीलीलागृहेषु, देवोपभोगोद्भटगन्धेषु, शिलापट्टकेषु, विविधमनोहरप्रदेशेषु विहृत्य परिश्रान्तः उपविष्टः एकस्मिन् माध्वील्तागृहे। अत्रान्तरे पठितं एकेन चारणेन - विन्ध्यः साराऽनुगतः नित्यमेव नर्मदया प्रिवृत्त्ः। सारङ्ग(साराऽङ्गः इति कुमारपक्षे)जनितशोभः गजकुलकलभः (गतकुलकलहः इति कुमारपक्षे) दयाऽऽवासः । / 1 / / उत्क्षिप्तक्षमाभारः विबुधप्रियः मदनसुन्दरशरीरः । एवंविधः त्वमपि कुमार! किं अभ्यधिकमत्र? / / 2 / / अने निष्फर आकारवाळो होय तेम आ पर्वत जंगली प्राणीओथी युक्त अने निष्फर आकारवाळो हतो. जेम स्त्रीनुं हृदय ओळंगी=पारखी न शकाय तथा ते पयोधरथी शोभती होय तेम आ पर्वत दुर्लध्य अने सरोवरोथी शोभतो हतो. पछी लांबो वखत जंगल, झरणा, गुफाओ, दुरारोह शिखरो, केळना लीलागृहो, देवोने उपभोगथी उत्कट गंधयुक्त शिलाओ तथा विविध प्रकारना मनोहर प्रदेशोमां विचरतां परिभ्रांत थयेल कुमार एक माधवीलतागृहमां बेठो. एवामां एक चारण बोल्यो के हे कुमार! तमे पण विंध्यगिरि समान छो, कारण के विंध्य पर्वत सार-काठिन्ययुक्त छे अने तमे सदा बळयुक्त छो, पर्वत नर्मदानदीयुक्त छे अने तमे नर्मभाषी सेवको सहित छो, पर्वत सारंग-हरणोयुक्त छे अने तमे बाणसहित छो, पर्वत हस्ती अने कलभ-नाना हाथीओना उदयवाळो छे, अने तमे कुलना कलहरहित तथा ध्यायुत छौ, (1) पर्वत क्षमा-पृथ्वीना भारने धारण करनार छे अने तमे क्षमायुक्त छो, पर्वत देवताओने प्रिय छे, अने तमे पंडितोने प्रिय छो, पर्वत मदन-एक जातना वृक्षोथी शोभे छे अने तमे मदन-मन्मथ जेवा रूपवान छो, एम तमे 59 / विध्यायलथी उतरता नथी. हे कुभार! 3DI, मां शुंडी बताव्यु?' (2)
Page #182
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 167 ____ एयमायन्निऊण परितुट्ठो कुमारो, भणियं च-'अहो साहु सिलेससारं पढियमेएण, ता देह एयस्स दीन्नार्ल्क्ख्ग्ण्|' 'जं देवो आणवेइत्ति भणिऊण पडिवन्नं भ्ण्द्दागारिएन्न्। खणंतरेण गओ नियआवासं । कयं पयाणयं, कमेण ya patto pccNtdesN| तहिं च पेच्छइ पमुइयपक्कीलियं गो-महिसि-पसु-करह-रासहपौरं धणधण्णसमिद्धं सुद्धगामागर-नगरं नियजणजाणवयं । विम्हियजणेण य आहूया विसयमहत्तरा सिट्ठिणो य, तंबोलदाणाइबहुमाणपुरस्सरं पुच्छिया य लोय्सुत्थासुत्थ्व्त्त्ण्। तेहिं भणियं-देव! तुम्ह भुयपंजरंतरनिलीणाणं अम्हाणं को सयन्नो मणसावि असुत्थयं काउं समीहेज्जा?, न हि जीवियसावेक्खो पंचाणणगंधकेसरकुरलिं तोडेज्जा भुयगरायफणफलगमणिं वा गिण्हेज्जत्ति, केवलं एत्तियमेव असुत्थं एवमाकर्ण्य परितुष्टः कुमारः, भणितं च 'अहो! साधु श्लेषसारं पठितमेतेन, तस्माद् देहि एतस्य दीनार्ल्क्स्स्म्|' 'यद् देवः आज्ञापयति इति भणित्वा प्रतिपन्नं भाण्डागारिकेण । क्षणान्तरेण गतः निजाऽऽवासम् । कृतं प्रयाणकम् क्रमेण च प्राप्तं प्रत्यन्तदेशम् । तत्र च प्रेक्षते प्रमुदितप्रकीडितं गो-महिष-पशु-करभ-रासभप्रचुरं धनधान्यसमृद्धं शुद्धग्रामाऽऽकर-नगरं निज्ज्ञ्जान्प्द्म्। विस्मितजनेन च आहूताः विषयमहत्तराः श्रेष्ठिनः च, ताम्बूलदानादिबहुमानपुरस्सरं पृष्टाः च लोक्सुस्थाऽसुस्थ्वृत्त्म्। तैः भणितं 'देव! तवभुजपञ्जरान्तरनिलीनानाम् अस्माकं कः सकर्णः मनसा अपि असुस्थं कर्तुं समीहेत? न हि जीवितसापेक्षः पञ्चाननगन्धकेसरकुरली त्रोटयेत्, भुजङ्गराजफणाफलकमणिं वा गृह्णीयात् । केवलमेतावन्मात्रमेव असुस्थम् ए प्रमाणे सांभळता कुमार घणो संतुष्ट थयो अने बोल्यो के-"अहो! ए सारी रीते श्लेष अलंकार बोल्यो, माटे एने एक लाख सोनामहोरो आपो." एटले "जेवी देवनी आज्ञा" एम कहीने भंडारीए ते प्रमाणे हुकम बजाव्यो. क्षणांतर पछी कुमार पोताना आवासमां आव्यो अने प्रयाण करतां अनुक्रमे ते पासेना देशमां पहोंच्यो. त्यां अवलोकन करतां पोताना देशना लोकोने प्रमोदपूर्वक विलास करतां, गायो, भेंशो, ऊंटो, गधेडा प्रमुख पशुओ तथा धन, धान्यथी समृद्ध तेमज गाम, नगर विगेरे सुखी जोया. जेथी मनमां विस्मय पामी तेणे देशना प्रधान पुरुषो अने श्रेष्ठीओने बोलाव्या अने तंबोल आपी बहुमान साथे तेमने लोक-प्रजाजनोना सुख-दुःखनी वात पूछी. एटले तेमणे निवेदन कर्युं- "हे देव! तमारा भुज रूप पांजरामां रहेतां अमने कयो समजु पुरुष मनथी पण अस्वस्थ-दुःखी करवानी इच्छा करे? कारण के पोताना जीवितनी दरकार करनार कयो सुज्ञ, सिंहना केसराना वाळने तोडवाने इच्छे? अथवा नागराजनी फणापर रहेल मणिने ग्रहण करवा कोण पोतानो हाथ लंबावे? छतां केवळ एटले मात्र दुःख छे के 1. श्लेष अलंकारमां एकज विशेषण पर्वतने अने कुमारने लागु पडता hoya che.
Page #183
--------------------------------------------------------------------------
________________ 168 श्रीमहावीरचरित्रम् जमेत्थ दावियसुद्धायारेहिं पणतरुणीगणेहिं, नयणचावपमुक्ककडक्खियमग्गणेहिं । दिसिदिसिनिद्दयपहणिवि पैदिणु पंथियहुं, हीरै हियौं हयासहि पहि पेक्खंतियहिं ॥1॥ विसयदोसदुहसंचयकहणपरायणहं, धम्ममग्गु देसंतह पैदिणु मुणिजणहं । भोगुवभोगु जहिच्छइ गिहिं निवसंतएहिं, अम्हेहिं करणु न लब्भहिं भवभयसंकियहिं । / 2 / / इय निसुणिऊण कुमरेण दरवियसियकवोलं हसिऊण सुचिरं पसंसिऊण य तव्वयणविन्नासं दवावियतंबोला विसज्जिया सिट्ठिणो विसयप्पहाणा y। तयणंतरं दूयवयणेण भणाविओ पुरिससिंघो, जहा-'कुमारो तुह दंसणुस्सुओ वट्टईत्ति । एयमायन्निऊण य पुरिससिंघनरवइणा कुमारस्स आणयणनिमित्तं पेसिया निय्फान्न्पुरिसा। तदणुरोहेण समागओ कुमारो, यदत्र दापितशुद्धादरैः पणतरुणीगणैः नयनचापप्रमुक्तकटाक्षमार्गणैः । दिशि दिशि निर्दयघातैः प्रतिदिनं पथिनां ह्रियते हृदयं हताऽऽशैः पथि प्रेक्षमाणैः । / 1 / / विषयदोषदुःखसञ्चयकथनपरायणं धर्ममार्ग दिशन्तं प्रतिदिनं मुनिजनम् । भोगोपभोगं यथेष्यते गृहे निवसद्भिः अस्माभिः करणं न लभ्यते भवभयशङ्कितैः । / 2 / / इति निश्रुत्य कुमारेण इषद्विकसितकपोलं हसित्वा सुचिरं प्रशंस्य च तद्वचनविन्यासं दापितताम्बूलाः विसर्जिताः श्रेष्ठिनः विषयप्रधानाः c। तदनन्तरं दूतवचनेन भाणितः पुरुषसिंहः यथा 'कुमारः तव दर्शनोत्सुकः व्र्त्ते|' एवमाकर्ण्य च पुरुषसिंहनरपतिना कुमारस्य आनयननिमित्तं प्रेषिताः निजप्रधानपुरुषाः । तदनुरोधेन समागतः कुमारः प्रवेशितः नगरे परमविभूत्या पुरुषसिंहेन, कारितः भोजनम्, समर्पिताः करि अहीं शुद्ध आदर आपती अने नेत्ररूप धनुष्यथी छोडेला कटाक्षरूप बाणोथी, पणांगनाओ हताश बनी मार्गमां अवलोकन करती ते चारे दिशामां प्रयाण करता पथिकोना हृदयने प्रतिदिन हरी ले छे-घायल करे छे. (1) वळी विषय-दोषरूप दुःखना संचयनो उपदेश आपवामां परायण अने प्रतिदिन धर्ममार्ग बतावता एवा मुनिजनो विद्यमान छतां भव-भयनी शंका करता अमे गृहस्थो भोगपभोगनी जे वांछा करीए छीए, तेथी तव्यने पाभी तो नथी.' (2) ए प्रमाणे सांभळतां स्टेज कपोलने विकसावतां, जरा हसीने तेमना वाक्छटानी प्रशंसा करतां, तांबूल अपावीने कुमारे ते श्रेष्ठीओ तथा देशना प्रधान पुरुषोने विसर्जन कर्या. पछी दूतना वचनथी पुरुषसिंहने कहेवराव्युं के-"कुमार! तारा darzananimitte utsuka thaine beTho che." ema sAMbhaLatAM पुरुषसिंहे कुमारने बोलाववा माटे पोताना प्रधान पुरुषो मोकल्या, एटले तेना आग्रहथी कुमार आव्यो. पुरुषसिंहे तेने परमविभूतिपूर्वक
Page #184
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 169 पवेसिओ नगरंमि परमविभूईए पुरिससीहेण, काराविओ भोयणं, समप्पिया करि-तुरयसंदणा, उवणीयमण्णंपि पभूयं दविणजायं । विन्नत्तो य भालतलघडियकरसंपुडेण teNa'kumAra! गाढमणुग्गहिओ म्हि तुमए जं नियचरणकमलेहिं पवित्तीकयं मह भवणं । ता कैवयदिणाइं पडिवालेह एत्थेव पुणोऽवि दुलहं तुम्हेहिं सह दंसणं' ति भणिए वृत्तो कुमारेण-भो नरिंद! अपुव्वो तुह पेम्मपवंचसारो, पियालावो अणण्णविणयववहारो, अच्छेरयभूया पडिवत्ती, मणसावि अचिंतणिज्जं सज्जणत्तणं । ता एरिस तुह गुणगणेण गाढमागरिसियं मम खणद्वेणवि चित्तं । जै पुण कैवय वासराणि तुमए सद्धिं वसामि नूणं न पहू परवसस्स नियचित्तस्स हवामि, सच्चं च इमं पढिज्जइ 'अत एव हि नेच्छन्ति साधवः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भै ( भे ? ) षजम् । / 1 / / ' * तुरग-स्यन्दनाः, उपनीतमन्यद् अपि प्रभूतं द्रव्यजातम् । विज्ञप्तश्च भालतलघटितकरसम्पुटेन तेन 'कुमार! गाढमनुगृहीतः अहं त्वया यद् निजचरण-कमलाभ्यां पवित्रीकृतं मम भवनम् । तस्मात् कतिपयदिनानि प्रतिपालय अत्रैव, पुनरपि दुर्लभं युष्माभिः सह दर्शनम्' इति भणिते उक्तः कुमारेण 'भोः नरेन्द्रः, अपूर्वः तव प्रेमप्रपञ्चसारः, प्रियाऽऽलापः अनन्यविनयव्यवहारः, आश्चर्यभूताः प्रतिपत्तिः, मनसा अपि अचिन्तनीयं स्ज्ज्ञ्त्व्म्। तस्माद् एतादृशेन तव गुणगणेन गाढमाकृष्टं मम क्षणार्धेनाऽपि चित्तम् । यदि पुनः कतिपयवासराणि त्वया सह वसामि नूनं न प्रभुः परवशस्य निजचित्तस्य भवामि । सत्यं च इदं पठ्यते अत एव हि नेच्छन्ति साधवः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भेषजम् । / 1 / / नगरमां प्रवेश कराव्यो अने आदरपूर्वक भोजन कराव्युं. पछी तेणे हाथी, घोडा अने 2थो तेमज बीजुं पण घणुं धन भेट आप्युं, अने ललाटपर अंजलि जोडीने विनंती करी के-'हे कुमा2! तमे पोताना चरण-कमळोथी मारुं भवन जे पवित्र कर्युं, तेथी मारा पर मोटी कृपा करी. माटे हवे थोडा दिवसो अहीं ज गुजारो. कारण के फरी तमारुं दर्शन दुर्लभ छे.' एम तेणे कहेतां कुमार बोल्यो के-हे नरेंद्र! तमारो प्रेमानुबंध अपूर्व छे, तमारो प्रियालाप असाधारण विनयसहित छे, आदर-सत्कार तो एक आश्चर्यरूप ज छे, अने तमारी सज्जनता मनथी पण अचिंतनीय che, to आवा तमारा गुणगणथी एक क्षणमां मारुं मन तमे अत्यंत आकर्षी लीधुं छे. हवे जो हुं थोडा दिवस पण तमारी साथे रहुं, तो मारा मननी पराधीनताने पहोंची न शकुं. वळी आ पण सत्य कह्युं छेटु साधुओ एटला माटे ज सत्समागमने इच्छता नथी, कारण के तेना वियोगरूप तरवारथी घायल थयेल मननुं औषध नथी. (1)
Page #185
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् ताऽणुजाणेसि मं गमणाएत्ति वुत्ते दुस्सहतव्विओगसोगदूमियमणोऽसुधरं हय-गयरहसमग्गसामग्गीए अणुगच्छिऊण कुमारं वलिओ पुरिससीहो । कुमारोऽवि अक्खंडपयाणहिं चलिओ रायगिहनगराभिमुहं । इओ य विस्सनंदिणा नरिंदेण सो नियपुत्तो विसाहनंदी भणिओ 170 वच्छ! जहिच्छं वणलच्छिपेच्छणं कुण मयच्छिमज्झगओ । परिसंकं सक्कस्सवि अवहंतो एत्थ उज्जाणे । / 1 / / एवमायन्निऊण विसाहनंदी कुमारो वड्ढियाणंदसंदोहो पमुक्कनीसेसवावारंतरो अंतेउरसमेओ विचित्तकीलाहिं उज्जाणे संठिओ कीलैत्ति । सो य विस्सभूई अणवरयमागच्छंतो संपत्तो राय्गिहे। नियनियठाणे पेसियसामंतसेणावैपमुहपरियरो गाढाणुरागेण य चिरदंसणुक्कंठिआ तस्माद् अनुजानीहि मां गमनाय' इति उक्ते दुःसहतद्वियोगशोकदूनमनाः अश्रुधरः हय-गज-रथसमग्रसामग्र्या अनुगम्य कुमारं वलितः पुरुषसिंहः । कुमारः अपि अखण्डप्रयाणइ: चलितः राज्गृह्न्ग्राऽभिमुख्म्। इतश्च विश्वनन्दिना नरेन्द्रेण सः निजपुत्रः विशाखानन्दी भणितः वत्स! यथेच्छं वनलक्ष्मीप्रेक्षणं कुरु मृगाक्षीमध्यगतः । परिशङ्कां शक्रस्यापि अवहन् अत्र उद्याने । / 1 / / एवमाकर्ण्य विशाखानन्दी कुमारः वृद्धानन्दसन्दोहः प्रमुक्तनिःशेषव्यापारान्तरः अन्तःपुरसमेतः विचित्रक्रीडाभिः उद्याने संस्थितः क्रीडति । सः च विश्वभूतिः अनवरतमागच्छन् सम्प्राप्तः राज्गृहे। निजनिजस्थाने प्रेषितसामन्त माटे मने जवानी अनुज्ञा आपो.' एम कहेतां तेना दुःसहवियोगना शोकथी दुःखी मनवाळा अश्रुने धारण करता, कुमारनी पाछळ, हाथी घोडा अने रथनी सामग्रीथी चालतां, पुरुषसिंह लांबा मार्गथी पाछो वळ्यो. कुमार पण अखंड प्रयाणथी राजगृह नगर तरफ चालवा लाग्यो. अहीं विश्वनंदी राजाए पोताना विशाखनंदी कुमारने कह्युं के-'हे वत्स! ईंद्रनी पण शंका लाव्या विना आ उद्यानमां रमणीओना मध्यमां रहीने वनलक्ष्मीनुं अवलोकन कर.' एम सांभळतां समस्त अन्यप्रवृत्तिने मूकी, वधता आनंद साथे 2मणीओसहित विशाखनंदीकुमार उद्यानमां रहीने विचित्र क्रीडाओथी विलास करवा लाग्यो. एवामां निरंतर प्रयाण करतां ते विश्वभूतिकुमार राजगृह नगरमां आवी पहोंच्यो. तेणे सामंत, सेनापतिप्रमुखने पोतपोताना स्थाने मोकली दीधा अने गाढ अनुरागने लीधे लांबा वखतथी जोवाने उत्कंठित थयेल कुमार प्रथमनी
Page #186
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 171 पुव्वप्पवाहेण पुप्फकरंडगुज्जाणे प्विसिउमाद्ध्त्तो। भणिओ य दुवारदेसट्ठिएण paDihAreNa'kumAra! न जुत्तं तुम्ह एत्थ पविसिउं, जेण विसाहनंदी अंतेउरसहिओ इह पविट्ठो कीलै', विस्सभूइकुमारेण भणियं-'भद्द! कैया पविठ्ठो?', तेण भणियं-'तुम्ह गमणाणंतरमेव । ' एवमायन्निऊण समुप्पन्नतिव्वकोवभरारुणनयणो णिडालतडघडियभिउडिभासुरियवयणो तक्कालुच्छलियसेयबिंदुजलजडिलियसरीरो कुमारो एवं चिंतिउमारद्धो पच्चंतकुद्धनरवैवैयरववएसओ धुवं पुट्विं । उज्जाणओ इमाओ नियबुद्धीए नीणिओ रन्ना । / 1 / / जेण सयं चिय दिट्ठो सो देसो सुत्थगाम-पुर-गोट्टो । परचक्क-चोर-अभिमरभयरहिओ धण-कणसमिद्धो ॥2॥ सेनापतिप्रमुखपरिजनः गाढाऽनुरागेण च चिरदर्शनोत्कण्ठितः पूर्वप्रवाहेण पुष्पकरण्डकोद्याने प्रवेष्टुमारब्धवान् । भणितश्च द्वारदेशस्थितेन प्रतिहारेण-कुमार! न युक्तं तव अत्र प्रवेष्टुम्, येन विशाखानन्दी अन्तःपुरसहितः अत्र प्रविष्टः क्रीद्द्ति। विश्वभूतिकुमारेण भणितं 'भद्र! कदा प्रविष्टः?' तेन भणितं 'तव गमनाऽनन्तरमेव । ' एवम् आकर्ण्य समुत्पन्नतीव्रकोपभरारुणनयनः ललाटतट-घटितभृकुटिभासुरितवदनः तत्कालोच्छलितस्वेदबिन्दुजल-जटिलितशरीरः कुमारः एवं चिन्तयितुं आरब्धवान् - प्रत्यन्तक्रुद्धनरपतिव्यतिकरव्यपदेशतः ध्रुवं पूर्वे । उद्यानादस्माद् निजबुद्ध्या निर्णीतः राज्ञा । / 1 / / यस्मात् स्वयमेव दृष्टः सः देशः सुस्थग्राम-पुर-गोष्ठः । परचक्र-चौराऽभिमरभयरहितः धन-कणसमृद्धः । / 2 / / रीते पुष्पकरंडक उद्यानमां प्रवेश करवा लाग्यो. तेवामां कारपर रहेल प्रतिहारे कह्युं के हे कुमार! तमारे अहीं प्रवेश करवो उचित नथी. कारण के विशाखनंदी अहीं अंतेरि सहित आवीने विलास करे छे.' त्यारे विश्वभूतिकुमार बोल्यो के-"हे भद्र! ते क्यारे आवीने पेठो छे?' तेणे कह्युं के "तमे गया पछी tarataja te Avela che.' ema sAMbhaLatAM भारे कोपथी लोचन रक्त करी, ललाट तटपर भ्रकुटी चडावतां, भयंकर मुखवाळो अने तत्काल उत्पन्न थता. पसीनाना बिंदुथी व्याप्त एवो कुमार आ प्रमाणे चिंतववा लाग्यो के ऽपासेना कोपायमान राजाना वैरना बहाने राजाए पूर्वे पोतानी बुद्धिथी खरेखर! मने आ उद्यानमांथी ढयो. (1) कारण के ते देश तो गाम, नगर अने गोष्ठ-पशुस्थानथी स्वस्थ, धन, धान्यथी समृद्ध अने शत्रु, चोर अने बीजा उपद्रवना भयरहित छे, एम हुं साक्षात् जोई आव्यो. (2).
Page #187
--------------------------------------------------------------------------
________________ 172 श्रीमहावीरचरित्रम ता नूणं नियपुत्तस्स कीलणटुं इमंमि उज्जान्ने। अवजसपरिहरणत्थं कवडमिमं विरइयं सव्वं । / 3 / / बाढं अजुत्तमेयं आयरियं निच्छियं नरिंदेण । न हि विस्सासपरव्वसहिययंमि जणे घडै माया । / 4 / / एवं खणं निग्गमिऊण तेण समुप्पन्नसमहिगकोवाइरेगेण तज्जिया विसाहनंदिपुरिसाऽरे रे दुरायारा! मए अपरिचत्तेऽवि उज्जाणे केण तुम्हे पवेसिया?, को वा तुम्ह पुरिसायारो?, कहं वा अविण्णायपरक्कमा एत्थ सच्छंदमभिरमह? मए निहयाणं कत्तो वा तुम्ह परित्ताणं ति भणिऊण दुव्विसहाभिमाणपरव्वसयाए नियबलदंसणत्थं पहओ निझुरमुट्ठिपहारेण फलभरपणयसाहो पकिट्ठो क्वित्थ्त्थ्पाय्वो। तदभिघाएण य कुलसेलताडियं व थरहरियं तस्माद् नूनं निजपुत्रस्य क्रीडनार्थमस्मिन् उद्याने । अपयशःपरिहरणार्थं कपटमिदं विरचितं सर्वम् । / 3 / / बाढमयुक्तमेतद् आचरितं निश्चितं नरेन्द्रेण । न हि विश्वासपरवशहृदये जने घटते माया । / 4 / / एवं क्षणं निर्गम्य तेन समुत्पन्नसमधिककोपाऽतिरेकेण तर्जिताः विशाखानन्दिपुरुषाः 'रे रे दुराचाराः! मया अपरित्यक्तेऽपि उद्याने केन यूयं प्रवेशिताः?, कः वा युष्माकं पुरुषाचारः?, कथं वा अविज्ञातपराक्रमाः अत्र स्वच्छन्दम् अभिरमध्वम्? मया निहतानां कुत्र वा युष्माकं परित्राणम्', इति भणित्वा दुर्विसहाऽभिमानपरवशतया निजबलदर्शनार्थं प्रहतः निष्ठुरमुष्टिप्रहारेण फलभरप्रणतशाखः प्रकृष्टः कपित्थपादपः । तदभिघातेन च कुलशैलताडितम् इव कम्पितं मेदिनीपृष्ठम्, त्रुटितनिबिडबन्धनानि निपतितानि सकलफलानि तेथी पोताना पुत्रने आ उद्यानमां विलास करवा निमित्ते, अपयशना परिहार माटे, आ बधी खरेखर कपट2य्न्॥ 4 42वामां आवी छ. (3) राजाए निश्चय आ बहु अयुक्त कर्युं. कारण के विश्वासु जनप्रत्ये माया करवी योग्य नथी." (4) एम क्षणवार वितावी भारे कोपनो वेग उत्पन्न थतां तेणे विशाखनंदीना पुरुषोनी तर्जना करतां जणाव्युं के "अरे! दुराचारीओ! में त्याग न कर्या छतां तमे उद्यानमां शा माटे पेठा? तमारी ताकात शी छे? मारा पराक्रमने न जाणता एवा तमे अहीं स्वच्छंदताथी केम रमो छो ? मारा हाथे पराभव पामतां तमारुं रक्षण कोण करशे? एम बोलतां दुःसह अभिमाननी परवशताथी पोतानुं बळ देखाडवा निमित्ते मजबूत मुष्टिप्रहारथी, फळोना भारे लची रहेला शाखावाळा अने मोटो एक कोठाना वृक्षने मुठी मारी. ते प्रहारथी जाणे कुलपर्वतथी मरायु होय तेम महीपृष्ठ कांपी रह्युं अने निबिडबंधनो तूटतां तेनां बधां फळो नीचे पडी गयां. ते विशाखनंदीना पुरुषोने
Page #188
--------------------------------------------------------------------------
________________ 173 तृतीयः प्रस्तावः मेइणीवटुं तुट्टनिबिडबंधणाइं निवडियाइं सयलफलाइं दंसियाणि य विसाहनंदिपुरिसाणं । सगव्वं भणिया य-'रे रे पुरिसाहमा! जह एयाणि पाडियाणि तहा पाडेमि तुम्ह मुंडाणि, अवणेमि दुविणयसीलयं, विहाडेमि उज्जाणरमणकोऊहलं, केवलं लज्जेमि तायस्स, बीहेमि नियकुलकलंकस्स, विचिकिच्छेमि लोयाववायस्सत्ति भणिऊण उवसंततिव्वकोहावेगो संवेगमग्गमुवगओ एवं चिंतिउमाढत्तो विसयपरव्वसहियया हीलं किं किं जणा न पेच्छंति । कत्थ व न दुक्करंमिवि ववसाए संपयट्टति? ॥1॥ को वा न आवयावत्तवट्टिया तिक्खदुक्खरिंछोली । दंभोलिनिव्विसेसा अतक्किया निवडै सिरंमि । / 2 / / दर्शितानि च विशाखानन्दिपुरुषाणाम् । सगर्वं भणिताः च 'रे रे पुरुषाधमाः! यथा एतानि पातितानि तथा पातयामि युष्माकं मुण्डानि, अपनयामि दुर्विनयशीलम्, विघटयामि उद्यानरमणकौतूहलम्, केवलं लजे तातेन, बिभेमि निजकुलकलङ्केन, शङ्के लोकाऽपवादम्' इति भणित्वा उपशान्ततीव्रक्रोधावेगः संवेगमार्गम् उपगतः एवं चिन्तयितुमारब्धवान् - विषयपरवशहृदयाः हीलां किं किं जनाः न प्रेक्स्स्न्ते। कुत्र वा न दुष्करेऽपि व्यवसाये सम्प्रवर्तन्ते? / / 1 / / काः वा न आपदाऽऽवर्तवर्तिताः तीक्ष्णदुःखपङ्क्तयः । दम्भोलीनिर्विशेषाः अतर्किताः निपतन्ति शिरसि । / 2 / / गर्वसहित बतावतां कुमारे कह्युं के-"अरे! पुरुषाधमो! जेम आ फळो पाड्यां, तेम तमारां शिर पाडी नाख्युं अने तमारा दुर्विनयने दूर करुं, तेमज उद्यानमां रमवाना तमारा कुतूहलनो नाश करुं, परंतु एक वातनी लज्जा नडे छे, पोताना कुळना कलंकथी भय लागे छे तथा लोकनिंदा थाय तेवुं छे.' एम कही तीव्र कोपनो वेग शांत थतां, संवेगनो रंग पामतां, विश्वभूति विचारवा लाग्यो के "विषयने परवश थयेला लोको शुं शुं पराभव पामता नथी? अथवा कया दुष्कर व्ययसायमां पण प्रवर्तता नथी? (1) तेम इंद्रना वज समान, आपदाओना आवर्तथी व्याप्त एवां तीक्ष्ण दुःखोनी श्रेणीओ अणधारी कोना शिरे 5डत नथी? (2)
Page #189
--------------------------------------------------------------------------
________________ 174 तुच्छोवि विबुहजणनिंदिओऽवि को वा विमुक्कमज्जाओ । न करेज्जा दुव्विणयं विसयपसत्ताण सत्ताणं । / 3 / / विसयाणं पुण निव्विग्घकारणं निच्छयं मयच्छीओ । विहिणा पावेण विणिम्मियाउ नणु केण कज्जेणं ? / / 4 / / नूणं न दुग्गदुग्गइपडणदुहाई कयावि सुमिणेऽवि । पेच्छेज्जा मणुयजणो जै जुवैपरंमुहो होज्जा । / 5 / / श्रीमहावीरचरित्रम् पासव्व करिवराणं हरिणाण व वागुराविस्म्ब्ण्धो। पंजरमिव विहगाणं पईवकलियव्व सलभाणं । / 6 / / तुच्छः अपि विबुधजननिन्दितः अपि कः वा विमुक्तमर्यादः । न कुर्याद् दुर्विनयं विषयप्रसक्तानां सत्त्वानाम् । / 3 / / विषयाणां पुनः निर्विघ्नकारणं निश्चयं मृगाक्स्स्य्ः। विधिना पापेन विनिर्मिताः ननु केन कार्येण ? ॥4॥ नूनं न दुर्गदुर्गतिपतनदुःखानि कदाऽपि स्व्प्नेऽपि। प्रेक्षेत मनुजजनः यदि युवतीपराङ्मुखः भवेत् । / 5 / / पाशः इव करिवराणां हरिणाणाम् इव वागुराविषमबन्धः । पञ्जरम् इव विहगानां प्रदीपकलिका इव शलभानाम् । / 6 / / पंडितोमां निंदित छतां अने मर्यादारहित छतां एवो कर्यो तुच्छ माणस पण विषयासक्त जनोनो दुर्विनय न करे? अर्थात् तेवो हलकट जन पण तेमनो अनादर कर्या विना न रहे. (3) वळी मृगाक्षी-कामिनीओ, ए विषयोना निश्चय निर्विघ्न कारणरूप छे. पापी विधाताए ए अंगनाओने शा भाटे उत्पन्न 5री हशे ? (4) मनुष्य जो युवतीजनथी विमुख होय, तो दुष्प्राप्य दुर्गतिनां दुःखो ते स्वप्नमां पण क्यारेय joi na zake. (4) hastIonA पाश समान, हरिणोने विषमबंधनरूप जाळ समान, पक्षीओने पांजरातुल्य, पतंगोने दीपकनी शिखातुल्य तथा मत्स्योने जाळ समान एवुं आ महिलारूप मोटुं यंत्र, स्वेच्छाए सुख भोगवता लोको माटे अहा!
Page #190
--------------------------------------------------------------------------
________________ 175 तृतीयः प्रस्तावः मीणाणं जालंपिव जणाण सेच्छापयारसुहियाणं । अहह विसमं महंतं महिलाजंतं कयं विहिणा । / 7 / / जुम्मं । अविय-नवमालैपरिमलमंसलोवि न्व्सुर्हिकुसुम्व्र्ग्ण्धो। किं कुणै तेसि जेसिं मणंमि नो वसइ हरिणच्छी ॥8॥ ऐरेगुद्दीवियवम्महोऽवि निम्महियसयललोओऽवि । जुवईविरत्तचित्तं नो चालै मलयपवणोऽवि । / 9 / / सरयनिसायरकिरणुज्जलावि नो कोमुई मणागपि । दावेज्ज वियारं पंचवाणबलदलणधीराणं । / 10 / / मीनानां जालमिव जनानां स्वेच्छाप्र्चार्सुखिनाम्। अहह! विषमं महद् महिलायन्त्रं कृतं विधिना । / 7 / / युग्म्म्। अपि च - नवमालतीपरिमलमांसलः अपि नवसुरभिकुसुमवरगन्धः । किं करोति तेषां येषां मनसि नो वसति हरिणाक्षिः । / 8 / / अतिरेकोद्दीपितमन्मथः अपि निर्मथितसकललोकः अपि । युवतीविरक्तचित्तं नो चालयति मलयपवनः अपि । / 9 / / शरदनिशाकरकिरणोज्ज्वलाऽपि नो कौमुदी मनाग् अपि । दापयेद् विकारं पञ्चबाणबलदलनधीराणाम् । / 10 / / विधाता बनावेद छ (7/7) अने वळी एमना मनमां हरिणालीनो वास नथी, तेमने नवमालतीना परिमलथी पुष्ट, ताजा फूलनी सुगंध 5री 3 तम छ? (8) सकल लोकोने सतावनार तथा मन्मथने अत्यंत जगाडनार एवो मलयाचलनो पवन पण युवती-विरक्तजनने ही यलायमान न 4 3री श. () तेमज शरद ऋतुना चंद्रकिरणोथी उज्वळ एवी चांदनी कामना बळने दळवामां धीर एवा पुरुषोने लेश पण विकार उपजावी शके नहि. (10)
Page #191
--------------------------------------------------------------------------
________________ 176 श्रीमहावीरचरित्रम् जोव्वणतिमिरच्छाइयविवेयनयणो पुरा गिहे व्सिओ। अहह! कहं दुट्ठमई निरत्थयं एत्तियं कालं? ॥11॥ अहवा किमैक्कंतत्थसोयणेणं निरत्थएणं मे । अज्जवि किंपि न नटुं करेमि सद्धम्मकम्ममहं । / 12 / / एवं च गरुयसंवेगावन्नमाणसो सव्वहा पवड्डमाणविसयविरागो निच्छियसंसारासारत्तो गओ संभूइसूरिस्स पासे, जो य केरिसो? ऐपसत्थगुणरयणसायरो, तेयरासिना व दिवाय्रो। सोमयाए संपुन्नचंदओ, जो विसुद्धसुहवेल्लिकंदओ । / 1 / / यौवनतिमिराऽऽच्छादितविवेकनयनः पुरा गृहे उषितवान् । अहह! कथं दुष्टमतिः निरर्थकम् एतावत् कालम्? ॥11 / / अथवा किमतिक्रान्ताऽर्थशोचनेन निरर्थकेन म्म्?| अद्यापि किमपि न नष्टं करोमि सद्धर्मकर्म अहम् । / 12 / / एवं च गुरुसंवेगमापन्नमानसः सर्वथा प्रवर्धमानविषयविरागः निश्चितसंसारासारत्वः गतः सम्भूतिसूरेः पार्श्वे, यश्च कीदृशः? - अतिप्रशस्तगुणरत्नसागरः तेजोराशिना इव दिवाकरः । सौम्यतया सम्पूर्णचन्द्रः, यः विशुद्धसुखवल्लीकन्दः । / 1 / / यौवनरूप अंधकारथी विवेक-लोचन आच्छादित थतां अहा! हुं दुष्टमति आटलो काल पूर्वे, निरर्थक गृडावासमा । 72v। 26यो? (11) अथवा तो गइ वस्तुनो मारे निरर्थक शोक शो करवो? हजी पण कांई बगड्युं नथी, माटे हुं धर्म-कर्ममां tat52 था.' (12) ए प्रमाणे अंतरमां महासंवेग प्रगट थतां, सर्वथा विषयविराग वधतां अने संसारनी असारतानो निश्चय थतां ते विश्वभूतिकुमार संभूतिसूरिनी पासे गयो, के जे अतिप्रशस्त गुण-रत्नोना सागर, तेजसमूहथी सूर्यतुल्य, सौम्य-गुणथी संपूर्ण चंद्रमा समान, विशुद्धसुप्नी सीन्। भूतुल्य, (1)
Page #192
--------------------------------------------------------------------------
________________ 177 tRtIyaH prastAvaH meruselasiharavva niccalo, sNghkjjbhrvhnnpcclo| सुरनरिंदपणिवयसासणो, दुट्ठकामतमपडलणासणो । / 2 / / tava'ggidaDDapAvao विसुद्धभावभावओ, सया तिगुत्तिगुत्तओ प्स्त्थ्लेस्जुत्तो। पयंडदंडवज्जिओ जिणिंदमग्गरंजिओ, पणट्ठमाण-कोहओ विणीयमाय-मोहओ ॥3॥ जणाण बोहकारओ कुतित्थिदप्पदारओ, अपुव्वकप्परुक्खओ प्न्न्त्त्त्थ्स्त्तुप्क्खो। मुणिंदविंदवंदिओ असेसलोयनंदिओ, अणेगछिन्नसंसओ पणट्ठसव्वदोसओ ॥4॥ तस्स एवंविहस्स गुरुणो पलोयणेण समत्थतित्थदंसणपुयपावं piva'ppANaM मण्णमाणो सव्वायरेण पणमिऊण चरणकमलं उवविठ्ठो सन्निहियभूमिभागे गुरुणाऽवि पारद्धा महुमहणापूरियपंचयण्णरवाणुकारिणा सरेण ध्म्म्देस्न्ना। जहा मेरुशैलशिखरः इव निश्चलः, सङ्घकार्यभारवहनप्रत्यलः । सुरनरेन्द्रप्रणिपातशासनः दुष्टकामतमोपटलनाशकः । / 2 / / तपोऽग्निदग्धपापः विशुद्धभावभावकः सदा त्रिगुप्तिगुप्तः prshstleshyaasNyutH| प्रचण्डदण्डवर्जितः जिनेन्द्रमार्गरञ्जितः प्रणष्टमान-क्रोधः विनीतमाया-मोहः । / 3 / / जनानां बोधकारकः कुतीर्थिदर्पदारकः, अपूर्वकल्पवृक्षः prnnssttshtrupkssH| मुनीन्द्रवृन्दवन्दितः अशेषलोकनन्दितः, अनेकछिन्नसंशयः प्रणष्टसर्वदोषः ॥4॥ तस्य एवंविधस्य गुरोः प्रलोकनेन समस्त तीर्थदर्शनपूतपापमिव आत्मानं मन्यमानः सर्वाऽऽदरेण प्रणम्य चरणकमलमुपविष्टः स्न्निहित्भूमिभागे। गुरुणा अपि प्रारब्धा मधुमथनाऽऽपूरितपाञ्चजन्यरवाऽनुकारिणा स्वरेण धर्मदेशना । यथा -- मेरूपर्वतना शिखर समान निश्चल, संघना कार्यो करवाने समर्थ, देवो अने नरेंद्रो जेनी आज्ञाने नमे छे, दुष्ट कामरूप तम-पडलनो नाश करनार, (2) तपरूप अग्निथी पापने बाळनार, विशुद्ध भावनायुक्त, सदा त्रिगुप्तिए गुप्त, शुभ लेश्वासहित, प्रचंड tri3था पति, नेद्र्न्। भामै ङिहित, ध, मान, माया भने भाउने 52|2t. 42 / 2, (3) भव्यजनोने बोध आपनार, कुतीर्थीओना दर्पने छेदनार, अपूर्व कल्पवृक्ष समान, शत्रुपक्ष जेमनो नष्ट थयो छे अनेक मुनिवरोथी वंदित, समस्त लोकोने आनंद पमाडनार, अनेक संशयोने छेदनार अने सर्व दोषथी मुक्त (4) एवा गुरु महाराजने जोतां, जाणे समस्त तीर्थोना दर्शनथी पवित्र थयेल होय तेवा पोताना आत्माने मानतो कुमार सर्व आदरपूर्वक चरण-कमळने वंदन करीने ते पासेना भूमिभाग पर बेठो. एटले गुरुए पण कृष्ण वगाडेल शंखना ध्वनिसमान गंभीर घोषथी धर्मदेशना आ प्रमाणे शरू करी
Page #193
--------------------------------------------------------------------------
________________ 178 श्रीमहावीरचरित्रम् संसाररुंदरंगे सैलूसेहिं व चित्त्रूवेहिण्। सो नत्थि किर पएसो जीवेहिं न नच्चियं जत्थ । / 1 / / चउगइजलपडलाउलभवण्णवेऽणेगसो करेंतेहिं । दुहिएहिं मज्जणुम्मज्जणाइं कुम्मेहि व कहिंपि । / 2 / / आरियखेत्तुप्पत्ती नो पाविज्जइ प्भूय्कालेऽवि। तीएवि हु पत्ताए कहिंचि कम्मक्खओवसमा । / 3 / / धम्मत्थकामसाहणकारणमेगंतियं न म्न्नुय्त्त्ण्। पावंति पावविहया भममाणा विविहजोणीसु । / 4 / / संसारविस्तीर्णरङ्गे शैलूषैः इव चित्ररूपैः । सः नास्ति किल प्रदेशः जीवैः न नर्तितं यत्र । / 1 / / चतुर्गतिजलपटलाऽऽकुलभवार्णवे अनेकशः कुर्वद्भिः । दुःखितैः मज्जनोन्मज्जनानि कूतैः इव कथमपि । / 2 / / आर्यक्षेत्रोत्पत्तिः न प्राप्यते प्र्भूत्कालेऽपि। तस्यामपि प्राप्तायां कथमपि कर्मक्षयोपशमतः । / 3 / / धर्माऽर्थ-कामसाधनकारणमेकान्तिकं न मनुजत्वम् । प्राप्नुवन्ति पापविहताः भ्रममाणाः विविधयोनिषु । / 4 / / "संसाररूप विशाळ रंगभूमिमां एवो कोइ प्रदेश नथी, के ज्यां जीवो नर्तकनी जेम विविधरूपे नाच्या न डोय. (1) चार गतिरूप जळ-पडलथी व्याप्त एवा भवसागरमां क्यां पण दुःखाकुल थैने मज्जन-उन्मज्जन करतां काचबाओनी जेम लांबो वखत नीकळी जतां पण प्राणीओ आर्यक्षेत्रनी उत्पत्तिने पामता नथी; ते पण कदाच कर्मना क्षयोपशमथी पाम्या छतां विविध योनिओमां भ्रमण करतां अने पापथी प्रतिघात पामेला जीवो, धर्म, अर्थ अने काम साधवामां एकांतिक कारणरूप एवा मनुष्यत्वने पामी शकता नथी. (2/3/4)
Page #194
--------------------------------------------------------------------------
________________ 179 तृतीयः प्रस्तावः लद्धेऽवि तत्थ ज्र्-कास्-सास्-क्ण्द्दूप्मोक्ख्दुक्खेहिण्। निहयाण धम्मकम्मुज्जमोऽवि दूरेण वच्चेज्जा । / 5 / / नीरोगत्ते पत्तेऽवि रुद्द्दारिद्द्विदुय्स्रीरा। उदरभरणत्थवाउलचित्ता वोलिंति नियजीवं । / 6 / / इस्सरिएऽविहु भुद्विन्न्व्द्ध्न्नार्द्ध्विविह्वावारा। लोभेण भोयणंपिहु काउं न तरंति वेलाए । 7 / / संतोसेणवि मिच्छत्तपंकपसरेण मैलमैविभवा । सव्वण्णुमयं सम्मं सुयंति नेवावबुज्झंति । / 8 / / लब्धेऽपि तत्र ज्वर-काश-श्वास-कन्डूप्रमुखदुःखैः । निहतानां धर्म-कर्मोद्यमः अपि दूरेण व्रजति । / 5 / / निरोगत्वे प्राप्तेऽपि रौद्रदारिद्र्यविद्रुतशरीराः । उदरभरणाऽर्थव्याकुलचित्ताः अतिक्रमन्ते निजजीवम् । / 6 / / ऐश्वर्येऽपि खलु भुद्र्विन्न्व्र्ध्नाऽऽर्ब्ध्विविध्व्यापाराः। लोभेन भोजनमपि खलु कर्तुं न शक्नुवन्ति वेलायाम् । / 7 / / सन्तोषेण अपि मिथ्यात्वपङ्कप्रसरेण मलिनमतिविभवाः । सर्वज्ञमतं सम्यक् श्रुण्वन्ति नैवाऽवबुध्यन्ति । / 8 / / त पाया 7ति 42 ॥ (3 d4), श्वास, 1A-ःइसी, 5-4 प्रभुम हुमाथी 521 मतै तो ध्र्म्कर्मनो उद्यम पण करी शकता नथी. (5) कदाच आरोग्य प्राप्त थतां पण अत्यंत दारिद्रयथी दुःखित थतां पोतानुं केवळ पेट भरवामां व्याकुळ थैने तेसो पोताना वितने वातावे. छ. (7) तेम छतां कदाच ऐश्वर्य पामतां पण बहु धन वधारवाने विविध व्यापारो वधारी, लोभने लीधे तेओ अवसरे भोजन करवाने पण असमर्थ बने छे. (7) कदाच संतोषवृत्ति प्राप्त थतां पण मिथ्यात्व-पंकना प्रसरवाथी मति मलिन बनतां सर्वज्ञ-मतने सांभळे छे, परंतु तेसो प्रतियो5 पामता नथी. (8)
Page #195
--------------------------------------------------------------------------
________________ 180 श्रीमहावीरचरित्रम् सव्वण्णुधम्मबोहे जाएऽवि हु कम्मपरिणैवसेणं । नीसेसगुणावासो गुरूवि न कहिंपि संपडै । / 9 / / लद्धेऽवि गुरुंमि स्म्त्थ्व्त्थुवित्थार्प्य्द्द्न्न्पीवे। सिद्धिपुरपरमपयवी न पयट्टै तहवि विरैमई । / 10 / / तीएवि तिक्खबहुदुक्खलक्खनिरवेक्खकारणं पावो । पसरंतो न पमाओ खलिउं तीरेइ वणकरिव्व । / 11 / / इय उत्त्रोत्त्र्म्ह्प्प्ब्ण्ध्हेउप्प्साह्न्निज्ज्ण्मि। मोक्खसुहे धण्णाणं केसिपि मणो समुल्लसइ । / 12 / / सर्वज्ञधर्मबोधे जातेऽपि खलु कर्मपरिणतिवशेन । निःशेषगुणाऽऽवासः गुरुः अपि न कथमपि सम्प्राप्नोति । / 9 / / लब्धेऽपि गुरौ स्म्स्त्व्स्तुविस्तार्प्र्क्त्त्न्प्र्दीपे। सिद्धिपुरपरमपदवी न प्रवर्तते तथापि विरतिमतिः । / 10 / / तयाऽपि तीक्ष्णबहुदुःखलक्षनिरपेक्षकारणं पापः । प्रसरन् न प्रमादः स्खलितुं शक्यते वनकरिः इव । / 11 / / इति उत्त्रोत्त्र्म्हाप्र्ब्न्ध्हेतुप्र्साध्नीये। मोक्षसुखे धन्यानां केषां अपि मनः समुल्लसति । / 12 / / वळी सर्वज्ञधर्मनो बोध थवा छता कर्मपरिणतिना कारणे समस्त गुणोना आवासरूप एवा गुरु कदापि सांपडता नथी. (8) कदाच समस्त वस्तु-विस्तारने प्रगट रीते जणाववामां दीपक समान एवा गुरु प्राप्त थया छतां मोक्षनगरने माटे एक परमपदवी समान एवी विरतिनी मति जाग्रत थती नथी. (10) कदाच विरतिना परिणाम वडे पण घणां ज तीव्र दुःखोना एक असाधारण कारणरूप फेलातो पापी प्रमाद वनस्तीनी जेम प्रमाद तजवो मुश्केल थै पडे छे. (11) एम उत्तरोत्तर अनेक निमित्तो वडे मेळवी शकाय एवा मोक्षसुखमां तो कोइ धन्य पुरुषोनुं मन ज विकसित थाय che. (12)
Page #196
--------------------------------------------------------------------------
________________ 181 तृतीयः प्रस्तावः अन्नेसिं एवंविहसमग्गसामग्गिसंभवेऽवि मी। उप्पज्जइ संसारियसुहेसु विरसावसाणेसु ॥13 / / को वाऽविहु सलहेज्जा को वा नामपि तेसिं गिन्न्हेज्जा। जे भोगामिसगिद्धा रमंति इह सारमेयव्व । / 14 / / अविय-जोव्वणपडलच्छाइयविवेयनयणा मुणंति तरुणीण । केसेसुं कुडिलत्तं न उणो तासिं चिय मणंमि । / 15 / / बहुहारावुद्दामं उब्भडनासं सुदीहरच्छं च । पवियंभियसत्तिलयं नियंति वयणं न उण नरयं । / 16 / / अन्येषामेवंविधसमग्रसामग्रीसम्भवेऽपि मतिः । उत्पद्यते संसारीसुखेषु विरसाऽवसानेषु । / 13 / / कः वा अपि खलु श्लाघेत कः वा नाम अपि तेषां गृह्णीयात् । ये भोगाऽऽमिषगृद्धाः रमन्ते अत्र सारमेयः इव । / 14 / / अपि च - यौवनपटलाऽऽच्छादितविवेकनयनाः जानन्तिः तरुणीनाम् । केशेषु कुटिलत्वं न पुनः तासां एव मनसि । / 15 / / बहुधा आरावोद्दाममुद्भटनासं सुदीर्घाऽक्षं च । पविजृम्भितसतिलकं पश्यन्ति वदनं न पुनः नरकम् । / 16 / / बीजाओने तो एवा प्रकारनी समग्र सामग्री प्राप्त थया छतां प्रांते विरस एवां सांसारिक सुखोमां मति भुंआ4 23 जे. (17) विषयरूप मांसमां आसक्त थयेला जेओ कूतरानी जेम संसारमां रत छे, तेवा लोकोनी प्रशंसा पण कोण 52 ? मने तेनु नाम 55 ओए। वे ? (14) अने वळी यौवनना पडलथी जेमना लोचन आच्छादित थयां छे एवा पुरुषो, तरुणीओना केशोमां रहेल कुटिलताने जाणे छे, परंतु तेमना मननी वक्रताने जाणता नथी. (15) तेमज केटलाक जनो, बहुधा वचनवडे उद्दाम, नासिकावडे उत्कट, दीर्धलोचनयुक्त अने आसक्तिमां उत्कंठित एवा तरुणी-गणना मुखने जुवे छे, परंतु भावि नरकने जोई शकता नथी. (16)
Page #197
--------------------------------------------------------------------------
________________ 182 zrImahAvIracaritrama pariNAhasAlivittaMsi thaNesuM na dhammabuddhisu niyNti| पेहंति तणुयमुयरं साणंदा न उण नियआउं । / 17 / / सुरमणुयगईपरिहंपि सुंदरं भुयजुयं पसंसंति । जंघोरुजुयं अइअसुइयंपि उवमिंति रंभाए । / 18 / / इय भो देवाणुप्पिय! विप्पियहेउंपि जुवैजणदेहं । मणमोहणवम्महचुण्णपुण्णचित्ता अभिलसंति । / 19 / / तेच्चिय पमाणमवलंबिऊण भोगेसु को प्य्त्त्त्तेज्जा?| कुपहपवण्णो किं होज्ज कोइ कुसलाणुसरणिज्जो? / / 20 / / विस्तारशालीवृत्तौ स्तनौ न धर्मबुद्धिषु pshynti। प्रेक्षन्ते तनुकमुदरं सानन्दा न पुनः निजायुः । / 17 / / सुरमनुजगतिपरिघमपि सुन्दरं भुजयुगं प्रशंसन्ति । जङ्घोरुयुगमत्यशुचिकमपि उपमिन्वन्ति रम्भया । / 18 / / इति भोः देवानुप्रिय! विप्रियहेतुमपि युवतीजनदेहम् । मनमोहनमन्मथचूर्णपूर्णचित्ताः अभिलषन्ति । / 19 / / तद् (देह) एव प्रमाणमवलम्ब्य भोगेषु कः प्र्व्र्तेत्?| कुपथप्रपन्नः किं भवेत् कः अपि कुशलाऽनुसरणीयः? / / 20 / / वळी केटलाक पुरुषो विस्तीर्ण अने गोळ एवा तेमना स्तनने जोई राजी थाय छे, पण धर्म-बुद्धिमां दृष्टि करता नथी, तेमना कृश उदरने आनंदपूर्वक नीहाळे छे, परंतु पोताना आयुष्यनी अल्पताने जोता नथी. (17) देव अने मनुष्यगति अटकाववामां परिवा-मूंगळ समान तेमना सुंदर बे हाथने घणा वखाणे छे. तेम जंघा अने बे साथळ अतिअशुचि छतां कदलीना स्तंभ साथे तेने सरखावे छे. (18) हे देवानुप्रिय! ए प्रमाणे युवतीजनोनो देह, अप्रिय-दु:खना हेतुरूप छतां मनने मोह पमाडनार कामदेवथी जेमना हृदय एकदम घायल थै गयां छे एवा पुरुषो तेनी अभिलाषा करे छे. (19) तेवा ते शरीरने प्रमाणरूप = सुखकारी मानीने भोगोमां कोण प्रवर्ते? कारण के कुशळ जनने अनुसरनार शुं क्यारेय कुपथगामी थाय? (20)
Page #198
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः नवजोव्वणोऽवि निप्पडिसरूवकलिओऽवि लच्छिनिलओऽवि । पवरविलासीवि तुमं भद्द ! धुवं धम्मजोग्गोऽसि । / 21 / / तेणेवंविहपवरोवएसरयणाइं तुज्झ दिज्जंति । न कयावि पुण्णरहिया चिंतामणिलाभमरिहंति । / 22 / / इय भणियंमि गुरूहिं समहिगसंजायधम्मपरिणामो । भत्तिभरनिब्भरंगो कुमरो भणिउं समाढत्तो । / 23 / / भयवं! सव्वमसेसं कहियं तुम्हेहि सिवसुहकएणं । ता सम्मं पव्वज्जं निरवज्जं देहमह इण्हिं । / 24 / / नवयौवनः अपि निष्प्रतिस्वरूपकलितः अपि लक्ष्मीनिलयः अपि । प्रवरविलासी अपि त्वं भद्र! ध्रुवं धर्मयोग्यः असि । / 21 / / तेन एवंविधप्रवरोपदेशरत्नानि तुभ्यं दीयन्ते । न कदापि पुण्यरहिताः चिन्तामणिलाभमर्हन्ति । / 22 / / इति भणिते गुरुभिः समधिकसञ्जातधर्मपरिणामः । भक्तिभरनिर्भराङ्गः कुमारः भणितुं समारब्धवान् । / 23 / / 183 भगवन्! सर्वमशेषं कथितं युष्माभिः शिवसुखकृते । तस्मात् सम्यक् प्रव्रज्यां निरवद्यां देहि अथ इदानीम् । / 24 / / माटे हे भद्र! तुं नवयौवन छतां, अप्रतिम रूपशाळी छतां, लक्ष्मीनुं स्थान छतां अने अत्यंत विलासी छतां अवश्य धर्मने योग्य छे. (21) तेथी तने आवा प्रका2ना उपदेशरूप रत्नो आपवामां आवे छे; कारण के पुण्यरहित जनो चिंतामणि रत्नने योग्य छुट्टी पे। न हो श e. (22) ए प्रमाणे गुरुए उपदेश संभळावतां धर्मपरिणाम अधिकाधिक वृद्धि पामवाथी भक्तिना समूहथी भरायेल za2I2वाळो कुमा2 कहेवा लाग्यो के-'हे भगवन्! तमे जे कह्युं, ते बधुं मोक्षसुखना कारणरूपज che, mATe have mane अत्यारे 4 निरवद्य दीक्षा आयो' (23/24)
Page #199
--------------------------------------------------------------------------
________________ 184 श्रीमहावीरचरित्रम् __ एवं च भणिए सो गुरुणा समुज्झियरयणाभरणो अंगीकयगुरुचरणसरणो सिद्धंतभणियविहाणेण गाहिओ जिणिंददिक्खं सिक्खविओ पैदिणं कायव्वकलावं, जाणाविओ सिवसुहनिबंधणं संजमधणं, पाढिओ सामाइयपमुहं सुत्तंति । इओ य कुमारपव्वज्जासवणवज्जासणिताडणुप्पण्णपरमसोगो अंतेउरसमेओ समं जुवराएण समागओ विस्स्न्ण्दी। सविणयं सूरिं वंदिऊण पणमिओ अणेण विस्सभूई साहू । भणिओ य सोपालंभं सप्पणयं च एसो-'पुत्त! किं जुत्तमेयं पवरकुलुप्पन्नाणं तुम्हारिसाणं? अनिवेइऊण नियवुत्तंतं जमेवंविहं दुक्करं साहुकिरियं पडिवण्णोऽसि । ता वच्छ! साहेसु को तुज्झ चित्तनिव्वेयहेऊ? किं वा अम्ह दूसणं पडिवण्णो? केण वा तुम्ह वयणं पडिकूलियं? किमेवं एक्कपएच्चिय अदक्खिणत्तणमब्भुवगओऽसि? हवौ वा सेसजंपणेण, तुमं विणा कस्सेयाणिं अम्हे सकज्जं साहिमो? विसमावयानिवडियाणं को वा आलंबणं?, ता ___ एवं च भणिते सः गुरुणा समुज्झितरत्नाऽऽभरणः अङ्गीकृतगुरुचरणशरणः सिद्धान्तभणितविधानेन ग्राहीतः जिनेन्द्रदीक्षाम्, शिक्षापितः प्रतिदिनं कर्तव्यकलापम्, ज्ञापितः शिवसुखनिबन्धनं संयमधनम्, पाठितः सामायिकप्रमुखं सूत्रम् इति। अत्र च कुमारप्रव्रज्याश्रवणवज्राऽशनिताडनोत्पन्नपरमशोकः अन्तःपुरसमेतः समं युवराजेन समागतः vishvnndii। सविनयं सूरिं वन्दित्वा प्रणतः अनेन विश्वभूतिः साधुः । भणितश्च सोपालम्भं सप्रणयं च एषः 'पुत्र! किं युक्तम् एतत् प्रवरकुलोत्पन्नानां युष्मादृशाणाम्? अनिवेद्य निजवृत्तान्तं यद् एवंविधां दुष्करां साधुक्रियां प्रतिपन्नः असि? तस्माद् वत्स! कथय कः तव चित्तनिर्वेदहेतुः? किं वा अस्माकं दूषणं प्रतिपन्नवान् (असि)? केन वा तव वचनं प्रतिकूलितम्? किमेवं एकपदे एव अदाक्षिण्यत्वमभ्युपगतः असि? भवतु वा शेषजल्पनेन । त्वया विना कस्य इदानीं वयं स्वकार्यं कथयामः?| एम बोलतां रत्नाभरणनो त्याग करी, गुरुना चरण-शरण जेणे अंगीकार करेल छे एवा कुमारने गुरु महाराजे सिद्धांतमां बतावेल विधि प्रमाणे जिनदीक्षा आपी अने प्रतिदिन क्रियानो समूह तेने शीखव्यो. वळी शिवसुखना कारणरूप संयम-धननुं स्वरूप समजाव्युं अने सामायिक प्रमुख सूत्रनो तेने अभ्यास कराव्यो. हवे अहीं कुमारनी प्रवज्या सांभळवाथी जाणे वजघात के वीजळी पामेल होय तेम भारे शोक उत्पन्न थवाथी अतःपुर अने युवराज साथे विश्वनंदी राजा त्यां आव्यो अने आचार्यने विनयपूर्वक वंदन करीने तेणे विश्वभूति साधुने प्रणाम कर्या पछी ठपका अने प्रणयसहित जणाव्युं के हे पुत्र! प्रवरकुळमां उत्पन्न थयेला तमारा जेवाने शुं आ योग्य छे? के पोतानो वृत्तांत जणाव्या विना आवा प्रकारनुं दुष्कर साधुव्रत स्वीकारी लीधुं. माटे हे वत्स! तारा चित्तने खेद-निर्वेद पमाडनार कोण? ते कहे. अथवा तो अमारो शो दोष जोयो? तारा वचननुं कोणे अपमान कर्युं? के आम एकाएक अदाक्षिण्य स्वीकारी लीधुं? अथवा तो वधारे बोलवाथी शुं? तारा विना kone have ame
Page #200
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 185 सव्वहा अज्जवि परिच्चयसु पव्वज्जं, पडिवज्जसु रज्जं, कीलेसु जहिच्छं पुप्फकरंडगुज्जाणे । मा पूरेसु स्त्तुम्न्नोर्हे। मा अणाहीकरेसु बालकमलिणीवणं व सस्सिरीयं व्हुज्ञ्न्ण्। मा उवेक्खेसु पुव्वपुरिसरक्खियं नियजणवयं । मा पडिवज्जसु gADhagaMThiniDurahiyayattaNaM'ti / तो विस्सभूइमुणिणा पसमपहाणं पयंपियं एयं । भो मुंह संतावं कुणह जहावंछियं कज्जं । / 1 नो किंचिवि वयणिज्जं iha'tthi सव्वेऽवि निययकज्जेसु । उज्जमह सेसचागेण जेण लोगेऽवि पयडमिमं । / 2 / / सयणाइसिणेहविमोहिएहिं कीरंति जाई पावाइं । दुग्गइगयाण ताइं कडुयविवागं फलं देंति । / 3 / / विषमाऽऽपन्निपतितान् कः वा आलम्बनम् ? तस्मात् सर्वथा अद्यपि परित्यज प्रव्रज्याम्, प्रतिपद्य राज्यम्, क्रीड यथेच्छं पुष्पकरण्डकोद्याने । मा पूरय शत्रुमनोरथान् । मा अनाथीकुरु बालकमलिनीवनमिव सश्रीकं व्धूज्ञ्म्। मा उपेक्षस्व पूर्वपुरुषरक्षितं निजजनपदम् । मा प्रतिपद्यस्व गाढगन्थिनिष्ठुरहृदयत्वम्' इति ततः विश्वभूतिमुनिना प्रशमप्रधानं प्रजल्पितमेतत् । भोः मुञ्च सन्तापं कुरु यथावाञ्छितं कार्यम् । / 1 / / नो किञ्चिदपि वचनीयमिह अस्ति सर्वेऽपि निजकार्येषु । उद्यतध्वं शेषत्यागेन येन लोकेऽपि प्रकटमिदम् । / 2 / / स्वजनादिस्नेहविमोहितैः क्रियन्ते यानि पापानि । दुर्गतिगतानां तानि कटुविपाकं फलं ददति । / 3 / / स्वकार्यो जणावीशुं? अथवा विषम आपदा आवी पडतां अमारो आधार कोण? माटे अत्यारे गमे ते रीते प्रव्रज्या छोडीने, राज्यने स्वीकारी, स्वेच्छाए पुष्कदंडक उद्यानमां विलास कर. शत्रुओना मनोरथ न पूर, कोमळ कमलिनीना वन समान 2मणीय वधृजनोने अनाथ न बनाव, पूर्व पुरुषोए सुरक्षित करेल पोताना देशनी उपेक्षा न कर अने गाढ गांठनी जेम हृदयने निष्ठुर न बनाव.' ए प्रमाणे सांभळतां विश्वभूति मुनि प्रशमपूर्वक बोल्या के-'हे राज! तमे संताप तजीने तमारा इष्टकार्यने साधो. (1) अहीं कंइ पण निंदनीय नथी. तमे बधा पोतपोताना काममां प्रवर्तो, कारण के शेष-अन्यनो त्याग करवा वडे लोकमां पण आ वात प्रगट छे के-स्वजनादिकना स्नेहमां मोहित थैने प्राणीओ जे पाप करे छे, दुर्गतिमां जतां तेमने ते कटु विपाकरूप फळ Ape che. (2/3)
Page #201
--------------------------------------------------------------------------
________________ 186 श्रीमहावीरचरित्रम न य बहुमुवयरिओऽविह विहुरे थेवंपि कुणै साहार्ण्। सयणजणो मोत्तूणं एक्कं जिणदेसियं धम्मं । / 4 / / इय भणिए निय्दुच्च्रिय्पेह्न्नुप्प्न्न्न्न्गाद्ध्स्ण्तावो। काऊण पायपडणं जहाऽऽगयं पडिगओ राया । / 5 / / विस्सभूई सम्ममहिगयसाहुधम्मो, गुरुचरणसुस्सूसापरो, दूरुज्झियसुहिसयणसंथवो, जीवियमरणनिरवेक्खो, पंचिंदियदित्तसत्तुविजयपरो बहुं कालं गुरुकुलं पज्जुवासेइ । अण्णया य सम्मं समहिगयसुत्तत्थो विसेसेण विहियमणपरिकम्मो जोगोत्ति कलिऊण गुरुणाऽणुण्णाओ समाणो एगल्लविहारित्तणं पडिवज्जिऊण छठ्ठठ्ठमाइ निहुरं तवोकम्मं कुणमाणो,सम्म परीसहच{ अहियासेज्जमाणो, वीयरागोव्व गाम-नगरागराइसु अममाएंतो, पइक्खणं न च बहु उपचरितः अपि विधुरे स्तोकमपि करोति साधारम् । स्वजनजनः मुक्त्वा एकं जिनदेशितं धर्मम् । / 4 / / इति भणिते निजदुश्चरितप्रेक्षणोत्पन्नगाढसन्तापः । कृत्वा पादपतनं यथाऽऽगतं प्रतिगतः राजा । / 5 / / विश्वभूतिः सम्यगधिगतसाधुधर्मः, गुरुचरणशुश्रूषापरः, दूरोज्झितसुहृत्-स्वजनसंस्तवः, जीवितमरणनिरपेक्षः, पञ्चेन्द्रियदृप्तशत्रुविजयपरः बहु कालं गुरुकुलं प्र्युपास्ते। अन्यदा च सम्यक् समधिगतसूत्रार्थः विशेषण विहितमनोपरिकर्मा योग्यः इति कलयित्वा गुरुणा अनुज्ञातः सन् एकाकिविहारितां प्रतिपद्य षष्टाऽष्टमादि निष्ठुरं तपोकर्म कुर्वाणः, सम्यक् परीषहचमूम् अधिसहमानः, वीतरागः इव ग्राम-नगराऽऽकरादिषु अममायमाणः, एक जिनधर्म विना अनेक प्रकारे सत्कारतां पण संकट वखते स्वजनो लेश पण आधारभूत थता नथी. (4) एम विश्वभूति मुनिए जणावतां पोताना दुचरित्रने जोवाथी गाढ संताप पामेल राजा मुनिना page paDIne jema Avyo hato tema स्वस्थाने चाल्यो गयो. (5) पछी विश्वभूति सम्यफ प्रकारे साधुधर्म स्वीकारतां, गुरुचरणनी शुश्रषामां तत्पर रही, मित्र अने स्वजनोना संपर्कने दूरथी ज छोडनारा, जीवित-मरणनी दरकार न करनार अने पंचेद्रियरूप अभिमानी शत्रुनो विजय करनार एवा ते लांबो वखत गुरुकुळनी उपासना करवा लाग्या. एकदा सारी रीते सूत्रार्थने धारण करनार तथा विशेष प्रकारे मनने संस्कारित बनावनार एवा तेमने योग्य समजीने गुरुए आज्ञा आपी. एटले पोते एकलविहारीपणुं स्वीकारी, छठ्ठ, अठ्ठमादि दुष्कर तप करतां, परीषह-सैन्यने सम्यक् प्रकारे सहन करतां, वितरागनी जेम गाम, नगरादिकमां ममता विना विचरतां, प्रतिक्षणे वीरासन, कर्कटासनादि करतां, प्रतिदिन
Page #202
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 187 वीरासणुक्कुडयासणाई कुणमाणो, पैदिणं सूराभिमुहं आयाविंतो, नियजीवियब्भहियं पाणिगणं रक्खितो, बायालीसदोसविसुद्धविरसाहारगहणेण संजमसरीरमणुपालेतो, गामाणुगामं विहरेंतो समागओ सुरिंदपुरिविब्भमाए महुराए न्य्रीए। ठिओ थि-पसु-पंडगविवज्जिए उक्किट्ठतवनिरयमुणिजणसंगए एगंतदेसे । तहिं च निवसंतो एगया परमसंवेगगयमाणसो नियजीवियनियमणत्थं चिण्तिउमार्द्धो। जहा - एसोऽभिकंखइ सुहाइं जिओ दुहाइं, दूरेण मोत्तुमभिवंछइ तुच्छ्बुद्धी। एवं न जाणइ जहा न कहिंपि धम्मसंबंधसिद्धिविरहेण भवंति ताई । / 1 / / भोगे समीहै करेइ रैं कहासु, देसि-त्थि-पत्थिव-सुभोयणसंगयासु । सी-उण्ह-दंस-मसगाइ परीसहे य, सम्म तितिक्खइ न मूढमई पमाया । / 2 / / प्रतिक्षणं वीरासनोत्कुटकाऽऽसनादीन् कुर्वन्, प्रतिदिनं सूर्याऽभिमुखम् आतापयन्, निजजीवाऽभ्यधिक प्राणिगणं रक्षन्, द्विचत्वारिंशद्दोषविशुद्धविरसाऽऽहारग्रहणेन संयमशरीरम् अनुपालयन्, ग्रामानुग्रामं विहरन् समागतः सुरेन्द्रपुरीविभ्रमायां मथुरायां न्ग्र्याम्। स्थितः स्त्री-पशु-पण्डकविवर्जिते उत्कृष्टतपोनिरतमुनिजनसङ्गते ekaantdeshe। तत्र च निवसन् एकदा परमसंवेगगतमानसः निजजीवितनियमनार्थं चिन्तयितुं आरब्धवान् । यथा एषः अभिकाङ्क्षति सुखानि जीवः, दुःखानि दूरेण मोक्तुमभिवाञ्छति तुच्छ्बुद्धिः। एवं न जानाति यथा न कुत्राऽपि धर्मसम्बन्धसिद्धिविरहेण भवन्ति तानि । / 1 / / भोगान् समीहते करोति रतिं कथासु, desh-स्त्री-पार्थिव्-सुभोज्ञ्स्न्ग्ग्तासु। शीतोष्ण-दंश-मशकादीन् परीषहान् च, सम्यक् तितीक्षते न मूढमतिः प्रमादात् । / 2 / / सूर्य सन्मुख आतापना लेतां, प्राणीओने पोताना जीवित करतां पण अधिक समजीने तेमनी रक्षा करतां, बेंतालीश दोषरहित विशुद्ध अने विरस आहार लै पोताना संयम-शरीरनुं पालन करतां अने ग्रामानुग्राम विहार करतां ते विश्वभूति मुनि, अमरावती समान विलासयुक्त एवी मथुरा नगरीमां गया. त्यां स्त्री, पशु अने पंढ-नपुंसकरहित अने उत्कृष्ट तपमां तत्पर एवा मुनिजनयुक्त एकांत प्रदेशमां वसतां एक वखते परम संवेग लावी पोताना जीवितना नियम निमित्ते ते चिंतववा लाग्या के आ तुच्छबुद्धि जीव सुखोने वांछे छे अने दुःखोने दूरथी तजी देवा ईच्छे छे; परंतु एम जाणतो नथी के धर्म संबंधनी सिद्धि विना ते क्यारेय प्राप्त थतां नथी. (1) जीव भोगोने वांछे छे अने देश, स्त्री, राजा अने सुभोजन संबंधी कथाओमां प्रीति लावे छे, वळी ते मूढमति प्रमादने लीधे शीत, उष्ण, डांस अने मच्छर प्रमुखना परिषहीने बराबर सहन करतो नथी. (2)
Page #203
--------------------------------------------------------------------------
________________ 188 श्रीमहावीरचरित्रम् सत्तू वरं निसियधारकरालकालकंतिच्छडालकरवालकरो सुकुद्धो । घायत्थमुज्जुयमई वरमुग्गभोगभोगीसरो डसिउमुडुमरो रुणच्छो । / 3 / / उदंडमारुयपईवियदीहजालामालाउलो य जलणो vara sNglggo। नीसेसदोसनिलओ न खणंपि नूणं, जुत्तो गंतुमहमो हि इमो पमाओ ॥4॥ जुम्मम् । एए हि सत्तुपमुहा मणुयाण दिति, तिव्वावि एगभवगोयरमेव मच्छं । एसो पईभवसुदुस्सहतिक्खदुक्खलक्खक्खणी तदहिगं परिवज्जणिज्जो ॥5॥ वज्जमेयस्स पुणो आहारच्चागओ घडै सम्मं । ता सव्वहेव जुत्तं मम काउं उग्गतवचरणं । / 6 / / शत्रुः वरं निशितधारकरालकालकान्तिच्छटाकरवालकरः सुक्रुद्धः । घातार्थं उद्युतमतिः वरम् उग्रभोगभोगीश्वरः दशितुं उद्भटः अरुणाक्षः । / 3 / / उद्दण्डमारुतप्रदीपितदीर्घज्वालामालाऽऽकुलः च ज्वलनः वरः सङ्लग्नः । निःशेषदोषनिलयः न क्षणमपि नूनं, युक्तः गन्तुं अधमः खलु अयं प्रमादः । / 4 / / एते हि शत्रुप्रमुखाः मनुजान् ददति, तीव्रा अपि एकभवगोचरम् एव मृत्युम् । एषः प्रतिभवसुदुस्सहतीक्ष्णदुःखलक्षखनिः तदधिकं परिवर्जनीयः ॥5॥ वर्जनं एतस्य पुनः आहारत्यागतः घटते सम्यक् । तस्मात् सर्वथा एव युक्तं मम कर्तुम् उग्रतपश्चरणम् । / 6 / / तीक्ष्ण धारथी विकराल कालनी कांतिनी छटा समान तरवारने धारण करनार, अत्यंत कोपायमान, एवो शत्रु घात करवाने तत्पर थाय ते सारो, प्रचंड शरीरने धरनार तथा रक्त लोचनयुक्त एवो भयंकर सर्प करडवाने तैयार थाय ते पण सारो, उत्कट पवनथी वृद्धि पामनार लांबी वाळायुक्त एवो अग्नि अंगेसंलग्न थाय ते सारो; परंतु समस्त दोषोना स्थानरूप ए अधम प्रमाद खरेखर एक क्षणवार पण सेववो युक्त नथी. (3/4) ए शत्रु प्रमुख तीव्र छतां मनुष्योने एकभव पूरतुं मरण आपे छे अने आ प्रमाद तो प्रतिभव दुःसाह अने तीव्र एवां संख्याबंध दुःखो नीपजावे छे, माटे ए विशेषताथी वर्जनीय छे. (5) वळी एनुं वर्जन आहार त्यागथी सम्यक् प्रकारे थै शके छे, माटे मारे सर्वथा उग्रतपनुं आचरणज युक्त छ. (7)
Page #204
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 189 ई संपहारिऊण य समारद्धं तेण मासखमणं, कओ विसेसेसुज्जमो, समाढत्तो पैदिणं झाणप्पबंधो, निरुद्धो मणप्पसरो । एवं च कमेण पडिपुण्णे मासक्खमणे पडिलेहियभंडोवगरणो अतुरियं अचवलं जुगमेत्तनिहित्तचक्खुपसरो सुत्तत्थपोरिसिपज्जंतकाले चलिओ भिक्खानिमित्तं उच्चावयगिहेसु गोयरचरियाए । परिभममाणो उग्गम-उप्पायणादोसे सम्मं निरूवेमाणो, लाभालाभेसु वि अरत्तदुट्ठो पगिट्ठतवाणुट्ठाणकरिसियसरीरत्तणेण य तणंपिव पवणेणावि पकं पमाणो, परिसोसियमंससोणियत्तणेण य payaDasirAjAlAvaNaddha'dvipaMjaro, धवलपाडिवयमयलंछणो इव कलावसेसो तं रायमग्गमोगाढो जत्थ सो विसाहनंदीकुमारो पिउच्छाए रण्णो अग्गमहिसीए धूयापरिणयणत्थं पुव्वमावासिओ चिट्ठइत्ति । अह तं मुणि दट्ठूण जायपच्चभिण्णाणेहिं पुरिसेहिं भणिओ विसाहनंदी कुमारो, जहा इति सम्प्रधार्य च समारब्धं तेन मासक्षपणम्, कृतः विशेषेषु ऊद्यमः समारब्धः प्रतिदिनं ध्यानप्रबन्धः, निरुद्धः मनःप्रसरः । एवं च क्रमेण प्रतिपूर्णे मासक्षपणे प्रतिलेखितभाण्डोपकरणः अत्वरितमचपलं युगमात्रनिहितचक्षुप्रसरः सूत्रार्थपौरुषीपर्यन्तकाले चलितः भिक्षानिमित्तम् उच्चावचगृहेषु गोच्र्च्र्य्या। परिभ्रममाणः, उद्गमोत्पादनदोषान् सम्यग् निरूप्यमाणः, लाभालाभेषु अपि अरक्तदुष्टः प्रकृष्टतपोऽनुष्ठानकृशितशरीरत्वेन च तृणमिव पवनेनाऽपि प्रकम्पमानः, परिशोषितमांस-शोणितत्वेन च प्रकटशिराजालाऽवनद्धाऽस्थिपञ्जरः, धवलप्रातिपदमृगलञ्छनः इव कलाऽवशेषः तं राजमार्गमवगाढः यत्र सः विशाखानन्दिकुमारः पितृश्वसुः राज्ञः अग्रमहिष्याः दुहितृपरिणयनार्थं पूर्वमावासितः तिष्ठति इति। अथ तं मुनिं दृष्ट्वा जातप्रत्यभिज्ञानैः पुरुषैः भणितः विशाखानन्दिकुमारः, यथा - ए प्रमाणे मनमां निश्चय करीने विश्वभूति मुनिए मासखमणनो प्रारंभ कर्यो. तेओ प्रथम करतां विशेष क्रियादिकमां उद्यम करवा लाग्या. प्रतिदिन ध्याननी धारा चलावी, मननी निरंकुशताने एकदम अटकावी दीधी. एम अनुक्रमे मासक्षमण परिपूर्ण थतां पात्रादि u5ka2ण पडिलेही, उतावळ अने चपळता विना युग-धोंसरी प्रमाण आगळ दृष्टि नाखतां, सूत्रार्थना निमय प्रमाणे po2सीना प्रांते तेओ उंचा नीचा गृहोमां भिक्षानिमित्ते गोचरीए भमतां पोताना निमित्ते उपजावेल अथवा लावेल इत्यादि दोषोने सम्यक् रीते अवलोकतां, लाभालाभमां पण आसक्ति के खेद पाम्या विना, प्रकृष्ठ तपना आचरणथी शरीरे बहु कृश थै जवाथी तृणनी जेम पवनडे पण कंप पामता, मांस अने शोणित-2क्त शोषाइ जवाथी मात्र नसोथी प्रगट रीते जेमनुं हाड-पिंजर जडेल छे, अने कलावशेष प्रतिप्रदाना (= सुद एकमना) चंद्रमा समान धवल एवा ते मुनि, ते ज राजमार्गे उतर्या के ज्यां विशाखनंदीकुमारने पितानी व्हेन एवी राजानी पटराणीनी पुत्री परणाववा निमित्ते राणीए पूर्वे राखेल हतो. हवे ते मुनिने जोतां तेने ओळखी लैने सेवकपुरुषो विशाखनंदी कुमारने कहेवा लाग्या
Page #205
--------------------------------------------------------------------------
________________ 190 श्रीमहावीरचरित्रम् _ 'सामी! मुणह तुम्हे एवं(यं?) पव्वैयगं?', सो भणइ-'सम्मं न जान्नामि|' तेहिं भणियं-'कुमार! एसो सो विस्सभूई कुमारो जो पुब्बिं प्व्विओ|' तं लक्खिऊण जाओ तस्स पुव्वामरिसेण कोवोत्ति । एत्यंतरे सो तवस्सी तंमि पएसे वच्चमाणो इरियासमिईवक्खित्तचित्तत्तणेण अतक्कियमेव पणोल्लिओ अहिणवपसूयाए गावीए । पडिओ य निसट्ठो धरणीए । ताहे तेसिं विसाहनंदिपमुहपुरिसेहिं दळूण तं तहानिवडियं संजायगाढहरिसेहिं कओ सिंहनाओ, अप्फोडिया तिवई, दिन्नाओ तालाओ, पारद्धो कलयलो, भणियं च महया सद्देण-भो भो कत्थ गयं तमियाणिं कविठ्ठफलपाडणबलं जेण गोमेत्तेण विनिवाडिओऽसि?, इमं च निसामिऊण वलियकंधरो विस्सभूई जाव विप्फारियलोयणो अमरिसेण पलोएइ ताव दिट्ठा विसाहनंदिपमुहा पच्चभिण्णाया य । तयणंतरं च पलीणो से उवसमपरिणामो, ववगओ विवेओ, समुच्छलिओ महाकोवो, समुल्लसियं वीरियं । धाविऊण 'स्वामिन्, जानासि त्वम् एनं प्रव्रजितम्?' सः भणति 'सम्यग् न जानामि|' तैः भणितं 'कुमार! एषः सः विश्वभूतिः कुमारः यः पूर्वं प्र्व्र्जित्ः|' तं लक्षयित्वा जातः तस्य पूर्वाऽऽमर्षेण कोपः । अत्रान्तरे सः तपस्वी तस्मिन् प्रदेशे व्रजन् इर्यासमितिव्याक्षिप्तचित्तत्वेन अतर्कितः एव प्रणोदितः अभिनवप्रसूतया ग्वा। पतितश्च निषण्णः धरण्याम् । तदा तैः विशाखानन्दिप्रमुखपुरुषैः दृष्ट्वा तं तथानिपतितं सजातगाढहर्षेः कृतः सिंहनादः, आस्फोटिता त्रिपदी, दताः तालयः, प्रारब्धः कलकलः, भणितं च महता शब्देन 'भोः भोः कुत्र गतं तदिदानी कपित्थफलपातनबलं येन गोमात्रेण विनिपातितः असि? इदं च निशम्य वलितकन्धरः विश्वभूतिः यावद् विस्फारितलोचनः आमर्षेण प्रलोकते तावद् दृष्टाः विशाखानन्दिप्रमुखाः प्रत्यभिज्ञाताः c। तदनन्तरं च प्रलीनः तस्य उपशमपरिणामः, व्यपगतः विवेकः, समुच्छलितः महाकोपः, समुल्लसितं 3 स्वामिन्! तमे ॥ भुनिने यो छौ ?' ते बोल्यो-'हु 52 / 72 भोगपी .5तो नथी' तेभे। इधु-3 कुमार! आ ते ज विश्वभूतिकुमार छे के जेणे पूर्वे दीक्षा लीधी. एटले ते मुनिने बराबर ओळखीने तेने पूर्वना द्वेषथी भारे कोप थयो. एवामां ते मार्गे जतां इर्यासमितिमां चित्त व्याक्षिप्त होवाथी अचानक नवप्रसूता गामे तेमने धक्को मार्यो. ते पृथ्वी पर पड्या. एटले विशाखनंदी प्रमुखना पुरुषोए तेने एवी स्थितिमां पडेल जोइने अत्यंत हर्ष पामतां सिंहनाद कर्यो, त्रणवार जमीनपर पग पछाड्या, ताळीओ पाडी अने परस्पर कोलाहल करतां मोटा अवाजथी कह्युं के-"अरे! ते कोठाना फळ पाडवानुं बळ अत्यारे क्यां गयुं के एक सामान्य गाय-मात्रे तने पाडी नाख्यो?" एम सांभळतां ग्रीवा-डोक फेरवी, लोचन विकासित करीने विश्वभूति मुनि रोषथी लेवामां जुवे छे, तेवामां विशाखनंदी प्रमुख दीठा अने तेमने ओळखी पण लीधा. त्यारथी तेमनो उपशमभाव नष्ट थयो, विवेक चाल्यो गयो, महाकोप उछाळा मारवा लाग्यो, वीर्यबळ विकास पाम्युं, एटले दोडीने ते गायने शृंगशीगडामां पकडी, तेमणे धजानी जेम शिरपर भमाडीने पछी पृथ्वीपर नाखी दीधी, अने तेमने उद्देशीने कह्युं के
Page #206
--------------------------------------------------------------------------
________________ 191 तृतीयः प्रस्तावः य सा गहिया सिंगेसु गावी पडाइयव्व भमाडिया सीसोवरिं पक्खित्ता य धरणीए । भणिया य ते, जहा-रे रे दुरायारा! दुरुम्मुक्कपरक्कमा, हीणा, सव्वसो य विरहिया मं उवहसह, न मुणह जहा dubbalassa'vi पंचाणणस्स सिगालसहस्सेहिवि न लंघिज्जइ परक्कमो, सुलहुयस्सवि विहंगरायस्स न तीरै सोढुं भुयंगमेहिं च्द्दुल्च्ण्चुप्फारो। तहा जैविहु निठुरतवकम्मकिसियकाओ वियाणिओऽहमिह । तहवि न रे! तुम्हाणं लक्खेणवि अत्थि मम गणणा ॥1॥ रे पिसियपोसिया! विउसदूसिया! किं परेण भणिएण?| अच्छिपडियावि तुम्हे न कुणह मे किंपि परियावं । / 2 / / वीर्यम् । धावित्वा च सा गृहीता शृङ्गाभ्यां गौः, पताकाः इव भ्रामिता शीर्षोपरि, प्रक्षिप्ता च धरण्याम् । भणिताश्च ते, यथा-रे रे दुराचाराः! दुराचाराः!, दूरोन्मुक्तपराक्रमाः, हीनाः, सर्वतश्च विरहिताः, माम् उपहसत, न जानीत यथा दुर्बलस्याऽपि पञ्चाननस्य शृगालसहस्रैः अपि न लध्यते पराक्रमः, सुलघोः अपि विहङ्गराजस्य न शक्यते सोढुं भुजङ्गः चटुलचञ्चुप्रहारः । तथा - यद्यपि खलु निष्ठुरतपःकर्मकृशकायः विज्ञातः अहमत्र । तथापि न रे! युष्माकं लक्षेणाऽपि अस्ति मम गणना । / 1 / / रे पिशितपोषिता! विद्वद्दषिताः! किं परेण भ्न्नितेन्?| अक्षिपतिता अपि यूयं न कुरुत मम किमपि परितापम् । / 2 / / अरे! दुराचारीओ! पराक्रम विनाना, हीन अने सर्वरीते नालायक' तमे मारी मश्करी करो छो, परंतु तमे जाणता नथी के दुर्बळ पण सिंहना पराक्रमने हजारो शियाळीया पण ओळंगी शकता नथी, बाळ गरुडना कोमळ चंचमहारने पण सर्पो सहन करी शकता नथी, दुष्कर तपोविधानथी जो के तमे मने अत्यारे दुर्बळ समजो छो, तथापि तमारा जेवा लाखो पुरुषो पण मारी तुलनामा न मावी श. (1) ' अरे! मात्र मांस = शरीर वडे पोषायेला (= तगडा) अने विद्वानो वडे निंदायेला तमने वधारे कहेवाथी शुं? नजरे चड्या छतां तमे मने जरापण संताप पमाडी शको तेम नथी' (2)
Page #207
--------------------------------------------------------------------------
________________ 192 निब्भच्छिऊण एवं साहिक्खेवं सुतिक्खवयणेहिं । गंतूण य नियठाणं साहू चिंतेउमाढत्तो ॥ 3 ॥ अज्जवि न मणागंपिवि पुव्वाणुसयं चयंति मै एए। पव्वज्जोवगयंमिवि निक्कारणवैरिणो पावा ॥4॥ अहवा एयाणं बालिसाणं किं एत्थ दूसणं ? जेण । पुव्वायरियाण सुहासुहाण एसो दसावागो । / 5 / / ता तह करेमि संपइ परभवपत्तो जहा य सुमिणेवि । एवंविहावमाणद्वाणं नो कहिंपि पेच्छामि ॥6॥ इय कयसंकप्पो सो अविभावियसमयसत्थपरमत्थो । अविचिंतिउत्तरोत्तरसंसारावडणदुहनिवहो । / 7 / / निर्भर्त्स्य एवं साभिक्षेपं सुतीक्स्स्न्न्व्च्नैः। गत्वा च निजस्थानं साधुः चिन्तयितुमारब्धवान् । / 3 / / अद्याऽपि न मनागपि पूर्वानुशयं त्यजन्ति मयि एते । प्रव्रज्योपगतमपि निष्कारणवैरिणः पापाः । / 4 / / श्रीमहावीरचरित्रम् अथवा एतेषां बालिशानां किमत्र दूषणम् ? येन । पूर्वाऽऽचरितानां शुभाऽशुभानामेषः दशापाकः । / 5 / / तस्मात् तथा करोमि सम्प्रति परभवप्राप्तः यथा च स्वप्नेऽपि । एवंविधाऽपमानस्थानं न कुत्राऽपि प्रेक्षे । / 6 / / इति कृतसङ्कल्पः सः अविभावितसमयसार्थपरमार्थः । अविचिन्तितोत्तरोत्तरसंसाराऽऽपतनदुःखनिवहः । / 7 / / एम तेमने आक्षेपसहित तीक्ष्ण वचनोथी निभ्रंछी, पोताना स्थाने जैने ते मुनि चिंतववा लाग्या के- (3) 'हजु पण ए लोको मारापरनो पूर्वनो क्रोध लेश पण तजता नथी. दीक्षा लेवा छतां ए पापीओ मारा निस्स्द्दारे। वैरी जन्या छे. (4) अथवा ए अज्ञोनुं तेमां शुं दूषण छे? कारण के पूर्वे आचरेला शुभाशुभनो ए दश गणो थयेलो विपाक che. (5) mATe have ema करुं के जेथी परभवे स्वप्नमां पण आवा प्रकारना अपमाननुं स्थान क्यांय पण न थाउं.' (6) ए प्रमाणे अनेक शास्त्रनो परमार्थ विचार्या विना अने उत्तरोत्तर आवी पडता संसारना दु:खसमूहने
Page #208
--------------------------------------------------------------------------
________________ 193 तृतीयः प्रस्तावः भत्तं पच्चक्खाउं नियाणबंधं च काउमुज्जुत्तो। पच्चासण्णमुणीणवि समक्खमेवं पजपेइ ॥8॥ जुम्मं । जै ताव ममं दुक्करतवस्स छट्ठट्ठमाइरूवस्स । सज्झाय-झाणसहियस्सिमस्स सव्वायरकयस्स । / 9 / / baayaaliisesnndosrhiysuttuNchbhoynnss'viy| सुत्तत्थतत्तचिंतण(पर)गुरुजणविणयाणुचरणस्स । / 10 / / पंचमहव्वयधरणस्स वावि फलमौलमत्थि नणु किण्पि। अतुलियबलकलिओऽहं ता होज्जा अण्णजम्मंमि । / 11 / / तिहिं विसेसियं । भक्तं प्रत्याख्याय निदानबन्धं च कर्तुमुद्यतमानः । प्रत्यासन्नमुनीनामपि समक्षमेवं प्रजल्पति । / 8 / / युग्मम् । यदि तावद् मम दुष्करतपसः स्स्स्स्त्ताऽस्स्त्त्मादिरूप्स्य्। स्वाध्यायध्यानसहितस्याऽस्य सर्वाऽऽदरकृतस्य । / 9 / / द्विचत्वारिंशदेषणदोषरहितसुष्ठूञ्छभोजनस्याऽपि c। सूत्रार्थतत्त्वचिन्तन(पर)गुरुजनविनयानुचरणस्य । / 10 / / पञ्चमहाव्रतधारकस्य वाऽपि फलमतुलमस्ति ननु किमपि । अतुलबलकलितः अहं ततः भवामि अन्यजन्मनि । / 11 / / त्रिभिः विशेषितम् । चिंतव्या विना करेलो छे संकल्प एवा ते आहारना पच्चखाण तथा नियाणा-बंध करवा तैयार थया; अने ते वखते पासे रहेला munione teo A प्रमाणे कहेवा लाग्या-(78) जो छठ्ठ, अठ्ठमादि दुष्कर तप के जे सर्वप्रकारे आदरपूर्वक स्वाध्याय-ध्यान साथे में करेल छे तेनुं, बेंतालीश एषणादोषथी रहित एवो शुद्ध आहार जो में ग्रहण करेल छे तेनुं, सूत्रार्थना तत्त्वचिंतनमां अने गुरुजननो विनय करवामां जो में समय व्यतीत करेल छे तेनुं अने पंचमहाव्रतने धारण कर्या छे ए बधानुं जे कांइ अतुल फळ होय, तो आवता जन्ममां हुं अतुल बळशाळी थाउं' (9/10/11).
Page #209
--------------------------------------------------------------------------
________________ 194 श्रीमहावीरचरित्रम एवं च नियमिऊणं ठिओ सुद्ध्सिलाय्ले। निसामियनियाणबंधा य समागया इयरसमीववत्तिणो तवस्सिणो, भणिओ य सबहुमाणं तेहिं-'भो महाणुभाव! सयंचिय मुणियजुत्ताजुत्तस्स नत्थि जैवि तुह किंपि कहणिज्जं तहावि एयं निवेइज्जइ-जेण न लोहकीलियानिमित्तेण कोऽवि कुणै देवउलपलीवणं, न वा कोडिप्पमाणरयणरासिणा किणिज्जइ कागिणी, नेव य गोसीसचंदणागरुपमुहसारदारूणि दहिण कीरंति इंगाला, न य एवंविहनिक्कलंकसुचिरचरियविविहतवेहिं किंपागफलं पिव पज्जंतदारुणो काउं जुज्जइ नियान्न्ब्ण्धो। अण्णं च - किं पवणगुंजिएहिं कंपिज्जइ मंदरो रौद्देहिं । दुज्जणवयणेहिं मणो किं वा पक्खुहै साहूणं? ॥1॥ एवं च नियम्य स्थितः शुद्धशिलातले । निश्रुतनिदानबन्धाश्च समागताः इतरसमीपवर्तिनः तपस्विनः भणितश्च सबहुमानं तैः 'भोः महानुभाव! स्वयं एव ज्ञातयुक्ताऽयुक्तस्य नास्ति यद्यपि तव किमपि कथनीयम् तथाऽपि एतद् निवेद्यते - येन न लोहकीलिकानिमित्तेन कोऽपि करोति देवकुलप्रदीपनम्, न वा कोटीप्रमाणरत्नराशिना क्रीयेत काकिणी, नैव च गोशीर्षचन्दनाऽगुरुप्रमुखसारदारूणि दग्ध्वा क्रियन्ते अङ्गाराः, न च एवंविधनिष्कलङ्कसुचिरचरितविविधतपोभिः किम्पाकफलमिव पर्यन्तदारुणः कर्तुं युज्यते निदानबन्धः । अन्यत् च - किं पवनगुञ्जितैः कम्प्यते मन्दरः रौद्रैः । दुर्जनवचनैः मनः किं वा प्रक्षुभ्यति साधूनाम्? / / 1 / / एम नियाण करीने तेओ शुद्ध शिलातलपर बेसी रह्या. एवामां तेमना नियाणाने सांभळी, अन्य मुनिओ, पासे रहेता तपस्वीओ आव्या अने बहुमानपूर्वक कहेवा लाग्या के-"हे महानुभाव! तमे पोते युक्तायुक्तने जाणो छो, तेथी जो के तमने कंईपण कहेवा जेवुं नथी, छतां कंइक निवेदन करीए छीए के-एक लोहनी खीली निमित्ते कोइ मंदिरने बाळे नहि. अथवा तो एक कोडीने बदले कोइ कोटी प्रमाण रत्नो न आपे, वळी अंगार करवाने कोइ गोशीर्ष-चंदन, अगरुप्रमुख श्रेष्ठ काष्टोने न बाळे, तेम आवा प्रकारना निष्कलंक अने लांबा काळ सुधी आचरेल विविध तपने बदले प्रांते किंपाकना फळनी जेम दारुण नियाण करवुं तमने कोईरीते युक्त नथी; अने वणी - रौद्र पवनना गुंजारवथी शुं मेरु कंपे खरो? दुर्जननां वचनोथी शुं साधुओनुं मन कदी क्षोभ पामे?
Page #210
--------------------------------------------------------------------------
________________ 195 तृतीयः प्रस्तावः चिरकालुव्बूढं किं मज्जायमैक्कमंति ज्ल्निहिन्नो। हरिणंक-दिणयरा किं तिमिरप्पसरेहिं रुज्झंति । / 2 / / निम्मलगुणरयणमहानिहाण! तुम्हारिसावि स्प्पुरिसा। ववसंति एरिसं जै धम्मसिरी ता कमल्लियौ? ॥3॥ कत्थ व वच्चौ विणओ? वोढुं को वा खमो ख्म्मियान्निण्?| भग्गनिवासो गच्छौ कत्थ वराओ विवेओऽवि? ॥4॥ एमाइविविहवयणेहिं भासिओ जा न देइ पडिवयणं । नियनियठाणेसु गया ताव मुणिंदा निराणंदा । / 5 / / विस्सभूइवि अविचलियणियाणबंधज्झवसाओ अणालोइयपडिक्कंतो कालमासे कालं चिरकालोझूढां किं मर्यादां अतिक्रमन्ते ज्ल्निध्य्ः?| हरिणाङ्क-दिनकरौ किं तिमिरप्रसरैः रुध्येते? / / 2 / / निर्मलगुणरत्नमहानिधान! युष्मादृशाः अपि स्त्पुरुस्साः। व्यवस्यन्ति एतादृशं यदि धर्मश्रीः ततः कमुपसर्पति? / / 3 / / कुत्र वा व्रजतु विनयः? वोढुं वा कः क्षमः क्स्स्मामिदानीम्?| भग्ननिवासः गच्छतु कुत्र वराकः विवेकः अपि? / / 4 / / एवमादिविविधवचनैः भाषितः यावन्न दत्ते प्रतिवचनम् । निजनिजस्थानेषु गताः तावद् मुनीन्द्राः निरानन्दाः । / 5 / / विश्वभूतिः अपि अविचलितनिदानबन्धाऽध्यवसायः अनाऽऽलोचित-प्रतिक्रान्तः कालमासे कालं कृत्वा समुद्रो शुं पोतानी लांबा वखतनी मर्यादानुं उल्लंघन करे? सूर्य अने चंद्र शुं तिमिरना प्रसारथी निरोध पामे? (2) माटे हे निर्मळ गुण-रत्नोना भंडार! तमारा जेवा सत्परुषो जो आवी प्रवृत्ति करे, तो धर्मलक्ष्मी पण क्यां जैने वसशे? विनय क्यां जशे? अत्यारे क्षमाने धारण करवा कोण समर्थ छे? अने भांगेल निवासवाळो विवेक 59 लिया। स्यां वास. 2शे? (3/4) इत्यादि विविध वचनो संभळाव्या छतां विश्वभूति मुनिए ज्यारे कांइ पण जवाब न आप्यो, त्यारे ते मुनिओ निरानंद थईने पोतपोताना स्थाने चाल्या गया. (5) अहीं विश्वभूति मुनि पण निदानबंधना अध्यवसायथी निवृत्त न थतां अने मरण समये पण तेनी आलोचना न करतां मृत्यु पामीने महाशुक्र नामे देवलोकमां उत्कृष्ट स्थितिवाळो ते देवता थयो. त्यांथी अवीने
Page #211
--------------------------------------------------------------------------
________________ 196 श्रीमहावीरचरित्रम किच्चा उक्कोसद्वितीओ महासुक्के देवलोगे देवो स्मुप्प्न्न्न्नो। तत्तो उव्वट्टित्ता जहा वासुदेवो होही, जहा य से पिया पयावैत्ति भविही तहा एत्तो खिज्जि। इहेव जंबुद्दीवे दीवे भारहे वासे पोयणपुरंमि नयरे जहत्थाभिहाणो रिउपडिसत्तू नाम राया। तस्स य सयलांतेउरपहाणा भद्दा नाम अग्ग्म्हिसी। तीसे चउमहासुमिणपिसुणियावयारो अयलो नाम पुत्तो, अच्चंतमहाबलो विस्सुओ y। एगया य तीसे देवीए पाउब्भूओ गब्भो । जाया य कालेण सव्वलक्खणपडिपुण्णसरीरा कण्णगा । कयं च उचियसमए मिगावैत्ति से नामं, कमेण य निरुवमारूढजोव्वणगुणा एवं सोहिउं पवत्ता कसिण-सुसिणिद्ध-कुंचिरचिहुरचओ तीए उत्तमंगंमि । वयणेंदुविब्भमागयविडप्पसोहं समुव्वहै । / 1 / / उत्कृष्टस्थितिकः महाशुक्रे देवलोके देवः समुत्पन्नः । ततः उद्वर्त्य यथा वासुदेवः भविष्यति, यथा च तस्य पिता प्रजापतिः भविष्यति तथा इतः कथ्यते । त्रिपृष्ठवासुदेवचरित्रम् अत्रैव जम्बूद्वीपे द्वीपे भरते वासे पोतनपुरे नगरे यथार्थाऽभिधानः रिपुप्रतिशत्रुः नामा राजा। तस्य च सकलाऽन्तःपुरप्रधाना भद्रा नाम्नी अग्र्म्हिस्सी। तस्याः चतु:महास्वप्नपिशुनितावतारः अचलः नामकः पुत्रः अत्यन्तमहाबलः विश्रुतश्च । एकदा च तां देवीं प्रादुर्भूतः गर्भः । जाता च कालेन सर्वलक्षणप्रतिपूर्णशरीरा क्न्या। कृतं च उचितसमये मृगावती इति तस्याः नाम । क्रमेण च निरूपमाऽऽरूढयौवनगुणा एवं शोभितुं प्रवृत्ता - कृष्ण-सुस्निग्ध-कुञ्चितचिकुरचयः तस्याः उत्त्मान्ग्गे। वदनेन्दुविभ्रमाऽऽगतराहुशोभा समुद्वहति । / 1 / / जे प्रमाणे ते वासुदेव थशे अने तेनो पिता जेम प्रजापति थशे, ते प्रमाणे हवे चरित्र कहेवामां आवे छे पृष्ठ वासुदेवनुं था. आ ज जंबूद्वीपना भरतक्षेत्रमां पोतनपुर नामना नगरमां यथार्थ नामधारी रिपुप्रतिशत्रु नामे राजा हतो. तेने बधा अंतःपुरमां प्रधान एवी भद्रा नामे पट्टराणी हती, तेमने चार महास्वप्नथी सूचित अचल नामे पुत्र के जे अत्यंत महाबली अने विख्यात थयो. पछी एकदा ते राणीने पुनः गर्भ रह्यो अने अनुक्रमे सर्व लक्षणोथी विभूषित एवी कन्या उत्पन्न थै. योग्य समये तेनुं मृगावती एवुं नाम राखवामां आव्युं. ते अनुक्रमे यौवनारूढ थतां आ प्रमाणे शोभवा लागी तेना मस्तकपर कृष्ण, स्निग्ध अने वक्र एवा केशनो समूह, मुख-चंद्रमाना विभ्रमथी आवेल राहुनी शोभाने dhaa29॥ urato to. (1)
Page #212
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 197 भालतलेऽवि लुलंती अतिकुडिला चिहुरवल्लरी तीसे। रेहै वम्महरण्णो विजयपसत्थिव्व आलिहिया । / 2 / / सरलेहिं लोयणेहिं तीए कवोलेहिं चंदकंतेहिं । अहरेण पउमरागेण रयणट्ठाणं व सहै मुहं । / 3 / / संखो इव रेहावलयलंछियं कंठकंदलं विमलं । संठियविचित्तमणिलट्ठगंठियं सोहए तीए । / 4 / / कंदप्पनरिंदनिवासविब्भमे तीए थोरथणवढे । हारो पडिहारतुलं आलंबइ लंबमाणो सो । / 5 / / भालतलेऽपि लोलन्ती अतिकुटिला चिकुरवल्ली त्स्याः। राजते मन्मथराज्ञः विजयप्रशस्तिः इव आलिखिता । / 2 / / सरलाभ्यां लोचनाभ्यां तस्याः कपोलाभ्यां चन्द्रकान्तिभ्यां । अधरेण पद्मरागेण रत्नस्थानं इव राजते मुखम् । / 3 / / शङ्खः इव रेखावलयलाञ्छितं कण्ठकन्दं विमलम् । संस्थितविचित्रमणिलष्टग्रथितं शोभते तस्याः । / 4 / / कन्दर्पनरेन्द्रनिवासविभ्रमे तस्याः विस्तीर्न्न्स्त्न्पृस्स्त्थे। हारः प्रतिहारतुलामालम्बते लम्बमानः सः । / 5 / / तेना कपाळ पर प्रसरेल अतिवक्र केशलता जाणे कामराजानी आलेखेल विजय प्रशस्ति होय तेवी शोभती ती.. (2) तेना सरल लोचन अने चंद्रसमान मनोहर कपोलवडे तथा पधराग समान होठथी तेनुं मुख रत्न-स्थान समान शोभतुं तु. (3) वळी रेखा-वलयथी लांछित तथा विचित्र मणिना आभूषणथी युक्त तेनो निर्मळ कंठ शिंखना जेवो भासतो डतो. (4) कंदर्पराजाना निवासतुल्य तेना मोटा स्तनपृष्ठ पर लटकतो हार प्रतिहार समान हतो. (5)
Page #213
--------------------------------------------------------------------------
________________ 198 zrImahAvIracaritram raMbhAbhirAmapIvaramUrujuyaM knnykmlkNtillN| थंभजुयलं व छज्जइ विसयमहासोक्खभवणस्स ॥6॥ बहलालत्तयरसपिंजरं व मणिकुट्टिमंमि संकंतं । कमलोवहारसोहं चलणजुयं दावए तीसे । / 7 / / एवंविहा य वरजोगत्तिकाऊण सा सव्वालंकारविभूसियसरीरा भद्दाए पेसिया पिउणो पायवंदणत्थं । गया चेडीचक्कवालपरिवुडा, निवडिया nriNdclnnesu। पेच्छिया संभमभरियच्छिणा सव्वायरं रण्णा, पणयालावपुरस्सरं च आरोविऊण तमुच्छंगे रूवेण जोव्वणगुणेण य बाढमक्खित्तचित्तो विचिंतिउमाढत्तो-'अहो सुरसुंदरीरूवाइसयपराभवकरं रूवं, अहो सव्वावयवसुंदरं लायण्णं, अहो सरयचंदचंदिमानिम्मलं कंतिपडलं, अहो वेणु रम्भाऽभिरामपीवरम् उरुयुगं कनककमलकान्तिमत् । स्तम्भयुगलं इव राजते विषयमहासौख्यभवनस्य ॥6॥ बह्वलक्तकरसपिञ्जरमिव मणिकुट्टिमे सङ्क्रान्तम् । कमलोपहारशोभं चरणयुगं दृश्यते तस्याः । / 7 / / एवंविधा च वरयोग्या इति कृत्वा सा सर्वाऽलङ्कारविभूषितशरीरा भद्रया प्रेषिता पितुः पादवन्दनार्थम् । गता चेटीचक्रवालपरिवृत्ता, निपतिता न्रेन्द्र्च्र्न्न्योः। प्रेक्षिता सम्भ्रमभृताऽक्षिभ्यां सर्वाऽऽदरं राज्ञा, प्रणयाऽऽलापपुरस्सरं च आरोप्य तामुत्सङ्गे रूपेण यौवनगुणेन च बाढमाक्षिप्तचित्तः विचिन्तयितुम् आरब्धवान् 'अहो! सुरसुन्दरीरूपाऽतिशयपराभवकरं रूपम्, अहो! सर्वाऽवयवसुन्दरं लावण्यम्, अहो! शरदचन्द्रचन्द्रिकानिर्मलं कान्तिपटलम्, अहो! वेणु-वीणाविजयी वान्नी। सर्वथा भुवनाऽच्छेरभूतमस्याः कनक-कमळ समान मनोहर अने कदली जेवा पुष्ट तेना साथळ युगल, ते विषयना महासौख्यरूप भवनना जाणे बे स्तंभ होय तेवा लागता हता. (9). अधिक अळताना रसथी व्याप्त अने मणिजडित भूमिमां संक्रांत थयेल एवा तेना चरण युगल जाणे लक्ष्मीनी भेट होय तेवी शोभा आपता हता. (7) एवा प्रकारनी तेने वरयोग्य समजी, शरीरे सर्वालंकार पहेरावीने, भद्राए पिता-राजाने page पडवा मोकली. एटले दासीओना परिवार साथे ते राजा पासे गई अने तेना page पडी. राजाए अत्यंत आदरपूर्वक संभ्रांत लोचनथी तेने जोइ अने स्नेहालापपूर्वक पोताना उत्सग-खोळामां बेसारी. रूप अने यौवनगुणथी मनमां भारे आक्षेप पामतां ते चिंतववा लाग्यो के "अहो! देवांगनाओना रूपने पराभव पमाडनार आनुं रूप! अहो! सवांगसुंदर एनुं लावण्य! अहो! शरऋतुना चंद्रमानी चांदनीसमान एनो कांतिसमूह! अहो! वेणु अने वीणा
Page #214
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 199 वीणाविजइणी वान्नी। सव्वहा भुयणच्छेरयभूयमिमीए किंपि विलसियं । नूणं पुव्वं एरिसं न निम्मियं खत्तियकुले कन्नगारयणं परमेसरेण विहिणा । तेणं चिय मयरद्धएण परिग्गहिया रई, तिसूलपाणिणाऽवि परिणीया पव्वयसुया, महुमहेणवि मंदरुम्महियखीर-जलहिसमुद्धिया जलमाणुसी पणइणी कया, पुरंदरेणावि पुलोममुणिकन्नगा उव्वूढत्ति । अहो अहं नमो मज्झं जस्स अंतेउरे रयणायरेव्व एरिसं कण्णगारयणं स्मुप्प्न्न्न्न्ण्ति। अह कोमलुच्छुचावोऽवि वम्महो पंचकुसुम विसिहोऽवि । बज्झधणुलोहनिडुरसहस्सबाणो व विप्फुरिओ ॥1॥ जत्तो जत्तो सा धवलपम्हले लोयणे परिक्खिवै । तत्तो तत्तो सोऽविहु निसियं सरधोरणिं मुयै । / 2 / / किमपि विलसितम् । नूनं पूर्वमेतादृशं न निर्मितं क्षत्रियकुले कन्यारत्नं परमेश्वरेण विधिना । तेनैव मकरध्वजेन परिगृहीता रतिः, त्रिशूलपाणिना अपि परिणीता पर्वतसुता, मधुमथेनाऽपि मन्दरोन्मथितक्षीरजलधिसमुद्धृता जलमानुषी प्रणयिनी कृता, पुरन्दरेणाऽपि पुलोममुनिकन्या उढा । अहो अहं नमः मह्यं यस्य अन्तःपुरे रत्नाकरे इव इदृशं कन्यारत्नं समुत्पन्नम् इति। अथ कोमलेक्षुचापः अपि मन्मथः पञ्चकुसुमविशिखः अपि । बाह्यधनुष्कलोभनिष्ठुरसहस्रबाणः इव विस्फुरितः ॥1॥ यत्र यत्र सा धवलपक्ष्मनी लोचने परिक्षिपति । तत्र तत्र सः अपि खलु निशितां शरधोरणिं मुञ्चति । / 2 / / करतां वधारे आकर्षण करनार एनी वाणी! वळी एनी कंइपण चेष्टा सर्वथा जगतने एक आश्चर्यरूप ज छे. खरेखर! विधाताए पूर्वे क्षत्रियकुळमां आवुं कन्यारत्न उत्पन्न नहि कर्युं होय, के जेथी कामदेवे रतिनो स्वीकार कर्यो, महादेवे पार्वतीनो परिग्रह कर्यो, कृष्णे मंदराचलथी मंथन पामता क्षीरसागरमांथी प्रगट थयेल जळमानुषीलक्ष्मीने पोतानी प्राणप्रिया बनावी अने इंद्र पण पुलोममुनिनी कन्या परण्यो. अहो! हुं मने पोताने पुण्यवान मानुं छुं के रत्नाकरनी जेम मारा अंतःपुरमां आवुं कन्यारत्न उत्पन्न थयुं.' हवे मन्मथ के जेनुं कोमलाक्षी-कोमळ इन्नुरूप धनुष्य छतां अने जेना पंच कुसुमरूप बाणो छतां, बाह्य धनुष्यना लोभे ते जाणे हजारो तीक्ष्ण बाणोवाळो बन्यो होय तेम सज्ज थै गयो. (1) एटले ते बाळा ज्यां ज्यां पोताना सुंदर लोचन नाखती, त्यां त्यां ते मन्मथ पण पोतानी तीक्ष्ण बाणावलि छोडवा लाग्यो. (2)
Page #215
--------------------------------------------------------------------------
________________ 200 श्रीमहावीरचरित्रम अत्थाणजणोऽविहु वम्महेण संताविओ हु पासेण । रिउपडिसत्तू राया तदेगचित्तो विसेसेण । / 3 / / एवं च मयणसरप्पहारविहुरियमाणसो सो नरिंदो परिभाविउं पवत्तो-'अहो एसा इयाणिं वरजोग्गा वट्टै ता किं कायव्वं?, किमेरिसरूवाइसया कण्णगा परस्स दाऊण सगिहाओ निस्सारिज्जइ?, सव्वहा न जुत्तमेयं । जैविहु जणो अविसेसेण कण्णगाणं अण्णप्पयाणेण पौत्तो तहावि गडरिकापवाहो एसो नालंबणट्ठाणं सुबुद्धीणं ति कयनिच्छओ अणवेक्खिउं गरुयमाचंदकालियं लोयाववायं, अविमंसिऊण चिरप्परूढं नायमग्गमनिग्गहिऊण मयणवेयणं, अप्पणा चेव तं परिणेउकामो कहकहवि आगारसंवरं काऊण धूयमंतेउरं विसज्जेइ । बीयदियहे वाहराविऊण सेट्ठि-सत्यवाहपमुहं नयरमहाजणं सामंत-सेणावैवग्गं च सुहासणत्यं सबहुमाणं भणइ-'भो भो पहाणलोया! तुम्हे कुलव्ववत्थाणं जुत्ताजुत्ताणं नयाणं संसयत्थाण आस्थानजनः अपि खलु मन्मथेन सन्तापितः खलु पाशेन । रिपुप्रतिशत्रुः राजा तदेकचित्तः विशेषेण । / 3 / / एवं च मदनशरप्रहारविधूरितमानसः सः नरेन्द्रः परिभावयितुं प्रवृत्तः 'अहो! एषा इदानीं वरयोग्या वर्तते, ततः किं कर्तव्यम्?, किमेतादृशरूपाऽतिशया कन्या परस्य दत्वा स्वगृहाद् निस्रियते? सर्वथा न युक्तम् एतत् । यद्यपि खलु जनः अविशेषेण कन्यामन्यप्रदानेन प्रवृत्तः तथापि लोकप्रवाहः एषः नाऽऽलम्बनस्थानं सुबुद्धीनाम् इति कृतनिश्चयः अनपेक्ष्य गुरुकमाचन्द्रकालिकं लोकाऽपवादम्, अविमृश्य चिरप्ररूढं न्यायमार्गम्, अनिगृह्य मदनवेदनाम्, आत्मना एव तां परिणेतुकामः कथंकथमपि आकारसंवरं कृत्वा दुहितामन्तःपुरं विसृज्ति। द्वितीयदिवसे व्याहृत्य श्रेष्ठि-सार्थवाहप्रमुखं नगरमहाजनं सामन्त-सेनापतिवर्गं च सुखासनस्थं सबहुमानं भणति 'भोः भोः प्रधानलोकाः! यूयं कुलव्यवस्थानां युक्ताऽयुक्तानाम्, न्यायानां संशयार्थानाम्, ते वखते सभाजनो पण काम-पाशथी संतप्त थै गया अने रिपुप्रतिशत्रु राजा तो विशेषथी ते कन्यामां सुब्ध बन्यो. (3) ए रीते मदनना बाण-प्रहारथी व्याकुळ बनेल राजा विचारवा लाग्यो के-"अहो! आ कन्या अत्यारे वरयोग्य थै छे. माटे शुं करवुं? शुं आवी रूपवती कन्या बीजाने आपी, पोताना घरथकी काढी मूकवी? ए तो कोइरीते युक्त-उचित नथी. जो के लोको बधा कन्याओने आपवामां प्रयुक्त छे, तोपण ए गाडरीयो प्रवाह सुबुद्धिशाळी लोकोने आलंबन करवा लायक नथी.' एम निश्चय करी, लांबाकाळना मोटा लोकापवादनी दरकार कर्या विना, चिरकाळना न्यायमार्गनो विचार कर्या विना, मदननी वेदनानो निग्रह न करतां, पोते ज तेने परणवाने इच्छता, राजाए आकार-विकार महामुश्केलीथी गोपवी, कन्याने अंतःपुरमां मोकली. पछी बीजे दिवसे श्रेष्ठी, सार्थवाहप्रमुख नगरना महाजनने बोलावी तथा सामंत, सेनापतिवर्गने सारा आसने बेसारीने राजा बहुमान पूर्वक कहेवा लाग्यो के हे प्रधान जनो! तमे युक्तायुक्त कुळव्यवस्था, संशययुक्त न्यायमार्ग तथा लोकना व्यवहारना प्ररूपक
Page #216
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 201 लोयधामववहाराणं परूवगा निच्छयकारगा य । अम्हाणंपि सव्वत्थेसु पुरावि पुच्छणिज्जा । ता संपयं साहेह जमेत्थ विसए रयणमुप्पज्जइ तस्स को सामी?', अविण्णायपरमत्थेहिं तेहिं भणियं-'देव! किमेत्थ पुच्छणिज्जं?, तुम्हेच्चिय सामिणो त्तिवुत्ते तिक्खुत्ते एयमेव वयणं भणाविऊण नरवइणा उवठ्ठाविया साऽवि य क्न्न्गा। भणिया य ते-'अहो धूया एसा मम अंतेउरे रयणभूया पाउब्भूया। अओ तुम्हाणुण्णाओ अहमेयं सयं परिणेउं व्ण्छामि। अणैक्कमणिज्जं खु तुम्ह वयणं अम्हाणं ति। एवं भणिए लज्जावसवलंतकंधरा, अवरोप्परमुहमवलोयमाणा, ओहयमणसंकप्पा, अपरिभावियवयणविसट्टमाणचित्तपीडा गया नियनियठाणेसु पुरजणपमुक्खा । सा कण्णया अवरवासरे vArijjamANeNa'vi भद्दाए देवीए, paDikhalijjamANeNa'vi कुलमहत्तरएहिं, उवहसिज्जमाणेणवि नम्मसचिवेहिं, सोवालंभं वज्जिज्जमाणेणवि मंतीहिं, दुहविवागमणुसासिज्जमाणेणवि धम्मगुरूहि अणुसरियविंझेण लोकधामव्यवहाराणां प्ररूपकाः निश्चयकारकाश्च । अस्माकमपि सर्वार्थेषु पुराऽपि प्र्स्स्त्त्व्याः। तस्मात् साम्प्रतं कथयत यदत्र विषये रत्नमुत्पद्यते तस्य कः स्वामी?' / अविज्ञातपरमार्थैः तैः भणितं 'देव! किमत्र प्रष्टव्यम्? त्वमेव स्वामी|' इति उक्ते त्रिधा एतदेव वचनं भणयित्वा नरपतिना उपस्थापिता साऽपि च कन्या । भणिताः च ते ऽअहो! दुहिता एषा मम अन्तःपुरे रत्नभूता प्रादुर्भूता अतः युष्मदनुज्ञातः अहं एतां स्वयं परिणेतुं वाञ्छामि । अनतिक्रमणीयं खलु युष्माकं वचनमस्माकम् । ' एवं भणिते लज्जावशवलत्कन्धराः अपराऽपरमुखमवलोकमानाः, अपहतमनःसङ्कल्पाः अपरिभावितवचनविकास्यमानचित्तपीडाः गताः निजनिजस्थानेषु पुरजनप्रमुखाः । सा कन्या अपरवासरे वार्यमाणेनाऽपि भद्रया देव्या, प्रतिस्खल्यमानेनाऽपि कुलमहत्तराभिः, उपहस्यमानेनाऽपि नर्मसचिवैः, सोपालम्भं वर्ण्यमानेनाऽपि मन्त्रिभिः, दुःखविपाकम् तथा निश्चय करनारा छो, तेमज सर्व बाबतमां अमारे पण प्रथमथी ज पूछवा योग्य छो, माटे तमे हवे कहो के आ देशमां जे रत्न उत्पन्न थाय, तेनो स्वामी कोण?' एटले परमार्थने न जाणतां तेमणे जणावी दीधुं केदेव! एमां पूछवानुं शुं छे? ते रत्नना तमे ज स्वामी. एम त्रणवार ए ज वचन तेमना मुखे कहेवरावीने राजाए ते कन्याने पण बोलावी लीधी अने ते प्रजाजनोने कह्युं के "अहो! आ कन्या मारा अंतःपुरमां रत्नरूपे प्रगट थै छे, माटे तमारी सलाह प्रमाणे एने हुं पोते ज परणवा इच्छुं छुं, कारण के तमारुं वचन अमारे कोइ रीते उल्लंघनीय न थै शके.' एम राजाए जणावतां, लज्जाने लीधे ग्रीवाने वांकी वाळता, परस्पर एकबीजाना मुखने जोतां, पोताना मनःसंकल्पमां परास्त थयेला, अविचारीवचनथी फेलाती चित्त-पीडावाळा ते पौरजनो पोतपोताना स्थाने चाल्या गया. पछी बीजे दिवसे भद्रा राणीए वार्या छतां, कुळवृद्धाओए अटकाव्या छतां, नर्म-सचिवोए मश्करी कर्या छतां, मंत्रीओए उपालंभ पूर्वक निषेध कर्या छतां, धर्मगुरुओए दुःखविपाकनो बोध
Page #217
--------------------------------------------------------------------------
________________ 202 श्रीमहावीरचरित्रम करेणुवै(ण)व्व अणिवारियपसरेण गंधव्वविवाहेण परिणीया सा नरिंदेण, ठविया अग्गमहिसीपए, तीसे सद्धिं विसयसुहमणुभुंजइत्ति । सा य भद्दा देवी दट्टण तारिसं जणनिंदणिज्जं, उभयलोयविरुद्धं, तिय-चउक्कचच्चरेसु जणहसणिज्जं रण्णो वैयरं संजायगाढचित्तसंतावा अयलेण पुत्तेण समं महया रिद्धिवित्थरेणं पहाणजणसमेया गया द्क्खिन्नाव्ह्ण्। तत्थ य पसत्यभूमिभागे निवेसिया नयरी, निम्मियाइं धवलहराइं, ठवियाइं सुरागाराइं, कारावियाइं पायार्गौराइण्ति। सा य पुरी महंतीए ईसरीए कारियत्ति माहेसरित्ति गुणनिप्फण्णनामेण देसंतरेसु पसिद्धिं ग्या। तत्थ य अयलो कुमारो भद्दादेविं मोत्तूण पिउपास्मागो। एवं च काले वच्चंतंमि लोगेणं तस्स राइणो सधूयाकामित्तणेण पयावैत्ति नामं कयं । अनुशिष्यमाणेनाऽपि धर्मगुरुभिः अनुसृतविन्ध्येन करेणुपतिना इव अनिवारितप्रसरेण गान्धर्वविवाहेन परिणीता सा नरेन्द्रेण, स्थापिता अग्रमहिषीपदे, तया सह विषयसुखमनुभुनक्ति । सा च भद्रा देवी दृष्ट्वा तादृशं जननिन्दनीयम्, उभयलोकविरुद्धम्, त्रिक-चतुष्क-चत्वरेषु जनहसनीयम् राज्ञः व्यतिकरं सजातगाढचित्तसन्तापा अचलेन पुत्रेण समं महता ऋद्धिविस्तरेण प्रधानजनसमेता गता दक्षिणापथम् । तत्र च प्रशस्तभूमिभागे निवेषिता नगरी, निर्मितानि धवलगृहाणि, स्थापितानि सुराऽगाराणि, कारापितानि प्राकार्-गोपुरादीनि। सा च पुरी महता ऐश्वर्येण कारिता इति 'माहेश्वरी' इति गुणनिष्पन्ननाम्ना देशान्तरेषु प्रसिद्धिं ग्ता। तत्र च अचलः कुमारः महादेवीं मुक्त्वा पितृपाचं आगतः । एवं च काले व्रजति लोकेन तस्य राज्ञः स्वदुहितृकामित्वेन प्रजापतिः इति नाम कृत्म्। आप्या छतां, विंध्यवासी हाथीनी जेम पोताना मानसिक वेगने न अटकावतां राजाए गंधर्वविवाहथी ते कन्या परणी लीधी अने तेने पट्टराणी करीने स्थापी. पछी तेनी साथे ते विषयसुख भोगववा लाग्यो. हवे ते भद्रा राणी, लोकोने निंदनीय अने उभय लोकथी विरुद्ध तथा त्रिमार्ग, चउटा तथा चोरा विगेरे स्थळोमां लोकोने हांसी करवा लायक, राजानुं तेवुं आचरण जोइ, मनमां भारे संताप पामी, पोताना अचल पुत्रनी साथे मोटी समृद्धि अने प्रधानजनो सहित दक्षिण देशमां गइ, त्यां प्रशस्त भूमिभागमां एक नगरी वसावी, तेमां धवलगृहो, देवालयो अने किल्लो तथा मुख्यद्वार विगेरे कराव्यां. ते नगरी मोटा ऐश्वर्यथी करावेल होवाथी माहेश्वरी एवा गुणनिष्पन्न नामथी देशांतरमां प्रसिद्धि पामी. त्यां भद्रादेवीने मूकीने अचलकुमार पितानी पासे आव्यो. ए प्रमाणे वखत जतां पोतानी पुत्रीनो कामी बनवाथी लोकोए ते राजानुं प्रजापति (प्रजापुत्रीनो पति) एवुं नाम राख्युं.
Page #218
--------------------------------------------------------------------------
________________ 203 तृतीयः प्रस्तावः अण्णया य सो विस्सभूई महासुक्कदेवलोयाओ चविऊण उववण्णो मिगावइए देवीए गब्भमि पुत्त्त्ताए। तओ सा रयणिमि सुहपसुत्ता सत्त महासुमिणे पासित्ता णं पडिबुद्धा, पहिठ्ठहियया य गया रण्णो सगासे । निवेइओ सुविन्न्वुत्त्ण्तो। रन्ना भणियं-'देवि! निच्छियं भुवणविक्खायजसो सयलसामंतमौलिमंडलमसिणियकमकमलो, पयावपडिहय-पडिवक्खो कुलकेऊ तुह पुत्तो भविस्सइ । जेण एवंविहसुमिणाइं देवि! पुण्णेहिं कहवि दीस्ण्ति। हरिसभरनिब्भरंगी अभिनंदसु ता तुममिमाइं । / 1 / / ई जंपिऊण रण्णा वाहरिया सुमिणपाढगा कुस्ला। ते य नरिंदाएसं तहत्ति पडिवज्जिउं सहसा । / 2 / / अन्यदा च सः विश्वभूतिः महाशुक्रदेवलोकात् च्युत्वा उपपन्नः मृगावत्याः देव्याः गर्भे पुत्रतया । ततः सा रजन्यां सुखप्रसुप्ता सप्त महास्वप्नानि दृष्ट्वा प्रतिबुद्धा । प्रहृष्टहृदया च गता राज्ञः skaashe। निवेदितः स्व्प्न्वृत्तान्त्ः। राज्ञा भणितं देवि! निश्चितं भुवनविख्यातयशः सकलसामन्तमौलीमण्डलमसृणितक्रमकमलः, प्रतापप्रतिहतप्रतिपक्षः, कुलकेतुः तव पुत्रः भविष्यति । येन एवंविधस्वप्नानि देवि! पुण्यैः कथमपि dRshynte। हर्षभरनिर्भराङ्गीनि अभिनन्द तस्मात् त्वमिमानि । / 1 / / इति जल्पयित्वा राज्ञा व्याहृताः स्वप्नपाठकाः kushlaaH। ते च नरेन्द्राऽऽदेशं तथेति प्रतिपद्य सहसा ॥2॥ एकदा ते विश्वभूतिनो जीव, महाशुक्र देवलोकथकी च्यवीने ते मृगावती देवीना उदरमां पुत्रपणे उत्पन्न थयो. ते रात्रे सुखे सूतेली मृगावती सात महास्वप्नो जोइने जाग्रत थै अने हृदयमां प्रहर्ष पामती ते राजा पासे गइ. त्यां स्वप्ननो वृत्तांत तेणे राजाने कही संभळाव्यो. एटले राजा बोल्यो के-"हे देवी! तने अवश्य भुवनमां यशथी विख्यात, समस्त सामंतोना मुगटथी चरण-कमळ जेना उत्तेजित थयां छे, प्रतापथी रिपुओने प्रतिघात पमाडनार अने कुळमां ध्वजासमान एवो पुत्र थशे. कारण के हे भद्र! आवा प्रकारनां स्वप्नो महापुण्यथी ज जोवामां आवे छे. माटे अत्यंत आनंदी तुं ए स्वप्नोनो 62 42.' (1) एम कहीने राजाए कुशळ स्वप्न-पाठकोने बोलाव्या. एटले तरत राजानो आदेश मान्य करी, स्नानपूर्वक बलिकर्म आचरी, विशुद्ध अने सुंदर वस्त्रो पहेरी, शिरपर अक्षत अने कुसुम धारण करी, ललाटे चंदनना तिलक
Page #219
--------------------------------------------------------------------------
________________ 204 ण्हाया कयबलिकम्मा परिहियसुविसुद्धसुंदरदुगुल्ला । सिरनिहियक्खयकुसुमा निडालकयरोयणातिलया ॥3॥ करकलियनिमित्तागमपोत्थयसत्था समत्थनयनिउणा । पज्जायागयविज्जा समागया झत्ति निवभवणं । / 4 / / तिहिं विसेसियं । सीहासणेसु सव्वायरेण उववेसिया नरिंदेणं । फलफुल्लदाणपुव्वं सुमिणत्थं पुच्छिया ताहे ॥5॥ तेहि य निमित्तसत्थाइं वित्थरेणं सबुद्धिविहवेणं । परिचिंतिऊण तह निच्छ्यं च काऊण अण्णोऽण्णं ॥ 6 ॥ भणिओ पयावैनिवो जहेरिसाणं विसिद्वसुमिणाणं । अणुभावेणं नूणं पयडो नीसेसभुवणंमि । / 7 / / स्नाताः कृतबलिकर्माः परिहितसुविशुद्धसुन्दरदुकुलाः । शिरनिहिताऽक्षतकुसुमाः ललाटकृतरोचनतिलकाः । / 3 / / श्रीमहावीरचरित्रम् करकलितनिमित्ताऽऽगमपुस्तकसार्थाः समस्तनयनिपुणाः । पर्यायाऽऽगतविद्याः समागताः झटिति नृपभवनम् । / 4 / / त्रिभिः विशेषितम् । सिंहासनेषु सर्वाऽऽदरेण उपवेशिताः नरेन्द्रेण । फल-पुष्पदानपूर्वं स्वप्नार्थं पृष्टाः तदा । / 5 / / तैश्च निमित्तशास्त्राणि विस्तरेण सुबुद्धिविभवेन । परिचिन्त्य तथा निश्चयं च कृत्वा अन्योऽन्यम् ॥6॥ भणितः प्रजापतिनृपः यथा एतादृशाणां विशिष्टस्वप्नानाम् । अनुभावेन नूनं प्रकटः निःशेषभुवने । / 7 / / दै, निमित्त-शास्त्रनी अनेक पोथी लै, समस्त नीति-शास्त्रमां निपुण अने कुल-परंपराथी आवेल विद्याना अनुभवी, खेवा ते स्वप्न पाहडी सत्वर रामभवनमां खाव्या. (2 / 3 / 4) एटले राजाए फल, पुष्पना दानपूर्वक भारे आदर आपीने तेमने सिंहासनो पर बेसार्या अने स्वप्नोना अर्थ पूछ्या. (5) जेथी तेमणे निमित्त-शास्त्रोने विस्तारथी पोताना बुद्धिबळे विचारी, अन्योन्य निश्चय करीने प्रजापति राजाने जणाव्युं के-'हे राजन! आ प्रकारना विशिष्ठ स्वप्नोना प्रभावथी अवश्य समस्त भुवनमां विख्यात, त्रण
Page #220
--------------------------------------------------------------------------
________________ 205 तृतीयः प्रस्तावः तिखंडभरहसामी अप्पडिहयसासणो य तुह पुत्तो। होही अप्पडिमबलो इह पढमो वासुदेवोत्ति । / 8 / / तिहिं विसेसियं । आयन्निऊण एवं पहिट्ठचित्तेण ते नरिंदेण । दाऊण धणं विविहं विसज्जिया नियनियगिहेसु । / 9 / / सा य मिगावई देवी पुणोऽवि नरिंदेण कहिए सुमिणपाढगसिट्टे सुमिणढे पहिठ्ठहियया सुहं सुहेणं ग्ब्भ्मुव्व्हि। अण्णया य पडिपुण्णं मि समए, पसत्थं मि वासरे सुकुमारपाडलपाणिपल्लवं, तमालदलसामलसरीरं सयलपुरिसप्पवरलक्खणविराइयं तिपिट्ठकरंडगाडंबराभिरामं दारयं प्सूया। विण्णायसुयजम्मो पहिठ्ठो प्यावी। कराविओ सुरमंदिरेसु महूसवो, तथा त्रिखण्डभरतस्वामी अप्रतिहतशासनश्च तव पुत्रः । भविष्यति अप्रतिमबलः इह प्रथमः वासुदेवः इति । / 8 ॥ त्रिभिः विशेषितम् । आकर्ण्य एवं प्रहृष्टचित्तेन तेभ्यः नरेन्द्रेण । दत्वा धनं विविधं विसर्जिता निजनिजगृहेषु । / 9 / / __ सा च मृगावती देवी पुनः अपि नरेन्द्रेण कथिते (सति) स्वप्नपाठकशिष्टे स्वप्नार्थे प्रहृष्टहृदया सुखंसुखेन गर्भम् उद्वहति । अन्यदा च प्रतिपूर्णे समये, प्रशस्ते वासरे सुकुमारपाटलपाणिपल्लवम्, तमालदलश्यामलशरीरम्, सकलपुरुषप्रवरलक्षणविराजितम्, त्रिपृष्ठकरण्डकाऽऽडम्बराऽभिरामं दारकं प्रसूता । विज्ञातसूतजन्मा प्रहृष्टः प्र्जाप्तिः। कारापितः सुरमन्दिरेषु महोत्सवः । तथा - खंड भारतनो स्वामी, अखंड शासनवाळो अने अप्रतिम बळशाळी एवो तमारो पुत्र अहीं प्रथम वासुदेव थशे. (7/7/8) - ए प्रमाणे सांभळतां अंतरमां अत्यंत आनंद पामता राजाए ते स्वप्न-पाठकोने विविध धन आपी पोतपोताना स्थान विसठन [. () हवे राजाए मृगावती राणीने स्वप्न पाठकोए कहेल अर्थ फरीने संभळावतां अत्यंत हर्ष पामीने ते सुखे गर्भ धारण करवा लागी. एम अनुक्रमे समय पूर्ण थतां शुभ दिवसे पाटलावृक्षना पल्लव समान सुकुमार जेना हाथ, तमालपत्रना जेवुं जेनुं शरीर श्याम छे, पुरुषो संबंधी समस्त प्रवण लक्षणोथी विराजित अने त्रिपृष्ठ करंडकना (= पीठमां त्रण अस्थिबंधना) आडंबरवाळा पुत्रने तेणे जन्म आप्यो. एटले पुत्रजन्मनो वृत्तांत जाणीने प्रजापति भारे हर्ष पाम्यो अने देवमंदिरोमां तेणे महोत्सव कराव्यो. वळी
Page #221
--------------------------------------------------------------------------
________________ 206 श्रीमहावीरचरित्रम् dijjaMta'nivAriyakaNayadANanaMdijjamANamaggaNayaM / पम्मुक्कपुप्फपुंजोवयाररेहंतरायपहं । / 1 / / मंगलकलयलमुहलुम्मिलंतमहिलाजणाभिरमणिज्जं । पारद्धसंतिकम्मं जायं नयरं च तं सहसा । / 2 / / अवरवासरे य तस्स दारयस्स परमविभूईए तिपिट्ठकरंडगदंसणनिच्छियाभिहाणबीएण पइट्ठियं तिवित्ति नामं कुलथेरीजणेणं । अह सो तिविट्ठ पंचधाईपरिखित्तो महारयणं व हत्थाओ हत्थं संचरंतो अणेगचेडचाडुकरपरिगओ कुमार्भाव्म्न्नुप्प्त्तो। ताहे पिउणा जोगोत्ति जाणिउं सोहणे तिहिमुहुत्ते। उवणीओ सो विहिणा लेहायरियस्स पढणत्यं । / 1 / / दीयमानाऽनिवारितकनकदाननन्द्यमानमार्गणकम् । प्रमुक्तपुष्पपुञ्जोपचारराजमानराजपथम् । / 1 / / मङ्गलकलकलोन्मिलन्महिलाजनाऽभिरमणीयम् । प्रारब्धशान्तिकर्म जातं नगरं च तत् सहसा । / 2 / / अपरवासरे च तस्य दारकस्य परमविभूत्या त्रिपृष्ठकरण्डकदर्शननिश्चिताऽभिधानबीजेन प्रतिष्ठितं त्रिपृष्ठः इति नाम कुलस्थविराजनेन । अथ सः त्रिपृष्ठः पञ्चधात्रीपरिक्षिप्तः, महद्रत्नमिव हस्ततः हस्तं सञ्चरन्, अनेकचेटचाटुकरपरिगतः कुमारभावमनुप्राप्तः । तदा पित्रा योग्यः इति विज्ञाय शोभने तिथि-मुहूर्ते। उपनीतः सः विधिना लेखाचार्यं पठनार्थम् । / 1 / / जेमां सतत अपाता सुवर्णना दानथी याचक लोको आनंद पामी रह्या छे, पुष्प-पुंजनी वृष्टिथी ज्यां 2 / 4aa शोमी 23 छ, (1) मंगलना कलकल करती एकत्र थएल रमणीओथी रमणीय एने ज्यां शांतिकर्मनो प्रारंभ करवामां आवेल छे एवो महोत्सव समस्त नगरमां प्रवर्ती रह्यो. (2) बीजे दिवसे ते बाळकना पृष्ठपर त्रण करंडक-अस्थिबंधन जोतां ते निमित्ते नामनो निश्चय करीने कुळवृद्धाओए परम विभूतिपूर्वक तेनुं त्रिपृष्ठ एवुं नाम पाड्युं. पछी पंच धावमाताओथी रक्षण करातो, महारत्ननी जेम एक हाथथी बीजे हाथे संचरतो अने अनेक दास तथा चाटुकर-रमाडनार नोकरथी युकत ते त्रिपृष्ठ कुमारपणाने पाम्यो. एटले तेने योग्य जाणीने सारा मुहूर्त अने शुभ दिवसे विधिपूर्वक तेने भणाववा माटे राजा कलाचार्य पासे लै गयो. (1)
Page #222
--------------------------------------------------------------------------
________________ 207 तृतीयः प्रस्तावः सयलो कलाकलावो अकालखेवेण गुरुस्यासाओ। नियबुद्धिपगरिसेणं सविसेसो तेण गहिओत्ति । / 2 / / अह मुणियसव्वनायव्ववित्थरो गुरुपए प्न्न्मिऊन्न्। तदणुण्णाओ कुमरो गओ सगेहंमि परितुह्रो । / 3 / / अयलेण भाउणा सह खणमविय विओगमसहमाणो सो। पवरुज्जाणाईसुं निस्संको कीलै जहिच्छं । / 4 / / कोमलकायस्सवि तस्स भुयबलं पेक्खिऊण जायभया । पमिलाणवयणकमला सहस्समल्लावि कंपति । / 5 / / सकलः कलाकलापः अकालक्षेपेण गुरुसकाशात् । निजबुद्धिप्रकर्षण सविशेषः तेन गृहीतः । / 2 / / अथ ज्ञातसर्वज्ञातव्यविस्तारः गुरुपदयोः प्रणम्य । तदनुज्ञातः कुमारः गतः स्वगृहे परितुष्टः ॥3॥ अचलेन भ्रात्रा सह क्षणमपि च वियोगमसहमानः सः । प्रवरोद्यानादिषु निःशङ्कः क्रीडति यथेच्छम् । / 4 / / कोमलकायस्याऽपि तस्य भुजबलं प्रेक्ष्य जातभयाः । प्रम्लानवदनकमलाः सहस्रमल्लाः अपि कम्पन्ते । / 5 / / एटले पोतानी बुद्धिना प्रकर्षथी समस्त विशेष कला-कलाप ते गुरु पासे अल्प काळमां शीखी रह्यो. (2) एम सर्व शास्त्रनो विस्तार जाणी लेतां, गुरुना चरणे नमस्कार करी, तेनी अनुज्ञाथी संतुष्ट थयेल कुमार पोताना मापासे. माव्या. (3) त्यारपछी पोताना भाइ अचल साथे एक क्षणवारनो वियोग पण सहन न करतो त्रिपृष्ठ कुमार यथेच्छाए निःशंकपणे प्रवर उद्यानादिकमां क्रीडा करवा लाग्यो. (4) पोते शरीरे कोमळ छतां तेना भुजबळने जोइ, भय पामतां प्लान मुख करीने सहसमल्लो पण कांपवा साव्या . (5)
Page #223
--------------------------------------------------------------------------
________________ 208 श्रीमहावीरचरित्रम् लीलाएविहु पयपंकयाइं सो जत्थ जत्थ मेल्लेइ । वज्जाहयव्व धरणी तहिं तहिं थरहरै बाढं । / 6 / / परिहासेणवि जे तेण पाडिया कहवि मुट्ठिघाएणं । ते नूणं जै परगेहिणीए पुत्तेहिं जीवंति । / 7 / / खिवै य जत्तो दिद्धिं तत्तो च्चिय सायरं विन्न्य्प्न्न्या। अहमहमिगाए धावंति किंकरा मुक्कवावारा । / 8 / / जस्साएसं वियरै थेवंपि aNAyareNa'vi कुमारो। सो लद्धनिहाणो इव मन्नै कयकिच्चमप्पाणं । / 9 / / लीलया अपि खलु पदपङ्कजे सः यत्र यत्र मुन्य्च्ति। वज्राऽऽहता इव धरणी तत्र तत्र कम्पते बाढम् । / 6 / / परिहासेनाऽपि ये तेन पातिताः कथमपि मुष्टिघातेन । ते नूनं यदि परगृहिण्याः पुत्रैः जीवन्ति । / 7 / / क्षिपति च यत्र दृष्टिं तत्र एव सादरं विनयप्रणताः । अहमहमिकया धावन्ति किङ्कराः मुक्तव्यापाराः ॥8॥ यस्याऽऽदेशं वितरति स्तोकमपि अनादरेणाऽपि कुमारः । सः लब्धनिधानः इव मन्यते कृतकृत्यमात्मानम् । / 9 / / ते पोताना चरणकमळ लीलाथी पण ज्यां ज्यां स्थापन करतो, त्यां त्यां जाणे वजथी हणायेल होय तेम पृथ्वी अत्यंत थरथरती स्द्ल्. (7) तेणे हसतां हसतां पण कोइ रीते मुष्टिघातथी पाडेला जनो नोकरीनी सारवारथी ज जीवता रही शकता. वळी ज्यां ते दृष्टि नाखतो, त्यां सादर विनयथी तरत ज नमी पडेला नोकरो अन्य काम तजीने उतावळथी तेनी cho30 4ता. (8) ते कुमार अनादरपूर्वक जेने अल्प आदेश करतो, ते जाणे निधान प्राप्त थयेल होय तेम पोताना आत्माने इतकृत्य मानतो. ()
Page #224
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 209 सो भणइ जत्थ ठाणे तत्थ समप्पंति सेस्वावारा। तस्सेव परक्कमवण्णणेण लोयस्स पुणरुत्तं । / 10 / / इय पुव्वभवज्जियसुकयकम्मवसवट्टमाणसोक्खस्स । अयलसमेयस्स सरंति वासरा अह तिविठुस्स । / 11 / / इओ य-रायगिहे नयरे भारहद्धवसुंधराहिवमणिमौडकोडिलीढपायवीढो, पलयकालमायंडमंडलुड्डामरपयावक्कंतदिसिचक्को, निव्विसंकभुयदंडमंडवनिलीणरायलच्छिविलाससुंदरो, समरसीमनिहयमत्तमायंगकुंभत्थलगलियमुत्ताहलविरइयचउक्को, महागोपुरपरिहसन्निहबाहुबद्धवीरवलओ, निसियधारुक्कडचक्कनिक्कंतियवैरिग्गीवो आसग्गीवो नाम राया पडिवासुदेवो पवरं पंचप्पयाररमणिज्जं विसयसिरिमणुहवै । एवं च वोलंतंमि काले सो विसाहनंदी कुमारो चिरं रज्जमणुपालिऊण मओ समाणो नरयतिरिएसु सः भणति यत्र स्थाने तत्र समाप्यन्ते शेषव्यापाराः । तस्यैव पराक्रमवर्णनेन लोकस्य पुनरुक्तम् । / 10 / / इति पूर्वभवाऽर्जितसुकृतकर्मवशवर्तमानसौख्यस्य । अचलसमेतस्य सरन्ति वासराणि अथ त्रिपृष्ठस्य । / 11 / / इतश्च राजगृहे नगरे भरतार्धवसुन्धराऽधिपमणिमुकुटकोटिलीढपादपीठः, प्रलयकालमार्तण्डमण्डलप्रबलप्रतापाऽऽक्रान्तदिक्चक्रः, निर्विशङ्कभुजदण्डमण्डपनिलीनराजलक्ष्मीविलाससुन्दरः, समरसीमानिहतमत्तमातङ्गकुम्भस्थलगलितमुक्ताफलविरचितचतुष्कः, महागोपुरपरिखासन्निभबाहुबद्धवीरवलयः, निशितधारोत्कटचक्रनिष्कर्तितवैरिग्रीवः अश्वग्रीवः नामा राजा प्रतिवासुदेवः प्रवरं पञ्चप्रकाररमणीयं विषयश्रियमनुभवति । एवं च अतिक्रान्ते काले सः विशाखानन्दी कुमारः चिरं राज्यमनुपाल्य मृतः सन् ते जे स्थाने बोलतो, त्यां शेष व्यापारो समाप्त करवामां आवता अने तेनाज पराक्रमना वर्णनमां लोकोनी पुनरुक्ति वधी गइ हती. (10) ए रीते पूर्वोपार्जित सुफतथी वधता सुखयुक्त अचल भ्राता साथे त्रिपृष्ठना दिवसो पसार थवा लाग्या. (11) हवे अहीं राजगृह नगरमां, भरतार्धमांना राजाओए पोताना मणिमुगटथी जेनी पादपीठनो स्पर्श करेल छे. प्रलयकाळना सूर्यमंडळ समान उग्र प्रतापथी दिशाओने ओळंगनार, निःशंक भुजदंडरूप मंडपमां विराजमान राजलक्ष्मीना विलासवडे शोभायमान, रणांगणमां हणेला मत्तमातंगोना कुंभस्थळमांथी नीकळेला मोतीओ वडे ते भूमिने शोभावनार, नगरद्वारनी परिघा-भुंगळ समान भुजामां वीर-वलयने धारण करनार तथा तीक्ष्ण धारवाळा उत्कट चक्रथी शत्रुओनी ग्रीवाने छेदी नाखनार एवो अश्वग्रीव नामे प्रतिवासुदेव राजा, पंच प्रकारे श्रेष्ठ
Page #225
--------------------------------------------------------------------------
________________ 210 श्रीमहावीरचरित्रम् भमिऊण उववण्णो एगंमि गिरिकंदरे सिंहत्तणेणं । पमुक्कबालभावो य इओ तओ हिंडंतो उवद्दवेइ तस्स रण्णो फान्न्सालिछेत्त्निवासिक्रिस्ग्ज्ञ्ने। ते य तेण उवद्दविज्जमाणा आगया आसग्गीवनरिंदस्स स्गासे। साहिओ सीहवैयरो, इमं च वागरियं जहा-'देव! इमाओ कयंतविब्भमाओ सिंहाओ न रक्खह अम्हे ता करिसावेह नियछेत्ताई, अम्हे अन्नत्थ व्च्चिस्सामो|' राइणा भणियं-'भो भो किमेवं कायरा होह?, तहा करेमि जहा न मणागंपि पीडइ एस दुत्त्त्थ्स्त्तो|' तओ निरूविया जहक्कम सोलसवि सहस्सा नरिंदाणं सीहपसरपडिक्खलणत्थं । गया य पहिट्ठा करिसगा सट्ठाणंमि । अण्णया य आसग्गीवो सुरसुंदरीविब्भमंमि अंतेउरीजणे, वेसमणधणाइरेगे कोसविभवे, अणण्णसरिसे करि-तुरगाइरज्जंगे, सुरवैसममि आणाइस्सरिए अच्चंतं मुच्छिओ गिड्डिओ चिंतिउमारद्धो-किं मण्णे एरिससमग्गसामग्गीपरिवुडस्स, परेण मणेणवि अणभिभवणिज्जस्स, नरक-तिर्यक्षु भ्रमित्वा उपपन्नः एकस्मिन् कन्दरे सिंहत्वेन । प्रमुक्तबालभावः च इतस्ततः हिण्डमानः उपद्रवति तस्य राज्ञः प्रधानशालीक्षेत्रनिवासिकर्षकजनान् । ते च तेन उपद्रूयमाणाः आगताः अश्वग्रीवनरेन्द्रस्य सकाशम् । कथितः सिंहव्यतिकरः, इदं च कथितं यथा-'देव! अस्मात् कृतान्तविभ्रमात् सिंहात् न रक्षयसि अस्मान् ततः कर्षय निजक्षेत्राणि, वयं अन्यत्र व्रजामः । ' राज्ञा भणितं' 'भोः भोः किमेवं कायराः भवन्ति? तथा करोमि यथा न मनाग् अपि पीडयति एषः दुस्स्त्त्स्त्त्व्ः। ततः निरूपिताः यथाक्रमं षोडश अपि सहस्राणि नरेन्द्राणां सिंहप्रसरप्रतिस्खलनार्थम् । गताः च प्रहृष्टाः कर्षकाः स्वस्थाने । अन्यदा च अश्वग्रीवः सुरसुन्दरीविभ्रमे अन्तःपुरजने, वैश्रमणधनाऽतिरेके कोशविभवे, अनन्यसदृशे करि-तुरगादिराज्याङ्गे, सुरपतिसमेषु आज्ञैश्वर्येषु अत्यन्तं मूर्च्छितः गृद्धः चिन्तयितुम् आरब्धवान् 'किं मन्ये, एतादृशसमग्रसामग्रीपरिवृतस्य परेण मनसाऽपि अनभिभवनीयस्य नित्यमपि अप्र्म्त्त्चित्ताऽन्ग्ग्र्क्स्स्(k)विषय-लक्ष्मीने भोगवतो हतो. एम केटलोक काळ व्यतीत थतां ते विशाखनंदी कुमार चिरकाळ राज्य पाळी मरण पामतां नरक, तिर्यचमां भमीने एक गिरिगुफामां सिंह थयो. ते तरूण थतां आमतेम भमतो अने ते राजाना श्रेष्ठ चोखाना खेतरोमां रहेता खेडूतोने सतावतो हतो. तेनाथी पराभव पामेला खेडूतो अश्वग्रीव राजा पासे आव्या अने सिंह विशे कहेवा लाग्या के-"हे देव! कृतांत-यम समान आ सिंहथी जो तमे अमारुं रक्षण न करी शको, तो तमारा खेतरो बीजा पासे खेडावो, अने अन्य स्थाने चाल्या जैशुं." राजाए कह्युं "अरे! तमे आटला बधा कायर केम थै जाओ छो? हुं हवे एवी गोठवण करीश के ए दुष्ट प्राणी तमने जरा पण सतावी शकशे नहि.' पछी तेणे सिंहने अटकाववा माटे सोळ हजार राजाओने अनुक्रमे आदेश कर्यो. एटले खेडूतो हर्ष पामता पोताने स्थाने गया. (118) एकदा अश्वग्रीव राजा, देवांगना समान अंतःपुर, कुबेर करतां अधिक धनभंडार, असाधारण हाथी, अश्वोप्रमुख राज्यांग अने देवेंद्रसमान आज्ञा-ऐश्वर्य-इत्यादिकमां मूछित अने लुब्ध थतां ते चिंतववा लाग्यो-"शुं समजवुं? आवा प्रकारनी समस्त सामग्रीयुक्त, मनवडे पण शत्रुने अनभिभवनीय, सदा अप्रमत्त
Page #226
--------------------------------------------------------------------------
________________ 211 तृतीयः प्रस्तावः निच्चपि अप्पमत्तचित्तांगरक्खपरिक्खेवस्स, अणुसुमरणमेत्तकरतलपाउब्भवंताप्पडिहयगैचक्काउहस्स ममावि संभवेज्ज कोइ विणासकरणपच्चलोत्ति?, जै ताव तं जाणेमि कहवि ता करेमि पडिविहाणं, रक्खेमि सव्वप्पयारेण अप्पाणंति संपहारिऊण आहुओ नेमित्तिओ । दावियमेगंते आसणं । निसन्नो सो तत्थ । सक्कारपुव्वं पुट्ठो य सव्वायरेण, जहा 'भद्द! नेमित्तिय! सम्मं चिंतिऊण साहेसु, कोऽवि अत्थि किं ममावि मच्चकारी न वत्ति?', तेणवि य निमित्तबलेण अवलोइऊण भणियं-'देव! पडिहयममंगलं, कहमणिटुं साहिज्जइ?', रन्ना वुत्तं-'भद्द! मा संखुब्भ, साहेसु जहापुच्छियं । ' नेमित्तिएणं जंपियं-'जै एवं ता अत्थि तुब्मंपि म्च्चुकारी। रन्ना कहियं-'कहं सो नेओ?', तेण वुत्तं-'देव! जो सालिच्छेत्तसीहं वावाइस्सइ तुहसंतियं च नीसेसमंडलाहिवसम्माणट्ठाणं चंडवेगदूयं धरिसेही सो निच्छियं मच्चुकारी जाणियव्वो, सव्वप्पयारेहिं रक्खणिज्जो y|' एयमायन्निऊण रन्ना परिक्षेपस्य अनुस्मरणमात्रकरतलप्रादुर्भवदप्रतिहतगतिचक्राऽऽयुधस्य ममाऽपि सम्भवेत् कोऽपि विनाशकरण प्रत्यल? / यदि तावत् तं जानामि कथमपि तदा करोमि प्रतिविधानम्, रक्षामि सर्वप्रकारेण आत्मानम्' इति सम्प्रधार्य आहुतः नैमित्तिकः । दापितम् एकान्ते आसनम् । निषण्णः सः तत्र । सत्कारपूर्वं पृष्टश्च सर्वाऽऽदरेण, यथा 'भद्र! नैमित्तिक! सम्यक् चिन्तयित्वा कथय कोऽपि अस्ति किं ममाऽपि मृत्युकारी न वा?' इति । तेनाऽपि च निमित्तबलेन अवलोक्य भणितं 'देव! प्रतिहतममङ्गलम्, कथममङ्गलं कथ्यते?' राज्ञा उक्तं 'भद्र! मा संक्षुभ्य, कथय यथापृष्टम्' नैमित्तिकेन जल्पितं' 'यदि एवं तदा अस्ति तव अपि मृत्युकारी|' राज्ञा कथितं 'कथं सः ज्ञेयः?' तेन उक्तं 'देव! यः शालीक्षेत्रसिंहं व्यापादयिष्यति तव सत्कं च निःशेषमण्डलाधिपसन्मानस्थानं चण्डवेगदूतं धर्षिष्यति सः निश्चितं मृत्युकारी ज्ञेयः, सर्वप्रकारैः रक्षणीयश्च । एतद् आकर्ण्य राज्ञा विसर्जितः नैमित्तिक्ः॥ चित्ते अंगरक्षकोथी सुरक्षित अने स्मरण करतां ज अख्खलित गतिथी करतलमां प्राप्त थनार चक्रायुधने धारण करनार, एवा मारो पण विनाश करवा कोई समर्थ हशे खरो? जो ते कोइ रीते जाणवामां आवे तो तेनो प्रतिकार करुं अने सर्व प्रकारे पोतानुं रक्षण करुं.' एम धारीने तेणे निमित्तीयाने बोलाव्यो अने एकांते आसनपर बेसारी, सत्कारपूर्वक आदर आपतां तेने पूछ्युं-"हे भद्र! नैमित्तिक! बराबर विचार करीने तुं कहे के मने पण मृत्यु पमाडनार कोइ छे के नहि?' एटले तेणे पण निमित्तना बळथी जणाव्युं- हे देव! अमंगल नष्ट थयुं! अनिष्ट केवी रीते बोलाय?' राजाए कह्युं - "हे भद्र! क्षोभ न पाम, में पूछेला प्रश्ननो बराबर जवाब आप." एटले नैमित्तिक बोल्यो-"हे राजन! जो एम होय तो तमने मरण पमाडनार पण छे,' राजाए कह्युं- ते केवी रीते जाणी शकाय?" ते बोल्यो-"हे देव! जे चोखाना खेतर संबंधीना सिंहने मारशे अने जे समस्त राजाओने माननीय एवा तमारा चंडवेग दूतनुं अपमान करशे, ते अवश्य तमारो मृत्यकारी जाणवो अने ते सर्व प्रकारे रक्षणीय समजवो." ए प्रमाणे सांभळी राजाए नैमित्तिकने विसर्जन कर्यो अने पोते राजासभामां आवीने अमात्यादिकने पूछ्युं के
Page #227
--------------------------------------------------------------------------
________________ 212 श्रीमहावीरचरित्रम् विसज्जिओ नेमित्तिओ। सयंपि उवविट्ठो अत्थाणमंडवे, पुच्छिया य अमच्चाइणो- 'अहो को संपयं नरवई दंडाहिवो कुमरो वा अतुलबलपरक्कमो सुणिज्जइत्ति', तेहिं भणियं - 'देव! तुम्हाणंपि सयासाओ कोऽवि अतुलबलो ? जेण साहिज्जइ, महीए सूरमंडले पहवंतंमि विप्फुरै तारगगरुई?', राइणा भणियं-'बहुरयणा वसुंधरा, किमिह न संभवै?', मंतीहिं भणियं-'देव! निच्छियं न मुणिमो, सवणपरंपराए पुण सुणिज्जंति - पयावैनरिंदस्स कुमारा अनन्नसरिसपरक्कमा लीलादलियसेससोंडीरबलावलेव' त्ति, एवमायन्निऊण राइणा भणिओ चंडवेगो-जहा 'भद्द! गच्छसु एयस्स राइणो सगासे साहेसु य तस्स अमुगं मम पओयणं', 'जं देवो भणइत्ति पडिच्छिऊण सासणं निग्गओ, गओ महया पुरिसपरियारेणं परिक्खित्तो पोयणपुराभिमुहं चंडवेगो । इओ य पयावैराया कयपवरसिंगारो, परिहरियमहामुल्लदुगुल्लो, कुमारपमुहपरियणाणुगओ अंतेउरमज्झे ठिओ चिट्ठइ । वट्टै य तत्थ पेच्छणयं । केरिसं? स्वयमपि उपविष्टः आस्थानमण्डपे, पृष्टाः च अमात्यादयः 'अहो ! कः साम्प्रतं नरपतिः, दण्डाधिपः कुमारः वा अतुलबलपराक्रमः श्रूयते ?' तैः भणितं 'दैव! युष्मत् सकाशात् कोऽपि अतुलबलः? येन कथ्यते, मह्यां सूरमण्डले प्रभवति विस्फुरति तारकगुरुता ?' राज्ञा भणितं 'बहुरत्ना वसुन्धरा, किमत्र न सम्भवति?' मन्त्रिभिः भणितं 'देव! निश्चितं न जानीमः, श्रवणपरम्परया पुनः श्रूयते - प्रजापतिनरेन्द्रस्य कुमारौ अनन्यसदृशपराक्रमौ लीलादलिताऽशेषशौण्डीर्यबलाऽवलेपौ' इति । एवमाकर्ण्य राज्ञा भणितः चण्डवेगः यथा 'भद्र! गच्छ एतस्य राज्ञः सकाशं कथय च तस्य अमुकं मम प्र्योज्ञ्म्|' 'यद् देवः भणति' इति प्रतीच्छ्य शासनं निर्ग्त्ः। गतः महता पुरुषपरिचारेण परिक्षिप्तः पोतनपुराऽभिमुखं चण्डवेगः । इतश्च प्रजापतिराजा कृतप्रवरशृङ्गारः, परिहितमहामूल्यदुकुलः, कुमारप्रमुखपरिजनाऽनुगतः अन्तःपुरमध्ये स्थितः तिष्ठति । वर्तते च तत्र प्रेक्षणकम् । कीदृशम् ? - 'अहो! अत्यारे राम, दंडाधिप } डुभारोभां झेला अतुल जणशाणी संभणाय छे ?' तेखो जोल्या- 'हे देव! तभारा करतां शुं अन्य कोइ अतुलबळी छे के जेथी तमने जणावीए? सूर्यमंडळ विद्यमान छतां ताराओ प्रकाशी शके? राजाए कह्युं-'पृथ्वीपर अनेक रत्नो पड्यां छे, माटे तेमां असंभवित शुं छे?' मंत्रीओ बोल्या-'हे राजन! अमो निश्चयपूर्वक जाणता नथी; परंतु श्रवण-परंपराथी एम संभळाय छे के ऽप्रजापति राजाना कुमारो, लीलाथी अन्यना शौर्यना गर्वने भांगनार अने असाधारण पराक्रमवाळा छे.' एम सांभळतां राजाए चंडवेग दूतने कह्युं के-हे भद्र! तुं प्रजापति राजा पासे जा अने कहे के तेनुं मारे अमुक प्रयोजन छे.' एटले 'जेवी देवनी आज्ञा' एम कहेतां ते आज्ञा लैने पुरुषोना मोटा परिवार साथे पोतनपुर चाल्यो. हवे अहीं प्रजापति राजा प्रवर शृंगा2 अने महाकिंमती वस्त्रो धारण करी, कुमार विगेरेना परिवार सहित अंतःपुरमां बेठो छे. त्यां आ प्रमाणे नाटक चाली रह्युं हतुं-के जे
Page #228
--------------------------------------------------------------------------
________________ 213 तृतीयः प्रस्तावः विविह्ण्घार्विब्भ्म्विचित्त्क्र्न्न्प्पोग्र्म्न्निज्ज्। रणझणिरमंजुमंजीरमणहरारावसंवलियं । / 1 / / दढदेहायासवसुच्छलंततुटुंतहारसरिविसरं । भूभंगविब्भमुब्भडपसरियबहुहावभावभरं । / 2 / / कलयंठकंठगायणपारद्धविसुद्धतारगेयसरं । ताडियपडुपडहुम्मिस्समंजुगुंजंतवरमुरवं(जं?) / / 3 / / इय एरिसंमि तरुणीजणस्स नटुंमि संपयट्टमि । अद्दिठरूवपुव्वे संपन्ने परमरंगे य । / 4 / / विविधाऽङ्गहारविभ्रमविचित्रकरणप्रयोगरमणीयम् । रणद्मङ्घमञ्जीरमनोहराऽऽरावसंवलितम् । / 1 / / dRddhdehaa''yaasvshocchlttruttddhaarsrivisrm| भ्रूभङ्गविभ्रमोद्भटप्रसृतबहुहावभावभरम् । / 2 / / कलकण्ठकण्ठगायनप्रारब्धविशुद्धतारगेयस्वरम् । ताडितपटुपटहोन्मिश्रम गुञ्जद्वरमुरजम् । / 3 / / इति एतादृशे तरुणीजनस्य नाट्य सम्प्रवृत्ते । अदृष्टरूपपूर्वे सम्पन्ने परमरङ्गे च । / 4 / / विविध अंगना सुंदर विभ्रम अने विचित्र करणना प्रयोगथी रमणीय, रणझणाट करतां सुंदर झांझरना भनी 2. ध्वनियुक्त, (1) मजबूत देहने वाळतां ऊछळवाथी ज्यां हारनी सेरो तूटी रही छे, भ्रकुटीना विभ्रमथी उत्कट हावभाव ज्यां प्रसरी 238 छे, (2) कोयलसमान कंठवाळा गायकोए ज्यां विशुद्ध वाजिंत्रने अनुसरीने संगीत प्रारंभ करेल छे अने मजबूत 54मिश्रित suM42 ध्वनि 20i मुद्दा yai all 26 ॥ cha. (3) e प्रमाणे तरुणीजननुं नाटक प्रवर्ततां अने अपूर्व परम रंग जामतां, राजसभा जाणे निद्राधीन बनी होय, जाणे चित्रमां आलेखाइ गइ होय, जाणे लेपथी घडायेल होय, जाणे दोरडीथी बंधायेल होय अने जाणे मदिराना मदथी स्तब्ध बनेल होय तेम अन्य इंद्रियोनी प्रवृत्ति मूकी दई, तत्काल ते अनिमिष लोचनयुक्त बनी गइ. आ वखते राजलोक अने त्रिपृष्णकुमार सत्वर अत्यंत संतुष्ट थया. (4/5/6)
Page #229
--------------------------------------------------------------------------
________________ 214 श्रीमहावीरचरित्रम् सुत्तव्व चित्तलिहियव्व लेवघडियव्व रज्जुनद्धव्व । मैरामयनिफंदियव्व vimukka'nnavAvArA / / 5 / / अणमिसनयणनिवेसा जणपरिसा तक्खणेण सा जाया। ऐतुट्ठ तिविद्दुकुमार रायलोएण सह झत्ति । / 6 ॥ तिहिं विसेसियं । एत्थंतरे खीरोयनिम्महणपज्जंतुट्ठियविसुग्गारोव्व कंपियविबुहसत्थो, कयंतोव्व अणिवारियागमणो पविठ्ठो सो चंडवेगाहिहाणो दूओ। तं च दऋस्ण ससंभममुट्ठिया । सामिदूओत्ति कलिऊण कया महती पडिवत्ती, पुट्ठो य आसग्गीवनरिंदस्स सरीरारोग्गवत्तं, सिरसा पडिच्छियं सासणं । संवरियपेच्छणगवावारो नियनियगेहेसु गओ ज्ञ्नो। रंगभंगकरणेण य बाढं अमरिसिओ तिविद्दुकुमारो। पुच्छिओ अणेण एगो पुरिसो-'अरे! को एस? किं वा एयागमणेण अब्भुट्ठिओ ताओ? कहं वा पविसमाणो दुवारेच्चिय न रुद्धो पडिहारेण?' | सुप्ता इव चित्रलिखिता इव लेपघटिता इव रज्जुनद्धा इव । मदिरामयनिष्पन्दिता इव विमुक्ताऽन्यव्यापारा ॥5॥ अनिमेषनयननिवेशा जनपर्षत् तत्क्षणेन सा जाता। अतितुष्टः त्रिपृष्ठकुमारः राजलोकेन सह झटिति ॥6॥ त्रिभिः विशेषितम् । ___ अत्रान्तरे क्षीरोदनिर्मथनपर्यन्तोत्थितविषोद्गारः इव कम्पितविबुधसार्थः, कृतान्तः इव अनिवारिताऽऽगमनः प्रविष्टः सः चण्डवेगाऽभिधानः दूतः । तं च दृष्ट्वा ससम्भ्रमं उत्थिताः (ज्ञाः)| स्वामिदूतः इति कलयित्वा कृता महती प्रतिपत्तिः, पृष्टश्च अश्वग्रीवनरेन्द्रस्य शरीराऽऽरोग्यवार्ताम्, शिरसा प्रतीच्छितं शासनम् । संवृतप्रेक्षणकव्यापारः निजनिजगृहेषु गतः ज्ञ्ः। रङ्गभङ्गकरणेन च बाढम् आमृष्टः त्रिपृष्ठकुमारः । पृष्टः अनेन एकः पुरुषः 'अरे! कः एषः? किं वा एतदागमनेन अभ्युत्थितः तात? कथं वा प्रविश्यमाणः द्वारे एव न रुद्धः प्रतिहारेण?' तेन भणितं 'कुमार! एषः खलु राजाधिराजस्य प्रधानदूतः । अतः स्वामी इव एवामां क्षीरसागरनुं मंथन करतां प्रांते उत्पन्न थयेल विषोद्गारनी जेम देवोने कंपावनार अने यमनी जेम जेनुं आगमन अनिवारित छे एवो ते चंडवेग नामे दूत राजसभामां दाखल थयो. तेने जोतां राजा तरत उठ्यो अने "A स्वामीनो दूत छे' एम धारी तेणे दूतनो भारे आदरसत्कार करतां अश्वग्रीव नरेंद्रना कुशळ समाचार पूछ्या, वळी तेनी आज्ञा माथे चडावी. आ वखते नाटकनी प्रवृत्ति बंध थतां लोको बधा पोतपोताना स्थाने चाल्या गया. ए रंगमां भंग पड्यो, जेथी त्रिपुष्टकुमार भारे कोपायमान थयो अने तेणे एक पुरुषने पूछ्युं-"अरे! आ कोण छे? एना आववाथी तात उड्या केम? कारमां प्रवेश करतां प्रतिहारे एने अटकाव्यो केम नहि?" ते बोल्यो हे कुमार! ए राजाधिराजनो मुख्य दूत छे, माटे तेने स्वामीतुल्य समजीने राजाए सामे अभ्यत्थान कर्युं अने
Page #230
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 215 तेण भणियं-'कुमार! एसो खु रायाहिरायस्स फान्न्दूओ। अओ सामिव्व दळुव्वोत्ति राइणा अब्भुत्त्त्थिओ। अओच्चिय पडिहारेणवि न ख्लिओ। एयाणुवित्तीए चेव सुहेणेत्थ निवसिज्जइ । पभुचित्ताणुवत्तित्तणं हि सेव्ग्ध्म्मो|' ___ कुमारेण भणियं-'जाणियव्वं कोऽवि कस्सवि पभू सेवगो वा, हौ ताव किं एएण?, अनिव्वडियपुरिसायाराणं विफलो अत्तुक्करिसो, निरत्थओ तुंडमंडवो(णो?), अणुचिओ भुयबलावलेवो, अजुत्तो नेव्त्थ्फ्द्दाद्दोवो। ता एयं एत्थ पत्तकालं-अरे! साहेज्जसु तुमं मम जया एसो सनयराभिमुहं वच्चेज्ज, जेण करेमि एयस्स पाहुन्न्य्ण्|' 'जं कुमारो आणावेइत्तिभणिऊण अब्भुवगयं पुरिसेण। सो य दूओ गुणदोसे राइणा समं भासिऊण साहियनरिंदपओयणो, परिगहियविविहपाहुडो, कयसक्कारसम्माणो चलिओ स्न्य्राभिमुह्ण्। अंतरा य गच्छंतो विन्नायगमणवैयरेणं पडिरुद्धो तिविह्रकुमारेण अयलपरिगएणं, भणिओ यदृष्टव्यः इति राज्ञा अभ्युत्थित्ः। अतः एव प्रतिहारेण अपि न स्ख्लित्ः। एतदनुवृत्त्या एव सुखेनाऽत्र न्युस्स्य्ते। प्रभुचित्ताऽनुवर्तित्वं हि सेव्क्ध्र्म्ः|' कुमारेण भणितं 'ज्ञातव्यं कः कंस्य प्रभुः सेवकः वा । भवतु तावत् किं एतेन? अनिवर्तितपौरुषाणां विफलः आत्मोत्कर्षः, निरर्थकः तुण्डमण्डनः, अनुचितः भुजबलाऽवलेपः, अयुक्तः नेपथ्यफटाऽऽटोपः । तस्माद् एतदत्र प्राप्तकालम् - अरे! कथय त्वं मां यदा एषः स्वनगराऽभिमुखं व्रजेत्, येन करोमि एतस्य प्राधुन्न्य्क्म्। 'यद् कुमारः आज्ञापयति' इति भणित्वा अभ्युपगतं पुरुषेण । सः च दूतः गुणदोषान् राज्ञा समं भाषित्वा साधितनरेन्द्रप्रयोजनः, परिगृहीतविविधप्राभृतः, कृतसत्कारसन्मानः चलितः स्वनगराऽभिमुखम् । अन्तरा च गच्छन् विज्ञातगमनव्यतिकरेण प्रतिरुद्धः त्रिपृष्ठकुमारेण अचलपरिगतेन, bhnnitshctethI प्रतिहारे पण तेने अटकाव्यो नहि. एनी अनुकूळताथी ज अहीं सुखे रही शकाय छे, कारणके स्वामीनी मरजी प्रमाणे वर्तवुं ए सेवकनो धर्म छे." कुमार बोल्यो-"कोण कोनो स्वामी के सेवक छे? ते हवे जाणवामां आवी जशे. ए बाबतथी अत्यारे प्रयोजन नथी. जे पराक्रम करता नथी तेवा जनोनो अत्युत्कर्ष विफळ छे, मुखनी शोभा निरर्थक छे, भुजबळनो गर्व अनुचित छे अने वस्त्रादिकनो आडंबर अयुक्त छे, माटे अत्यारे अहीं ए ज कर्तव्य छे के ए दूत ज्यारे पोताना नगरभणी पाछो फरे त्यारे तमे मने खबर आपजो, के जेथी तेनुं आतिथ्य करुं." एटले "जेवी कुमारनी आशा' एम कही ते पुरुषे कुमारनुं वचन मान्य कर्युं. हवे ते दूत राजा साथे गुण-दोषनी वातो करी, पोताना स्वामीनुं प्रयोजन कही, विविध प्राभूत-भेट स्वीकारी, सत्कार-सन्मान पामी, ते पोताना नगर तरफ चाल्यो. एवामां तेना गमननो वृतांत जाणवामां आवतां, अचल भ्राता साथे त्रिपृष्णकुमारे दूतने अधवच अटकाव्यो अने जणाव्युं
Page #231
--------------------------------------------------------------------------
________________ 216 रे दूयाहम! ऐदुट्ठ धिट्ठ पाविट्ठ कत्थ वच्चिहिसि । पेच्छणयरंगभंगं तैया काउं मम समक्खं ? / / 1 / / निब्भग्ग! गरुयराउलसेवणओऽविहु पभूयकालेणं । पत्थावापत्थावं न मुणसि किं सिक्खिओ तंसि ? / / 2 / / नियजण! वयणविन्नासपमुहगुणवित्थरेण उवहससि । सक्कगुरुंपि विदूकुह! अन्नेव वियड्डिमा तुज्झ ? / / 3 / / ता पाव! पावसु फलं सदुठ्ठचेट्ठियतरुस्स duvvishN। सुमरेसु य इट्ठदेवं माऽकयधम्मो धुवं मरसु ॥4॥ इय भणिऊण तिविट्ठू निडुरमुट्टिप्पहारमुग्गिरिउं । जा हणइ नेव दूयं अयलेणं जंपियं ताव । / 5 / / दूताऽधम! अतिदुष्ट! धृष्ट! पापिष्ठ! कुत्र व्रजिष्यसि । प्रेक्षणकरङ्गभङ्गं तदा कृत्वा मम समक्षम्? / / 1 / / श्रीमहावीरचरित्रम् निर्भग! गुरुकराजकुलसेवनतः अपि खलु प्रभूतकालेन । प्रस्तावाऽप्रस्तावं न जानासि किं शिक्षितः त्वम् असि ? / / 2 / / नीचजन! वचनविन्यासप्रमुखगुणविस्तारेण उपहससि । शक्रगुरुमपि विद्वत्कुथ! अन्या एव विदग्धता तव ! / / 3 / / तस्मात् पाप! प्राप्नुहि फलं स्वदुष्टचेष्टिततरोः दुर्विसहम् । स्मर च इष्टदेवं मा अकृतधर्मः ध्रुवं म्रियस्व । / 4 / / इति भणित्वा त्रिपृष्ठः निष्ठुरमुष्टिप्रहारम् उद्गीर्य । यावद् हन्ति नैव दूतमचलेन जल्पितं तावत् । / 5 / / 'हे अधम दूत! अरे धृष्ट! दुष्ट! पापिष्ट! ते वखते मारी समक्ष नाटकना रंगनो भंग करीने तुं हवे क्यां भवानी छे? (1) हे निर्भागी! लांबो वखत मोटा राजानी सेवा करवा छतां तुं प्रस्ताव-प्रसंग के अप्रस्तावने जाणतो नथी. तुं शुं शीथ्यो छे ? (2) हे नीच! वचन-विन्यास-रचनाप्रमुख गुणना विस्तारथी तुं बृहस्पतिने पण हसी काढे छे ते अधम पंडित! तारी चतुराइ कंइ जुदा ज प्रकारनी छे., (3) माटे हे पापी! तुं तारा दुष्ट आचरणनुं असह्य फळ अनुभवी ले, हवे इष्टदेवने याद करी ले, कारणके धर्म
Page #232
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः भो भो कुमार ! विरमसु गोहच्चपिव विमुंच एयवहं । दूया रंडा भंडा कयावराहावि अहणणिज्जा ॥6॥ = ताहे भणिया पुरिसा! रे रे सिग्धं इमस्स पावस्स । मोत्तूण जीवियव्वं सेसं अवहरह वत्थाई ॥7॥ पुरिसेहिं तओ कुमरस्स वयणओ लट्ठि मुट्ठिपभिईहिं । गहिऊण तं समत्थं धणाइयं अवहडं तस्स ॥8॥ भयभरविहुरत्तणओ नियंसियं वत्थमविय से गलियं । भूमीए निवडणेणं धूलीए धूसरियमंगं । / 9 / / भोः भोः कुमार! विरम गोहत्यामिव विमुञ्च एतद्वधम् । दूताः, रण्डाः, भण्डाः कृताऽपराधाः अपि अहन्तव्याः ॥ 6 ॥ तदा भणिताः पुरुषाः रे! रे! शीघ्रमस्य पापस्य । मुक्त्वा जीवितव्यं शेषमपहरत वस्त्रादिं । / 7 / / पुरुषैः ततः कुमारस्य वचनाद् यष्टि-मुष्टिप्रभृतिभिः । गृहीत्वा तत् समस्तं धनादिकमपहृतं तस्य । / 8 / / भयभरविधूरत्वतः निवसितं वस्त्रमपि च तस्य गलितम् । भूमौ निपतनेन धूल्यां धूसरितमङ्गम् । / 9 / / 217 कर्या विना तुं मरण न पामे.' एम कही त्रिपुष्ट जेवामां मजबूत मुष्टिप्रहार उगामी तेने हणवा जाय छे, तेवामां अचले तेने अटकावीने कह्युं-'हे कुमा2! गोहत्यानी जेम एना वधथी विराम पाम, कारणके दूत, विधवा अने भांड बहुरूपीयो ए अपराधी छतां अवध्य छे. (4।5।6) एटले कुमारे पोताना सेवकोने आज्ञा करी - 'हे पुरुषो! तमे आ पापीनुं एक जीवित मूकीने बीजुं बधुं वस्त्रादिक विनाविलंबे छीनवी ल्यो.' (7) ए रीते कुमा2ना वचनथी पुरुषोए लाकडी, मुष्टि विगेरेथी तेनो निग्रह करी, धनादिक बधुं छीनवी लीधुं. (8) आथी भारे भयथी व्याकूळ थतां दूतनुं उपरनुं वस्त्र पण जमीनपर पडी गयुं अने जमीन पर पडी जवाथी तेनुं बधुं शरीर धूळथी मिलन थै गयुं. (9)
Page #233
--------------------------------------------------------------------------
________________ 218 श्रीमहावीरचरित्रम अह खमणगोव्व मुणिउव्व पंडरंगोव्व तक्खणं जाओ। सो चंडवेगदूओ नियजीवियरक्खणट्ठाए । / 10 / / सेसो पुण परिवारो जीवियकंखी य पहरणे मोत्तुं । सयलदिसासु पलाणो दंसणमेत्तेऽवि कुमरस्स । / 11 / / एवं च लुंच-विलुंचियं काउं दूयं वलिया कुमारा । जाणिया य वत्ता पयावइणा । तओ भीउव्विग्गो चिंतिउमाढत्तो-अहो असोहणं कयं कुमारेहिण्। एयंमि पडिकूलिए परमत्थेण आसग्गीवो प्द्दिकूलिओ। अजहाबलमारंभो मूलं विन्नास्स्स्। न य कुमारावरद्धे मम निद्दोसत्तणं वयणसएणवि कोऽवि प्द्दिव्ज्जिही। पडिवज्जिएवि पयडो खलु एस ववहारो जं भिच्चवराहे सामिणो द्ण्द्दो। ता विसममावडियं । अहवा अलं चिंतिएण। उवाओ चेव अथ क्षपणकः इव, मुनिः इव पाण्डुराङ्गः इव तत्क्षणं जातः । सः चण्डवेगदूतः निजजीवितरक्षणार्थम् । / 10 / / शेषः पुनः परिवारः जीवितकाङ्क्षी च प्रहरणानि मुक्त्वा । सकलदिक्षु पलायितः दर्शनमात्रेऽपि कुमारस्य । / 11 / / एवं च लुञ्च-विलुञ्चितं कृत्वा दूतं वलिताः कुमाराः । ज्ञाता च वार्ता प्र्जाप्तिना। ततः भीतोद्विग्नः चिन्तयितुं आरब्धवान् 'अहो! अशोभनं कृतं कुमारैः । एतस्मिन् प्रतिकूलिते परमार्थेन अश्वग्रीवः प्र्तिकूलित्ः। अयथाबलमाऽऽरम्भः मूलं विनाशस्य । न च कुमाराऽपराधे मम निर्दोषत्वं वचनशतेनाऽपि ko'pi prtiptsyti| प्रतिप्रत्यां अपि प्रकटः खलु एषः व्यवहारः यद् भृत्याऽपराधे स्वामिनः दण्डः । तस्मात् विस्स्म्माप्तित्म्। अथवा अलं चिन्तितेन । उपायः एव उपेयस्य साधकः' इति निश्चित्य आनायितः दूत्ः। सविशेषं कृता एटले पोताना जीवितनी रक्षा माटे ते चंडवेग दूत तरत तपस्वी, मुनि के महादेव जेवो बनी गयो. (10) वळी पोताना जीवितने ईच्छनार एवो अन्य जे तेनो परिवार हतो, ते तो कुमारने जोतां ज शस्त्रो नाखी दैने चारे दिशामां पलायन करी गयो. (11) ए प्रमाणे दूतना हालहवाल करीने कुमारो पाछा वळ्या. ए हकीकत प्रजापति राजाना जाणवामां आवतां ते भयथी उद्विग्न थैने चिंतववा लाग्यो के "अहो! कुमारोए बहु ज खोटुं कर्युं. ए दूत प्रतिकूळ थतां खरी रीते अश्वग्रीव राजा प्रतिकूळ थयो. अयोग्य रीते बळ वापरवाथी विनाशनुं मूळ रोपाय छे. वळी कुमारोना अपराधमां गमे तेवां वचनोथी पण मारुं निर्दोषपणुं कोइ स्वीकारे तेम नथी अने कदाच कोइ स्वीकारे, छतां जगतमां एवो व्यवहार to pragaTa ja che ke "sevakano अपराध थतां स्वामी दंडाय." तेथी मारापर तो संकट ज आवी पड्युं. अथवा तो आवी चिंता करवाथी शुं? कारण के उपाय ज उपय-कार्यनो साधक छे, एम निश्चय करीने तेणे चंडवेग दूतने
Page #234
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 219 उवेयस्स साहगोत्तिनिच्छिऊण आणाविओ दूओ। सविसेसं कया प्द्दिव्त्ती। समप्पियाई महामोल्लाइं पाहुद्दाइण्। कओ य चउग्गुणो दान्न्क्खेवो। भणिओ य एसो-'अहो महायस! बालभावसुलभनिविवेयत्तणेण, जोव्वणवसविसंतुलचिट्ठियत्तणेण, रायकुलजम्मसहयदुल्ललियत्तणेण य जैवि बाढं अवरद्धं कुमारेहिं तुम्ह तहावि सव्वहा न कायव्वो चित्त्स्ण्तावो। न वोढव्वो अम्रिसो। मम निव्विसेसोऽसि तुम्ण्। डिंभदुव्विलसियाणि न करिंति चित्तपीडं कहवि ज्ञ्न्ग्त्थान्नीय्स्स्। अहं जणगो चेव एएसिं। उत्तरोत्तरगुणपगरिसारोहणं पुण तुमए इमेसिं कायव्वं, ता कुणसु पसायं परिहरसु अव्मान्न्ण्|' दूएण भणियं-'महाराय! किमेवमाउलो भवसि?, किं कोऽवि नियडिंभेसु दुविणयमासंकेइ?, पेमपरवसहियएसु वा एगमवि अवराहं न मरिसेति?', राइणा bhaNiyaM"evamevaM, जाणामि तुज्झ चित्तवित्तिं, लक्खेमि पडिवन्नभरधवलत्तणं, केवलं तहा कायव्वं प्रतिपत्तिः । समर्पितानि महामूल्यानि प्राभृतानि । कृतश्च चतुर्गुणः दानक्षेपः । भणितश्च एषः 'अहो महायशः! बालभावसुलभनिर्विवेकत्वेन, यौवनवशविसंस्थुलचेष्टितत्वेन, राजकुलजन्मसहजदुर्ललितत्वेन च यद्यपि बाढमपराद्धं कुमाराभ्यां, त्वया तथापि सर्वथा न कर्तव्यः चित्तसन्तापः । न वोढव्यः आमर्षः । मम निर्विशेषः त्व्म्। डिम्भदुर्विलसितानि न कुर्वन्ति चित्तपीडां कथमपि जनकस्थानीयस्य । अहं केवलं जनकः एव एत्योः। उत्तरोत्तरगुणप्रकर्षाऽऽरोहणं पुनः त्वया एतयोः कर्तव्यम् । ततः कुरु प्रसादम्, परिहर अप्मान्म्। ___ दूतेन भणितं 'महाराज! किं एवमाकुलः भवसि? कि कोऽपि निजडिम्भेषु दुर्विनयम् आशङ्कते? प्रेमपरवशहृदयेषु वा एकमपि अपराधं न मर्षति?' राज्ञा भणितं 'एवमेवम्, जानमि तव चित्तवृत्तिम्, लक्षयामि प्रतिपन्नभरधवलत्वम्, केवलं तथा कर्तव्यं यथा देवः कुमारव्यतिकरं न शृणोति । इति भणिते पाछो बोलाव्यो अने तेनो विशेष प्रकारे सत्कार कर्यो, तेमज महाकिंमती भेटो आपीने प्रथम करतां चारगणुं धन आप्युं. पछी तेने धीरज आपतां जणाव्युं के-"हे महायश! बाल्यावस्थामां निर्विवेक सुलभ होवाथी, यौवनने लीधे असभ्य चेष्टा अधिक रहेवाथी अने राजकुळमां जन्म पामवाथी उन्मत्तता सहज होवाथी, जो के कुमारोए तमने बहु सताव्या, छतां कोइ रीते मनमां खेद न लाववो, तेमज कोपने पण अवकाश न आपवो. तमारे माटे बधा करतां मने बहुमान छे. पितानी सभामां बेसनारने बाळकुचेष्टा कदापि खेद उपजावती नथी. हुं एमनो फक्त जन्मदाता छुं. तमारे तो ए कुमारोमां अधिकाधिक श्रेष्ठ गुण सिंचवा, माटे प्रसाद लावी अपमाननी वात भूली जाओ.' त्यारे दूत बोल्यो- "हे महाराज! तमे आवा व्याकुळ शा माटे थाओ छो? शुं पोताना बाळकोमां कोइ अविनयनी शंका करे? अथवा तो हृदय प्रेमने परवश थतां एक पण अपराधने शुं सहन करी न शके?" राजाए जणाव्युं- "e बराबर छे, तारा चित्तने हुं जाणुं छुं, तारी निष्ठा मारा लक्ष्यमां छे. हवे केवळ एटलुं ज करवानुं छे के-कुमारो वात अश्वग्रीव राजाना सांभळवामां न आवे.' एम राजानुं वचन स्वीकारीने चंडवेग दूत चालतो
Page #235
--------------------------------------------------------------------------
________________ 220 श्रीमहावीरचरित्रम् जहा देवो कुमारवैयरं न निसामेइ|' ई भणिए पडिवज्जिऊणं चलिओ च्ण्द्द्वेगो। कमेण गच्छंतो पत्तो आसग्गीवनरिंदसमीवं । अह पुव्वागयनरकहियकुमारवैयरनिसामणा रुसिओ। आबद्धभिउडिभीमो रत्तच्छो पेच्छिओ राया । / 1 / / नायं च जहा पुव्वागएहिं सिट्ठो स वैयरो रन्नो । ताहे कयप्पणामो उवविठ्ठो सो नियट्ठाणे । / 2 / / पुट्ठो य तओ रन्ना कहिओ नीसेसवैयरो तेण । जह कुमरेहिं पहओ अयाणमाणेहि निरवेक्खं । / 3 / / जैविहु deva'varaddhaM बालत्तणओ सुएहिं मम किण्पि। तहवि पयावैनिवई अहिगं सोगं समुव्वहै । / 4 / / प्रतिपद्य चलितः चण्डवेगः । क्रमेण गच्छन् प्राप्तः अश्वग्रीवनरेन्द्रसमीपम् । अथ । पूर्वाऽऽगतनरकथितकुमारव्यतिकरनिश्रवणेन रुष्टः । आबद्धभृकुटिभीमः रक्ताक्षः ईक्षितः राजा । / 1 / / ज्ञातं च यथा पूर्वाऽऽगतैः शिष्टः सः व्यतिकरः राज्ञः । तदा कृतप्रणामः उपविष्टः सः निजस्थाने । / 2 / / पृष्टः च ततः राज्ञा कथितः निःशेषव्यतिकरः तेन । यथा कुमाराभ्यां प्रहतः अजानद्भ्यां निरपेक्षम् । / 3 / / यद्यपि खलु देव! अपराद्धं बालत्वात् सुताभ्यां मम किम्पि। तथापि प्रजापतिनृपतिः अधिकं शोकं समुद्वहति । / 4 / / थयो अने अनुक्रमे ते अथग्रीव राजा पासे आवी पहोंच्यो एवामां पूर्वे आवेला पुरुषोना मुखथी कुमारोनो प्रसंग सांभळवाथी कोपायमान थयेल, भ्रकुटी चडाववाथी भयंकर भासतो अने रक्तलोचन करी बेठेल राजा दूतना जोवामां आव्यो. (1) एटले ते समजी गयो के- "पूर्वे आवेला पुरुषोए राजाने ते प्रसंग संभळाव्यो छे." पछी प्रणाम करी दूत पोताना स्थाने ही. (2) एटले राजाए पूछतां, बधो वृत्तांत जणावतां तेणे कह्युं. - "प्रजापति राजाना कुमारोए अपेक्षा विना । 5o भने भाया. (3) बाळपणाने लीधे जो के तेमणे मारो अपराध कर्यो, तोपण ए बनावथी प्रजापति राजाने bahu kheda thayo che. (4)
Page #236
--------------------------------------------------------------------------
________________ 221 तृतीयः प्रस्तावः चूडामणिव्व सीसेण सासणं तुम्ह धरै विन्न्य्नो। निब्भंतभिच्चभावं सविसेसं दंसइ सयावि । / 5 / / न मुणिज्जइ जुवईणं मंजीररवो कयावि तस्स गिहे। मागहलोएणं तुह गुणनिवहं संथुणंतेण ॥6॥ किं बहुणा? महिवइणो मए सुदिट्ठा कया समग्गा । किं तु नियसामिभत्तीए तुलै नो कोऽवि तेण समं । / 7 / / अह आसग्गीवनरिंदेण सुमरियं नेमित्तिगवयणं । परिकंपिओ मणेणं, चिंतियं च-'अहो निव्वडियं ताव एगं नेमित्तिगवयणं । बीयंपि जै इत्थमेव हवेज्ज ता निच्छियं अकुसलं ति परिभाविऊण आहूओ अवरो दूओ, भणिओ य जहा-'गच्छसु रे पयावैस्स सगासे, भणसु चूडामणिः इव शीर्षण शासनं तव धरति विनयनतः । निर्भान्तभृत्यभावं सविशेष दर्शयति सदाऽपि । / 5 / / न ज्ञायते युवतीनां मञ्जीररवः कदापि तस्य गृहे । मागधलोकेन तव गुणनिवहं संस्तुवद्भिः । / 6 / / किं बहुना? महीपतयः मया सुदृष्टाः कृताः समग्राः । किन्तु निजस्वामिभक्त्या तोलयति नो कोऽपि तेन समम् । / 7 / / अथ अश्वग्रीवनरेन्द्रेण स्मृतं नैमित्तिकवचनम् । परिकम्पितः मनसा, चिन्तितं च - अहो! निष्पन्नं तावद् एकं नैमित्तिक्व्च्न्म्। द्वितीयमपि यदि एवमेव भवेत् ततः निश्चितं अकुशलमिति परिभाव्य आहूतः अपरः विनयथी नम्र बनी मुगटनी जेम तमारी आज्ञाने शिरपर धारण करे छे अने सदा विशेषपणे अत्यंत पोतानो मृत्यमा सतावी 26यो छे. (5) तेना घरे तमारा गुणो मागधजनो गाइ रह्या छे, तेथी कोईवार पण युवतीओना झांझरनो ध्वनि आइम्वम मावतो नथी. (7) हे राजन! हुं वधारे शुं कहुं? में बधा राजाओने साक्षात् जोया छे, छतां पोताना स्वामीनी भक्तिमां तेनी तुलना 05 3री 3 ते नथी.' (7) ए प्रमाणे सांभळतां अश्वग्रीव राजाने पेला नैमित्तिकनुं वचन याद आव्युं अने मनमां कंपतां चिंतववा लाग्यो- "अहो! निमित्तियानुं एक वचन तो बराबर सिद्ध थयुं अने बीजुं वचन पण जो एज प्रमाणे साचुं थाय,
Page #237
--------------------------------------------------------------------------
________________ 222 श्रीमहावीरचरित्रम् य तं मम वयणेण-जेण सालिच्छेत्तेसु करिज्जमाणेसु सबलवाहणो गंतूण केसरिं परिक्खलहत्ति । 'जं देवो आणवेइत्ति भणिऊण निग्गओ दूओ । कमेण पत्तो पयावैस्स भवणं । सक्कारिओ रण्णा, पुट्ठो य आगमणपयोयणं । साहियं च तेण सीहरक्खणरूवं नरिंदसासणं, अब्भुवगयं च पयावइणा, सट्ठाणे य पेसिऊण दूयं एवं उवालद्धा कुमारा पुत्ता! अकाल एव हि तुम्हेहिं पबोहिओ धुवं म्च्चू॥ आसग्गीवनरिंदस्स धरिसिओ जमिह सो दूओ । / 1 / / तेणेव अयंडे च्चिय दारुणरूवा इमा ममावडिया । ANA कयंतविब्भमपंचाणणरक्खणाणुगया । / 2 / / कुमारेहिं भणियं-'ताय! कहं मच्चू पबोहिओ?', रन्ना भणियं-'पुत्ता! सुणेह । दूतः, भणितश्च यथा 'गच्छ रे! प्रजापतेः सकाशं, भण च तं मम वचनेन 'येन शालीक्षेत्रेषु कृष्यमाणेषु सबलवाहनः गत्वा केसरी परिस्खल' / 'यद् देवः आज्ञापयति' इति भणित्वा निर्गतः दूत्ः। क्रमेण प्राप्तः प्रजापतेः भवनम् । सत्कारितः राज्ञा, पृष्टश्च आगमनप्रयोजनम् । कथितं च तेन सिंहरक्षणरूपं नरेन्द्रशासनम्, अभ्युपगतं च प्रजापतिना, स्वस्थाने च प्रेषित्वा दूतमेवमुपालब्धाः कुमाराः - पुत्रौ! अकाले एव हि युष्माभ्यां प्रबोधितः ध्रुवं मृत्युः । अश्वग्रीवनरेन्द्रस्य धृष्टः यदिह सः दूतः । / 1 / / तेनैव अकाण्डे एव दारूणरूपा एषा मम आप्तिता। आज्ञा कृतान्तविभ्रमपञ्चाननरक्षणाऽनुगता । / 2 / / कुमारैः भणितं 'तात! कथं मृत्युः प्रबोधितः?' राज्ञा भणितं 'पुत्रौ, श्रुणुतम् । अश्वग्रीवनरेन्द्रस्य तो अवश्य अकुशळ ज छे." एम धारी बीजा दूतने बोलावीने तेणे कह्युं- "अरे! तुं प्रजापति पासे जा अने मारी आज्ञा तेने संभळाव के-तैयार थयेला चोखाना खेतरोमां जैने सिंहनुं निवारण कर." एटले "जेवी देवनी आज्ञा' एम कहेतां ते दूत चालतो थयो अने अनुक्रमे प्रजापति पासे जै पहोंच्यो. राजाए सत्कारपूर्वक तेने आववानुं प्रयोजन पूछ्युं, त्यारे तेणे सिंहने अटकाववारूप नरेंद्रनो आदेश कही संभळाव्यो. राजाए ते शासननो स्वीकार करी, दूतने स्वस्थाने मोकलीने कुमारोने तेणे ठपको आप्यो ' पुत्रो! 25 श्वश्री नरेंद्रना इतनो 4 521 अयो, तथा 25.7॥न्ने तभी अवश्य मृत्युने 42॥'यो छ. (1) एज कारणे यमसमान सिंहने अटकाववारूप आ भयंकर आज्ञा अकाळे मारा पर आवी पडी." (2) कुमार बोल्या- "हे तात! अमे मृत्युने शी रीते जगाड्यो?" राजाए कह्युं- "सांभळो अश्वग्रीव नरेंद्रना चोखाना खेतरोना खेडूतोने सिंह पराभव पमाडे छे, प्रतिवर्षे वारापूर्वक बधा राजाओए यथाक्रमे तेनाथी रक्षण
Page #238
--------------------------------------------------------------------------
________________ 223 तृतीयः प्रस्तावः आसग्गीवनरिंदस्स सालिखेत्तस्स केसरी करिसगजणं विद्दवेइ । सो य पैवरिसं वारोवारएण जहक्कम सव्वनरिंदेहिं रक्खिज्जइ । संपयं पुण धरिसियदूयकुविएण आसग्गीवेण अपत्यावेच्चिय अहं समाइट्ठोऽम्हि । ता एयं मच्चुए पडिबोहणं ति तेसिं कहिऊण समाढत्तं पयाणयं । एत्यंतरे विन्नत्तं कुमारेहिं-'ताय! अम्हे व्च्चामो|' रन्ना भणियं-'पुत्तया! बालया तुम्हे, न जाणह अज्जवि कज्जाकज्जं । ता विरमह इमाओ अज्झ्व्सायाओ। अहं सयमेव वच्चिस्सामि । ' तेहिं भणियं-'सव्वहा मोक्कलह, गंतव्वमवस्समम्हेहिं, महंतमेयं कोऊहलं, केरिसो सो केसरि त्ति?, राइणा भणियं-'अरे पुत्ता! हरिणंकमंडलनिक्कलंके कुले समुप्पत्ती, कुबेरसमैरेगो धणसंचओ, अविगलं आणाईसरियं, कलाकलावंमि विमलंमि विमलं कुसलत्तणं, समत्थसुत्थत्थेसु पवीणआ, नीसेसेसु पहरणेसु परमो परिस्समो य, नीरूवमं वीरियं, अप्पडिमा रूवलच्छी, एएसिमेगयरंपि उम्मग्गपवत्तणसमत्थं, किं पुण एगत्थ समवाओ?, शालीक्षेत्रस्य केसरी कर्षकान् विद्र्व्ति। सः च प्रतिवर्ष वारंवारकेण यथाक्रमं सर्वनरेन्द्रैः रक्ष्यते । साम्प्रतं पुनः धर्षितदूतकुपितेन अश्वग्रीवेण अप्रस्तावे एव अहं समादिष्टः अस्मि । तस्माद् एतद् मृत्योः प्रतिबोधनम्' इति तेषां कथयित्वा समारब्धं प्रयाणकम् । अत्रान्तरे विज्ञप्तं कुमारैः 'तात! आवां व्रजावः । ' राज्ञा भणितं 'पुत्रौ! बालौ युवाम्, न जानीतम् अद्याऽपि कार्याऽकार्यम् । तस्मात् विरमेथामस्माद् अध्यवसायात् । अहं स्वयमेव व्र्जिस्स्यामि|' ताभ्यां भणितं 'सर्वथा प्रेष, गन्तव्यमवश्यमस्माभ्याम, महदेतत् कौतूहलम, कीदृशः सः केसरी' इति । राज्ञा भणितम् 'अरे पुत्रौ! हरिणाङ्कमण्डलनिष्कलके कुले समुत्पत्तिः, कुबेरसमाऽतिरेक: धनसञ्चयः, अविकलमाज्ञैश्वयम्, कलाकलापे विमले विमलं कुशलत्वम्, समस्तसूत्रार्थेषु प्रवीणता, निःशेषेषु प्रहरणेषु परमः परिश्रमश्च, निरूपमं वीर्यम्, अप्रतिमा रूपलक्ष्मीः... एतेषाम् एकतरमपि उन्मार्गप्रवर्तनसमर्थम्, किं पुनः एकत्र समवायः? एतानि च सर्वाणि युवयोः स्न्ति। तस्माद् एतैः करवानुं छे, परंतु तमे तेना दूतनुं अपमान कर्युं, तेथी कोपायमान थयेला अश्वग्रीवे अत्यारे वाराना क्रम विना मने ते काम करवानी आज्ञा करी छे, एटले ए मृत्युने जगाडवा समान ज छे.' एम कहीने तेणे प्रयाण करवानी तैयारी करी. एवामां कुमारोए विनंति करीने कह्युं- "हे तात! ए काम बजाववा ame jaie.' राजा बोल्यो- "हे वत्स! तमे हजी बाळक छो, तेथी तमने हजी कार्याकार्यनी खबर नथी माटे ए विचारथी तमे अटकी जाओ. हुं पोते ज जैश." त्यारे कुमारोए जणाव्युं- "तमे गमे ते रीते अमने ज मोकलो. अमारे अवश्य जवुं छे अने अमने कौतूहल छे के ते सिंह केवो छे.' राजाए कह्युं के- "अरे पुत्रो! चंद्रमा समान निष्कलंक कुळमां जन्म, कुबेर करतां अधिक धननो संचय, अखंड आज्ञा-ऐश्वर्य, निर्मळ कला-कलापमां अतुल कुशळता, समस्त शास्त्रार्थमां प्रवीणता, बधा आयुधोमां परम परिश्रम, असाधारण विर्य, अप्रतिम रूपलक्ष्मी, ए बधामां एकाद बाबत पण उन्मार्गे प्रवर्ताववामां samartha che, to A बधुं एक साथे भेगु थाय तो शुं न करे ! उपर बतावेल बधी बाबतो तमारी पासे
Page #239
--------------------------------------------------------------------------
________________ 224 श्रीमहावीरचरित्रम् याणि य सव्वाणिवि तुम्ह संति । ता एएहिं हीरमाणाणं तुम्हाणं को पडिक्खलणकारी ?, जम्हा बद्धमच्छरा वेरिणो, उस्सिंखला खला, अविभावणिज्जागमाओ आवयाओ, अच्चंतं पमत्तचित्ता य तुम्हे । न जाणिज्जइ केरिसो विवागो हवै ?, अओ मुयह गाढग्गहं 'ति । तेहिं भणियं-'ताय! हवौ किंपि निच्छयं गंतव्वमम्हेहिं', तओ निवारिज्जमाणावि चलिया कुमारा पहाणराइणा समेया कैवयकरि तुरय-रह- परियणपरियरिया, पत्ता य तेसु सालिच्छेत्तेसु जत्थ सो केसरी निवसइ । पुट्ठा य तेहिं करिसगा - ' are kiha anne राइणो पुव्विं सीहं रक्खियाइया ?', तेहिं भणियं-'कुमार! पयंडगुडाडोवभासुरेहिं पवरकुंजरेहिं, पवणाइरेगवेगसुंदरंगेहिं जच्चतुरंगेहिं, उड्डुंड-गंडीव-सेल्ल- भल्लि - नाराय- कुंतपमुहपहरणहत्थेहिं सुहडसत्थेहिं विरइऊण तिउणपायारपरिक्खेवं अच्वंतमप्पमत्तचित्ता मरणमहाभयवेवंतसव्वसरीरा केसरिगुहामुहनिहियाह्रियमाणयोः युवयोः कः प्रतिस्खलनकारी ? यस्माद् बद्धमत्सराः वैरिणः, उच्छ्रुङ्ङ्खलाः खलाः, अविभाविताऽऽगमनाः आपदः, अत्यन्तप्रमचित्तौ च युवाम् । न ज्ञायते कीदृशः विपाकः भविष्यति । अतः मुञ्चतम् गाद्धाऽऽग्र्ह्म्|' तैः भणितं 'तात! भवतु किमपि निश्चितं गन्तव्यमस्माभ्याम् । ' ततः निवार्यमाणौ अपि चलितौ कुमारौ प्रधानराज्ञा समेतौ कतिपयकरि तुरग-रथ-परिजनपरिवृत्तौ प्राप्तौ च तेषु शालीक्षेत्रेषु यत्र सः केसरी निवसति । भल्ली पृष्टाश्च तैः कर्षकाः 'अरे! कथमन्ये राजानः पूर्वं सिंहं रक्षितवन्त ?' तैः भणितं 'कुमार! प्रचण्डगुडाऽऽटोपभासुरैः प्रवरकुञ्जरैः, पवनाऽतिरेकवेगसुन्दराङ्गैः जात्यतुरगैः, उद्दण्ड-गाण्डीव-बाण- नाराच-कुन्तप्रमुखप्रहरणहस्तैः सुभटसार्थैः विरच्य त्रिगुणप्राकारपरिक्षेपमत्यन्तमप्रमत्तचित्ताः मोजुद छे, माटे खेंचाता (= नुकसानने लावता) तमने कोण अटकावे tema che? vaLI zatruo to भारे मत्सरी अने उंच्चुंखल खल जेवा होय छे, आपदाओ क्यारे माथे आवी पडशे ते कांइ जाणी शकातुं नथी अने तमो अत्यंत प्रमत्त छो, तेथी भविष्यमां केवुं परिणाम आवशे ते अत्यारे जाणी शकाय नहि; माटे तमे ए गाढ आग्रह मूकी घो' तेमणे कह्युं- 'हे तात! भले गमे तेम थाओ, परंतु अमारे तो अवश्य जवुं छे.' एम अटकाव्या छतां कुमारो, प्रधानपुरुषो तथा केटलाक हाथी, अश्व, रथ अने सुभटो तेमज परिजनो सहित चालता थया अने ज्यां ते केसरी वसतो हतो ते शालिक्षेत्रोमां पहोंच्या. त्यां तेमणे खेडूतोने पूछ्युं- 'अरे! पूर्वे अन्य राजाओए सिंह थकी तमारी शी रीते रक्षा करी? तेओ बोल्याऽहे कुमार! प्रचंड कवचना आडंबरथी शोभता प्रवर हाथीओ, पवन करतां अधिक वेगवाळा अने सुंदर जात्याश्वो अने उत्कट धनुष्य, शल्य, बरछी, बाण, भालाप्रमुख शस्त्रोने धारण करता सुभट-समूहोवडे त्रिगुण किल्लासमान घेरावो रची, अत्यंत सावधान रहेतां अने मरणना महाभयथी शरीरे कंपता, एवा राजाओए
Page #240
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 225 निमेसनयणा रक्खिसु न्राहिवा। तहा रक्खमाणाणवि पइक्खणं सीहनायवससमुच्छलंतपडिसद्दायन्नणेण अवगणियतिक्खंकुसपहारा करडितडपणट्ठमयजला विहडंति करिघडा, गाढखलितखलिज्जमाणाइं वि दिसोदिसिं फटुंति तुरयघट्टाइं, विमुक्कपोरिसाभिमाणाणि इट्ठदेवयमणुसरमाणाणि सव्वओ पलायंति पायक्काणि । ' कुमारेण भणियं-'अहो महापरक्कमो, अहो अनन्नविप्फुरियं वीरियं, अहो ओहामियसयलसुहडदप्पमाहप्पं, अहो भुवणच्छरियं चरियं तस्स केसरिणो जं तिरियमेत्तस्सवि एवं prisNkijji। are केत्तियं पुण कालं एवंविहपरिकिलेसेण एस पडिक्खलिज्जइ?, तेहिं भणियं-कुमार! जाव सयलंपि करिसणं ण सगिहे प्विसि। कुमारेण भणियं-भो करिसगा! को वासारत्तदुव्विसहसीयवायाभिहओ, नियसुहिसयणपमुहपहाणलोयरहिओ, चिक्खल्लोलंमि मेइणितले, मेहमालाउले दिसिवलए अणवरयं निवडंतीसु दिसिवहूमुत्तामणिहारविब्भमासु, मुणीणंपि कयमयणवियारासु, मरणमहाभयवेपमानसर्वशरीराः केसरिगुहामुखनिहिताऽनिमेषनयनाः अरक्षन् न्राधिपाः। तथा रक्षमाणानाम् अपि प्रतिक्षणं सिंहनादवशसमुच्छलत्प्रतिशब्दाऽऽकर्णनेन अवगणिततीक्ष्णाऽङ्कुप्रहाराः करटितटप्रणष्टमदजला: विघटन्ते करिघटाः, गाढस्खलितस्खल्यमानानि वि दिशो दिशि स्फटन्ति तुरगघट्टानि, विमुक्तपौरुषाऽभिमानाः इष्टदेवतामनुस्मरन्तः सर्वतः पलायन्ति पदातयः । कुमारेण भणितम् 'अहो महापराक्रमः!, अहो अनन्यविस्फुरितं वीर्यम्, अहो अपहृतसकलसुभटदर्पमाहात्म्यम्, अहो भुवनाऽऽश्चर्यकारि चरितं तस्य केसरिणः यद् तिर्यग्मात्रस्याऽपि एवं परिशक्यते । अरे! कियन्मानं पुनः कालम् एवंविधपरिक्लेशेन एषः प्रतिस्खल्यते?' तैः भणितं 'कुमार! यावत् सकलाः अपि कर्षकाः न स्वगृहे प्रविशन्ति । ' कुमारेण भणितं 'भोः कर्षकाः! कः वर्षारात्रदुर्विसहशीतवाताऽभिहतः, निजसुखि(सुहृद् वा)स्वजनप्रमुखप्रधानलोकरहितः, कर्दमार्टे मेदिनीतले, मेघमालाऽऽकुले दिग्वलये अनवरतं निपतत्सु दिग्वधूमुक्तामणिहारविभ्रमासु, मुनीनामपि कृतमदनविकारासु, केसरीनी गुफा समक्ष अनिमेष दृष्टि राखीने अमारी रक्षा करी छे. ए प्रमाणे रक्षा पामतां पण प्रतिक्षणे सिंहनादना उछळता प्रतिशब्दो सांभळवाथी, तीक्ष्ण अंकुश-प्रहारनी अवगणना करता अने गंडस्थळपर मदजळ नष्ट थतां हाथीओ आमतेम भागवा मांडता, अत्यंत स्कूलना पामी पडी जता, अश्वो आठे दिशामां विखराइ जता अने इष्टदेवने याद करता तथा पोताना बळना अभिमानने मूकता एवा सैनिको चारे दिशामां भागी जता हता.' कुमारे कह्युं- "अहो! ते केसरीनो महापराक्रम! अहो! तेनुं अनन्य उछळतुं वीर्य! अहो! समस्त सुभटोना गर्वने परास्त करनार तेनुं माहास्य! अहो! जगतने आश्चर्य पमाडनार तेनुं चरित्र! एक तिर्यंचमात्रथी पण तेओ आम शंकता रह्यां. अरे! आवो क्लेश सहन करीने केटलो वखत तेने अटकाववो पडे छे?' तेमणे कह्युं- "हे कुमार! बधा खेडूतो घरमां न आवे त्यांसुधी" कुमार बोल्या- "अरे कृषिवलो! चोमासाना असह्य शीत पवनथी पराभव पामी, पोताना सुखी स्वजन प्रमुख प्रधानजनथी रहित थै, पृथ्वीतल कादवथी ओतप्रोत थतां चारे दिशामां मेघमाळा प्रसरतां, वळी निरंतर दिशारूप वधूओना मुक्त-मणिना हार समान, munione paNa madanano
Page #241
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् तंडवियसिहंडिमंडलीसु, विरहिणीहिययनिहित्तंगारासु वारिधारासु एत्तियं कालं पडिवालेहि ?, ता दंसेह तं पएसं जत्थ सो निवसइत्ति । 'जं कुमारो आणावेइ' त्ति भणिऊण दूरट्ठिएहिं चेव कहिया सा केसरिगुहा । तओ पुणो पुच्छिया कुमारेण- are ! kettio tassa परिवारो ?, तेहिं भणियं-'कुमार! नियसरीरमेत्तो, कुमारेण भणियं- 'जै एवं ता 226 नित्यं धी धी वित्थरंति किं पत्थिवा विगयलज्जा । नियभुयबलावलेवं गिज्जंतं मागहजणेण ? / / 1 / / बहुसुहडकोडिसंबुडहरि-करिसंमद्ददलियमहिवठ्ठा । असहायं केसरिणं जमिमे न सरंति भयविहुरा ॥2॥ ताण्डवितशिखण्डिमण्डलीषु, विरहिणीहृदयनिहिताऽङ्गारासु वारिधारासु एतावत्कालं प्रतिपालयेत्? तस्माद् दर्शय तत् प्रदेशं यत्र सः निवसति । ' 'यद् कुमारः आज्ञापयति' इति भणित्वा दूरस्थितैः एव कथिता सा केस्रिगुहा। ततः पुनः पृष्टाः कुमारेण 'अरे! कियन्मात्रं तस्य परिवार?' तैः भणितं 'कुमार! निजशरीरमात्रम् कुमारेण भणितं - यदि एवं ततः निरर्थकं धिक् धिक् विस्तरन्ति किं पार्थिवाः विगतलज्जाः । निजभुजबलाऽवलेपं गीयमानं मागधजनेन ? / / 1 / / भुसुभ्त्त्कोत्तिस्ण्वृत्थ्रि-क्रिस्म्म्र्द्द्लित्म्हीपृस्स्त्थाः। असहायं केसरिणं यद् इमे न सरन्ति भयविधुराः ॥2 ॥ विकार उपजावनार, मयूरोने नृत्य करावनार अने विरहिणी तरुणीओना हृदयमां कामाग्नि जगाडनार एवी जळधारा पडती होय, तेमां आटलो बधो वखत कोण गाळे? माटे सिंह रहे छे, ते प्रदेश बतावो' एम सांभळतां 'जेवी कुमारनी आज्ञा' ए प्रमाणे कही ते कृषिकारोए दूर उभा रही सिंहनी गुफा बतावी. एटले फरी कुमारे तेमने पूछ्युं 'अरे! ते सिंहनी परिवार डेटलो छे ?' तेभएओ ऽधुं - 'हे डुभार! ते मात्र खेडसो 4 छे.' हुमार jolyo- 'bhe khema che, to लज्जा न पामता ते राजाओ मागधजनथी गवाता पोताना भुजबळना गर्वने निरर्थक शा माटे विस्तारे छे? तेभने वारंवार धिडारे छे ! ( 1 ) बहु सुभटो वाळा अने अश्वो तथा हाथीओना दबाणथी पृथ्वी पीठने पूरनार छतां भयथी कायर थता ए राजाओ, सहाय विनानां एक सिंहनी सामे पण जै शक्या नहि. (2)
Page #242
--------------------------------------------------------------------------
________________ 227 तृतीयः प्रस्तावः एसो जयंमि धन्नो जणणी एयस्स चेव पुत्त्मी। जस्स गलगज्जिएणवि गरुयावि मुयंति नियजीयं । / 3 / / jassa'nivAriyapasaraM पोरिसमेवंविहं परिप्फुरै । एगागिणोऽवि स कहं न लहै पंचाणणपसिद्धिं? ॥4॥ इय सुचिरं तं पसंसिऊण गरुयकोऊहलाऊरिज्जमाणमाणसो नियत्तियसेसपरियरो रहवरारूढो चलिओ गुहाभिमुहं कुमारो । कमेण य स पत्तो गुहादेसं । एत्यंतरे दंसणकउगेण मिलिओ बहुलोगो, ठिओ उभ्य्पासेसु। कओ महंतो कोलाह्लो। अह कलयलायन्नणजायनिद्दाविगमो, जंभाविदारियरौद्दवयणो, परिभुत्तकुरंगरुहिरपाडलुग्गारदाढाकडप्पेण संझारुणससिकलं व विडंबमाणो, पडिधुणियकडारकेसरो, सदुब्भडकंधरो, उब्विल्लिरमहल्ल एषः जगति धन्यः जननी एतस्य एव पुत्र्व्ती। यस्य गलगर्जितेनाऽपि गुरुकाः अपि मुञ्चन्ति निजजीवम् । / 3 / / यस्य अनिवारितप्रसरं पौरुषमेवंविधं परिस्फुरति । ___ एकाकी अपि सः कथं न लभते पञ्चाननप्रसिद्धिम् । / 4 / / इति सुचिरं तं प्रशंस्य गुरुकौतूहलाऽऽपूर्यमाणमानसः, निवर्तितशेषपरिकरः, रथवराऽऽरूढः चलितः गुहाऽभिमुखं कुमारः । क्रमेण च सः प्राप्तः गुहादेशम् । अत्रान्तरे दर्शनकौतुकेन मिलितः बहुलोकः, स्थितः उभयपार्श्वेषु । कृतः महान् कोलाहलः । अथ कलकलाऽऽकर्णनजातनिद्राविगमः, जृम्भविदारितरौद्रवदनः, परिभुक्तकुरङ्गरुधिरपाटलोद्गारदंष्ट्रानिकरेण सन्ध्याऽरुणशशिकलामिव विडम्बमानः, प्रतिधूनितकडार= जगतमां आ सिंह ज धन्य छे अने आ सिंहनी ज जननी पुत्रवती छे के जेना कंठना गर्जरवमात्रथी मोटा 55 पोताना वितने भूडी हे छ. (3) कोइथी पण निवारी न शकाय एवुं जेनुं बळ स्कुरायमान छे एवो एकाकी पण पंचानन-सिंहनी प्रसिद्धि भन पामे?' (4) ए प्रमाणे लांबो वखत ते सिंहनी प्रशंसा करी, मोटा कोलाहलथी मनमां विकास पामतो अने प्रवर रथ पर आरूढ थयेल एवो कुमार पोताना शेष परिवारने पाछो वाळी पोते गुफा सन्मुख चाल्यो अने अनुक्रमे ते गुफा पासे पहोंच्यो. एवामां जोवाना कौतुकथी घणा लोको एकठा थया. ते बंने बाजु रहीने मोटो कोलाहल करवा लाग्या, एटले ए कोलाहल सांभळतां निद्रानो नाश थवाथी, बगासां आवतां पोताना रौद्र मुखने जेणे पहोळुं करेल छे, परिणाना रूधिरपानथी रक्त उद्गार कहाडती दाढाना समूहथी संध्याना लाल चंद्रने विडंबना पमाडनार, भूखरी (= पीळी ?) केसराने कंपावनार, अत्यंत ऊंची डोक वाळो, उचे वाळेल मोटा पूछडाने पृथ्वी पर
Page #243
--------------------------------------------------------------------------
________________ 228 श्रीमहावीरचरित्रम् लंगूलवेल्लिताडियधरणितडारावबहिरियदियंतरो, पढमपाउसमेहोव्व गज्जंतो उठ्ठिओ केसरी, लीलाए मंदं मंदं कुमारहुत्तमवलोइउं पवत्तो य । तिविठ्ठवि निरूवयंतो फलभरेण य सस्सं, निसुणंतो केयाररक्खिगाजणरासए, करेंतो तस्सालावं, पेच्छंतो काणणरम्मयं ताव गओ जाव निवडिओ चक्खुगोयरे स सार्ण्गाहियो। तं च दळूण चिंतियं कुमारेण-'अहो एस महाणुभावो महीए चरणेहिं परिसक्कै, अहं पुण पवरतुरयसंपग्गहियं, विचित्तपहरणपडिहत्थं, रणज्झणिरकिंकिणीजालसंपरिखित्तं संदणं अधिरूद्धो। ता विसरिसं जुज्झं । न जुत्तमेयं उत्तमाणं ति भाविंतो कुवियकयंतजीहाकरालं अयसिकुसुमप्पगासं करवालं गहिऊण दाहिणकरेण वामेण य पडिपुण्णचंदमंडलविब्भमं फुरंतफारतारगाभिरामं फरगं च ओयरिऊण रहाओ ठिओ भूमीए । ताहे पुणोऽवि चिंतेइ-'एस वराओ वयणंतरनिगूढदाढाकरपेरंतकुंठकुडिलनहमेत्ताउहो अहं तु तिक्खग्गखग्ग-फलगहत्थो, एयमवि न जुत्तिजुत्तं ति विभाविऊण कपिलकेसरः, सदुद्भटकन्धरः, उद्वलितमहालाङ्लवल्लीताडितधरणितटाऽऽरावबधिरितदिगन्तरः, प्रथमप्रावृष्मेघः इव गर्जन् उत्थितः केसरी, लीलया मन्दं मन्दं कुमाराऽभिमुखं अवलोकयितुं प्रवृत्तश्च । त्रिपृष्ठः अपि निरूपयन् फलभरेण(सह) च शस्यम्, निश्रुण्वन् केदाररक्षिकाजनरासकान्, कुर्वन् तस्य आलापं, प्रेक्षमाणः काननरम्यतां तावद् गतः यावद् निपतितः चक्षुगोचरे सः सारङ्गाऽधिपः । तं च दृष्ट्वा चिन्तितं कुमारेण 'अहो! एषः महानुभावः मह्यां चरणैः परिष्वष्कते, अहं पुनः प्रवरतुरगसम्प्रगृहीतम्, विचित्रप्रहरणपूर्णम्, रणत्किण्किणीजालसंपरिक्षिप्तं स्यन्दनमधिरूढः । तस्मात् विसदृशं युद्धम् । न युक्तमेतद् उत्तमानामि ति भावयन् कुपितकृतान्तजिह्वाकरालम् अतसीकुसुमप्रकाशं करवालं गृहीत्वा दक्षिणकरेण वामेन च प्रतिपूर्णचन्द्रमण्डलविभ्रमं स्फुरत्स्फारतारकाऽभिरामं फलकं च अवतीर्य रथात् स्थितः भूमौ । तदा पुनः अपि चिन्तयति 'एषः वराकः वदनान्तरनिगूढदंष्ट्रा-करपर्यन्तकुण्ठितकुटिलनखमात्राऽऽयुधः अहं तु पछाडतां उछळेल अवाजथी दिगंतराने बहेरी बनावनार अने वर्षाकाळना प्रथम मेघसमान गंभीर गर्जना करतो एवो ते केसरी उठ्यो अने मंद मंद लीलापूर्वक कुमार भणी जोवा लाग्यो. अहीं त्रिपृष्ठ पण फळ=दाणाना भारथी लची रहेल अनाजने जोतो, केदार-क्षेत्रनी रक्षिका-स्त्रीओना रासालाप सांभळतो तेनी वात करतो अने वननी रमणीयता जोतो ते जेटलामां आगळ चाली गयो, तेटलामां सिंह नजरे पड्यो. तेने जोतां कुमार चिंतववा lAgyo"aho! आ महानुभाव page पृथ्वी पर चाले छे अने हुं तो प्रवर अश्वोयुक्त, विचित्र आयुधो सहित अने रणझणित अवाज करती घूघरीओथी व्याप्त एवा रथ पर आरूढ छुं, माटे उत्तम जनोने आ विसदश युद्ध उचित नथी.' एम धारी कोपायमान थयेला यमनी जील्ला समान विकराल अने अलसीना पुष्पसमान प्रकाशमान एवी तरवारने जमणा हाथमां धारण करी अने डाबा हाथमां पूर्ण चंद्रमंडल समान अने अत्यंत स्कुरायमान तारा सामन ढालने लै कुमार रथथकी उतरीने भूमिपर उभो रह्यो एटले फरीने पण ते चिंतववा लाग्यो- "A तो बिचारो मुखमां रहेल गूढ दाढ अने हाथवती प्रेरित कुंठ-ब्ठा तथा कुटिल नखमात्र आयुधवाळो अने में तो तीक्ष्ण
Page #244
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 229 खग्गं फलहगं च परिच्चयै । एत्थंतरंमि दहूण तारिसं वैससं तिविठुस्स उप्पन्नगाढकोवो सीहो चिंतेउमाढत्तो kaha mttmhaamaayNg-tury-rh-johvuuhrynnennN| रक्खिज्जंतोऽहमहो महायरेणं महीवैहिं । / 1 / / कह मज्झ दंसणपहे कीणासस्स व न कोइ निव्द्द्तो। सुट्ठवि पगिट्टबलदप्पिओऽवि रणकम्मरसिओऽवि? / / 2 / / कह एण्हिं दुद्धमुहो तत्थवि न्न्व्न्नीय्कोम्ल्स्रीरो। तत्थविय तुरग-करिवर-पक्कलपाइक्कपम्मुक्को? / / 3 / / तीक्ष्णाऽग्रखड्ग-फलकहस्तः, एतदपि न युक्तियुक्तम्' इति विभाव्य खड्गं फलकं च प्रित्य्ज्ति। अत्रान्तरे दृष्ट्वा तादृशं वैशसं त्रिपृष्ठस्य उत्पन्नगाढकोपः सिंहः चिन्तयितुमारब्धवान् कथं मत्तमहामातङ्ग-तुरग-रथ-योधव्यूहरचनेन । रक्ष्यमाणः अहमहो! महाऽऽदरेण महीपतिभिः । / 1 / / कथं मम दर्शनपथि कीनाशस्य इव न कोऽपि निपतन् । सुष्ठु अपि प्रकृष्टबलदर्पितः अपि रणकर्मरसिकः अपि? / / 2 / / कथमिदानीं दुग्धमुखः तत्राऽपि नवनीतकोमलशरीरः । तत्राऽपि च तुरग-करिवर-शक्तपदातिप्रमुक्तः? / / 3 / / तरवार अने ढाल हाथमां धारण करेल छे. तेथी ए पण युक्तियुक्त नथी. एम विचारीने तेणे ढाल-तरवार तजी दीधां, एटले त्रिपृष्ठनुं आवुं विपरीत स्वरूप जोतां भारे कोप करीने सिंह चिंतववा लाग्यो "मदोन्मत्त मोटा हाथी, अश्वो, रथो अने योधाओनी रचनाथी महा-आदरपूर्वक अहो! राजाओथी हुं केवा 41रे 265 / पामतो? (1) पोते प्रकृष्ट बळनुं अभिमान धरावनार अने रणकर्ममां रसिक छतां कोइ पण यम समान मारा दृष्टिपथमां भावी पडतो नलि. (2) अत्यारे आ दुष्पमुख-बाळक, तेमां पण माखण समान शरीरे कोमळ, तेमां पण अश्व, हाथी अने प्रवर महायोधामोथी 2लित, (3)
Page #245
--------------------------------------------------------------------------
________________ 230 तत्थवि य अवन्नाए ओयरिऊणं रहाओ पवराओ । अड्डवियडुं लीलाए भासमाणो महिंमि ठिओ ॥ 4 ॥ तत्थेव य सभुयबलावलेवमुक्कप्पहरणाडोवो । मसगंव मं गणंतो एसो पविसइ मम गुहाए ॥5॥ दीसइ किं सुणिज्जए नेव । किं वा जीवंतेहिं नो जं एरिसावि दावेंति संपयं मज्झ अवमाणं ? ॥ 6 ॥ श्रीमहावीरचरित्रम् जैवि हु कुंजरसिरदारणोचिया मज्झ कुडिलनहविसिहा । तहविहु इमस्स दंसेमि गाढदुव्वियणसाहिफलं ॥7॥ तत्रापि च अवज्ञया अवतीर्य रथात् प्रवरेण । अर्द-वितर्दं लीलया भाषमाणः मह्यां स्थितः । / 4 / / तत्रैव च स्वभुजबलाऽवलेपमुक्तप्रहरणाऽऽटोपः । मशकमिव मां गणयन् एषः प्रविशति मम गुहायाम् ॥5॥ किं वा जीवद्भिः न दृश्यते किं श्रूयते नैव । यदेतादृशाः अपि दापयन्ति साम्प्रतं मम अपमानम् ? / / 6 / / यद्यपि खलु कुञ्जरशिरदारणोचिताः मम kuttilnkhvishikhaaH| तथाऽपि खलु अस्य दर्शयामि गाढदुर्विनयशाखिफलम् । / 7 / / तेमां पण वळी अवज्ञापूर्व प्रवर 2थ थकी नीचे उतरी, जमीन पर रहीने लीलाथी जेम तेम बोलतो, (4) तेमां पोताना भुजबळना गर्वथी आयुधनो आडंबर तजी, मने मच्छ2 समान गणतो एवो ए कुमार मारी गुफामां पेसवा तैयार थयो छे. (5) जीवता जनोना जोवामां के सांभळवामां शुं नथी आवतुं? आवा लोको पण मने अपमान आपवाने अत्यारे तत्पर थया छे. (5) जो के मारा कुटिल नखरूप बाणो, हाथीओना गंडस्थळ फाडवाने समुचित छे, तथापि एने गाढ अविनयरूप वृक्षनुं इज् जतावुं.' (3)
Page #246
--------------------------------------------------------------------------
________________ 231 तृतीयः प्रस्तावः इय चिंतिऊण गलगज्जियरवेण फोडिंतोव्व बंभंडभंडोयरं, पुच्छच्छडाच्छोडणेण दलितोव्व मेइणीतलं, विडंबियवयणदाढामऊहनिवहेण भरंतोव्व गयणंतरालं, रत्तनयणपहासरेण अयंडनिवडंतविज्जुदंडुड्डामरं व करेंतो दिसिचक्कवालं, वेगागमणवसविसंठुललुलंतकेसरभारेण अंतरे अमायंतं व कोवनिवहं उग्गिरंतो, सज्जियदीहरकमुल्लासवसविसेसखामोयरत्तणेण अंतरा तुट्टिऊणं व अग्गकाएण गसिउकामो, एगहेलाए भुवणजणकवलणकए कयंतुव्व भासमाणो झडत्ति पत्तो तिविठ्ठकुमारस्स मुन्नाल्कोम्ल्क्र्क्म्ल्गोय्र्ण्। तओ तिविट्ठणा एगेण करेण हेढिल्लोठ्ठपुडं अवरेणुत्तरोठं अणायरेण गहिऊण जिण्णपडं व, परिसडियपंडुपत्तं व, भुज्जतरुतयं व दुहा तडयडत्ति फालिऊण परिमुक्कोत्ति । एत्यंतरे उक्किट्ठसीहनाओ जयजयरवो य कओ लोएन्न्ण्। अन्नं च- . इति चिन्तयित्वा गलगर्जितरवेण स्फोटयन् इव ब्रह्माण्डभाण्डोदरम्, पृच्छछटाऽऽच्छोटनेन दलन् इव मेदिनीतलम्, विडम्बितवदनदंष्ट्रामयूखनिवहेन बिभ्रन् इव गगनान्तरालम् रक्तनयनप्रभाशरेण अकाण्डनिपतद्विद्युद्दण्डोड्डामरमिव कुर्वन् दिक्चक्रवालम्, वेगाऽऽगमनवशविसंस्थुललोलत्केसरभारेण अन्तरे अमान् इव क्रोधनिवहमुद्गिरन्, सज्जितदीर्घक्रमोल्लासवशविशेषक्षामोदरत्वेन अन्तरा त्रुटित्वा इव अग्रकायेण ग्रसितुकामः, एकहेलया भुवनजनकवलकार्थं कृतान्तः इव भासमानः झटिति प्राप्तः त्रिपृष्ठकुमारस्य मृणालकोमलकरकमलगोचरम् । ततः त्रिपृष्ठेन एकेन करेण अधस्तनौष्ठपुटमपरेण उत्तरौष्ठमनादरेण गृहीत्वा जीर्णपटमिव, परिशाटितपाण्डुपत्रमिव, भूर्जतरुत्वग् इव द्विधा तड्तड् इति पाटयित्वा परिमुक्तः । अत्रान्तरे उत्कृष्टसिंहनादः जयजयरवश्च कृतः लोकेन्। अन्यच्च एम चिंतवी पोताना गर्जरवथी जाणे ब्रह्मांडना उदरने फोडतो होय, पुच्छ-छटाने पछाडतां जाणे पृथ्वीतलने दळतो होय, विस्तृत, फाडेल मुखमां देखाती दाढना किरण-समूहथी जाणे गगनना-अंतराल-मध्यभागने भरतो होय, रक्त लोचनना प्रभाना किरणोथी जाणे दिशाचक्रने अखंड पडती vIjaLIthI व्याप्त करतो होय, वेगथी आवतां लटकी रहेला मोटा केसराना समूहथी जाणे अंतरमां न समाता कोपसमूहने बहार कढाडतो होय, उल्लासने लीधे लांबी फाळ मारतां विशेष कृशोदर थवाथी जाणे वचमां तूटीने अग्रभागथी गळी जवाने इच्छतो होय अने कृतांतनी जेम एक लीलामात्रमां जाणे भुवन-जनना कोळीया करी लेवा वांछतो होय एवो ते सिंह, मृणालसमान कोमळ त्रिपृष्ठ कुमारना कर-कमळ पासे आव्यो, एटले कुमारे तरत ज एक हाथे अधरोष्ठ अने बीजा हाथे उपरना होठने अनादरपूर्वक पकडी जीर्णवस्त्रनी जेम, के सडेला पीळा पांदडानी जेम अथवा भोजवृक्षनी छालनी जेम तडतडाट साथे द्विधा फाडीने तेने मूकी दीधो. एवामां लोकोए उत्कृष्ट सिंहनाद अने जयजयारव कर्यो, अने वळी
Page #247
--------------------------------------------------------------------------
________________ 232 श्रीमहावीरचरित्रम् गंधव्व-जक्ख-रक्खस-विज्जाहर-किन्नरेहिं गयणमि । विक्कमदंसणसंजायहरिसपप्फुल्लनयणेहिं । / 1 / / पहयाइं पडह-काहल-मुयंग-दुंदुहिपमोक्खतूराइं । कओ य जयजयरवो ऽअहो सुजुझंति भणिऊण । / 2 / / जुम्मम् तियसंगणाहिं वियसियकुवलयदलदामदीहरच्छीहिं । मुक्का य कुसुमवुट्ठी दसद्धवन्ना भसलमुहला । / 3 / / mnni-mudd-knny-kuNddl-kddisutty-studdiy-haarpmuhaaii| पवराभरणाइं लहुं सुरेहिं दिन्नाइं कुमरस्स । / 4 / / गन्धर्व-यक्ष-राक्षस-विद्याधर-किन्नरैः ग्ग्ने। विक्रमदर्शनसञ्जातहर्षप्रफुल्लनयनैः । / 1 / / प्रहतानि ptth-kaahl-मृद्न्ग्ग्-दुन्दुभिप्र्मुख्तूरान्नि। कृतश्च जयजयरवः 'अहो सुयुद्धमिति भणित्वा । / 2 / / युग्मम् । त्रिदशाऽङ्गनाभिः विकसितकुवलयदलदामदीर्घाऽक्षिभिः । मुक्ता च कुसुमवृष्टिः दशाऽर्धवर्णा भ्रमरमुखरा ॥3॥ मणि-मुकुट-कनक-कुण्डल-कटिसूत्रक-त्रुटित-हार प्रमुखाणि । प्रवराऽऽभरणानि लघु सुरैः दत्तानि कुमारस्य । / 4 / / कुमारनुं पराक्रम जोतां प्रगट थयेला हर्षथी लोचनने विकसावता एवा गंधर्व, यक्ष, राक्षस, विद्याधर अने किन्नरोए पटह, काहल-वाघविशेष, मृदंग, दुंदुभिप्रमुख वाद्यो वगाड्यां अने "अहो! सुयुद्ध' एम बोलतां तेमणे 4545 पनि यो. (1/2) विकास पामेल कुवलयना दलसमान दीर्घ लोचनवाली देवांगनाओए भ्रमरव्याप्त पंचवर्णना पुष्पोनी वृष्टि 5N. (3) वळी देवताओए तरतज कुमारने मणिमुगट, कनककुंडळ, कटिसूत्र, बाहुबंध, हार प्रमुख प्रवर आभरणो महान a. (4)
Page #248
--------------------------------------------------------------------------
________________ 233 तृतीयः प्रस्तावः तथा-गिज्जंतुद्दामगुणं विविहविलासुल्लसंतगोवजणं । नच्चंततरुणिसत्थं जायं रण्णंपि सुपसत्थं । / 5 / / सो य सीहो तहा दुहाकओऽवि गरुयाभिमाणेण परव्वससरीरो फुरफुरंतो viciMtei'evaM नाम अहं निराउहेण एगागिणा कुमारेमेत्तेण अजुज्झेणं लीलाए विन्निहो। अहो मम काउरिसत्तणं, अहो असामत्थं, अहो निस्सारसरीरत्तणं, अहो दिव्विप्र्ण्मुह्या। सव्वहा निरत्थयमुबूढो सारंगरायसद्दो एत्तियं kaalN। दुट्ठ दुट्ट एरिसजीविएणं ति। एवं च तस्स फुरुफुरायमाणस्स मुणियतदभिप्पाएण कुमारसारहिणा भणियं महुसरेणं bho bho liilaaniddliymttmaayNgpuNgvsmuuh!| सारंगराय! निप्पडिमसत्तिवित्तासियविपक्ख! / / 1 / / तथा-गीयमानोद्दामगुणं विविधविलासोल्लसद्गोपजनम् । नृत्यत्तरुणीसार्थं जातमरण्यमपि सुप्रशस्तम् । / 5 / / सः च सिंह तथा द्विधाकृतः अपि गुरुकाऽभिमानेन परवशशरीरः प्रस्फुरन् विचिन्तयति एवं(नाम)अहं निराऽऽयुधेन एकाकिना कुमारमात्रेण अयुध्यन् लीलया विनिहतः । अहो मम कापुरुषत्वम्!, अहो असामर्थ्यम्!, अहो निःसारशरीरत्वम्!, अहो दैव्विप्रान्ग्मुख्ता!| सर्वथा निरर्थकमुटूढः सारङ्गराजशब्दः एतावत्कालम् । दुष्टं दुष्टमेतादृशजीवितेन । ' एवं च तस्य प्रस्फुरतः ज्ञाततदभिप्रायेण कुमारसारथिना भणितं मधुरस्वरेण भोः भोः लीलानिर्द्लित्म्त्त्मात्न्ग्ग्पुन्ग्ग्व्स्मूः!| सारङ्गराज! निष्प्रतिमशक्तिवित्रासितविपक्ष! ॥1॥ ते वखते विविध विलासथी उल्लास पामता गोपजनोए कुमारना उत्कट गुण गातां अने तरुणीओनुं नृत्य थतै, 25in5 / 555 महोत्सवयुत 57 2युं. (5) हवे ते सिंह तेवी रीते चीरावा छतां पोतानी मोटाइना अभिमानथी परवश थयेला शरीरे तरफडतां चिंतववा लाग्यो- "अहो! हुं ए रीते निरायुध अने एकाकीएक कुमारमात्रना हाथे युद्ध कर्या विना लीलामात्रमां भायो यो. सही! भारी आयरता! महा! असामर्थ! मही! निल शरीर! महा! हैवनी प्रतिगतो! मही! आटलो काळ सारंगराज ए शब्दने सर्वथा में निरर्थक धारण कर्यो. अरे! एवा जीवितने वारंवार धिक्कार छे! ए प्रमाणे अत्यंत तरफडता ते सिंहना अभिप्रायने जाणीने कुमारना सारथिए तेने मधुर वचनथी जणाव्युं लीलामात्रथी श्रेष्ठ एवा अनेक मत्तमातंगोने दळी नाखनार छे सिह! अप्रतिम शक्तिथी विरोधीओने त्रास पमाडनार छे सारंगराज! ओळंगी न शकाय तेवी रीते क्रमपूर्वक गोठवेला पोताना बळ-सैन्ययुक्त एवा हजारो
Page #249
--------------------------------------------------------------------------
________________ 234 श्रीमहावीरचरित्रम् avilNghiysjjiykmniyblpribhuuynrvishss!| सप्पुरिस! कीस एवं निरत्ययं अमरिसं वहसि? ॥2॥ मा मुणसु जहा एएण बालरूवेण विणिहओऽहमिह । जं एसो नियकुलनहयलेक्कचंदो जणाणंदो । / 3 / / वररायलक्खणधरो समग्गवीरग्गणी गुन्नावासो। निहरभुयदंडबलो तिविठुनामो वरकुमारो ॥4॥ भावी भरहद्धवसुंधराए सामित्तणेण परिकहिओ । पढमं चिय सुमिणयपाढएहिं किर वासुदेवोत्ति । / 5 / / तं मिगसीहो भद्दय! एसो पुण नरसमूहसीहोत्ति । सीहे सीहेण हए का अपसिद्धी? किमवमाणं? ॥6॥ avilngghitsjjitkrmnijblpribhuutnrptishsr!| सत्पुरुष! कथम् एवं निरर्थकमामर्षं वहसि? / / 2 / / मा जानीहि यथा एतेन बालरूपेण विनिहतः अहमिह । यतः एषः निजकुलनभतलैकचन्द्रः जनानन्दः । / 3 / / वरराजलक्षणधरः समग्रवीराऽग्रणी गुन्नाऽऽवास्ः। निष्ठुरभुजदण्डबलः त्रिपृष्ठनामा वरकुमारः ॥4॥ __ भावी भरतार्धवसुन्धरायां स्वामित्वेन प्रिक्थित्ः। प्रथममेव स्वप्नपाठकैः किल वासुदेवः इति । / 5 / / त्वं मृगसिंहः भद्रक! एषः पुनः नरसमूहसिंह इति । . सिंहे सिंहेन हते का अप्रसिद्धिः? किमपमानम्? ॥6॥ राजाओने पराभव आपनार छे वनराज! हे सपुरुष! निरर्थक आम क्रोधने शामाटे धारण करे छे? (12) तुं एम न विचार के आ बाळकमात्रथी हुं मार्यो गयो, कारण के ए बाळक पोताना कुळरूप नभस्तलमां एक यंद्रभासमान, सोने मान 5माउना2 छ. (3) श्रेष्ठ राजाना लक्षणोवाळो, बधा पराक्रममां मुख्य, गुणोना स्थान, अत्यंत भुजारूपी दंडना बळवाळो त्रिपृष्ट नामनो आ श्रेष्ठ कुमार छे. (4) वळी स्वप्न पाठकोए प्रथमथी ज एम कह्युं छे के- "A बाळक भरतार्ध भूमिनो स्वामी वासुदेव थशे' (5) माटे हे भद्र! तुं मृगसिंह छे अने ए पुरुषसिंह che, to सिंहे सिंहने मार्यो तेमां अप्रसिद्धि के अपमान शुं?" (9)
Page #250
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 235 ___ अह सो केसरी इमाणि सारहिवयणाणि महुमिव अमयंपिव सवणपुडएहिं सम्म पाऊण उवसंतचित्तो मरिऊण नरगे नेरइओ उव्व्न्नो। सो य किर सारही एस काले भगवओ महावीरस्स पत्ततित्थयरत्तस्स पढमो गणहरो गोयमनामो भ्विस्सि॥ तिविढुकुमारोऽवि तं सीहचम्मं गहाय पट्ठिओ सनयराभिमुहं । गच्छंतेण य भणिया करिसगा, जहा-रे इमं केसरिचम्मं गेण्हिऊण समप्पेज्जह घोडयगीवराइणो, भणेज्जह य तं जहा-'वीसत्थो निब्मओ भुंजेसु सालिभोयणं, जायं संपइ अणाबाहतिपडिवन्नं च क्रिस्रोहिण्। तिविठ्ठवि गओ स्न्य्र्ण्ति। पयावइं पणमिऊण कहिओ सयलवुत्तंतो, जाओ pure pmoo। te ya करिसगा गया आस्ग्गीव्स्यासे। निवेइओ प्याविसुय्विन्नासिय्सीह्विय्रो। अथ सः केसरी एतानि सारथिवचनानि मधु इव, अमृतमिव श्रवणपुटाभ्यां सम्यक् प्राप्य उपशान्तचित्तः मृत्वा नरके नैयिकः उप्प्न्न्ः। सः च किल सारथिः एष्यत्काले भगवतः महावीरस्य प्राप्ततीर्थकरत्वस्य प्रथमः गणधरः गौतमनामा भ्विस्स्य्ति। त्रिपृष्ठकुमारः अपि तत् सिंहचर्म गृहीत्वा प्रस्थितः स्वनगराऽभिमुखम् । गच्छता च भणिताः कर्षकाः, यथा 'रे! इदं केसरिचर्म गृहीत्वा समर्पयत अश्वग्रीवराजानम्, भणत च तं यथा-विश्वस्थः निर्भयः भुञ्ज शालीभोजनम्, जातं सम्प्रति अनाबाधम्' इति । प्रतिपन्नं च कर्षकैः । त्रिपृष्ठः अपि गतः स्वनगरम् । प्रजापति प्रणम्य कथितः सकलवृत्तान्तः । जातः पुरे प्रमोदः । ते च कर्षकाः गताः ashvgriivskaashe| निवेदितः प्रजापतिसूतविनाशितसिंहव्यतिकरः । एवं आकर्ण्य च ए रीते सारथिनां वचन मध के अमृतनी जेम श्रवण-पुटथी बराबर पीने अंतरमां उपशांत थयेल ते सिंह मरण पामीने नरकमां नारकपणे उत्पन्न थयो अने ते सारथि अनुक्रमे त्रिपृष्ठ तीर्थंकरपणुं पामतां भगवानुं महावीरना गौतम नामे प्रथम गणधर थशे. हवे त्रिपृष्ठ कुमार पण ते सिंहचर्म लैने पोताना नगर भणी चाल्यो अने जतां जतां तेणे कृषिकारोने kahyuM"are! tame A kesaricarma laine अश्वग्रीव राजाने आपजो अने कहेजो-हवे स्वस्थ अने निर्भय थैने शालिभोजन करता रहेजो. अत्यारे बाधा बधी टळी गई छे.' कृषिवलोए ए वचन स्वीकार्युं. पछी त्रिपृष्ठ पोताना नगरमां आव्यो. त्यां प्रजापतिने प्रणाम करीने तेणे बधो वृत्तांत कही संभळाव्यो, जेथी समस्त नगरमां आनंद आनंद वर्ती रह्यो. अहीं खेडूतो अश्वग्रीव राजा पासे गया अने तेमणे प्रजापतिना पुत्रे मारेल सिंहनो प्रसंग कही संभळाव्यो,
Page #251
--------------------------------------------------------------------------
________________ 236 श्रीमहावीरचरित्रम् एवमायन्निऊण य खुभिओ मणमि राया, चिंतिउमाढत्तो-'अहो पडिपुन्नं नेमित्तिगाइष्टुं संपइ स्ण्विहान्न्ग्दुग्ण्। ता निच्छियं पयावइसुआओ मम भ्य्ण्। किं पुण कायव्वं?, निवडै इयाणिं जमरायस्स दंडो, विहडै सुदढगुणरज्जुनिगडियावि रायलच्छी, विलोटुंति दाणमाणवसीकयावि सेव्गा। विवरंमुहे विहिंमि किं किं न वा होइ?, केवलं अज्जवि न मोत्तव्वा बुद्धिपुरिसयारा, जेण एएहिं भाविणोऽवि अणत्या उवहणिज्जंति, गलियाओवि संपयाओ पुणरवि पाउब्भ्व्ण्ति। तम्हा न जुत्तमुवेक्खणं, जावज्जवि लहुओ वाही ताव चिगिच्छणिज्जो, नहि लहुओत्ति जलणफुलिंगो न डहै केलासगिरिगरुयंपि दारुरासिं, न वा परिब्भविज्जमाणोवि दिट्ठिविसभुयंगपोयगो न विणासं पयच्छेज्जा । ता इमं पत्तकालंते पयावइसुए उवलोभपुव्वयमिह आणावेऊण विस्संभिऊण य दाणसम्माणाईहिं विणासाविज्जंतित्ति संपहारिऊण य तेसिं आणयणनिमित्तं वाहरिओ दूओ, भणिओ यक्षुभितः मनसि राजा, चिन्तयितुं आरब्धः 'अहो! प्रतिपूर्णं नैमित्तिकाऽऽदिष्टं सम्प्रति संविधानकद्विकम् । तस्माद् निश्चितं प्रजापतिसुततः मम भ्य्म्। किं पुनः कर्तव्यम्? निपतति इदानीं यमराजस्य दण्डः, विघटते सुदृढगुणरज्जुनिगडिताऽपि राजलक्ष्मी, विलुठन्ति दान-मानवशीकृताः अपि सेव्काः। विपराङ्मुखे विधौ किं किं न वा भवति? केवलं अद्याऽपि न मोक्तव्याः बुद्धिपुरुषकाराः, येन एतैः भाविनः अपि अनर्थाः उपहन्यन्ते, गलिताः अपि सम्पदः पुनरपि प्रादुर्भवन्ति । तस्मान्न युक्तमुपेक्षणम्, यावद् अद्यापि लघुः व्याधिः तावत् चिकीर्षणीयः, न हि लघुः इति ज्वलनस्फुलिङ्गः न दहति कैलाशगिरिगुरुमपि दारुराशिम्, न वा परिभाव्यमाणः अपि दृष्टिविषभुजङ्गपोतः न विनाशं प्रयच्छेत् । तस्माद् अयं प्राप्तकालः - तौ प्रजापतिसुतौ उपलोभपूर्वकम् इह आनीय विश्रम्भ्य च दान-सन्मानाऽऽदिभिः विनाशयिष्येताम् इति सम्प्रधार्य च तयोः आनयननिमित्तं व्याहृतः दूतः, भणितश्च 'अरे! प्रजापतिम् एवं भणिष्यसि-त्वं खलु असमर्थ सेवायाम, जे सांभळतां राजा मनमां क्षोभ पामी विचारवा लाग्यो-"अहो! नैमित्तिके कहेल बंने निशानी अत्यारे साबित थै, माटे प्रजापतिना पुत्रथी मने अवश्य भय छे, परंतु हवे करवुं शुं? अत्यारे तो यमराजानो दंड माथे आवी पड्यो. अत्यंत दढ गुणरूप रजुदोरडीथी बंधायेल छतां राजलक्ष्मी चाली जवानी छे, दान अने मानथी वश करेला सेवको पलटाई जशे, अथवा तो विधि विपरीत थतां शुं शुं थतुं नथी, परंतु हजी पण बुद्धिपूर्वकनो पुरुषार्थ मूकवानो नथी, कारण के एनाथी भावी अनर्थो पण विनाश पामे छे, नष्ट थयेल संपदाओ पण पाछी प्रगट थाय छे, माटे उपेक्षा करवी कोइ रीते युक्त नथी. अल्प व्याधिनी पण वावजीव चिकित्सा करवी जोइए. अग्निकण अल्प छतां कैलास पर्वतना काष्ठ-समूहने न बाळी शके एवुं नथी, अथवा तो हेरान न करो छतां द्रष्टिविष भुजंगनुं बच्चुं विनाश न पमाडे तेवुं पण नथी, माटे अत्यारे ए ज उचित छे के प्रजापतिना पुत्रोने लालच बतावी, अहीं बोलावी अने दान, मानादिकथी विश्वास पमाडी, तेमनो विनाश करुं.' एम धारी तेमने लाववा माटे दूतने बोलावीने राजाए जणाव्युं-"अरे! प्रजापतिने एम कहे के "तमे सेवा साधवाने असमर्थ छो,
Page #252
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 237 'अरे पयावइं एवं भणिज्जासि-तुमं हि असमत्थो सेवाए, ता सिग्धं कुमारे पेसेहि जेण तेसिं इयरा सामंतभुत्ती दिज्जि। जै पुण न पेसेसि ता जुज्झसज्जो होज्जाहित्ति । 'जं सामी आणावेइत्ति पडिवज्जिऊण निग्गओ नयराओ दूओ, कमेण य पत्तो पोयणपुरं । दिट्ठो राया। कयसक्कारो उवविठ्ठो आसणे । पुच्छिओ य पयावइणा आगमणकारणं । तेण भणियं-'राया आसग्गीवो आणवेइ-तुमं जराजज्जरियसरीरो अच्चंतं परिणयवओ आएसदाणाणुचिओ य, ता पेसेसु नियसुए जेण ते सहत्थेण पूएमि, वरकरि-तुरग-नगरागरगामदाणेण य करेमि ग्रुय्देसाहिवे॥ एवमायन्निऊण चिंतियं पयावइणा-'अतुलबलो आसग्गीवो दुराराहणिज्जो असमिक्खियतिक्खदंडनिवाडणदुव्विसहो y। अदिट्टपरभया य मम कुमारा, विसेसेण तिविट्ठत्ति विभाविऊण भणिओऽणेण दूओ-'भद्द! कुमारा न मुणंति सेवाविहिं, न जाणंति तस्मात् शीघ्रं कुमारौ प्रेष येन तयोः इतरा सामन्तभुक्तिः दीयते । यदि पुनः न प्रेषति ततः युद्धसज्जः भव' इति । 'यत् स्वामी आज्ञापयति' इति प्रतिपद्य निर्गतः नगराद् दूतः, क्रमेण च प्राप्तः पोतनपुरम् । दृष्टः राजा । कृतसत्कारः उपविष्टः आसने । पृष्टश्च प्रजापतिना आगमनकारणम् । तेन भणितं 'राजा अश्वग्रीवः आज्ञापयति-त्वं ज्वराजर्जरितशरीरः अत्यन्तं परिणतवयाः आदेशदानाऽनुचितः च, तस्मात् प्रेष निजसुतौ येन तौ स्वहस्तेन पूजयामि, वरकरि-तुरग-नगराऽऽकर-ग्रामदानेन च करोमि gurudeshaa'dhipau|' ___ एवं आकर्ण्य चिन्तितं प्रजापतिना 'अतुलबलः अश्वग्रीवः दुराराधनीयः असमीक्षिततीक्ष्णदण्डनिपातनदुर्विसहः च । अदृष्टपरभयौ च मम कुमारौ, विशेषेण त्रिपृष्ठः' इति विभाव्य भणितः अनेन दूतः 'भद्र! कुमारौ न जानीतः सेवाविधिम्, न जानीतः वक्तव्यविशेषम्, न लक्षेते उचिताऽनुचितम्, न क्षमेते माटे कुमारोने जल्दी मोकलो के जेथी तेमने एक बीजी सामंत-पदवी आपवामां आवे. जो कुमारोने न मोकले, तो युद्ध करवाने तैयार था.' एटले "जेवी स्वामीनी आज्ञा' एम ते वचन स्वीकारीने दूत नगर थकी नीकळ्यो अने अनुक्रमे पोतनपुरमां आव्यो. त्यां राजा पासे गयो. राजाए तेने सत्कारपूर्वक आसन पर बेसारी, आववानुं कारण पूछ्युं. एटले दूते कह्युं-"अश्वग्रीव राजा तमने एवी आज्ञा करे छे के-"तमे जराथी जर्जरित थै गया छो अने बहु वृद्ध छो, जेथी आज्ञाने माटे अनुचित छो, माटे तमारा पुत्रोने मोकलो के जेथी स्वहस्ते तेमनो सत्कार करुं अने प्रवर हाथी, घोडा, नगर, खाण अने गामो आपी, तेमने मोटा देशना राजा बनावुं.' ए प्रमाणे सांभळी प्रजापति राजा चिंतववा लाग्यो के-अथग्रीव अतूल बलवानुं, दुराराध्य अने वगर विचार्ये तीक्ष्ण दंड करवाथी दुर्विसह छे. वळी मारा कुमारोए तेमां पण त्रिपृष्ठ विशेषथी पर-भय कदी जोयो नथी, एम धारीने प्रजापतिए दूतने जणाव्युं- हे भद्र! कुमारो सेवाविधिने समजता नथी, वर्तननी विशेषता जाणता
Page #253
--------------------------------------------------------------------------
________________ 238 श्रीमहावीरचरित्रम् वत्तव्वविसेसं न लक्खंति उचियाणुचियं, न खमंति न्रिण्दाएस्म्न्नुत्त्त्थिउण्। ता अहं सयमेव सबलवाहणो सामिसालं ओल्ग्गिस्सामि। तेण भणियं-na esa Aeso pbhuss| किं वा तुज्झ इमिणा मुणीणंपि दुक्करेण सेवाधम्मेण? उवभुंजसु निरंतरमंतेउरमज्झगओ जहिच्छियं विसयसोक्खं । कुमारावि तत्थ गया सपहुपसाएण जै पाउणंति रायलच्छिं ता किमिव अक्कल्लाणं तुह हवेज्जा?, जओ देवो आसग्गीवो सीहवैयरनिसामणेण परमसंतुट्ठहियओ काराविउं इच्छइ महामंडलोवभोगं, आरोविउं समीहेइ समुच्चपीलुखंधे, काराविउं वंछइ पाणिग्गहणं ति राइणा विचिंतियं-'अहो एस दूओ इंदवारुणीफलंपिव बाहिं रमणीयं अभिंतरदुहविवागं उभयरूवं भासि। ता सव्वहा दुहावहमेयं, सम्मं परियालोयणिज्जं, ऐरहसकयकज्जाइं पज्जंतदारुणाई हवंतीति निच्छिऊण पेसिओ दूओ निययआवासे । ठिओ सयमेगंते । वाहराविया विसमत्थनिण्णयकरणतिक्खुबुद्धिणो मंतिणो, सुहासणासीणा नरेन्द्राऽऽदेशम् अनुष्ठातुम् । तस्माद् अहं स्वयमेव सबलवाहनः स्वामिशालं अव्ल्गिस्स्यामि|' तेन भणितं 'न एषः आदेशः प्र्भोः। किं वा तव अनेन मुनीनामपि दुष्करेण सेवाधर्मेण? उपभुक्ष्व निरन्तरमन्तःपुरमध्यगतः यथेच्छं विषयसौख्यम् । कुमारौ अपि तत्र गतौ स्वप्रभुप्रसादेन यदि प्राप्नुतः राजलक्ष्मी ततः कथमिव अकल्याणं तव भवेत्? यतः देवः अश्वग्रीवः सिंहव्यतिकरनिश्रवणेन परमसन्तुष्टहृदयः (परं असन्तुष्टहृदयः) कारयितुमिच्छति महामण्डलोपभोगम्, आरोपयितुं समीहते समुच्चपीलुस्कन्धे, कारयितुं वाञ्छति पान्निग्र्ह्न्न्म्|' राज्ञा विचिन्तितम् 'अहो! एषः दूतः ईन्द्रवारुणीफलमिव बाह्यं रमणीयमभ्यन्तरदुःखविपाकमुभयरूपं भास्स्ते। तस्मात् सर्वथा दुःखावहमेतत्, सम्यक् पर्यालोचनीयम्, अतिरभसकृतकार्याणि पर्यन्तदारुणानि भवन्ति' इति निश्चित्य प्रेषितः दूतः निजाऽऽवासे। स्थितः स्व्य्मेकान्ते। व्याहृताः विषमाऽर्थनिर्णय नथी, उचित के अनुचितनुं तेमने लक्ष्य नथी अने वळी राजानो आदेश बजाववामां तेओ समर्थ नथी, माटे हुं पोते ज सैन्य अने वाहनसहित स्वामीनी सेवामां हाजर थईश. एटले ते दूत बोल्यो-"एवो स्वामीनो आदेश नथी. अथवा मुनिओने पण दुष्कर एवा आ सेवा-धर्मनुं तमारे शुं prayojana che? tame to निरंतर रमणीओना मध्यमां रही इच्छानुसार विषय-सुख भोगवो. कुमारो पण त्यां जतां पोताना स्वामीना प्रसादथी जो राजलक्ष्मी पामे, तो तेमां तमारुं शुं अशुभ-अकल्याण थवानुं छे? कारण के अश्वग्रीव स्वामी सिंहनो व्यतिकर सांभळवाथी परम संतुष्ट (पक्षे परम् असंतुष्ट) थया छे, तेथी महामंडल (मंडल-देश अथवा तरवार) नो उपभोग कराववा इच्छे छे, उंचा पीलु (हाथी के वृक्ष) ना अंधपर आरोपण करवा वांछे छे, तेमज पाणिग्रहण (विवाह अथवा हस्तबंधन) कराववा धारे छे.' ए प्रमाणे सांभळतां प्रजापति राजाए विचार कर्यो-"अहो! आ दूत ईंद्रवारूणीइंद्राणीना फळनी जेम बहारथी तो रमणीय लागे छे, परंतु अंतरथी तो दुःखना विपाकरूप द्विअर्थी वचन बोले छे, माटे ए वचन सर्वथा दुःखकारी छे अने बराबर विचारवा लायक छे, कारण के उतावळथी करेल कार्यो प्रांते
Page #254
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 239 य भणिया- 'अहो आसग्गीवो मम एवमाणवेइ - कुमारे सिग्घं पेसेहित्ति । ता साहेह किमिह करणिज्जं?', मंतीहिं भणियं - 'देव! उद्दामपरक्कमो गूढमंतप्पयारो य आस्ग्गीवो। तुम्हे पुण तस्सेव सेवगा अणवरयं आणानिद्देसवत्तिणो अप्पबला य । ता को तेण सह विरोहो ?, ससत्तीए अणणुरूवकोवकरणं हि निदाणं विणासस्स । ' राइणा भणियं - 'जै एवं ता पेसिज्जंतु कुमारा|' मंतीहिं भणियं - 'देव! असंजायबला सेवाविहिअणभिन्ना य कहं पेसिज्जंति ?, अन्नं च-जैविहु ऐविसमत्थप्पसाहणे होज्ज कहवि लच्छीवि । तहविहु भुयंगभीमे बिलंमि न खिवेज्ज कोऽवि करं । / 1 / / करणतीक्ष्णबुद्धिमन्तः मन्त्रिणः, सुखासनाऽऽसीनाश्च भणिताः 'अहो ! अश्वग्रीवः मामेवं आज्ञापयति-कुमारौ शीघ्रं press। तस्मात् कथयत किमत्र करणीयम् ?' मन्त्रिभिः भणितं - 'देव! उद्दामपराक्रमः गूढमन्त्रप्रचारः च अश्वग्रीवः । त्वं पुनः तस्य एव सेवकः अनवरतमाज्ञानिर्देशवर्ती अल्पबलश्च । तस्मात् कः तेन सह विरोधः ? स्वशक्त्या अननुरूपकोपकरणं हि निदानं विनाशस्य । ' राज्ञा भणितं 'यदि एवं ततः प्रेष्येतां कुमारौ । ' मन्त्रिभिः भणितं 'देव! असञ्जातबलौ सेवाविध्यनभिज्ञौ च कथं प्रेष्येताम् ?' अन्यच्च यद्यपि खलु अतिविषमार्थप्रसाधना भवेत् कथमपि लक्ष्मीः अपि । तथापि खलु भुजङ्गभीमे बिले न क्षिपेत् कोऽपि करम् । / 1 / / खराब नीवडे छे.' एम धारी तेणे दूतने स्वस्थाने मोकल्यो अने पोते एकांतमां रही, विषम अर्थनो निर्णय करनारा तीक्ष्ण बुद्धिशाळी मंत्रीओने बोलाव्या. तेमने सारा आसनपर बेसारीने कह्युं-'अहो! अश्वग्रीव राजा मने एम फरमावे छे के 'कुमारोने सत्वर मारी पासे मोकली आपो' माटे आ बाबतमां शुं करवा योग्य छे ते कहो,' मंत्रीओ बोल्या-'हे देव! अश्वग्रीव उत्कट पराक्रमी अने मंत्र-प्रचारमां बहु गूढ छे अने तमे तेना ज सेवको, निरंतर आशावर्ती अने अल्प बळवाळा छो, माटे तेनी साथे विरोध केवो? पोतानी शक्ति उपरांत कोप करवो, ते विनाशनुं are। che.' राभये ऽधुं - 'भे सेभ होय, तो सुभारोने भले भोडसी घो.' मंत्रीखोखे 4e॥आव्य्ण् - 'हे हेव ! कुमारो हजी पूरा बळवंत थया नथी अने सेवाविधिथी अज्ञात che, to temane zI रीते मोकलवा? अने वळी कह्युं छे यद्यपि अति विषमार्थ साधवामां लक्ष्मी पण कदाच समर्थ होय, तोपण सापथी भयंकर एवा दरमां कोइ पोतानो हाथ नाखे? (1)
Page #255
--------------------------------------------------------------------------
________________ 240 श्रीमहावीरचरित्रम् अमुणियगम्मागम्मप्पयारमविगलियकलुसदोसं च । नरवैचित्तं सलिलं व कुणै निन्नेसु नूण रैं । / 2 / / कप्पासकणिक्काणं व सा णो परकज्जसाहिगा सेवा। उभयत्थविणासणकारिणी उ सेवा निरंदाणं । / 3 / / जह भणियविहाणपरंमुहाण पुरिसाण सिढिलचित्ताणं । दुस्साहियव्व विज्जा विणासमचिरा कुणै सेवा । / 4 / / इय देव! नत्थि कुमराण जोग्गया काऽवि सामिसेवाए। ता संठवेह दूयं सिणेहवग्गूहिं वग्गूहिं । / 5 / / अज्ञातगम्याऽगम्यप्रकारम् अविगलितकलुषदोषं च । नरपतिचित्तं सलिलमिव करोति निम्नेषु नूनं रतिं । / 2 / / कर्पासकणिका इव सा न परकार्यसाधिका सेवा । उभयत्रविनाशनकारिणी तु सेवा नरेन्द्राणाम् । / 3 / / यथा भणितविधानपराङ्मुखाणां पुरुषाणां शिथिलचित्तानाम् । दुःसाध्या इव विद्या विनाशमचिरात् करोति सेवा । / 4 / / इति देव! नास्ति कुमारयोः योग्यता काऽपि स्वामिसेवायै । तस्मात् संस्थापय दूतं स्नेहवल्गुभिः वागुराभिः । / 5 / / तेमज गम्यागम्यना प्रकारने न जाणनार तथा कालुष्य-दोषथी व्याप्त एवा जळनी जेम राजानुं चित्त अवश्य अधःस्थाने 4 ॥धाय् छे. (2) वळी कपासनी कणिका समान ए सेवा पर कार्यने साधी शकती नथी, तेमां पण राजाओनी सेवा तो उभयार्थ स्व-52-आर्यन विना 72नारी nI43 छ. (3) यथाकथित विधानथी विमुख थयेला अने शिथिल मनवाळा पुरुषोने दुःसाध्य विद्यानी जेम सेवा सत्वर विनाश 5मा छ. (4) ए प्रमाणे हे देव! कुमारोमां स्वामीनी सेवा साधवानी कोईपण रीते योग्यता नथी, माटे दूतने स्निग्ध अने सुंघ2 वयनथी सभीवी शो.' (5)
Page #256
--------------------------------------------------------------------------
________________ 241 तृतीयः प्रस्तावः ई वुत्ते पयावइणा आहूओ नरिंददूओ, भणिओ य सामवयणेहिं, जहा-'भद्द! गच्छ तुमं साहेसु आसग्गीवस्स, अणुचिया तुम्ह सेवाए कुमारा, पयावई सयमेव ओल्ग्गिहित्ति। दूएण भणियं-'भो पयावै! किमेवं पित्तपलाविओ इव पुणरुत्तं वाहरसि? कुमारे पेसेसु, जुज्झसज्जो वा ह्व्सु। एस देवस्स आएसोत्ति भणिऊण निग्गओ दूओ, अंतरे य दुव्वयणायन्नणेण रुद्रुण तिविठ्ठणा कुमारेण निठुरलट्ठि-मुट्ठिप्पहारेहिं हणिऊण कंठे घेत्तण य अवद्दारेण निद्धाडिओ, पत्तो य कमेण aasggiivnriNdmNdirN| niveio nisseso pyaaviviyro| तमायन्निऊण परिकुविओ राया, खुभिया य सहा, कहं? अणवरयविणिंतुद्दामसेयबिंदुब्भडं मुहं सुह्द्दो। परिमुसइ कोऽवि कोवुग्गमेण अहियं दुरालोयं । / 1 / / इत्युक्ते प्रजापतिना आहूतः नरेन्द्रदूतः, भणितश्च सौम्यवचनैः यथा 'भद्र! गच्छ त्वं, कथय अश्वग्रीवस्य, अनुचितौ तव सेवायै कुमारौ, प्रजापतिः स्वयमेव अव्ल्गिस्स्य्ति|' दूतेन भणितं 'भोः प्रजापतिः! किमेवं पित्तप्रलापितः इव पुनरुक्तं व्याहरसि? कुमारौ प्रेष, युद्धसज्झः वा भव । एषः देवस्य आदेशः' इति भणित्वा निर्गतः दूतः, अन्तरे च दुर्वचनाऽऽकर्णनेन रुष्टेन त्रिपृष्ठेन कुमारेण निष्ठुरयष्टि-मुष्टिप्रहारैः हत्वा कण्ठे धृत्वा च अपद्वारेण निर्धाटितः, प्राप्तश्च क्रमेण अश्वग्रीवनरेन्द्रमन्दिरम् । निवेदितः निःशेषः प्रजापतिव्यतिकरः । तमाकर्ण्य परिकुपितः राजा, क्षुब्धा च सभा, कथम्? - अनवरतविनिर्गच्छदुद्दामस्वेदबिन्दूद्भटे मुखं सुभटः । परिमुष्णाति कोऽपि कोपोद्गमेन अधिकं दुरालोकम् । / 1 / / एम मंत्रीओना कहेवाथी प्रजापतिए दूतने बोलावीने शांत वचनथी कह्युं- हे भद्र! तुं जैने अश्वग्रीवने कहे के-"कुमारो तमारी सेवा साधवाने योग्य नथी, माटे प्रजापति पोते ज आववा धारे छे.' दूत बोल्यो-"अरे प्रजापति! पित्तथी पामर बनेला पुरुषनी जेम वारंवार आम शुं बोले छे? तुं कुमारोने मोकल अथवा तो युद्ध करावने तैयार थै जा एवो स्वामीनो आदेश छे.' एम कहीने दूत बहार नीकळ्यो, एटले दुर्वचन सांभळवाथी रुष्ट बनेल त्रिपृष्ठ कुमारे मजबूत लाकडी, मुष्टिना प्रहारथी हणी, गळाथी पकडीने, पाछळना कारमार्गे तेने कहाडी मूक्यो. पछी ते अनुक्रमे अश्वग्रीव नरेंद्रना भवनमां आव्यो अने तेणे प्रजापतिनो बधो प्रसंग राजाने कही संभळाव्यो, जे सांभळतां राजा भारे कोपायमान थयो अने सभा आ प्रमाणे क्षोभ पामी कोइ सुभट कोप प्रगट थवाथी अधिक दुःप्रेक्ष्य थयेल अने सतत उत्पन्न थता परसेवाना बिंदुथी उभट बनेल एवुं पोतानुं मुख लुंछवा लाग्यो. (1)
Page #257
--------------------------------------------------------------------------
________________ 242 श्रीमहावीरचरित्रम नवकुवलयमालाविब्भमंमि निम्मलपहमि क्र्वाले। निवडै य भमररिंछोलिसच्छहा कस्सविय दिट्ठी । / 2 / / परपक्खक्खोभकरिं कोवसिहाडंबरेण भयजणणिं । पच्चक्खं नियसत्तिं व कोऽवि सत्तिं करे धरै । / 3 / / कस्सवि निडालबद्धं रेहुक्कडभिउडिभंगदुप्पेच्छं । खयसमयसमुग्गयराहुमंडलं सहै गयणं व । / 4 / / केणावि कुलिसनिहुरमुट्ठिपहारेण ताडिया ध्र्न्नी। अविणीयधारणेणं कयावराहव्व कंपेइ । / 5 / / नवकुवलयमालाविभ्रमे निर्मलप्रभायुते क्र्वाले। निपतति च भ्रमरपङ्क्तिसदृशा कस्याऽपि च दृष्टिः । / 2 / / परपक्षक्षोभकारी कोपसिंहाऽऽडम्बरेण भयजननीम् । प्रत्यक्षं निजशक्तिमिव कोऽपि शक्तिं करे धरति । / 3 / / कस्याऽपि ललाटबद्धं रेखोत्क्त्त्भृकुत्तिभ्न्ग्ग्दुर्गाक्स्स्म्। क्षयसमयसमुद्गतराहुमण्डलं शोभते गगनमिव । / 4 / / केनाऽपि कुलिशनिष्ठुरमुष्टिप्रहारेण ताडिता धरणि । अविनीतधारणेन कृताऽपराधा इव कम्पते । / 5 / / कोइ नव-कुवलयनी माळासमान अने निर्मळ प्रभायुक्त एवी तरवारपर, भ्रमरसमान श्याम एवी पोतानी दृष्टि नपा दायो. (2) कोइ कोपरूप सिंहना आडंबरथी भय पमाडनार एवा शत्रुपक्षने क्षोभ करनार अने जाणे साक्षात् पोतानी शति होय, मेवी शस्ति-शस्त्रविशेषने मां pA29421. यो. (3) रेखा अने उत्कट भ्रकुटीना भंगथी भीषण एवुं कोइनुं बद्ध ललाट ते प्रलयकाळे प्रगट थयेल राहुमंडळयुक्त मशन शोमतुं उतुं. (4) कोइए वजसमान मजबूत मुष्टिना प्रहारथी ताडन करेल धरणी ते अविनयधारी अपराधीनी जेम कंपवा सासी. (5)
Page #258
--------------------------------------------------------------------------
________________ 243 तृतीयः प्रस्तावः स्ण्भाविय्र्न्न्र्स्निस्स्र्ण्त्रोम्ण्च्पीव्र्क्र्स्स्। चिरपरिहियाइं कस्सवि विहडंति य कणयकडयाइं । / 6 / / कोऽविहु मच्छरसंभारतरलियं वयणभासणसयण्हं । कटेण दसणदट्ठोट्ठसंपुडेणं खलै जीहं । / 7 / / इय जाया कोवभरुल्लसंतदेहाण विविह्किरियाओ। संगामसंगमुक्कंठियाण सुहडाण तव्वेलं । / 8 / / एत्थंतरे भणियं आसग्गीवेण-'अरे उवेक्खियाणं दुरायाराणं एस च्चिय गी। को तस्स दोसो?, अन्नहा- नियधूयापरिणयणावराहकालेऽवि जै तमहं निगिण्हंतो ता किं एवं पसरं ल्ह्ण्तो। तहा-जो नियधूयं कामेइ सो नियसामिपि दुहै किम्जुत्त्ण्?| किं वा स्म्भावित्र्न्न्र्स्निस्र्द्रोमान्य्च्पीव्र्क्र्स्य्। चिरपरिहितानि कस्याऽपि विघटन्ते च कनककटकानि । / 6 / / कोऽपि खलु मत्सरसम्भारतरलितं वचनभाषणसतृष्णम् । कष्टेन दशनदष्टौष्ठसम्पुटेन स्खलति जिह्वाम् । / 7 / / इति जाताः कोपभरोल्लसद्देहानां विविधक्रियाः । सङ्ग्रामसङ्गमोत्कण्ठितानां सुभटानां तद्वेलाम् । / 8 / / अत्रान्तरे भणितं अश्वग्रीवेण 'अरे! उपेक्षितानां दुराचाराणामेषा एव गतिः । कः तस्य दोषः? अन्यथा निजदुहितृपरिणयनाऽपराधकालेऽपि यदि तमहं न्यग्रहीष्यत् ततः किमेवं प्र्स्र्म्ल्प्स्य्त्?| तथा यः निजदुहितां कामयति सः निजस्वामिनमपि दुःखयति किमयुक्तम् (अत्र्)?| किं वा एतेन? इदानीमपि संभवित एवा युद्धना रसथी प्रगट थता रोमांचवडे हाथ तगडा थई जवाथी लांबा वखतथी पहेरेला कोईना सोनाना 531 55 तूटवा साया. (s) कोइ षना समूहथी चपल थयेल अने वचन बोलवामां तत्पर एवी जीभने दांतथी दशेल ओष्ठ संपुटवडे महाष्टे हावी ता. (7) ए प्रमाणे ते घणा वखते कोपथी उछळता अने संग्रामना समागममां उत्कंठित थयेला सुभटोनी विविध लियामो यातु tha4. (8) एवामां अश्वग्रीव राजा कहेवा लाग्यो-"अरे! उपेक्षा पामेला दुराचारीओनी आवी ज गति होय छे. एमां तेनो शो दोष? नहि तो पोतानी पुत्रीने परणवाना अपराध वखते पण जो तेने में दबावी दीधो होत, तो शुं आटलो प्रसार ते पामी शकत के? माटे जे पोतानी पुत्री साथे काम-विलास इच्छे, ते पोताना स्वामीने पण दुःख
Page #259
--------------------------------------------------------------------------
________________ 244 श्रीमहावीरचरित्रम् एएण?, इयाणिपि विणिवाएमि एयं महापावकारिणं । ता रे ताडेह पत्थाणविजयढक्कं, पगुणीकरावेह कुंजरसाहणं, संजत्तावेह तुरयघट्टाइं, जोत्तावेह संदणगणं, वाहरावेह समग्गं nrvivggN'ti। वयणाणंतरमेव कयं पगुणं सयलं किंकरजणेण । एत्थंतरे गओ राया मज्जणधरं । परमविभूईए कयं मज्जणं । नियंसियाई कासकुसुमसुंदराई अण्ब्राई। बद्धाइं केसेसु सुरहिकुसुमाई । कओ सव्वंगिओ च्ण्द्न्न्र्सेन्न्ण्ग्रागो। विहिओ पुरोहिएण असिवोवसमनिमित्तं स्ण्तिक्म्म्विही। खित्ता दोव्वक्खया सिरे । पइट्ठिओ purao mNglklso। दंसियं घयपुण्णभायणं । लिहिया अट्ठट्ठमंगलया, उवणीओ य आघोरणेण सिंगारियसरीरो, सिंदूरपूरारुणकुंभत्थलो, गंडयलगलंतमयजलो, वैरिदलणदुद्धरो जयकुंजरो । तंमि आरूढो आसग्गीवो । धरियं फारफेणपुंजुज्जलं नियपरिमंडलविजियपडिपुण्णचंदमंडलं विनिपातयामि एतं महापापकारिणम् । तस्माद् रे! ताडयध्वं प्रस्थानविजयढक्काम्, प्रगुणीकारयध्वं कुञ्जरसाधनम्, संयोजयध्वं तुरगघट्टानि, योजयध्वं स्यन्दनगणम्, व्याहरत समग्रं नरपतिवर्गम् इति। वचनाऽनन्तरम् एव कृतं प्रगुणं सकलं किङ्करजनेन । अत्रान्तरे गतः राजा मज्जनगृहम् । परमविभूत्या कृतं मज्जनम् । परिहितानि काशकुसुमसुन्दराणि अम्ब्रान्नि। बद्धानि केशेषु सुरभिकुसुमानि । कृतः सर्वाङ्गे चन्दनरसेन अङ्गरागः । विहितः पुरोहितेन अशिवोपशमनिमित्तं शान्तिकर्मविधिः । क्षिप्तानि दूर्वाऽक्षतानि शिरे । प्रतिष्ठितः पुरतः मङ्गलकलशः । दर्शितं घृत्पूर्न्न्भाज्ञ्म्। लिखितानि अष्टमङ्गलानि, उपनीतश्च आधोरणेन शृङ्गारितशरीरः, सिन्दूरपूराऽरुणकुम्भस्थलः, गण्डतलगलन्मदजलः, वैरिदलनदुर्धरः जयकुञ्जरः । तस्मिन् आरूढः अश्वग्रीवः । धृतं स्फारफेनपुञ्जोज्वलं निजपरिमण्डलविजितपरिपूर्णचन्द्रमण्डलं लम्बमानमुक्ताफलकलापाऽवचूलकं आपे, तेमां अयोग्य शुं छे? अथवा to have e प्रमाणे कहेवाथी शुं? हजी पण ए महा-पापीने हुं पराभव पभाडीश, भाटे अरे! प्रयासानी vi4यढा (=वाद्य विशेष) वगाडो, हाथी जो सभ्4 रावो, अधोने तैयार राजो, 2थोने जोडावो, अने बधा राजाओने बोलावो.' एम राजानी आज्ञा थतां तरतज सेवकोए बधुं तैयार करी दीधुं. एवामां राजा मज्जन-गृहमां गयो. त्यां उत्कृष्ट प्रकारे तेणे मज्जन कर्युं, कासकुसुमसमान सुंदर वस्त्रो धारण कर्यां, केशोमां सुगंधी पुष्पो बांध्यां अने सर्वांगे चंदन-2सनो लेप कर्यो, एटले पुरोहिते अमंगलना उपशम निमित्ते शांतिकर्मनुं विधान कर्युं, अने राजाना zi252 तेणे दुर्वा तथा अक्षत नाख्या. आगळ मंगळ-कळश मूकवामां आव्यो, धृतपूर्ण भाजन बताववामां आव्युं अने अष्टमंगळ आलेखवामां आव्यां. एवामां महावत, सिंदुरथी कुंभस्थळने अरूण अने शरीरे विभूषित बनावी जयकुंज2ने लै आव्यो के जेना गंडस्थळथकी मदजळ झरतुं अने शत्रुओने दबाववामां जे दुर्धर-समर्थ हतो. तेनापर अश्वग्रीव नरेंद्र आरूढ थयो, एटले अत्यंत उज्वळ, फीणना पुंज जेवुं श्वेत, पोताना परिमंडळ-विस्तारथी पूर्ण चंद्रमंडळने जीतनार अने लटकता motIonA
Page #260
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 245 लंबंतमुत्ताहलकलावावचूलयं सियायवत्तं । ठिया य उभयपासेसु चाम्र्ग्गाहिन्नीओ। वज्जियाई दिसिकुंजरगलगज्जिगंभीराइं भ्ण्भा-muguNd-mddl-ddhkkaapmuuhturaaii| Thio पत्थाणंमि पत्थिवोत्ति । एत्यंतरे चलंतकण्णचामरा पयंडदप्पदुद्धरा, गलंतगंडमंडला त्माल्नील्साम्ला। अलंघणिज्जविक्कमा महागिरिंदविब्भमा, रणंतबद्धघंटया महागयाणुपट्ठिया । / 1 / / पलंबपुच्छसोहिया असेससिक्खगाहिया, सुवेयतुट्ठसामिणो स्मीर्वेग्गामिन्नो। विसिट्ठलक्खणंकिया परेण नो निरिक्खिया, दिणिंदवाइविब्भमा पयट्टिया तुरंगमा । / 2 / / विचित्तचित्तबंधुरा महाउहोहनिब्भरा, जओवलंभपच्चल्ला र्न्न्ण्त्किण्किन्नीकुला। निलीणभूरसत्थया पगिट्ठकेउमत्थया, दुसज्झवेरिमद्दणा पवाहिया पसंदणा ॥3॥ श्वेताऽऽतपत्रम् । स्थिते च उभयपार्श्वे चामरग्राहिण्यौ । वादितानि दिक्कुञ्जरगलगर्जितगम्भीराणि भम्भामृदङ्ग-मर्दल-ढक्काप्रमुखतूराणि । स्थितः प्रस्थाने पार्थिवः । अत्रान्तरे - चलत्कर्णचामराः प्रचण्डदर्पदुर्धराः, गलद्गण्डमण्डलाः tmaalniilshyaamlaaH| अलङ्घनीयविक्रमाः महागिरीन्द्रविभ्रमाः, रणबद्धघण्टाः महागजा: अनुप्रस्थिताः । / 1 / / प्रलम्बपृच्छशोभिताः अशेषशिक्षाग्राहिताः, सुवेगतुष्टस्वामिनः समीरवेगगामिनः । विशिष्टलक्षणाऽङ्किताः परेण न निरीक्षिताः, दिनेन्द्रवाजिविभ्रमा प्रवर्तिताः तुरङ्गमाः । / 2 / / विचित्रचित्रबन्धुराः महाऽऽयुधौघनिर्भराः, जयोपलाभप्रत्यलाः, र्न्न्त्किन्ग्किन्नीकुलाः। निलीनभूरिशस्त्राः प्रकृष्टकेतुमस्तकाः, दुःसाध्यवैरिमर्दकाः प्रवाहिताः प्रस्यन्दनाः । / 3 / / समूहरूप चंदरवायुक्त एवुं श्वेत छत्र धरवामां आव्युं. बंने बाजु चामर ढाळनारी वारांगनाओ उभी रही अने दिग्गजोना ध्वनिसमान गंभीर अवाज करता भंभा, मुकुंद-वाघविशेष, मृदंग, ढक्का प्रमुख वाद्यो वगाडवामां आव्यां, एटले राजा प्रस्थान-प्रयाण करवा तैयार थयो. एवामां कर्णरूप चामरने चलावता, प्रचंड दर्पवडे दुर्धर, गंडस्थळथी मदने झरता, तमालपत्र समान श्याम, पराक्रमथी अलंघनीय, महापर्वत जेवा उन्नत अने जेमने बांधेल घंटाओ अवाज करी रही छे एवा मोटा हाथीओ याल्या. (1) लांबा पृच्छथी शोभता, बधी जातनी शिक्षा पामेला, पोतानी सारी चालथी स्वामीने संतुष्ट करनारा, पवनसमान वेगशाळी, सारा लक्षणोयुक्त, पर-शत्रुए कदी न जोयेला अने सूर्यना अश्वोसमान मनोहर एवा सश्वो 55 प्रवृत्त थया. (2) विचित्र चित्रोथी सुंदर, अनेक मोटा शस्त्रोथी पूर्ण, जय-विजय पमाडवामां समर्थ, जेना-पर घुघरीओ
Page #261
--------------------------------------------------------------------------
________________ 246 श्रीमहावीरचरित्रम सरासि-चक्कधारिणो विपक्खसूरदारिणो, ससामिभत्तिमंतया अईवजुत्तिजुत्तया । जएक्कलाभलालसा अचिंतणिज्जसाहसा, सरीरबद्धकंकडा पयट्टिया महाभडा । / 4 / / अह लाड-चोड-मरहट्ठ-कच्छ-कालिंगपमुहनरवइणो । आणामेत्तेणं चिय समुज्झियासेसनियकज्जा ॥5॥ सन्नद्धबद्धकवया बहुपहरणसालिणो ज्य्प्सिद्धा। आसग्गीवसयासं पत्ता सयलेणवि बलेणं । / 6 / / जुम्मं । एवं च समग्गसंवाहगे जाए दवावियं रण्णा पयाणयं । चलिओ ख्ण्धावारो। गच्छंताण य सहसच्चिय समुच्छलियं खरसमीरणंदोलणेणं, निवडियं छत्तं-भग्गो द्ण्द्दो। गयणंगणाओ शराऽसि-चक्रधारिणः विपक्षशूरदारिणः, स्वस्वामिभक्तिमन्तः अतीव्युक्तियुक्ताः। जयैकलाभलालसाः अचिन्तनीयसाहसाः, शरीरबद्धकङ्कटाः प्रवर्तिताः महाभटाः । / 4 / / अथ लाट-चोट-महाराष्ट्र-कच्छ-कलिङ्गप्रमुखनरपतयः । आज्ञामात्रेण एव समुज्झिताऽशेषनिजकार्याः । / 5 / / सन्नद्धबद्धकवचाः बहुप्रहरणशालिनः जयप्रसिद्धाः (जगत्प्रसिद्धाः वा)| अश्वग्रीवसकाशं प्राप्ताः सकलेनाऽपि बलेन । / 6 / / युग्मम् । एवं च समग्रसंवाहके जाते दापितं राज्ञा प्रयाणकम् । चलितः स्कन्धावारः । गच्छतां च सहसा एव समुच्छलितं खरसमीरणम्, आन्दोलनेन निपतितं छत्रं-भग्नः दण्डः । गगनाङ्गणात् स्फारस्फुलिङ्गदारुणा अवाज करी रही छे, घणां शस्त्रोथी भरेला, उपर लटकती प्रवर ध्वजावाळा अने दुःसाध्य वेरीनुं पण मर्दन 12naa2| मेवा 2थो भागण याल्या. (3) तेमज तरवार, बाण, चक्रने धरता, वैरीना योधाओने चीरनार, पोताना स्वामीनी भक्तिमां प्रवीण, अत्यंत yuktione जाणनारा, विजयना लाभमां ज लालच राखनारा, अचिंत्य साहसवाळा अने शरीरे कवच बांधी सज्ज थयेला एवा महायोधाओ चालवा लाग्या. (4) मेट सवयीवनी आशामात्रथी पोताना अर्थाने त 64; साट, योस, महाराष्ट्र, 427, लिंग, प्रमुख देशोना राजाओ कवचथी सज्ज बनी, अनेक प्रहरणो-शस्त्रो लई, जयमां प्रसिद्धि पामेला एवा तेओ पोताना समग्र सैन्यने लैने अश्वग्रीव पासे हाजर थया. (पाक) ए प्रमाणे बधी तैयारी थतां राजाए प्रयाण देवराव्युं, एटले चतुरंग सेना आगळ चाली. तेमने प्रस्थान करतां दुःसह पवन वावा लाग्यो, डोलवा वडे छत्र पडी गयुं अने तेनो दंड भांगी पड्यो, अत्यंत अग्निकणोथी
Page #262
--------------------------------------------------------------------------
________________ 247 तृतीयः प्रस्तावः फारफुलिंगदारुणा पडिया उक्का। दिवसेच्चिय उल्लसिया तार्या। जायं रुहिरवरिसं । निरब्भमि चेव अंबरे फुरिया सोयाम्न्नी। अविण्णायसरूवो तडत्ति विहडिओ ज्य्कुण्ज्रो। निन्निमित्तं चिय जलणजालाकलावेण कवलियाई ज्च्च्तुर्ण्ग्म्पुच्छाइण्। परिगलिया सयमेव भग्गदंडा ज्य्प्द्दाया। जाया य पलीणमयजला ह्त्थिम्ण्द्द्ली। अणवरयरेणुवरिस-दुरालोयं विच्छाइभूयं दिसाचक्कं । , अंसुप्पवाहो मुक्को देवयापडिमाहिं । परोप्परं हसियाई चित्त्क्म्म्रूवाइण्। उड्डमुहेहिं दीणस्सरं परुन्नं सारमेएहिं । एवमाईणि उप्पन्नाणि बहूणि असिवाइंति । ताहे असिवनिरिक्खणसंजायमहाभया कुस्ल्मिन्नो। आसग्गीवणरिंदं भणन्ति विणओणया सचिवा । / 1 / / देव! हिमं व विलिज्जइ पयावमेत्तेण तुम्ह प्द्दिव्क्खो। किमकंडविड्डुरकरो पारद्धो समरसंवाहो? / / 2 / / पतिता उल्का । दिवसे एव उल्लसिताः तारकाः । जाता रुधिरवर्षा । निरभ्रे एव अम्बरे स्फुरिता सौदाम्नी। अविज्ञातस्वरूपः तड् इति विघटितः ज्य्कुन्य्ज्र्ः। निर्निमित्तं एव ज्वलनज्वालाकलापेन कवलितानि जात्यतुरङ्गमपृच्छानि । परिगलिता स्वयमेव भग्नदण्डा जयपताका । जाता च प्रलीनमदजला ह्स्तिम्न्न्द्द्ली। अनवरतरेणुवर्षादुरालोकं विच्छादीभूतं दिक्-चक्रम् । अश्रुप्रवाह मुक्तः देवताप्रतिमाभिः । परस्परं हसितानि चित्रकर्मरूपाणि । ऊर्ध्वमुखैः दीनस्वरं प्ररुदितं सारमेयैः । एवमादीनि उत्पन्नानि बहूनि अशिवानि । तदा अशिवनिरीक्षणसञ्जातमहाभयाः कुशलमतयः । अश्वग्रीवनरेन्द्र भणन्ति विनयाऽवनताः सचिवाः । / 1 / / हे देव! हिमः इव विलीयते प्रतापमात्रेण तव प्रतिपक्षः । किं अकाण्डविड्वरकरः प्रारब्धः समरसंवाह? / / 2 / / भयंकर आकाशथकी उल्कापात थयो, दिवसे ताराओ देखावा मांड्या, रुधिर-वृष्टि थै, वादळा विनाना आकाशमां वीजळी चमकी, कंइपण कारण विना अचानक जयकुंजर तडतडाट साथे पडी गयो, निमित्त विना अग्निज्वाळा प्रगट थतां जात्याश्वोना पुच्छ बळी गया, पोतानी मेळे दंड भांगी पडतां जयपताका नीचे पडी, हाथीओनुं मदजळ सुकाई गयुं; सतत् रज वरसवाथी दिशाओ बधी निस्तेज अने दुरालोकनीय थई पडी, देवप्रतिमाओ अश्रुप्रवाह मूकवा लागी, चित्रो पण परस्पर हसवा लाग्या अने कूतराओ उंचे स्वरे रोवा लाग्या. ए रीते ते वखते घणा अपशुकनो उत्पन्न थयां, एटले भविष्यमां अमंगळ जोवानी शंकाथी भय पामता कुशलमति प्रधानो विनयथी नम्र थैने अश्वग्रीव राजाने 534 वाया- (1) "हे देव! प्रतापमात्रथी हिमनी जेम तमारो शत्रु विलीन थई जाय che, to अकाळे भय पमाडनार आ युद्धनो
Page #263
--------------------------------------------------------------------------
________________ 248 श्रीमहावीरचरित्रम तुह तुरयखरखुरुद्धयरयपडलेणं प्न्न्त्त्त्थ्क्र्प्स्रो। सूरोवि अंतरिज्जइ को अन्नो जो परिप्फुरै? / / 3 / / ता मुयह विजयजत्तं नयराभिमुहं लहं नियत्तेह । असिवोवसमनिमित्तं कीरंतु य होमजागाई । / 4 / / नहु एरिस असिवेहिं कोसल्लं किंपि देव! पेच्छामो। पूरिज्जति किमेवं सत्तूण मणोरहा धणियं? / / 5 / / एवमाइन्निऊण भणियं रन्ना-'भो भो किमेव वाउलत्तणं तुब्भे निन्निमित्तं पडिवन्ना?, किं न मुणह मम भुयदंडपरक्कमं? न वा सुमरह चिरपभूयसमरसम्मद्दविद्दवियपडिवक्ख तव तुरगखरखुरोद्भूतरजःपटलेन प्र्न्न्स्स्त्त्क्र्प्र्स्र्ः। सूर्यः अपि अन्तरीयते कः अन्यः यः परिस्फुरति? / / 3 / / तस्माद् मुञ्च विजययात्रां नगराभिमुखं लघु निवर्तस्व । अशिवोपशमनिमित्तं कुरु च होम-यागादिः । / 4 / / न खलु एतादृशैः अशिवैः कौशल्यं किमपि देव! प्रेक्षामहे । पूर्यन्ते किम् एवं शत्रूणां मनोरथाः अत्यन्तम्? ॥5॥ एवमाकर्ण्य भणितं राज्ञा 'भोः भोः किमेवं वातूलत्वं यूयं निर्निमित्तं प्रतिपन्नवन्तः? किं न जानीथ मम भुजदण्डपराक्रमम्? न वा स्मरथ चिरप्रभूतसमरसम्मर्दविद्रवितप्रतिपक्ष-सम्प्राप्तविजयम्? न वा प्रेक्षध्वे प्रयत्न माटे माध्यो ? (2) तमारा अश्वोना कठिन खुरथी उडेल रज-पडलथी किरणनो प्रसार प्रनष्ट थतां सूर-सूर्य के शूरवीर पण छुपाइ जाय, तो अन्य शुं मात्र के जे पोतानो प्रताप बतावे? (3) माटे विजययात्राने मूकी पोताना नगर तरफ जल्दी पाछा चालो अने अशिवना उपशम निमित्ते होम, yAu6 42वो. (4) हे देव! आवा अपशुकनोथी अमे जरा पण कुशल जोइ शकता नथी, आवी रीते वैरीओना गाढ मनोरथने शामाटे पूरी छो? (5) एम सांभळतां राजाए कह्युं-"अरे! विना कारणे तमारामां आ वाचाळपणुं क्यांथी आव्युं? मारा भुजदंडना पराक्रमने शुं तमे जाणता नथी? अथवा तो लांबा वखतसुधी चालेल संग्राममां शत्रुओने सतावीने मेळवेल विजय तमने याद नथी? तेमज संख्यारहित अने पृथ्वीना उंचा नीचा भागने भरी नाखनार तथा महासागरना जळनी
Page #264
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 249 संपत्तिविजयं? न वा पेच्छह अपरिकलियसंखं भरियनिण्णुन्नयमहिविभागं महोदहिसलिलंपि व चाउद्दिसिं पसरियं चाउरंगं बलं?, किमिव अट्ठाणे च्चिय भायह?, किं वा सनयराभिमुहं मं नियत्तावेह? न हि पारद्धवत्थुपरिच्चाइणो सलहिज्जति पुरिसा। न य तहाविहसंदिद्धकैवयामंगलमेत्तेणवि खुब्भंति वीरा, जओ गहगणचरियं सुमिणाण दंसणं देवयाण माहप्पं । सुण-खररसियप्पमुहा सउणा य तहा जणपसिद्धा । / 1 / / उक्कानिवडणरुहिराइवरिसपमुहाइं दुन्निमित्ताई। सव्वाइ~ घुणक्खरसंनिभाइं को तेसि भाएज्जा? / / 2 / / ता धीरा होः। निवाडेमि नीसेसदुन्निमित्तसत्थं मत्थए पयावैस्स', इति भणिऊण अपरिकलितसङ्ख्यं भृतनिम्नोन्नतमहीविभागं महोदधिसलिलमिव चतुर्दिशि प्रसृतं चातुरङ्ग बलम्? किमस्थाने एव भापयथ? किं वा स्वनगराऽभिमुखं मां निवर्तयध्वे? न हि प्रारब्धवस्तुपरित्यागिनः श्लाघ्यन्ते पुरुषाः । न च तथाविधसन्दिग्धकतिपयाऽमङ्गलमात्रेणाऽपि क्षुभ्यन्ति वीराः, यतः ग्रहगणचर्या, स्वप्नानां दर्शनं, देवतानां माहात्म्यम् । श्वन्-खररसितप्रमुखाणि शकुनानि च तथा जनप्रसिद्धानि । / 1 / / उल्कानिपतन-रुधिरादिवर्षाप्रमुखाणि दुर्निमित्तानि । सर्वाणि घुणाक्षरसन्निभानि कः तेन बिभ्येत् । / 2 / / तस्माद् धीराः भ्व्त्। निपातयामि निःशेषदुनिमित्तसार्थं मस्तके प्र्जाप्तेः। -इति भणित्वा जेम चारे दिशामां प्रसरेल चतुरंग बळ-सैन्यने तमे जोता नथी? आम अस्थाने मने शामाटे बीवरावो छो? अथवा तो मने स्वनगर भणी शामाटे पाछो वाळो छो? कारणके प्रारब्ध-प्रारंभेल कार्यनो त्याग करनारा पुरुषो जगतमां प्रसिद्धि-प्रशंसा पामता नथी. वळी तेवा प्रकारना केटलाक संदिग्ध अमंगळमात्रथी वीरपुरुषो क्षोभ पामता नथी, कारणके ग्रहगणनी गति, स्वप्नोनुं दर्शन, देवताओनुं माहात्म, कूतरा, गधेडा प्रमुखना शब्दो-e शुकनो ए ज रीते दोभा प्रसिद्ध छ. (1) तेमज उल्कापात, रुधिरवृष्टि प्रमुख दुनिमित्तो बधां घुणाक्षरना न्याय जेवां छे, एनाथी भय कोण पामे? (2) माटे तमे धीर थाओ. ए बधां अपशुकनो प्रजापतिना माथे हुं नाखवानो छुं.' एम कही निमित्तियाना
Page #265
--------------------------------------------------------------------------
________________ 250 श्रीमहावीरचरित्रम् विसुमरियनिमित्तगवयणो, अवस्संभवियव्वयाए विणासस्स, पडिकूलयाए देव्वविलसियस्स, वारिज्जमाणोऽवि पुराणपुरिसेहिं, पडिखलिज्जमाणोऽवि कुसउणेहिं, सोवरोहं नियत्तिज्जमाणोऽवि अंतेउरजणेण, छत्तभंगं सुणाविज्जमाणोऽवि निमित्तपाढगेहिं सयलबलसमेओ गंतुं प्य्त्त्त्तो। कमेण य पत्तो सदेससीमासंवत्तिणं rhaavttpvvydesN| तहिं च खंधावारनिवेसं कारावेऊण वाहराविओ दूओ, भणिओ य-अरे गच्छसु पयावैस्स सगासे, भणसु य तं-'एस आगओ आसग्गीवो राया जुज्झसज्जो व्त्त्त्ति। सिग्घं संमुहो एहि, कुमारपेसणेण संमाणं वा क्रेहि। मा अकालेच्चिय कुलक्खयं जणेसुत्ति । जं देवो आणवेइत्ति पडिच्छिऊण से सासणं नीहरिओ दूओ। कमेण य गओ पयावैस्स मूल्ण्। कहिओ न्न्रिण्दाएसो। रुट्ठो तिविठ्ठकुमारो, भणिउमाढत्तो य रे दूय! तुममवज्झो निब्भयचित्तो ममोवरोहेण । घोडयगीवं गंतुं फुडक्खरं भणसु वयणमिमं । / 1 / / विस्मृतनैमित्तिकवचनः, अवश्यंभवितव्यतया विनाशस्य, प्रतिकूलतया देवविलसितस्य, वार्यमाणः अपि पुराणपुरुषैः, प्रतिस्खल्यमानः अपि कुशकुनैः, सोपरोधं निवर्त्यमानः अपि अन्तःपुरजनेन, छत्रभङ्गं श्राव्यमाणः अपि निमित्तपाठकैः सबलबलसमेतः गन्तुं प्रवृत्तः । क्रमेण च प्राप्तः स्वदेशसीमासंवर्तिनं रथावर्तपर्वतदेशम् । तत्र च स्कन्धावारनिवेशं कारयित्वा व्याहारितः दूतः, भणितश्च 'अरे! गच्छ प्रजापतेः सकाशं भण च तम्-एषः आगतः अश्वग्रीवः राजा युद्धसज्जः व्र्त्ते। शीघ्रं सम्मुखम् एहि, कुमारप्रेषणेन सन्मानं वा कुरु। मा अकाले एव कुलक्षयं जनय । ' 'यद् देवः आज्ञापयति' इति प्रतीच्छ्य तस्य शासनं निहृतः दूतः । क्रमेण च गतः प्रजापतेः मूलम् । कथितः नरेन्द्राऽऽदेशः । रुष्टः त्रिपृष्ठकुमारः भणितुम् आरब्धवान् च - रे दूत! त्वं अवध्यः निर्भयचित्तः म्मोप्रोधेन्। घोटकग्रीवं गत्वा स्फुटाऽक्षरं भण वचनमिदम् । / 1 / / विचनने विसारी मूकी, अवश्य विनाश थवानो होवाथी, भाग्यनी प्रतिकूळता छतां, वृद्ध पुरुषोए वार्या छतां, अपशुकनोथी स्कूलना पाम्या छतां, अंतःपुरनी रमणीओए आग्रहपूर्वक अटकाव्या छतां अने निमित्त पाठकोए छत्रभंग संभळाव्या छतां, सकल सैन्य साथे ते आगळ चाल्यो अने अनुक्रमे पोताना देशना सीमाडा पर आवेला रथावर्त पर्वतना प्रदेशमां जई पहोंच्यो. पछी त्यां सेनानी छावणी नंखावी तेणे दूतने बोलावीने कह्युं "अरे! प्रजापतिनी पासे जा अने तेने कहे के - "अश्वग्रीव राजा युद्धने माटे सज्ज थैने आवी पहोंच्यो che, mATe have satvara सामे आव, अथवा तो कुमारोने मोकली तेनो सत्कार कर. अकाळे कुळनो क्षय न कर." एटले "जेवी देवनी आशा एम ते वचन स्वीकारीने दूत चाली नीकळ्यो. अने ते प्रजापतिनी पासे पहोंच्यो. त्यां अश्वग्रीवनो आदेश तेणे कही संभळाव्यो. जे सांभळतां त्रिपृष्ठकुमार भारे कोपायमान थैने कहेवा लाग्यो हे दूत! तुं अवध्य अने निर्भय छे. मारा आग्रहथी अश्वग्रीवने जैने प्रगट रीते आ प्रमाणे कहे के-(1)
Page #266
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः मा होहिसि विगयभओ बहुपरिवारोत्ति चिंतिउं अचिरा । सीहोव्व मैसिलिंबं एस तिविट्ठू तुमं हणिही ॥2॥ अज्जवि पयावैनिवो नियनामत्थं फुडं सुमरमाणो । रक्खइ तं जै परिहरसि निठुरत्तं वहसि पणयं ॥3॥ aha'bhiNiviTThamaINaM सुठु भणियंपि दोसमावहै । ता किं निरत्थएणं सिक्खादाणेण एएण ? ॥ 4 ॥ दूतओ भणियं अज्जवि दुस्सिक्खिया दढं तुम्हे । न मुणह देवस्स बलं तेणेवमसंकमुल्लवह । / 5 / / मा भव विगतभयः बहु परिवारः इति चिन्तयित्वा अचिरेण । सिंहः इव मृगीशिशुम् एषः त्रिपृष्ठः त्वां हनिष्यति ॥2॥ अद्यापि प्रजापतिनृपः निजनामार्थं स्फुटं स्मरन् । रक्षति त्वां यदि परिहरसि निष्ठुरत्वं वहसि प्रणयम् । / 3 / / अथाऽभिनिविष्टमतीनाम् सुष्ठु भणितमपि दोषमावहति । तस्मात् किं निरर्थकेन शिक्षादानेन एतेन । / 4 / / 251 दूतेन ततः भणितमद्यापि दुःशिक्षिताः दृढं यूय्म्। न जानीध्वे देवस्य बलं तेन एवमाशङ्कामुल्लपथ ॥5॥ तुं बहु परिवारवाळो छे एम विचारीने निर्भय थैने रहीश नहि, कारण के बाळमृगने सिंहनी जेम अल्पकाळमां आ त्रिपृष्ठ तने मारशे. (2) हजी पण प्रजापति राजा पोताना नामार्थने स्पष्ट रीते याद करतां, कदाच तुं निष्ठुरता तजी दे अने स्नेहने धार्। रे, तो ते तारुं रक्षा रे; (3) परंतु दुराग्रहयुक्त मतिवाळाने साचुं कहेता पण ते दोष जुए छे, माटे निरर्थक आ शिक्षादानथी शुं ?' (4) त्यारे दूत बोल्यो-'तमे हजी पण दु:शिक्षित ज रह्या छो. तमे स्वामीना बळने जाणता नथी, तेथी आम निःशंडपो जोलो छो.' (4)
Page #267
--------------------------------------------------------------------------
________________ 252 श्रीमहावीरचरित्रम ___ अह पयावइणा भणियं-'भद्द! वच्च नियनरिंदसगासं, साहेसु य जहा-एस आगओ प्यावित्ति। एवमाइन्निऊण निग्गओ दूओ। राइणावि काराविओ सेन्न्स्ण्वाहो। तओ पक्खरिज्जंतदप्पियवग्गंततुरंगमं, गुडिज्जंतगयघडं, समरपरिहत्थुच्छहंतफारफारक्कचक्कं, चंडगंडीवगुणज्झणक्कारमुहलुच्छलंतधणुद्धरं, रहारूढपवरवीरं, नाणाउहहत्यसमुत्थरंतसुहडसत्थं चलियं चाउरंगं बलं । तेण य परिवुडो पयंडगुडाडोवभासुरकुंजरकंधराधिरूढो नीहरिओ पुराओ प्यावी। एत्यंतरे नीलचलंतमहंततालज्झयाणुसारमिलियसामंतपरिगएण पबलनीलीनीलयदूल्लनियंसणेण करयलफुरंतहल-मुसलपहरणेण संगामसंगमुक्कंखिरेण अयलकुमारेण अणुगम्ममाणमग्गो; आमलगथूलमुत्ताहलहारेण गयणाभोगोव्व नहसुरसरिपवाहेण सोहंतवियडवच्छत्थलो, तरुणतरणिकिरणसन्निगाससिचयजुयलेण वडवानलजालाकलावेण __ अथ प्रजापतिना भणितं 'भद्र! व्रज निजनरेन्द्रसकाशम्, कथय च यथा 'एषः आगतः प्र्जाप्तिः|' एवमाकर्ण्य निर्गतः दूतः । राज्ञाऽपि कारितः सैन्यसंवाहः । ततः प्रक्षरदृप्तवलगत्तुरङ्गमम्, गुड्यमानगजघट्टम्, समरपरिहस्तोच्छलत्स्फारस्फारक(अस्त्र)चक्रम्, चण्डगाण्डीवगुणझणक्कार-मुखरोच्छलद्धनुर्धरम्, रथाऽऽरूढप्रवरवीरम्, नानाऽऽयुधहस्तसमुत्तिष्ठत्सुभटसार्थं चलितं चातुरङ्गं बलम् । तेन च परिवृत्तः प्रचण्डगुडाटोपभासुरकुञ्जरकन्धराऽधिरूढः निहृतः पुरात् प्र्जाप्तिः। अत्रान्तरे नीलचलन्महत्तालध्वजाऽनुसारमिलितसामन्तपरिगतेन प्रवरनीलनिलयदुकुलनिवसनेन करतलस्फुरधल-मुशलप्रहरणेन सङ्ग्रामसङ्गमोत्कण्ठितेन अचलकुमारेण अनुगम्यमानमार्गः, आमलकस्थूलमुक्ताफलहारेण गगनाभोगः इव नभःसुरसरित्प्रवाहेण शोभमानविकटवक्षस्थलः, तरुणतरणिकिरणसन्निकाशसिचययुगलेन एटले प्रजापतिए कह्युं- हे भद्र! तुं तारा स्वामी पासे जा अने कहे के-प्रजापति आ आव्यो." एम सांभळी दूत तरत चाली नीकळ्या. अहीं राजाए पण सैन्य सज्ज करवानी तैयारी करी. एटले गर्वथी हणहणाट करतां अश्वो शणगारवामां आव्या, गजघटाने कवच चडाववामां आव्या, युद्धदक्ष अने उत्साह पामता फरकास्त्रधारी सुभटो तैयार थया, प्रचंड धनुष्यनी दोरीना झणकारथी शब्दायमान एवा धनुर्धरो उछळवा लाग्या, मजबूत योधाओ रथोपर आरूढ थया तथा विविध आयुधोने हाथमां धारण करतां सुभटो बहार नीकळ्या. एम चतुरंग बळ-सैन्य चालवा तैयार थयुं. तेनाथी परिवृत थयेल प्रजापति राजा पण, प्रचंड कवचना आटोप-आडंबरथी शोभायमान कुंजरपर बेसीने नगरनी बहार नीकळ्यो. एवामां उछळती अने मोटा तालपत्रसमान नलध्वजाना अनुसारे एकत्र थयेला सामंतोथी परवरेल, नीली वृक्षना स्थानरूप अत्यंत नीलवस्त्रने धारण करनार, हाथमां हळ-मुशळरूप आयुधथी विराजित, तथा संग्राम-संगमां उत्कंठित एवा अचलकुमारथी अनुसरातो, आमळासमान मोटा मोतीना हारवडे, आकाश गंगाना प्रवाहथी गंगनांगणनी जेम विस्तृत वक्षस्थळथी शोभायमान, तरूण सूर्यना किरण समान वस्त्रयुगलवडे वडवानलना वाला कलापथी समुद्रनी जेम शरीरे सुशोभित, कर्णमां नाखेल कनककुंडलनी कांतिना प्रसारवडे, तत्काल संगम करवाने उत्सुक बनेल राजलक्ष्मीना सराग कटाक्षनी जेम मुखे
Page #268
--------------------------------------------------------------------------
________________ 253 तृतीयः प्रस्तावः जलरासिव्व रेहंतदेहो, सवणकयकणयकुंडलकंतिपसरेण तक्कालसंगमूसुयरायसिरिसरागतिरिच्छच्छिविच्छोहेहिं व भासमाणवयणो, पुरो पइट्ठियरयणलट्ठिनिविठ्ठकणयकविलगरुलकंतिपडलच्छलेण कोवं व उग्गिरंतो तिविठ्ठकुमारो सिग्धं गंतूण मिलिओ पयावैनरिंदस्स, भणिउमाढत्तो य-'ताय! नियत्तह तुम्हे, देह ममाएसं, कित्तियमेत्तो एसो घोडयग्गीवो?, अवणेमि तुम्ह पसाएण एयस्स धिट्टसोंडीरयं । न य बहुसहाओत्ति संकणिज्जं, जओ भोयणमेत्तसहायिणो इमे, परमत्थेण एगागी चेव एसो|' रायणा भणियं-'पुत्त! लीलाविहाडियसमुक्कडकेसरिकिसोरस्स अविगणियपडिवक्खलक्खस्स किं असझं तुह परक्कमस्स?, केवलं दूरट्ठिया कोऊहलपेच्छगा एत्थ अम्हे । ' कुमारेण वुत्तं-'एवं हौ । ' अह विसिट्ठसउणोवलंभवढ्तपरितोसाणं अणवरयपयाणगेहिं वच्चंताणं तेसिं तस्स रहावत्तपव्वयस्स समीवे संपत्ताणं अवरोप्परासन्नदं सणवसेण जाए हलबोले वडवानलज्वालाकलापेन जलराशिः इव राजमानदेहः, श्रवणकृतकनककुण्डलकान्तिप्रसरेण तत्कालसङ्गमोत्सूकराजश्रीसरागतिर्यगक्षिविक्षोभैः इव भासमानवदनः, पुरतः प्रतिष्ठितरत्नयष्टिनिविष्टकनककपिलगुरुकान्तिपटलच्छलेन कोपमिव उद्गिरन् त्रिपृष्ठकुमारः शीघ्रं गत्वा मिलितः प्रजापतिनरेन्द्रम्, भणितुमारब्धश्च 'तात! निवर्तस्व त्वम्, देहि मम आदेशम्, कियन्मात्रः एषः घोटकग्रीवः? अपनयामि तव प्रसादेन एतस्य धृष्टशौण्डीर्यताम् । न च बहुसहायः इति शङ्कनीयम, यतः भोजनमात्रसहायिनः इमे, परमार्थेन एकाकी एव एस्स्ः। राज्ञा भणितं 'पुत्र! लीलाविघटितसमुत्कटकेसरिकिशोरस्य अविगणितप्रतिपक्षलक्षस्य किमसाध्यं तव पराक्रमस्य? केवलं दूरस्थिताः कौतूहलप्रेक्षकाः अत्र व्य्म्|' कुमारेण उक्तम् 'एवं भवतु । ' अथ विशिष्टशुकनोपलाभवर्धमानपरितोषाणां अनवरतप्रयाणकैः व्रजतां तेषां तस्य रथावर्तपर्वतस्य समीपे सम्प्राप्तानां अपराऽपराऽऽसन्नदर्शनवशेन जाते कलकले परिकल्पितसन्नद्धगुण्डाऽऽटोपानि उत्थितानि दीपतो तथा आगळ प्रस्थित रत्न-लष्टिमां जडेल सोनानी पीळी भारे कांतिना बहाने जाणे कोपने बहार काढतो होय एवो त्रिपृष्ठकुमार सत्वर जैने प्रजापति राजाने मळ्यो, अने कहेवा लाग्यो "हे तात! तमे निवृत्त थाओ अने मने आज्ञा करो. ए अश्वग्रीव शुं मात्र छे? तमारा प्रसादथी एना धृष्ट शौर्यने परास्त करी दौं वळी एना बहु सहायको छे एवी पण तमारे शंका न करवी कारण के ते बधा भोजनमात्रना सहायको छे, परंतु खरी रीते तो ते एकलो ज छे." राजाए कह्युं-"पुत्र! उत्कट केशरिकिशोरने लीलामात्रथी मारी नाखनार अने लाखो शत्रुओनी अवगणना करनार एवा तारा पराक्रमने शुं असाध्य che? ame to अहीं दूर रहीने केवल कौतुक जोया करीशुं," सुभा2 पोल्यो, 'मले मेम 2d.' हवे विशिष्ट शुकनो थतां वधता हर्षे, निरंतर प्रयाण करतां ते रथावर्त पर्वतनी समीपे तेओ पहोंच्या, एटले बंने सैन्योए परस्पर एक बीजाने नजीक जोवाथी कोलाहल वधतां, पाखरेला अश्वो अने कवचधारी
Page #269
--------------------------------------------------------------------------
________________ 254 श्रीमहावीरचरित्रम् परिकप्पियपक्खरगुंडाडोवाइं उट्ठियाइं तुरङ्ग-हत्थिसाहणाइं । उद्धयधयचिंधाइं संपलग्गाइं उभ्य्ब्लाइण्। तओ-ताडियसरतूरतुट्ठजणं भयथरहरंतकायरगणं, उद्दामबंदिसद्दपढणुच्छहंतसुहडं वरधूलिधूसरियरहधयवडं । / 1 / / खरखुरुप्पकप्परियतुरयपक्खरियनियतुरयघट्टलोट्टावियकुंतयरं, आस्वार्क्रु-क्ख्य्तिक्ख्क्र्वाल्विदारिय्सूर्सिर्ण्। गुंडियगुरुकरडिघडफोडियतुरयघट्ट, अन्नोन्नमिलणजायनिविडसंघढें । / 2 / / सरलसेल्लकल्लोलकीलिज्जंतकुंभपलायंतगयं, सुन्नपुन्नहिंडंत cNddcNddulhyN। तिसूलभल्लि-सेल्लभिन्नवेल्लंतनरं, उत्तालनिवडियछत्तछत्तधरं । / 3 / / दंतिदंतसंघट्टपयट्टानलकणं, उद्घबाहुनच्चंतकबंधपबन्धघणं । विप्फुरंतकुंतग्गघायघुम्मियरहियं, सारिमज्झजुझंतजोहघायदुव्विसहं ॥4॥ कुंभिकुंभघायसमुच्छलियरुहिरप्पवहं, भूमिवट्ठनिच्चेट्ठपडियसमुत्तुंगमायंगरुद्धपहं । तुरङ्ग-हस्तिसाधनानि । उद्धृतध्वजचिह्नानि सम्प्रलग्नानि उभयबलानि । ततः-ताडितस्वरतूरतुष्टजनं भ्य्क्म्प्मान्न्कात्र्ग्न्न्म्। उद्दामबन्दिशब्दपठनोच्छलत्सुभटम्, वरधूलिधूसरितरथध्वजपटम् । / 1 / / खरक्षुरप्रदारिततुरगसन्नद्धनिजतुरगघट्टलोठितकुन्तकरम्, अश्ववारकरोत्खाततीक्ष्णकरवालविदारितशूरशिरः । गुण्डितगुरुकरटिघटाऽऽस्फोटिततुरगघट्टम्, अन्योन्यमिलनजातनिबिडसङ्घट्टम् । / 2 / / सरलशल्यकल्लोलक्लिष्यमाणकुम्भपलायमानगजम्, shuunypunny(?)hinnddmaancnnddcttulhym| त्रिशूल-भल्लीबाणभिन्नवेल्लन्नरम्, उत्तालनिपतितछत्रछत्रधरम् । / 3 / / दन्तिदन्तसङ्घट्टप्रवृत्ताऽनलकणम्, उर्ध्व्बाहुनृत्य्त्क्ब्न्ध्प्र्ब्न्ध्घ्न्म्। विस्फुरत्कुन्ताग्रघातपूर्णितरथिकम्, शारिमृत्तिका?)मध्ययुध्यद्योधघातदुर्विसहम् । / 4 / / कुम्भिकुम्भ्हाथीओ उड्या, तथा पोतपोताना ध्वजचिहने उंचे करतां बंने सैन्यो सामसामे आव्यां अने युद्ध करवा लाग्यां, जेमां वाजींत्रना स्वरथी लोको संतुष्ट थता, कायर जनो भयथी थरथर कंपता, उत्कट बंदीजनोना पढवाथी सुभटो उत्साहमां आवी जता अने धूळ उडवाथी रथोना ध्वज-पटो मलिन थयेला भासता हता. (1) वळी तीक्ष्ण बाणथी घायल करेल अश्व शस्त्रोथी तैयार पोताना घोडा साथे अथडावाथी पडता सैनिकवाळुं, घोडेसवारनी तीक्ष्ण तरवार चालतां सुभटोनां शिर ज्यां कपाइ रह्यां छे, कवचधारी मोटा हाथीओए ज्यां अश्वसमूहने फोडी नाखेल छे, अने अन्योन्य एकत्र मळवाथी ज्यां अत्यंत अथडामण थै रहेल छे, (2) तेमज सरल शल्य शस्त्रना प्रहारथी गंडस्थळमां वेदना पामी हस्तीओ ज्यां पलायन करी रह्यां छे, प्रचंड अने पीन अश्वो ज्यां शून्य थैने चालता, त्रिशूळ, भाला, बरछी, शल्य प्रमुख शस्त्रोथी भेदाइने सुभटो ज्यां पडी रह्या छे, छत्र अने छत्रधर ज्यां नीचे पडी gayela che, (3). hastIonA paraspara दंत-संघट्टनथी अग्निकणो प्रगट थै रह्या छे, घणा धड ज्यां ऊंचा हाथ करीने नाची रह्या छे, चळकता भालानी अणीथी घायल थतां रथिको ज्यां घुमी रह्या छे अने रणांगणना मध्यभागमां युद्ध करता योधाओना घातथी ते दुःसह्य भासतुं हतुं. हाथीओना कुंभस्थळो चीरतां ज्यां रुधिरनो प्रवाह उछळतो,
Page #270
--------------------------------------------------------------------------
________________ 255 तृतीयः प्रस्तावः महल्लच्छभल्लभल्लुकमुक्केफ(?क्कफे)क्कारभीसणं, संगामरसियसुहडलोयतोसणं । / 5 / / काऊण (दंडपडण) विचित्तसमरवावारं । / / धाणुक्कढुक्कधाणुक्कयाहं, फारक्कियभडफारक्कियाहं । कुंतयरभिडियसमवग्गियाहं, खग्गाउहउक्खयखग्गियाहं । / 1 / / पडिखलियतुरंगतुरंगमेहिं, मेल्लंतसेल्लभडदुग्गमेहिं । मयगलगिलंतमयगिण्णगंड, अभिट्ठपरोप्परबद्धसुंड । / 2 / / पाउब्भवंताइघोररोस खणि खणि विमुक्कभीसणनिघोस । चाउद्दिसि सहड समोत्थरेवि पहरंति समरि नियपाण देवि ॥3॥ घातसमुच्छलितरुधिरप्रवाहम्, भूमिपृष्ठनिश्चेष्टपतितसमुत्तुङ्गमातङ्गरुद्धपथम् । महाऋक्ष-भल्ल-भल्लुकमुक्तफेत्कारभीषणम्, सङ्ग्रामरसिकसुभटलोकतोषणम् । / 5 / / कृत्वा (दण्डपतन)विचित्रसमरव्यापारम् । / धानुष्कमिलितधानुष्कैः स्फारक्कियभटस्फारक्कैः । कुन्तकरयुध्यत्समवर्गिभिः, खड्गाऽऽयुधोत्क्षतखड्गिभिः । / 1 / / प्रतिस्खलिततुरङ्गतुरङ्गमैः मिलत्शरभटदुर्गमैः । मदगलगलन्मदगीर्णगण्डाः अभीष्टपरस्परबद्धकराः । / 2 / / प्रादुर्भवदतिघोररोषाः क्षणं क्षणं विमुक्तभीषणनिर्घोषाः । चतुर्दिशि सुभटाः समवस्तृताः(=निरुद्धाः) अपि प्रहरन्ति समरे निजप्राणान् ददति । / 3 / / भूमिपर निच्चेष्ट थैने पडेला मोटा हाथीओथी ज्यां मार्ग रोकाइ जतो, लोचन विकासीने आवेला रींछ अने शियाळोए करेला अवाजथी जे भीषण भासतुं अने रणरसिक योधाओ ज्यां संतोष पामता हता; (5) वळी दंडपतन प्रमुख संग्रामनी विविध प्रवृत्ति करी धनुर्धरो धनुष्यधारीओ साथे, फरकास्त्रधारी सुभटो तेवा ज योधाओ सामे, कुतधारी पोताना समवर्गी जोडे अने असिधारी खगधारी साथे संग्राममां जोडाया. (1). अश्वो अश्वोने स्कूलना पमाडता, शल्य मूकता सुभटोवडे दुर्गम, हाथीओने गंडस्थळो झरता मदथी ज्यां आद्र बनेल छे, अने सामे आवीने परस्पर हस्तीओए ज्यां एक बीजानी सूंढ जकडेल छे, (2) वळी ज्यां घोर रोष प्रगट थै रहेल छे अने क्षणे क्षणे भीषण निर्दोष थतो संभळाय छे, निरोध पाम्या छतां सुभटो समरांगणमां पोताना प्राण आपीने पण चोतरफ प्रहार करता, (3)
Page #271
--------------------------------------------------------------------------
________________ 256 श्रीमहावीरचरित्रम् नाणाउहहत्थनरिंदवग्ग अवरोप्परजुझिंतसंपलग्ग । गयजीविय निवडहिं दंडनाह, पवहंतरुहिरपहजुय अगाह । / 4 / / सेसारुणच्छुरणबद्धकच्छु, मह दंसह आसग्गीवु हत्थु । इय जंपिरु रिउपडिसत्तुराओ, एत्थंतरि पडिपहरंतु आउ । / 5 / / तो वंग-कलिंगनगराहिवेहिं, जुगवं चिय मुक्कमहाउहेहिं । पडिखलियौ पयावै जुज्झमाणु, साहुव्व जाओ परिचत्तुमाणु । / 6 / / आसग्गीवह सेन्नेण ऐबहुसंखेण हरि-करि-संदणदुद्धरेण । निम्महिय परक्कमु पहणिय उज्जमु कयौ पयावै तक्खणेण । / 7 / / नानायुधहस्तनरेन्द्रवर्गः अपरापरयुध्यमानसम्प्रलग्नः । गतजीवितः निपतति दण्डनाथः, प्रवद्रुधिरपथयुतः अगाधः । / 4 / / शेषाऽरुणाक्ष-रणबद्धकक्षः, 'मां दर्शय अश्वग्रीवः ह्स्तेन्'| इति जल्पन् रिपुप्रतिशत्रुराजा, अत्रान्तरे प्रतिप्रहरन् आगतः । / 5 / / ततः बङ्ग-कलिङ्गनगराऽधिपैः, युगपद् एव मुक्तमहाऽऽयुधैः । प्रतिस्खलितः प्रजापतिः युध्यमानः, साधुः इव जातः परित्यक्तमानः ॥6॥ अश्वग्रीवस्य सैन्येन अतिबहुसङ्ख्येन हरि-करि-स्यन्दनदुर्धरेण । निर्मथितपराक्रमः प्रहतोद्यमः कृतः प्रजापतिः तत्क्षणेन । / 7 / / नरेंद्रो हाथमां विविध आयुध लैने परस्पर युद्धमां जोडाया, दंडनायक-कोटवाल प्राणरहित थतां ज्यां नीचे पड्यो अने वहेता रुधिरथी ज्यां मार्ग अगम्य थै पड्यो, (4) एवामां "अरे! शेषनाग समान रक्तलोचनयुक्त अने रणांगणमां बद्धकक्ष-संनद्ध थयेल अश्वग्रीव मने हाथथी बतावो" एम बोलतो प्रतिशत्रु-प्रजापति राजा शत्रुनी सामे प्रतिप्रहार करतो आव्यो, (5) एटले भंग, कलिंगना राजाओए एकीसाथे छोडेला महा-आयुधोथी प्रजापतिने लडतो अटकावी दीधो, जेथी ते साधुनी मानहित पनी यो. (7) अश्वग्रीवना अश्वो, गजो अने रथो वडे दुर्धर अने बहुज विस्तृत सेनाए तत्काल प्रजापतिना पराक्रमने मथी तेने उधमसित बनावी धो. (7)
Page #272
--------------------------------------------------------------------------
________________ 257 तृतीयः प्रस्तावः मुणिवि तं निज्जियं जायकोवुग्गमो, भिउडिभीमाणणो पायडो नं ज्मो। अयलु पयलंतहलमुसलदिव्वाउहो, सिग्घवेगेण सत्तूण ठिओ संमुहो । / 8 / / तयणु चिरलद्धजयवायगव्वुद्धरा, ते नरिंदा स्मुव्बूद्ध्द्द्ध्म्च्छ्रा। सेल्ल-नाराय-सरनिरयमेलंतया, अयलपासंमि वच्चंति वग्गंतया । / 9 / / हरिसभरतडयडुत्तुट्टकंकडगुणो, सो य ते पेच्छिउं बाढमखुभियमणो । जंपए रे लहुं चयह चक्खुप्पहं, कीस वच्चह विणा कारणं जमगिहं? ॥10॥ किं न भो नियह मह लंगलं सियसिहं, कुवियकीणासजीवं व ऐदुस्सहं । वैरिवच्छत्थलीविलिहणुड्डामरं, जस्स कंतीहिं अरुणिज्जए अंबरं । / 11 / / ज्ञात्वा तं निर्जितं जातकोपोद्गमः, भृकुटीभीमाऽऽननः प्रकटः (नं) य्म्ः। अचलः प्रचलधल-मुशलदिव्याऽऽयुधः, शीघ्रवेगेन शत्रूणां स्थितः सम्मुखः । / 8 / / तदनु चिरलब्धजयवादगर्वोद्भूराः, ते नरेन्द्राः समुद्ढदृढमत्सराः । बाण-नाराच-शरनिरतमेलयन्तः, अचलपार्श्वे व्रजन्ति वल्गन्तः । / 9 / / harSabhara'taDtaD'truTatkaGkaTaguNaH, सः च तान् प्रेक्ष्य बाढं अक्स्सुब्ध्म्नाः। जल्पति रे! लघु त्यजत चक्षुपथम्, कथं व्रजत विना कारणं यमगृहम् । / 10 / / किं न भोः पश्यत मम लाङ्गलं श्वेतशिखम्, कुपितकीनाशजीवमिव अतिदुःसहम् । वैरिवक्षस्थलविलेखनोड्डामरम्, यस्य कान्तिभिः अरुणायते अम्बरम् । / 11 / / एम तेने पराजित समजी प्रगट थयेल कोप अने भ्रकुटीथी भीषण बनेल मुखवडे साक्षात् यम समान भासतो एवो अचलकुमार पोताना हळ अने मुशळ दिव्यायुधने चलावतो सत्वर शत्रुनी सामे आवीने उभो रह्यो. (8) त्यारे लांबा काळथी प्राप्त करेल जयवादना गर्वथी अभिमानी बनेला, दढ मत्सरने धारण करता अने शल्य, बाण, प्रमुख शस्त्रोने मूकता एवा ते राजाओ गर्वथी गाजता, अचल पासे आव्या, (9) जेथी अचलने हर्षनो आवेश आवतां तेना कवचना सांधा तूटी पड्या अने तेमने जोतां मनमां जरापण क्षोभ पाम्या विना ते भारे शोच करतो बोल्यो-"अरे! तमे सत्वर मारा चक्षुपथथी दूर थै जाओ. विना कारणे तमे यमना घरे जवाने शा माटे तैयार थया छो? (10) अरे! श्वेत शिखावाळा अने कोपायमान कीनाशना जीव समान अति दुस्सह एवा मारा हळने तमे शुं जोइ शकता नथी? वळी जे शत्रुना वक्षस्थळने चीरवामां समर्थ अने जेनी कांतिथी आकाश लाल थाय che, (11)
Page #273
--------------------------------------------------------------------------
________________ 258 श्रीमहावीरचरित्रम किं न वा मुसलमलिवलयकसिणप्पहं, धरणिमणिसारपरमाणुनिम्मियमुहं । जयह तुब्भे जमेवं रणे उज्जुया, तेहि वुत्तं अरे तुज्झ का चंगया? ॥12 / / जेण दीसंति तुह सन्निहा हालिया, धरै लीलाए मुसलंपि किल म्हिलिया। एवमुल्लाविरं वैरिसत्थं बलो, सरै वेगेण करकलियसियलंगलो । / 13 / / केऽवि मट्टिप्पहारेण ताडइ भडे, अवरि मुसलेण चूरै सहावुब्भडे । हलसिहग्गेण केसिपि उरु दारए, अन्नि चलणप्पहारेण मुसुमूरए । / 14 / / एक्कघाएण पाडइ महाकुंजरे, तणयपूलं व गयणे खिवै रहवरे । मुयै करुणाय परिचत्तसयलाउहे, ठाइ निग्गयपयावोऽवि नो से मुहे । / 15 / / किं न वा मुसलमलिवलयकृष्णप्रभम्, धरणिमणिसारपरमाणुनिर्मितमुखम् । यतध्वं यूयं यदेवं रणे उद्यताः, तैः उक्तम् अरे! तव का रम्यता? / / 12 / / येन दृश्यते तव सन्निभाः हालिकाः, धारयन्ति लीलया मुसलमपि किल म्हिलाः। एवमुल्लपन्तं वैरिसार्थं बलः, सरति वेगेन करकलितश्वेतलाङ्गलः । / 13 / / कान् अपि मुष्टिप्रहारेण ताडयति भटान्, अपरान् मुसलेन चूरयति स्वभावोद्भटान् । हलशिखाऽग्रेण केषामपि उरुं दारयति, अन्यान् चरणप्रहारेण भनक्ति । / 14 / / एकघातेन पातयति महाकुञ्जरान्, तृणपूलमिव गगने क्षिपति रथवरान् । मुञ्चति करुणया परित्यक्तसर्वाऽऽयुधान्, तिष्ठति निर्गतप्रतापः अपि न तस्य मुखे । / 15 / / अने वळी तमे जय मेळववा समरांगणमां जे आम उद्यत थया छो, तो भ्रमरसमान श्याम प्रभायुक्त अने पृथ्वी परना मणिओना श्रेष्ठ परमाणुओथी जेनुं मुख बनावेल छे एवा मारा मुशलने पण शुं तमे जोता नथी?" मे प्रभाए samatai to 3 sAyA-'are! तारीत शी श्रेष्ठता? (12) कारण के तारा जेवा हळ चलावनारा joyA che, ane muzaLa to महिला पण लीलाथी धारण करे छे." एम बोलतां शत्रुओ सामे बळदेव-अचल हाथमां हळ लैने एकदम धस्यो. (13) अने केटलाक सुभटोने ते मुष्टि-प्रहारथी मारवा लाग्यो, स्वभावथी उद्भट एवा केटलाकने मुशळथी चूरवा लाग्यो, हळना अग्रभागथी केटलाकना साथळ चीरवा लाग्यो अने केटलाकने पाद प्रहारथी जमीनदोस्त करवा सायो. (14) एक घातथी ते महा हाथीओने पाडतो अने तृण-पूळानी जेम मोटा रथोने आकाशमां उडावी देतो, छतां जेओ बधा आयुधो तजी देता, तेमने ते करूणा लावीने छोडी मूकतो. तेना तेजनी प्रखरताने लीधे बालसूर्य पण tena bhupa52 (= sanmu5) 24ii 25to na8. (15)
Page #274
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 259 इय निहुरगत्तेण निरुवमसत्तेण निटुरेण बलदेवेण बलु वलु विरिय्ह्ण्। तक्खणि विद्धंसिओ भडमौ नासिउ सयलदिसामुह(?मुहं) पसरियहं । / 16 / / एवं चिय पैदिवसं दोण्हवि सेन्नाण जुज्झमाणाणं । विविहप्पयारभीमं एयं जायं समरठाणं । / 17 / / एगत्थ पडियनरवैपियंगणाकरुणरुन्नरवभीमं । अन्नत्थ बंदितज्जणसवडंमुहचलियपडिसुहडं । / 18 / / एगत्थ दंतिदसणग्गभिन्नसूरासिलेहहयरहियं । अण्णत्थ भीयकायरनियमुहखित्तंगुलीवलयं । / 19 / / एवं निष्ठुरगात्रेण निरूपमसत्त्वेन, निष्ठुरेण बलदेवेन बलं वालितं वीर्यम । तत्क्षणं विध्वस्तः भटमदा नष्टं सकलदिग्मुखं प्रसृत्य । / 16 / / एवमेव प्रतिदिवसं द्वयोः अपि सैन्ययोः युध्यमानयोः । विविधप्रकारभीमम् एतत् जातं समरस्थानम् । / 17 / / एकत्र पतितनरपतिप्रियाङ्गनाकरुणरुदनरवभीमम् । अन्यत्र बन्दितर्जनाऽभिमुखचलितप्रतिसुभटम् । / 18 / / एकत्र dntidshnaagrbhinnshuuraa'siliiddhhyrthikm| अन्यत्र भीतकातरनिजमुखक्षिप्ताऽङ्गुलीवलयम् । / 19 / / एम मजबूत शरीर अने अनुपम सत्त्वशाळी पराक्रमी बळदेवे, अश्वग्रीवनी बळवान सेनाने दूर करी. तथा सुभटोना मदनो सत्वर नाश करी दीधो, जेथी तेओ चोतरफ नाश-भाग करवा लाग्या. (16) ए प्रमाणे प्रतिदिन बंने सेनानुं युद्ध चालतां ते समरांगण अनेक प्रकारे भीषण भासवा लाग्युं. (17) तेमज वळी एक बाजु मार्या गयेला राजाओनी रमणीओना करुण रुदनथी भयंकर अने बीजी बाजु बंदीजनोनी तर्जनाथी प्रतिसुभटो पाछा आवता, (18) एक तरफ हाथीओना दंताग्रथी भेदायेला शूराओनी तरवारथी रथिको मार्या जता अने एक तरफ भय पामेला कायरजनो पोताना मुखमां आंगळी नाखी रह्या हता. (19)
Page #275
--------------------------------------------------------------------------
________________ 260 श्रीमहावीरचरित्रम् एगत्तो UsiyakaramAhUya'NNoNNavIravarapurisaM / अव्वत्थोमिंठविणट्टमिंठपरिभमियगयनिवहं । / 20 / / एगत्थुत्तालिमिलंतघोरवेयालविहियहलबोलं । अन्नत्थ सिवागणखज्जमाणगयजीवनरनिवहं । / 21 / / एगत्तो दंसणतिक्खचक्कछिज्जंतमहिगयजणोहं, अन्नत्तो भडतोसियमागहगिज्जंतवरचरियं । / 22 / / इय विहियविविहभीसणकिरिएहिं उभयसेन्नसुहडेहिं । समरंगणं सुराणवि जायं अच्चंतभयजणगं । / 23 / / एकत्र उच्छ्रितकरम् आहूताऽन्योन्य्वीर्व्र्पुरुस्स्म्। अव्यक्तहस्तिपक-विनष्टहस्तिपकपरिभ्रमितगजनिवहम् । / 20 / / एकत्र उत्तालिमिलद्घोरवेतालविहितकलकलम् । अन्यत्र शिवागणखाद्यमानगतजीवनरनिवहम् । / 21 / / एकत्र दशनतीक्ष्णचक्रछिद्यमानमहीगतजनौघम् । अन्यत्र भटतोषितमागधगीयमानवरचरित्रम् ॥22॥ इति विहितविविधभीषणक्रियैः उभयसैन्यसुभटैः । समराङ्गणं सुराणामपि जातमत्यन्तभयजनकम् । / 23 / / एकत्र वीर पुरुषो अन्योन्य हाथ उंचा करीने एकबीजाने बोलावता अने अन्यत्र अजाण्या महावत अने मरेला महावतवाळा हाथीओ परिभ्रमण करी रह्या हता. (20) एक स्थळे ताळी दै मळता घोर वेताळो कोलाहल करता अने अन्य स्थाने शियालणो मरेला माणसोने पाती ती. (21) वळी एक तरफ दांत समान तीक्ष्ण चक्रथी जमीनपरना घणा लोको छेदाता अने बीजी बाजु मागधजनोथी गवाता श्रेष्ठ चरित्रो सांभळतां सुभटो संतोष पामता हता. (22) एम उभय सैन्यना सुभटोए विविध भीषण क्रियाओ करतां, ते समरांगण देवताओने पण भारे भय उपवनार tha6 5'युं, (23)
Page #276
--------------------------------------------------------------------------
________________ 261 tRtIyaH prastAvaH kiM c-rnntttthaannnivddiyknnnn-siis-kr-crnn-jNghtnnukhNddN| विहिणो घरं व नज्जइ जयजणघडणुज्जयमैस्स । / 24 / / एवं च बहूई वासराइं महासम्मद्देण निवाडियाणेगसुहत्थिसु तिक्खनारायनिभिन्नकुंभिकुंभत्थलेसु, चुरियचारुतुंगसिंगरहवरेसु, मुसुमूरियनरवैसहस्सेसु जायंतेसु आओहणेसु पेच्छिऊण बहुजणक्खयं तिविट्ठणा भणाविओ दूयवयणेण आसग्गीवो, जहा-'किमणेण निरत्थएणं निदोसपरियणक्खएणं?, तुमं च अहं च परोप्परबद्धवेरा । ता अंगीकरेह नियभुयबलं, सम्म ठवेहि चित्तावटुंभं, विमुंच कायरत्तं, परिच्चय परपुरिसायारं, दावेहि सहत्थकोसल्लं, मेल्लेहि सरीरसोकुमल्लं, पगुणो भवाहि असहाओ मए एगागिणा सह जुज्झिउंति । सम्ममवधारिऊण गओ दूओ, निवेइओ आसग्गीवस्स कुमारसंदेसगो, पडिवन्नो य राइणा । किं च-रणस्थाननिपतित कर्ण-शीर्ष-कर-चरण-जङ्घातनुखण्डम् । विधेः गृहमिव ज्ञायते जगज्जनघटनोद्यतमतेः । / 24 / / एवं च बहूनि वासराणि महासम्मन निपातिताऽनेकसुहस्तिषु तीक्ष्णनाराचनिर्भिन्नकुम्भिकुम्भस्थलेषु, चूरितचारुतुङ्गशृङ्गरथवरेषु, भिन्ननरपतिसहस्रेषु जायमानेषु आयोधनेषु प्रेक्ष्य बहुजनक्षयं त्रिपृष्ठेन भणितः दूतवचनेन अश्वग्रीवः, यथा-किमनेन निरर्थकेन निर्दोषपरिजनक्षयेण? त्वं च अहं च परस्परबद्धवैरौ । तस्माद् अङ्गीकुरु निजभुजबलम्, सम्यक् स्थापय चित्ताऽवष्टम्भम्, विमुञ्च कातरत्वम्, परित्यज परपौरुषम्, दर्शय स्वहस्तकौशल्यम्, मुञ्च शरीरसुकुमारत्वम्, प्रगुणः भव असहायः मया एकाकिना सह योद्धुम् इति । सम्यग् अवधार्य गतः दूतः, निवेदितः अश्वग्रीवस्य कुमारसन्देशः, प्रतिपन्नश्च अने वळी रणस्थानमां पडेला कान, शिर, हाथ, पग, जंघा अने शरीरना टुकडा जोतां, जगतना लोकोने घडवा तैयार थयेला एवा विधाताना घर जेवुं ते भासतुं हतुं. (24) ए रीते घणा दिवस महासंग्राम चालतां, तीक्ष्ण बाणोथी कुंभस्थळमां भेदायेला अनेक श्रेष्ठ हाथीओ जमीनदोस्त थतां, वळी सुंदर अने ऊंचा रथो चूरण थै जतां, हजारो राजाओ नाश पामतां अने त्यां बहु लोकोनो क्षय थतो जोइने त्रिपृष्ठ दूतना मुखथी अश्वग्रीवने जणाव्युं. आ निरर्थक निर्दोष परिजनोना नाशथी शुं? आपणा वच्चे परस्पर वैर बंधायेल छे, माटे तुं तारा भुजबळने अंगीकार करी चित्तने बराबर स्थिर कर. कायरता तजीने परना प्रयत्ननी आशा मूकी दे. पोताना हाथनी कुशळता बताव, शरीरनी सुकुमारता मेली दे, अने एकला मारी साथे कोइनी मदद विना संग्राम करवाने तैयार था." एटले ए संदेशो बराबर धारी लैने दूत चाल्यो अने कुमारनो संदेशो तेणे अश्वग्रीवने निवेदन कर्यो. राजाए ते प्रमाणे कबूल कर्युं. पछी बीजे दिवसे विचित्र हथियारथी भरेल, प्रवर अश्वयुक्त तथा सारथि मात्रना परिकर सहित एवा रथ पर आरूढ थैने
Page #277
--------------------------------------------------------------------------
________________ 262 श्रीमहावीरचरित्रम जाए बीयदिवसे विचित्तपहरणपडिहत्थं, जोत्तियपवरतुरयं सारहिमेत्तपरियत्तपरियरं संदणमारुहिऊण ओइण्णा रणभूमीए आस्ग्गीव्-तिवित्थ्त्थ्न्नो। ठियाइं उभयपासेसु सपहुपरक्कमावलोयणकोऊहलाई दोन्निवि ब्लाइण्। रुंद-खंद-चंडि-कोहंडिपमुहदेवउवजाइयसयदाणपरायणाई निलीणाइं उच्चपएसेसु अण्तेउराइण्। पेक्खणुक्कंखिरा य गयणंगणमोगाढा sur-kiNnr-kiNpuris-vijjaahraa| लंबंतमुक्कजडाडोवो, पाणिपरिग्गहियछत्तगो, संगामदंसणुव्बूढगाढहरिसो, पइखणाट्टहासे मुयमाणो, देवसमूहं च सोवओगं कुणमाणो, वियंभिओ अंतरे नार्य्मुन्नी। एत्यंतरे आसग्गीवेण भणिओ तिविठू गिरिगुहनिवासखिन्ने रोगजराजज्जरंगए सीहे। निहए करुणाठाणे अहो तुमं बलमयं वहसि । / 1 / / राज्ञा । जाते द्वितीयदिवसे विचित्रप्रहरणपूर्णम्, योजितप्रवरतुरगम्, सारथिमात्रपरिवृत्तपरिकरं स्यन्दनम् आरुह्य अवतीर्णौ रणभूमौ ashvgriiv-त्रिपृस्स्त्थौ। स्थितानि उभयपार्श्वेषु स्वप्रभुपराक्रमाऽवलोकनकौतूहले dve api ble। runda-skanda-चण्डी-कुष्माण्डी प्रमुखदेवोपयाचितशतदानपरायणानि निलीनानि उच्चप्रदेशेषु अन्त्ःपुरान्नि। प्रेक्षणोत्काक्षिताः च गगनाङ्गणाऽवगाढाः sur-kinnr-kiNpuruss-विद्याध्राः। लम्बमानमुक्तजटाऽऽटोपः, पाणिपरिगृहीतछत्रकः, सङ्ग्रामदर्शनोटूढगाढहर्षः, प्रतिक्षणं अट्टहासं मुञ्चन्, देवसमूहं च सोपयोगं कुर्वाणः विजृम्भितः अन्तरे नार्द्मुनिः। अत्रान्तरे अश्वग्रीवेण भणितः त्रिपृष्ठ: गिरिगुहानिवासखिन्ने रोग-जराजर्जराङ्गके सिण्हे। निहते करुणास्थाने अहो! त्वं बलमदं वहसि । / 1 / / अश्वग्रीव अने त्रिपृष्ठ बंने रणभूमिमां उतरी पड्या, एटलेनां बंने बाजु पोतपोताना स्वामीनां पराक्रम जोवाने कौतुक पामता बंने सैन्यो उभा रह्यां. वळी फंद, स्कंद, चंडी, कुष्मांडी प्रमुख देवताओनी सेंकडो मानता मानी, दान करवामां परायण एवी राजरमणीओ उंचा प्रदेशोमां छूपाइने बेसी रही. ते युद्ध जोवाने उत्सुक एवा देव, किन्नर, किंगुरुष अने विद्याधरो आकाशमां उभा रह्या. आ वखते जटाने जेणे लांबी लटकती मूकी दीधी छे, हाथमां छत्र धारण करेल छे, संग्राम जोवाने गाढ हर्षथी जे ओतप्रोत छे, प्रतिक्षणे अट्टहास्य करतो अने देवोने उपयोग करावतो एवो नारदमुनि त्यां उपस्थित थयो. एवामां अश्वग्रीवे त्रिपृष्ठने कह्युं गिरिगुफाना निवासथी खेद पामेल रोग तथा जराथी जर्जरित थयेल अने करुणाना स्थानरूप एवा सिंडने भारवाथी सही! तुं मह पतावे che. (1)
Page #278
--------------------------------------------------------------------------
________________ 263 तृतीयः प्रस्तावः किमहं तं न समत्थो विणासिउं पढममेव लीलाए । किं तु मयमारणे अवयसो सिया तेण नो हणिओ । / 2 / / जै कहवि दुद्धवयणोत्ति कलिय नो सिक्खविंति तं कुस्ला। किं ettieNa'vi मुहा परंमुहो सुंदर! नयस्स । / 3 / / सच्चं चिय न कयंतो कुद्धो विद्दवै क्र्च्वेद्दाए। किं तु दुबुद्धी दाउं परस्स हत्थेण मारेइ । / 4 / / जं चिय किंचि परूढं बाहुबलं तुज्झ नरजणब्महियं । पक्खुब्भेओव्व पिवीलियाण तंपि हु वहट्ठाए । / 5 / / किमहं तं न समर्थः विनाशितुं प्रथमेव लील्या। किन्तु मृगमारणे अपयशः स्यात् तेन न हतः । / 2 / / यदि कथमपि दुग्धवदनः इति कलयित्वा न शिक्षयन्ति त्वां कुशलाः । किमेतावताऽपि मुधा पराङ्मुखः सुन्दर! न्यायस्य । / 3 / / सत्यमेव न कृतान्तः क्रुद्धः विद्रवति क्र्च्पेत्त्या। किन्तु दुर्बुद्धिं दत्वा परस्य हस्तेन मारयति । / 4 / / यदेव किञ्चित् प्ररूढं बाहुबलं तव नगरजनाऽभ्यधिकम् । पक्षोभेदः इव पिपीलिकानां तदपि खलु वधार्थम् । / 5 / / शुं हुं प्रथम ज लीलापूर्वक तेने मारवामां समर्थ न हतो? परंतु मृगने मारता सिंह अपयश पामे तेथी ज में तेने भायो नहि. (2) कदाच तने दुष्पवदन-बाळक समजीने कुशळ पुरुषो शिखामण न आपता होय, तथापि हे सुंदर! एटला मात्रथी वृथा न्यायनी विभुम तुं 2 माटे थाय छ? (3) - सत्य छे के कोपायमान थयेल यम पोताना हाथे लपडाक मारतो नथी, परंतु दुबुद्धि आपीने ते बीजाना हाथे भरावे छे. (4) वळी अन्य पुरुषो करतां कंइक अधिक जे तने बहुबळ प्राप्त थयुं छे, ते कीडीओने विनाश काळे जेम पांख प्रगटे तेम तारा नाश nimitte ja che. (5)
Page #279
--------------------------------------------------------------------------
________________ 264 श्रीमहावीरचरित्रम् थेरस्स पयावैपत्थिवस्स पुत्तच्छलेण तं भ्द्द्!| नूणं विणासपिसुणो समुग्गओ धूमकेउव्व ॥6॥ ताहे तिविगुणा सो भणिओ वुड्डत्तणस्स तुह पढमो । पाओ पाउब्भूओ दुव्वयणुल्लावरूवो किं? / / 7 / / किं वा snnihiykyNtsNgsNjaaynihrshaavo| निम्मेरं थेर! समुल्लवेसि वन्नसि समाहप्पं । / 8 / / रणकसवट्टयनिवडियपवरसोडीरिमासुवण्णस्स । अत्तुक्करिसो सोहै नरस्स वन्निज्जमाणोऽवि । / 9 / / स्थविरस्य प्रजापतिपार्थिवस्य पुत्रच्छलेन त्वं bhdr!| नूनं विनाशपिशुनः समुद्गतः धूमकेतुः इव । / 6 / / तदा त्रिपृष्ठेन सः भणितः वृद्धत्वस्य तव प्रथमः । पादः प्रादुर्भूतः दुर्वचनोल्लापरूपः किम्? / / 7 / / किं वा सन्निहितकृतान्तसङ्गसञ्जातनिष्ठुरस्वभावः । निर्मर्यादं स्थविर! समुल्लपसि वर्णयसि स्वमाहात्म्यम् । / 8 / / रणकषपट्टकनिपतितप्रवरशौण्डीर्यसुवर्णस्य । आत्मोत्कर्षः शोभते नरस्य वर्ण्यमानः अपि । / 9 / / हे भद्र! वृद्ध प्रजापति राजा माटे तुं पुत्रना बहाने धूमकेतुनी जेम खरेखर विनाश-सूचक प्रगटट्यो छे' (7) त्यारे त्रिपृष्ठ कहेवा लाग्यो- 'तारी वृद्धावस्थाने आ दुर्वचनना कथनरूप शुं प्रथम पग प्रगटट्यो छे? (7) अथवा तो यमनो समागम नजीक होवाथी निष्फर स्वभाव उत्पन्न थतां तुं आम निर्लज्ज वचन बोले छे अने ते वृद्ध! पोतानुं माहास्य स्वमुखे वर्णवे छे. (8). रणरूप कसोटी पथ्थरमां आवेल जेनुं प्रवर शौर्यरूप सुवर्ण श्रेष्ठता पामेल छे एवा पुरुषनो उत्कृष्ट उत्कर्ष qmudi di zome che. (8)
Page #280
--------------------------------------------------------------------------
________________ 265 तृतीयः प्रस्तावः ता संवरेसु वयणं खणमेक्कं अंतरे परिभमंतु । तुज्झ महच्चिय बाणाऽरिपक्खमहणा महावेगा । / 10 / / आसग्गीवेण पुणो भणिओ डिंभोत्ति मज्झ नो घायं । दाउं खमंति हत्था ताहे पहरसु तुमं पढमं । / 11 / / तिविठुणा भणियं-'भो घोडयग्गीव! पुरा मम तायस्स तुमं सामिसद्दमुव्वहंतो ता तयणुवित्तीए चेव अणैक्कमणिज्जवयणोऽसि । अओ अवहिओ होहि, एसा निवडै कयंतदिट्ठिव्व दुविसहा विसिहपरंपर त्ति भणिऊण आयन्नमाकड्डिय कोयंडं रणज्झणाविया पहुंचा, मुक्का सलोहा मम्मावेहिगा खलालिव्व निठुरा सरधोरणी, तओ आसग्गीवेण धणुवेयकुसलयाए अद्धमग्गमपत्तेच्चिय खंडिया तिक्खखुरुप्पेहिं, पुणरवि कुमारेण भिच्चोव्व सपक्खो निरवेक्खगामी खित्तो नारायनिवहो, तस्मात् संवर वचनं क्षणमेकमन्तरे परिभ्रमन्तु । तव मम चैव बाणा अरिपक्षमथनाः महावेगाः । / 10 / / अश्वग्रीवेण पुनः भणितः डिम्भः इति मम न घातम् । दातुं क्षमेते हस्तौ तदा प्रहर त्वं प्रथमम् । / 11 / / त्रिपृष्ठेन भणितं 'भोः अश्वग्रीव! पुरा मम तातस्य त्वं स्वामिशब्दमुद्वहन् ततः तदनुवृत्त्या एव अनतिक्रमणीयवचनः असि । अतः अवहितः भव, एषा निपतति कृतान्तदृष्टिः इव दुर्विसहा विशिखपरम्परा इति भणित्वा आकर्णमाकृष्य कोदण्डं ध्वनिता प्रत्यञ्चा(?), मुक्ता सलोहा मर्माऽऽवेधिका खलाऽऽलिः इव निष्ठुरा शरधोरणी, ततः अश्वग्रीवेण धनुर्वेदकुशलेन अर्धमार्गप्राप्ता एव खण्डिता तीक्स्स्न्न्क्स्सुर्प्रैः॥ माटे एक क्षणवार ए तारा वचनने संकेली ले. हवे शत्रुपक्षने सतावनार अने महावेगयुक्त बाणावलि ज तारी भने भारी वय्ये मले मभ्या 43.' (10) एटले अश्वग्रीव पुनः बोल्यो-"हे भद्र! तुं हजी बाळक छे, तेथी मारा हाथ प्रहार करवा समर्थ नथी, माटे तुं 4 प्रथम प्रडार 42.' (11) त्रिपृष्ठ कह्युं "अरे अश्वग्रीव! पूर्वे तुं मारा तातनो स्वामी हतो, तेथी ते परंपराथी ज तारुं वचन मारे अलंघनीय छे, माटे सावधान थै जा. कृतांतनी दृष्टिसमान दुस्सह एवी आ बाण-श्रेणि आवी पडी समजजे एम कही कान सुधी धनुष्य खेंचीने तेणे प्रत्यंचा-दोरीनो अवाज कराव्यो, अने खलपंक्तिनी जेम मर्मवेधक तथा लोहमय अने अति कठिन एवी बाण-श्रेणि मूकी. एटले अश्वग्रीवे धनुर्वेदनी कुशळताथी तीक्ष्ण खुरपा (= बाण) वडे अर्धमार्गे ज तेने खंडित करी दीधी. पछी कुमारे पोताना मृत्यनी जेम निरपेक्ष गमन करनार फरीने बाणावलि
Page #281
--------------------------------------------------------------------------
________________ 266 सोऽवि निप्पुण्णजणमणोरहोव्व पडिखलिओ आसग्गीवेण, किं बहुणा ?जं जं सत्थं किंपिवि खिवै नरिंदस्स संमुहं कुमरो । तं तं आसग्गीवो दक्खत्तणओ पडिक्खलै ॥1॥ आसग्गीवोऽवि पयंडकोवओ मुयै पहरणं जमिह । वेज्जोव्व रोगजायं कुमरोऽवि तयं पडिहणेइ ॥2॥ अह भरह - बाहुबलिणोव्व गाढममरिसभरेण पहरंता । खयसमए राहु-सणिच्छरव्व रेहंति ते दोऽवि । / 3 / / श्रीमहावीरचरित्रम् एवं परोप्परं जुज्झिराण तेसिं pgitttthdppaannN| सचराचरावि धरणी ध( ? ) रहरिया पयभरक्कंता ॥4॥ पुनः अपि कुमारेण भृत्यः इव स्वपक्षः निरपेक्षगामी क्षिप्तः नाराचनिवहः । सः अपि निष्पुण्यजनमनोरथः इव प्रतिस्खलितः अश्वग्रीवेण । किं बहुना ? 1 यद् यद् शस्त्रं किमपि क्षिपति नरेन्द्रस्य सम्मुखं कुमारः । तत् तद् अश्वग्रीवः दक्षत्वेन प्रतिस्खलति । / 1 / / अश्वग्रीवः अपि प्रचण्डकोपतः मुञ्चति प्रहरणं यद् इह । वैद्यः इव रोगजातं कुमारः अपि तं प्रतिहन्ति । / 2 / / अथ भरत-बाहुबली इव गाढमामर्षेण प्र्ह्र्न्तौ। क्षयसमये राहु-शनैश्चरौ इव राजेते तौ द्वौ अपि । / 3 / / एवं परस्परं युध्यमानयोः तयोः प्र्कृस्स्त्त्द्र्प्योः। सचराऽचराऽपि धरणी कम्पिता पदभाराऽऽक्रान्ता । / 4 / / मूकी, ज्यारे पुण्यरहित जनना मनोरथनी जेम तेने पण अश्वग्रीवे स्खलित करी मूकी. वधारे तो शुं पण कुमार नरेंद्रनी सामे जे कांइ शस्त्र नाखतो, ते सर्वने अश्वग्रीव पोतानी चालाकीथी अटकावी देतो. (1) वळी प्रचंड कोपथी अश्वग्रीव पण जे कांइ शस्त्र कुमार भणी छोडतो, तेने रोग प्रत्ये वैद्यनी जेम कुमार पण खटावतो. (2) एटले भरत अने बाहुबलिनी जेम गाढ कोपथी प्रहार करता ते बंने प्रलयकाळना राहु अने शनिश्चर जेवा लासता हता. (3) ए रीते प्रकृष्ट गर्वथी परस्पर युद्ध करतां तेमना पाद-भारथी दबायेल एवी सचराचर धरणी पण थरथरवा बागी. (4)
Page #282
--------------------------------------------------------------------------
________________ 267 तृतीयः प्रस्तावः एत्थंतरंमि अणवरयखिवणओ पहरणुच्चओ सव्वो । आसग्गीवनरिंदस्स निट्ठिओ सुकयरासिव्व । / 5 / / ताहे किंकायव्वयवाउलचित्तेण खेयविहुरेण । अविभग्गपसररिउदप्पदंसणुव्बूढकोवेणं । / 6 / / आवयधणं व दढपणयचित्तमित्तं व पियकलत्तं v॥ विसमावडिएणं नरवरेण संसुमरियं चक्कं ।7॥ जुम्मम् । अह जलणुब्भडपसरंतकिरणमालासहसपल्लवियं । जुगविगमुग्गयमायंडचंडमंडलयदुप्पेच्छं । / 8 / / रुद्दजमारुणनयणं व मिलियनीसेसविज्जुपडलं v। आसग्गीवस्स झडत्ति चक्करयणं करे चडियं । / 9! / जुम्मम् । अत्रान्तरे अनवरतक्षेपणतः प्रहरणोच्चयः सर्वः । अश्वग्रीवनरेन्द्रस्य निष्ठितः सुकृतराशिः इव । / 5 / / तदा किंकर्तव्यताव्याकुलचित्तेन खेदविधुरेण । अविभग्नप्रसररिपुदर्पदर्शनोटूढकोपेन । / 6 / / आपद्धनमिव, दृढप्रणयचित्तमित्रमिव, प्रियकलत्रमिव । विषमाऽऽपतितेन नरवरेण संस्मृतं चक्रम् । / 7 / / युग्मम् । अथ ज्वलनोद्भटप्रसरत्किरणमालासहस्रपल्लवितम् । युगविगमोद्गतमार्तण्डचण्डमण्डलदुप्रेक्षम् । / 8 / / रुद्रयमाऽरुणनयनमिव, मिलितनिःशेषविद्युत्पटलमिव । अश्वग्रीवस्य झटिति चक्ररत्नं करे आरूढम् । / 9 / / युग्मम् । एवामां निरंतर फेकवाथी सुकृत समूहनी जेम अश्वग्रीवनो शस्त्रसमूह बधो खलास थै गयो. (5) एटले किंकर्तव्यताथी मूढ अने खेदथी व्याकुळ बनेल तेमज शत्रुगर्वनो अभग्न प्रसार जोतां, उत्पन्न थता कोपने लीधे संकटमां आवी पडेल अश्वग्रीवे, आपदमां धननी जेम, दढ प्रेमवाळा मित्रनी जेम अने प्रिय पत्नीनी सेभ यनु sm25॥ अथु. (7/7) जेथी अग्निना प्रसरता भारे किरणोनी श्रेणिथी जाणे हजारो पल्लव प्रगट्या होय, कल्पांतकाळना प्रचंड सूर्यना मंडळसमान दुग्धक्षणीय, यमना अरुण लोचन समान रौद्र अथवा एकत्र थयेल समस्त वीजळीना पडल समान एवुं चक्ररत्न तरतज अश्वग्रीवना हाथमां उपस्थित थयुं. (89)
Page #283
--------------------------------------------------------------------------
________________ 268 श्रीमहावीरचरित्रम तयणंतरं च पहरिसतडत्तितुटुंतवम्मबंधेण । तेण विमुक्कं वहणट्ठयाए सिग्घं तिविट्ठस्स । / 10 / / गंतुं कवाडवियडे वच्छयले तं जवेण कुमरस्स । चिरदसणुस्सुयं वल्लहं व तुंवेण संलग्गं । / 11 / / एत्थंतरंमि dddhckktuNbsNghttttghaayviylNgo| मुच्छानिम्मिलियच्छो पडिओ धरणीयले कुमरो । / 12 / / आसग्गीवबलेणं ताहे संपन्नबहपमोएणं । जयजयसद्दम्मिस्सो पकओ कोलाहलो सहसा ॥13॥ तदनन्तरं च प्र्ह्र्स्स्त्द्दितित्रुत्त्ध्र्म्ब्न्धेन्। / तेन विमुक्तं वधार्थं शीघ्रं त्रिपृष्ठस्य । / 10 / / गत्वा कपाटविकटे वक्षस्थले तद् जवेन कुमारस्य । चिरदर्शनोत्सुकं वल्लभमिव तुम्बेन संलग्नम् । / 11 / / अत्रान्तरे दृढचक्रतुम्बसङ्घट्टघातविकलाङ्गः । मूर्छानिर्मिलिताऽक्षः पतितः धरणीतले कुमारः । / 12 / / अश्वग्रीवबलेन तदा सम्पन्नबहुप्रमोदेन । जयजयशब्दोन्मिश्रः प्रकृतः कोलाहलः सहसा । / 13 / / एटले प्रहर्षथी तडतडाट दैने कवचना बंध तूटतां तेणे त्रिपृष्ठना वध निमित्ते तरतज चक्र चलाव्युं. (10) ते कुमारना कपाटसमान विस्तृत वक्षस्थळे वेगथी जैने, लांबा काळे दर्शनने माटे उत्सुक थयेल वल्लभ 4ननी से तुंर (= 25नी पथ्येनी. 2015t2. ) 43 मथायु. (11) एम दढ चक्रना तुंबना तीव्र प्रहारथी घायल थतां व्याकुळ थयेल कुमार मूर्छाथी आंख मींचीने धरणी पर ढळी 5.यो. (12) जेथी उत्पन्न थता भारे प्रमोदथी अश्वग्रीवनी सेनाए तरतज जय जय शब्दथी मिश्रित कोलाहल करी भूज्यो. (13)
Page #284
--------------------------------------------------------------------------
________________ 269 तृतीयः प्रस्तावः तथा-जाव य उग्गीरियविविहपहरणा नावडंति स्त्तुभ्द्दा। ताव तिविदुकुमारेण तक्खणं विगयमुच्छेणं । / 14 / / भो घोडयगीव! गओऽसि नासमहुणत्ति संलवंतेणं । तं चिय तस्साभिमुहं मुक्कं चक्कं झलहलंतं । / 15 / / jummam / to तं तालफलंपिव तडत्ति छेत्तूण तिक्ख्धाराए। आसग्गीवस्स सिरं करे ठियं पुण तिविठुस्स । / 16 / / अह निहयंमि आसग्गीवे हरिसवसविसप्पमाणसमुच्चरोमंचेहिं, सहसच्चिय जयजयरवं करतेहिं सुरासुरेहिं सरसपारियायतरुमंजरीनियरसंवलिया, सोरभभर-गंधलुद्धमिलंतभसलजालमुहला, अणवरयविणितामंदमयरंदबिंदुसंदोहविच्छुरियसयलदिसा कमल-कुवलय तथा - यावच्च उद्गिरितविविधप्रहरणाः नाऽऽपतन्ति सुभ्त्ताः। तावत् त्रिपृष्ठकुमारेण तत्क्षणं विगतमूर्छन । / 14 / / भोः घोटकग्रीव! गतः असि नाशमधुना इति संलपन् । तद् एव तस्याभिमुखं मुक्तं चक्रं जाज्वलत् । / 15 / / युग्मम् । ततः तं तालफलमिव तड् इति छित्त्वा तीक्ष्णधारेण । अश्वग्रीवस्य शिरः करे स्थितं पुनः त्रिपृष्ठस्य । / 16 / / अथ निहते अश्वग्रीवे हर्षवशविसर्पत्समुच्चरोमाञ्चैः, सहसा एव जयजयरवं कुर्वद्भिः सुरासुरैः सरसपारिजाततरुमञ्जरीनिकरसंवलिता, सौरभभरगन्धलुब्धमिलद्भसलजालमुखरा, अनवरतविनिर्गच्छदमन्दमकरन्दबिन्दुसन्दोहविच्छुरितसकलदिक् कमल-कुवलय-मालतीप्रमुखा मुक्ता पञ्चवर्णकुसुमवृष्टिः, तेमज विविध आयुधो उगामता शत्रुना सुभटो जेटलामां आगळ धस्या नहि, तेटलामां तो तरतज मूर्णारहित थयेल अने "अरे! घोटकग्रीव! हवे हमणां ज तुं मर्यो समजजे' एम कहेता त्रिपृष्ठ कुमारे चळकतुं चक्र तेनी सामे छोऽयु, (14/15) एटले तीक्ष्ण धारथी ताडना फळनी जेम अश्वग्रीवनुं तरत मस्तक छेदीने ते पाछुं त्रिपृष्ठना हाथमां आव्युं. (17) ए प्रमाणे अश्वग्रीव हणातां हर्ष पामी, रोमांचथी प्रफुल्लित थयेला अने तत्काळ जय-जयारव करता देवासुरोए, पारिजातनी मंजरीथी गुंथेल, भारे सुगंधने लीधे लुब्ध थै एकठा थता भ्रमरोना शब्दो युक्त, निरंतर नीकळता अमंद मकरंदना बिंदु समूहथी समस्त दिशाओने सुगंधमय बनावनार एवा कमळ, कुवलय, मालतीप्रमुख
Page #285
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् मालैपमुहा मुक्का पंचवन्नकुसुमवुट्ठी, उग्घोसियं च महया सद्देण जहा- 'भो भो पत्थिवा! परिचयह कोवकंडुं, मुयह दुव्वहदुव्विणयपणयं, परिहरह आसग्गीवपक्खवायं उज्झह असज्झवावारं पणमह सव्वायरेण तिविद्धुं । एसो खु एत्थ भरहखेत्ते समग्ग-बलवंतपुरिसप्पहाणो, पुव्वभवसमुवज्जियसुकयसंभारवसविसप्पमाणमहल्ल-कल्लाणनिहाणो उप्पन्नो पढमो वासुदेवोऽत्ति । एवं च आयन्निऊण संभंतविलोयणेहिं, दूरपरिमुक्कपहरणपबंधेहिं अहमहमिगाए पडिक्खलंतमणिकिरीडकोडिमसिणियकमनहनिवहेहिं भालयलघडिय - करसंपुडे हिं पंचंगपणिवायपुरस्सरं पणमिओ पत्थिवसहस्सेहिं तिविट्टू । विन्नत्तो य 270 देव! परायत्तेहिं जुत्ताजुत्तं अयाणमाणेहिं । अम्हेहिं जमवरद्धं तमियाणिं खमह नीसेसं ॥1॥ उद्घोषितं च महता शब्देन यथा 'भो भोः पार्थिवा! परित्यजत कोपकण्डुम्, मुञ्चत दुर्वहदुर्विनयप्रणतम्, परिहरत अश्वग्रीवपक्षपातम्, उज्झत असाध्यव्यापारम्, प्रणमत सर्वाऽऽदरेण त्रिपृष्ठम् । एषः खलु अत्र भरतक्षेत्रे समग्रबलवत्पुरुषप्रधानः, पूर्वभवसमुपार्जितसुकृतसम्भारवशविसर्पद्महाकल्याणनिधानः उत्पन्नः प्रथमः वासुदेवः इति । एवं च आकर्ण्य सम्भ्रान्तविलोचनैः, दूरपरिमुक्तप्रहरणप्रबन्धैः अहमहमिकया प्रतिस्खलद्मणिकिरीटकोटिमसृणितक्रमनखनिवहैः भालतलघटितकरसम्पुटैः पञ्चाङ्गप्रणिपातपुरस्सरं प्रणतः पार्थिवसहस्रैः त्रिपृस्स्त्थ्ः। विज्ञप्तश्च देव! परायक्तैः युक्तायुक्तमजानद्भिः । अस्माभिः यद् अपराद्धं तद् इदानीं क्षमस्व निःशेषम् । / 1 / / पंचवर्ण पुष्पोनी वृष्टि करी अने ऊंचा ध्वनिथी उद्घोषणा करी के - 'अरे! राजाओ! हवे तमे कोपनी खरजनो त्याग करो, दुर्रह दुर्विनयने मूकी द्यो, अश्वग्रीवनो पक्षपात तजो, असाध्य उद्यम मूको अने अत्यंत आदरपूर्वक त्रिपृष्ठने प्रणाम करो, कारण के आ भरतक्षेत्रमां बधा बलवंत पुरुषोमां श्रेष्ठ, अने पूर्वभवे उपार्जन करेला सुकृतनां समूहथी प्रगट थता महाकल्याणना निधानरूप एवो प्रथम वासुदेव उत्पन्न थयो छे.' एम सांभळतां संभ्रांत-भययुक्त लोचनवाळा, आयुधोने जेमणे दूर मूकी दीधां छे, अहमहमिका (हुं पहेलो जाउं) एवी अत्युत्कंठाथी स्कूलना पामता मणिमुगटना अग्रभागथी चरण-नखोने उत्तेजित करनार अने ललाटे अंजलि जोडी आवनार एवा हजारो राजाओए पंचांग-प्रणिपातपूर्वक त्रिपृष्ठने प्रणाम कर्या अने विनंति करी-'हे देव! पराधीनताथी युक्तायुक्तने न जाणता अमे तमा2o जे अपराध कर्यो, ते बधो अत्यारे क्षमा करो, (1)
Page #286
--------------------------------------------------------------------------
________________ 271 तृतीयः प्रस्तावः कुणह पसायं नियचरणनलिणसेवापयाणओ अम्हं । मोत्तूण तुमं एक्कं अन्नो नो विज्जए नाहो? / / 2 / / एयमायन्निऊण तिविगुणा भणियं-भो भो नरेसरा! किमेवं जंपह? को तुम्ह दोसो?, परायत्तचित्ताणं एसच्चिय गी। ता मुयह पडिभयं, पसंतडिंबडमराइं भुजह निय्निय्र्ज्जाइण्। मम छत्तच्छायापरिग्गहियाण पुरंदरोऽवि न पहवेइ तुम्हान्न्ण्ति। ___एत्थंतरे तिविट्ठसेवोवगयनरवैवग्गावलोयणसंपन्नासग्गीवविणासनिच्छयं समागयं तं pesmNteurN। dihro छिन्नगलनाडिनिस्सरंतरुहिरपंकविलुत्तगत्तो रत्तचंदणकयंगराओव्व, उवरि परिब्भमंतपिसियासिपक्खिनिवारियरविकरपसरो धरियमहप्पमाणछत्तोवमंव, सन्निहिनिवडियपहाणपुरिसवग्गो अत्थाणगओव्व आस्ग्गीव्न्रिण्दो। अह अदिट्ठपुव्वं कुरु प्रसादं निजचरणनलिनसेवापरायणाः वयम् । मुक्त्वा त्वमेकमन्यः न विद्यते नाथः । / 2 / / एवमाकर्ण्य त्रिपृष्ठेन भणितं 'भोः भोः नरेश्वराः किमेवं जल्पथ? कः युष्माकं दोष? परायत्तचित्तानां एषा एव ग्तिः। तस्माद् मुञ्च प्रतिभयम्, प्रशान्तशत्रुभय-विप्लवाः भुङ्क्त निज्ञिज्राज्यानि। मम छत्रच्छायापरिगृहीतानां पुरन्दरः अपि न प्रभवति युष्माकम् । अत्रान्तरे त्रिपृष्ठसेवोपगतनरपतिवर्गाऽवलोकनसम्पन्नाऽश्वग्रीवविनाशनिश्चयं समागतं तत्प्रदेशं अन्तःपुरम् । दृष्टः छिन्नगलनाडीनिस्सरद्रुधिरपकविलुप्तगात्रः रक्तचन्दनकृताऽङ्गरागः इव, उपरि परिभ्रमत्पिशिताऽशिपक्षिनिवारितरविकरप्रसरः धृतमहाप्रमाणछत्रोपममिव, सन्निहितनिपतितप्रधानपुरुषवर्गः आस्थानगतः इव अने कृपा करीने तमारा चरण-कमळनी सेवाथी अमने आभारी बनावो. एक तमने मूकीने अमारो बीजो स्वामी नथी. (2) एम सांभळी त्रिपृष्ठ बोल्यो के-"अरे! राजाओ!तमे आम शुं बोलो छो? एमां तमारो शो दोष छे? पराधीन जनोनी एवी ज गति होय छे, माटे मारी तरफनो भय मूकी दो. भय के विप्लवनी प्रशांति साथे तमे पोतपोतानुं राज्य भोगवो. मारी छत्रछाया तळे रहेतां तमने देवेंद्र पण पराभव पमाडनार नथी.' एवामां त्रिपृष्ठनी सेवामां हाजर थयेला राजाओने जोतां, अश्वग्रीवना नाशनो निश्चय करी राजरमणीओ ते स्थाने आवी. त्यां छेदायेल गळानी नसमांथी नीकळता रुधिरना पंकथी अंगे विलिप्त थयेल ते जाणे शरीरे रक्तचंदननो लेप कर्यो होय तेवो भासतो, उपर मांसलुब्ध पक्षीओ भमवाथी सूर्य किरणने अटकावनार जाणे मोटुं छत्र धारण कर्युं होय अने पासे पडेला जमीनदोस्त थयेला प्रधान पुरुषोने लीधे जाणे राज-सभामां बेठो होय
Page #287
--------------------------------------------------------------------------
________________ 272 श्रीमहावीरचरित्रम् अच्चंततिक्खदुक्खावहं तारिसमवत्थंतरं से पासिऊण अक्कंदिउमारद्धमेवमंतेउरं हा हा कयंत! निक्करुण! किं तए पाव एवमायरियं? | जं evaMvihapuhaIpahU'vi एसो हयास हओ । / 1 / / किं एत्तियाहिं निहयाहिं तुज्झ तित्ती न सुहडकोडीहिं । उप्पन्ना निप्पुन्नय! जमेस रायावि संहरिओ । / 2 / / हे चक्क! निक्किव! कहं सपहुविणासाजसो तए विहिओ?| tubbhehi'vi किं जक्खा! उवेक्खियं निग्घिणा एयं? ॥3॥ हे काल! बद्धवरवंसजाय! तुज्झवि गुणेण किं तेण? | हा हा रक्खामणिणो! वीसत्थविणासगा तुब्भे । / 4 / / ashvgriivnrendrH| अथ अदृष्टपूर्वं अत्यन्ततीक्ष्णदुःखाऽऽवहं तादृशमवस्थान्तरं तस्य दृष्ट्वा आक्रन्दितुमारब्धमेवमन्तःपुरम् - हा हा कृतान्त! निष्करुण! किं त्वया पाप्मेव्माच्रित्म्?| यतः एवंविधपृथ्वीप्रभुः अपि एषः हताश! हतः? ॥1॥ किमेतावद्भिः हतैः तव तृप्तिः न सुभटकोटिभिः । उत्पन्ना निष्पुण्यक! यदेषः राजाऽपि संहृतः । / 2 / / हे चक्र! निष्कृप! कथं स्वप्रभुविनाशाऽयशः त्वया विहितः? | युष्माभिः अपि किं यक्षाः! उपेक्षितं निघृणैः अयम्? / / 3 / / हे काल! बद्धवरवंशजात! तवाऽपि गुणेन किं तेन्?| हा! हा! रक्षामणयः! विश्वस्तविनाशकाः यूयम् । / 4 / / एवो अश्वग्रीव तेमना जोवामां आव्यो, एटले पूर्वे न जोयेल अने अत्यंत तीक्ष्ण दुःख पमाडनार राजानी तेवी अवस्था जोइने अंतःपुर आ प्रमाणे आझंद-विलाप करवा lAgyuM't! &t! said! naya! te भाज् 55 35 आर्यु? तश! आपा नरेंद्रनो 55 n॥2॥ 72री नाप्यो. (1) अरे! आटला बधा करोडो सुभटोने मारतां तेने तृप्ति न थै के निष्फर्या! आ राजाने पण मारी नाख्यो? (2) हे निष्कप चक्र! तें पोताना स्वामीना विनाशथी अपयश केम व्होरी लीधो? हे यक्षो! तमे पण दयाहीन थैने ॥ 2रानी उपेक्षा 3 री? (3) श्रेष्ठ वंशमां उत्पन्न थयेल हे काल! तारा पण ते गुणथी शुं? हा हा रक्षामणि-रत्नो! तमे पण विश्वासीना विनाश नीवसि! (4)
Page #288
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 273 घी घी पुरोहियाहम! चिरकालं तप्पियं तए जलणं । निल्लज्ज! कहसु संपइ असिवं किं जं पडिक्खलियं? / / 5 / / हे अंगरक्खवग्गा! तुब्भेऽविहु कीस संपइ पलाणा?| हा हा एगपए च्चिय सव्वंपि परंमुहं जायं । / 6 / / हा पाणनाह! संपइ pddihypddivkkhsuhddlkkhNmi| tumae saggovagae तडक्किही कस्स जयढक्का? ।7॥ हा रायलच्छि! वेहव्वदूसिए कीस जीवसि इयाणि? | इहराणुहवसि दुक्खं दूमिज्जंती कुनाहेहिं । / 8 / / इय विलविरीहिं निद्दयताडियथणवठ्ठतुट्टहाराहिं । वेहव्वदुक्खभरभज्जिरीहिं पल्हत्थवलयाहिं । / 9 / / धिक् धिक् पुरोहिताऽधम! चिरकालं तर्पितं त्वया ज्व्ल्न्म्। निर्लज्ज! कथय सम्प्रति अशिवं किं यत् प्रतिस्खलितम् । / 5 / / हे अङ्गरक्षवर्गाः! यूयं अपि खलु कथं सम्प्रति पलायिताः? | हा! हा! एकपदे एव सर्वमपि पराङ्मुखं जातम् । / 6 / / हा प्राणनाथ! सम्प्रति प्रतिहतप्रतिपक्षसुभटलक्षे । त्वयि स्वर्गोपगते तटत्करिष्ये कस्य जयढक्का? / 7 / / हा राजलक्ष्मि! वैधव्यदूषिते! कथं जीवसि इदानीम्?| इतरथा अनुभवसि दुःखं दूयमाना कुनाथैः । / 8 / / एवं विलपतीभिः निर्दयताडितस्तनपृष्ठत्रुटद्धाराभिः । वैधव्यदुःखभरभग्नाभिः पर्यस्तवलयाभिः । / 9 / / अरे! अधम पुरोहित! तें घणो काल अग्निने तृप्ति पमाडी छे, माटे ते निर्लज्ज! कहे के अत्यारे आ शुं अभंग-शिव थयु? 3 माम बधुं स्पादित था पाभ्युं. (5) हे अंगरक्ष! तमे 59 / अत्यारे म पसायन री गया? &t! !! 4g मे.ही साथे विभु5 tha6 गयु. (7) हा प्राणनाथ! लाखो शत्रु सुभटोने हणनार तमे अत्यारे स्वर्ग जतां, कोनी जयढक्का वागशे? (7) हा राजलक्ष्मी! तुं वैधव्यथी दूषित थतां have zA mATe jIve che? nahi to कुनाथथी दुभाती तुं दुःख अनुमवीश. (8) ए प्रमाणे विलाप करती, अत्यंत छातीने कूटती, मोतीना हारोने तोडती, वैधव्य दुःखथी संताप पामती,
Page #289
--------------------------------------------------------------------------
________________ 274 अणवरयघोरगलियंसुवाहं रुन्नं तहा म्य्च्छीहिण्। जह तद्देसगएणं रुन्नं पक्खीणवि गणेणं ॥10॥ जुम्मम् । ताहेऽणुजीविणा परियणेण पम्मुक्कपोक्करुन्नेण । आसग्गीवसरीरं खित्तं जालाउले जलणे ॥11॥ श्रीमहावीरचरित्रम् एत्थंतरे अंतेउरीजणवेहव्वदुक्खमसहमाणोव्व, पयंडरणकम्मदंसणभयभीओव्व, तिक्खासिखंडियहयरुंडावलोयणुत्त रहतुरंगोव्व, समीरणुद्धयरुहिरसीयरासारसंसित्तोव्व आलोहियमंडलो झडत्ति चक्खुगोयरमैक्कंतो सहस्सकिरणो । गवलगुलियालिवलयकज्जलतिमिरपर्3अलपडकयावगुंठणा, फुरंततारनयणा, अणवरयनिवडंतउक्काफुलिंगुग्गारच्छलेण मणोइरित्तपरिपीयसुहडजणरुहिरगंडूसं व मुयंती महारक्खसिव्व भयजणणी पसरिया अनवरतघोरगलिताऽश्रुवाहं रुदितं तथा मृगाक्स्सीभिः। यथा तद्देशगतेन रुदितं पक्षिणामपि गणेन ॥10॥ युग्मम् तदा अनुजीविना परिजनेन प्रमुक्तपूत्काररुदनेन । अश्वग्रीवशरीरं क्षिप्तं ज्वालाऽऽकुले ज्वलने ॥ 11 / / अत्रान्तरे अन्तःपुरजनवैधव्यदुःखम् असहमानः इव, प्रचण्डरणकर्मदर्शनभयभीतः इव, तीक्ष्णाऽसिखण्डितहयरुण्डाऽवलोकनोत्त्रस्तरथतुरङ्गः इव, समीरणोद्धूतरुधिरसीकरसारसंसिक्तः इव आलोहितमण्डलः झटिति चक्षुगोचरं अतिक्रान्तः सहस्रकिरणः । गवल (य ? )गुलिकाऽलिवलयकज्जल-तिमिरपटलपटकृताऽवगुण्ठना, स्फुरत्तारनयना, अनवरतनिपतदुल्कास्फुलिङ्गोद्गारच्छलेन मनोऽतिरिक्तपरिपीतसुभटजनरुधिरगण्डूषमिव मुञ्चन्ती महाराक्षसी इव भयजननी प्रसृता रजनी । स्थितः निजनिजस्थानेषु जनः । क्रमेण च जाते वलय-कंकणोने दूर फेंकी देती अने निरंतर अश्रुप्रवाहने मूकती एवी राज2मणीओ एवी रीते 2DI के जे सांभलतां ते प्रदेशना पक्षीओ पण रोवा लाग्यां. (9/10) पछी पोक मूकीने रोता सेवक-परिजनोए अश्वग्रीवनुं मृत शरीर, ज्वाळायुक्त अग्निमां नाख्युं. (11) एवामां राज2मणीओना वैधव्य-दु:खने जाणे सहन करी शकतो न होय, प्रचंड संग्राम जोवाथी जाणे भयभीत थयो होय, तीक्ष्ण तरवारोथी खंडित थयेला अश्वोना धड-कलेवर जोतां जेना 2थाश्वो जाणे त्रास पाम्या होय, अने पवनथी उडेल रुधिरना बिंदुओथी जाणे संसिक्त थयेल होय एवो सूर्य रक्त बनी अस्त पाम्यो. एटले जंगली पाडाना शींगडाना वलय समान श्याम तिमिर-पडलरूप पटथी आच्छादित थयेल, तारारूप लोचनथी चमकती, निरंतर पडता उल्कापातना अग्निकण रूप उगारना बहाने जाणे इच्छा उपरांत सुभटोनुं लोही पीवाथी कोगळा मूकती होय, महा राक्षसनी जेम भय पमाडनार एवी रात्रि प्रसरवा लागी, जेथी लोको
Page #290
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 275 र्य्न्नी। ठिओ नियनियट्ठाणेसु ज्ञ्नो। कमेण य जाए पहायसमए भणिया तिविठ्ठणा नियपुरिसा-'भो भो गच्छह संगामभूमि, निरूवेह पहारपरव्वसे जोहनिवहे, करेह ओसहघायबंधाइणा परित्ताणं, परिमग्गह दुट्ठतुरंगमपल्हत्थिए पत्थिवेत्ति सम्मं निउंजिऊण अंतेउरेण समं samagganaravaivaggapariyario sameo poynnpurN| tao नयरलोएण कयं वेजयंती, सहस्साभिरामं ठाणठाणनिबद्धमंचारूढविलासिणीनट्टरमणिज्जं, पमुक्कसुरभिपुप्फपुंजोवयारकलियरायमग्गं, पहयपडुपडहपमुहजयतूरनियरं नयरं पविट्ठो महया विभूइए तिवित्थ्त्थ्। जहोचियठाणेसु ठिओ सेसो प्रिवारो। तओ कैवय वासराइं तत्थ ठाऊण पुणोऽवि समग्गबलकलिओ चक्क-छत्त-धणु-मणि-माला-गया-संख-रयणपरिगओ निग्गओ दिसिविजयनिमित्तं तिविट्ठकमेण पसाहियं भारहद्धखेत्तं । अपणयपुव्वा नामिया प्त्थिवा। गाहिया सेवावित्तिं । गहियाइं तेहिंतो करि-तुरय-रयणपमुहाइं फान्न्पाहुद्दाइण्। एवं च प्रभातसमये भणिताः त्रिपृष्ठेन निजपुरुषाः 'भोः भोः गच्छत सङ्ग्रामभूमिम्, निरूपयत प्रहारपरवशान् योधनिवहान्, कुरुत औषधघात(व्रण)बन्धनादिना परित्राणम्, परिमृगयध्वं दुष्टतुरङ्गपर्यस्तान् पार्थिवान् इति सम्यग् नियुज्य अन्तःपुरेण समं समग्रनरपतिवर्गपरिवृत्तः समेतः पोतनपुरम् । ततः नगरलोकेन कृता वैजयन्ती, सहस्राऽभिरामं स्थानस्थाननिबद्धमञ्चाऽऽरूढ-विलासिनीनाट्यरमणीयम्, प्रमुक्तसुरभिपुष्पपुञ्जोपचारकलितराजमार्गम्, प्रहतपटुपटहप्रमुखजयतूरनिकरम् नगरं प्रविष्टः महत्या विभूत्या त्रिपृष्ठः । यथोचितस्थानेषु स्थितः शेषः परिवारः । ततः कतिपयानि वासराणि तत्र स्थित्वा पुनः अपि समग्रबलकलितः चक्र-छत्र-धनुष्क-मणि-माला-गदा-शङ्ख-रत्नपरिगतः निर्गतः दिग्विजयनिमित्तं त्रिपृष्ठः । क्रमेण प्रसाधितं भरतार्द्धक्षेत्रम् । अप्रणतपूर्वाः नामिताः पार्थिवाः । ग्राहिता सेवावृत्तिम् । ग्राहीतानि तेभ्यः करि-तुरग-रत्नप्रमुखाणि प्रधानप्राभृतानि । एवं च निःशेषमण्डलाधिपसहस्राऽनुगम्यमानमार्गः, प्रेक्षमाणः अपूर्वाऽपूर्वनगराणि, स्थापयन् पोतपोताना स्थाने पडी रह्या. पछी अनुक्रमे प्रभात थतां त्रिपृष्ठ पोताना पुरुषोने जणाव्युं -"अरे! तमे रणभूमिमां जाओ अने त्यां प्रहारथी घायल थयेला योधाओनी तपास करो. तेमना घा औषधादिकथी तेमनुं रक्षण करो अने दुष्ट अश्वोए नीचे पाडेला राजाओनी शोध करो. ए प्रमाणे पोतना सेवकोने त्यां नियुक्त करी, अंतःपुर सहित अने समस्त राजाओथी परवरेल त्रिपृष्ठ पोतनपुरमां आव्यो, अने नगरजनोए हजारो ध्वजाओथी शणगारेल, स्थाने स्थाने बांधेल मांचडापर नाटक करती वारांगनाओथी रमणीय, पाथरेल सुगंधी पुष्पोना पुंजथी व्याप्त राजमार्गयुक्त अने मनोहर पटह प्रमुखना प्रगट जयनादथी गर्जित, एवा ते नगरमां महाविभूतिपूर्वक त्रिपृष्ठ दाखल थयो, एटले शेष परिवार यथोचित स्थाने रह्यो. पछी हिसो त्या 24ई, 3री 59 ॥ 5धा सैन्य सहित अने 28, छत्र, धनुष्य, मणि, भात, TEL, शंभ- से रत्नोयुक्त त्रिपृष्ठ दिग्विजय करवा नीकळ्यो. अनुक्रमे तेणे भरतार्थ क्षेत्र साध्युं. पूर्वे न नमेला राजाओने नमाव्या, तेमने सेवावृत्तिमां स्थाप्या, अने तेमनी पासेथी हाथी, अश्व, रत्न प्रमुख किंमती भेटो लीधी. एम बधा
Page #291
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् नीसेसमंडलाहिवसहस्साणुगम्ममाणमग्गो, पेच्छंतो अपुव्वापुव्वनयराइं, ठाविंतो अंग-वंगकलिंगाइसु अन्नन्ननरिंदे पत्तो मगहाविसए । तहिं च दिट्ठा कोडिपुरिसवोज्झा महासिला । सा य भुयबलावलेवओ लीलाए वामभुयदंडेण उक्खिविऊण छत्तगं व धरिया सीसोवरिं । अतुलियबलावलोयणहरिसुप्फुल्ललोयणेहि य कओ नरवईहिं जयजयारवो, पढियं च मागहगणेहिं, कहं ? 276 देव! मणालागारो तुज्झ करो कलियरुंदकोडिसिलो । सिरिधरियधरणिवट्ठस्स वहै सेसस्स समसीसि । / 1 / / तु एवंविहलीलाइएण चित्तं न कंपए कस्स । जै सव्वहावि पत्थरविणिम्मिओ होज्ज सो न जणो ? / / 2 / / अङ्ग-बङ्ग-कलिङ्गादिषु अन्याऽन्यनरेन्द्रान् प्राप्तः मगधविषये । तत्र च दृष्टा कोटिपुरुषवोढव्या mhaashilaa। सा च भुजबलाऽवलेपतः लीलया वामभुजदण्डेन उत्क्षिप्य छत्रम् इव धृता shiirssopri। अतुलितबलाऽवलोकनहर्षोत्फुल्ललोचनैः च कृतः नरपतिभिः जयजयाऽऽरवः, पठितं च मागधगणैः, कथम्? - देव! मृणालाऽऽकारः तव करः कलितविस्तीर्णकोटिशिलः । शिरःधृतधरणिपृष्ठस्य वहति शेषस्य तुल्यताम् । / 1 / / तव एवंविधलीलायितेन चित्तं न कम्पते कस्य । यदि सर्वथाऽपि प्रस्तरविनिर्मितः भवेत् सः न जनः । / 2 / / हजारो राजाओथी अनुसरातो, नवा नगरादिक जोतो, अंग, वंग, कलिंगादि देशोमां अन्य अन्य राजाओने स्थापन करतो ते मगध देशमां पहोंच्यो, त्यां कोटि पुरुषो उपाडी शके तेवी महाशिला तेना जोवामां आवी, एटले पोताना भुजबळना गर्वथी तेने लीलापूर्वक डाबा भुजदंडथी उंचे उपाडी छत्रनी जेम तेणे zi252 धारण करी. एम अतुल बळ जोवाथी हर्षने लीधे विकास पामता लोचनवाळा राजाओए जय जया2व कर्यो अने मागधजनोए आ प्रमाणे गुणगान कर्या हे देव! मृणाल समान अने विशाळ कोटिशिलाने धारण करनार एवो तमारो हाथ, शिरे धरणीपृष्टने धरनार शेषनागनी समानता बतावे छे. (1) तमारी आवी लीलाथी कोनुं चित्त कंपायमान न थाय? परंतु ते जन सर्वथा पत्थरथी बनावेल न होवो भेहये. (2)
Page #292
--------------------------------------------------------------------------
________________ 277 तृतीयः प्रस्तावः इय मागहेहिं णेगप्पयारवयणेहिं sNthunnijjNto। मोत्तूणं कोडिसिलं चलिओ राया सपुरहुत्तं । / 3 / / गच्छन्तो य पत्तो दंडगारन्नपरिसरं, तहिं च खंधावारनिवेसं काऊण ठिओ कैवय वास्राई। एगया य रयणीमज्झनिब्भरपसुत्ते सेवगजणे अणुरत्तविरत्तपरिवारचारमुवलंभिउं करकलियचक्को, कयवेसपरियत्तो, अणुवलक्खिज्जमाणो जामकरिघडारूढेहिं अंगरक्खेहिं नीहरिओ एगागी वासुदेवो निययगुड्डुराओ, अमुणियपयप्पयारो य इओ तओ परिब्भमंतो जाव खंधावारनिवेसमैक्कमिऊण गच्छइ ताव निसामेइ थेवदेसंतरियं मंदं मंदं कोलाहलं । तं च निसामिऊणुप्पन्नकोऊहलो पधाविओ तयभिमुहं । कमेण पत्तो एगं बहलतरुवरसंछन्नं काणणं । तहिं च पत्तस्स उवसंतो सो कोलाह्लो। तओ ऽकिं बिभीसिया एसा? मैविब्भमो इति मागधैः नैकप्रकारवचनैः संस्तूयमानः । मुक्त्वा कोटिशिलां चलितः राजा स्वपुराभिमुखम् । / 3 / / गच्छन् च प्राप्तः दण्डकारण्यपरिसरम्, तत्र च स्कन्धावारनिवेशं कृत्वा स्थितः कतिपयानि वास्रान्नि। एकदा च रजनीमध्यनिर्भरप्रसुप्ते सेवकजने अनुरक्त-विरक्तपरिवारचारमुपलब्धुं करकलितचक्रः, कृतवेशपरावर्तः, अनुपलक्ष्यमाणः यामकरिघटाऽऽरुद्धैः अङ्गरक्षैः निहृतः एकाकी वासुदेवः निजावसतः(?), अज्ञातपदप्रचारः च इतस्ततः परिभ्रमन् यावत् स्कन्धावारनिवेशं अतिक्रम्य गच्छति तावद् निशृणोति स्तोकदेशाऽन्तरितं मन्दं मन्दं कोलाहलम् । तच्च निश्रुत्य उत्पन्नकुतूहलः प्रधावितः तदभिमुखम् । क्रमेण प्राप्तः बहुतरुवरसञ्छन्नं काननम् । तत्र च प्राप्तस्य उपशान्तः सः कोलाहलः । ततः 'किं बिभीषिका एषा? एम अनेक प्रकारे मागधजनोथी वखणातो त्रिपृष्ठ कोटिशिलाने मूकीने पोताना नगर भणी चाल्यो. (3) जतां जतां ते दंडकारण्यनी भूमिमां गयो अने सेनाने स्थापन करीने ते केटलाक दिवस त्यां रह्यो. एकदा सेवको बधा गाढ निद्रामां हता, ते वखते अनुरक्त अने विरक्त परिवारनी तपास करवा, वेशपरावर्त करी, हाथमां चक्र लै, यामहस्ती (पहेरामां उभा रहेता मातंगो) पर आरूढ थयेला अंगरक्षकोनुं लक्ष्य चूकावी, वासुदेव एकलो पोताना तंबुमांथी बहार नीकळ्यो अने पद-प्रचार जणाव्या विना आम तेम भ्रमण करतां ते सैन्य-प्रदेशने ओळंगी आगळ जेटलामां जाय छे, तेवामां थोडे छेटे मंद मंद कोलाहल तेना सांभळवामां आव्यो. जे सांभळी कुतूहल पामतो त्रिपृष्ठ ते तरफ दोड्यो अने घणा वृक्षोथी व्याप्त एक वनमां पहोंच्यो. त्यां जतां पेलो कोलाहल शांत थै गयो. एटले-"A शुं भयचेष्टा छे के मारो गतिविभ्रम छे? एम केटलामां विचारे
Page #293
--------------------------------------------------------------------------
________________ 278 श्रीमहावीरचरित्रम् वा ममे त्ति जाव चिंतेइ ताव काणणब्भंतराओ समुट्ठिओ सदुक्खनरधणियसद्दो, तदणुमाणेण य पुणो पट्ठिओ तिविडू । अह वच्छत्थलविफुरंतकोत्थुभमणिमऊहविद्धंसियंघयारे जाए तत्थ पएसे थेवंतरगएण हरिणा दिट्ठो रुक्खेण समं विविहबंधणबद्धो पुरिसो, पुच्छिओ सो उचियायरेण 'भो को तुमं? केण वा इममवत्थंतरं पाविओसित्ति?', तेण जंपियं-'महाणुभाग! निविडबंधणत्तणओ न सक्केमि प्रिखिउण्। ता अवणेहि बंधे जेण साहेमि त्ति कहिए तिविट्ठणा चक्केण निक्कंतिया बंधा । जाओ वीसत्थो, भणिउं पवत्तो य-'अहो निक्कारणपरमबंधुव्व निसामेहि मम वित्तंतं, अहं रयणसेहरो नाम विज्जाहरो रूवलावन्नसुंदराइगुणावहिभूयाए सिंहलरायधूयाए विजयवईनामाए पुव्वं चिय बहुप्पयारपत्थणाहिं दिन्नाए परिणयणत्थं संपयं समग्गसामग्गीसणाहो जाव तत्थ पट्ठिओ ताव एत्थप्पएसे संपत्तो समाणो वाउवेगाभिहाणेण वेरिणा विज्जाहरेण सव्वस्समवहरिऊण 'दुक्खेण मरौत्ति मतिविभ्रमः वा मम' इति यावत् चिन्तयति तावत् काननाऽभ्यन्तरतः समुत्थितः सदुःखनरध्वनितशब्दः । तदनुमानेन च पुनः प्रस्थितः त्रिपृष्ठः । अथ वक्षस्थलविस्फुरत्कौस्तुभमणिमयूखविध्वस्ताऽन्धकारे जाते तत्र प्रदेशे स्तोकान्तरगतेन हरिणा दृष्टः वृक्षेण समं विविधबन्धनबद्धः पुरुषः । पृष्टः सः उचिताऽऽदरेण 'भोः कः त्वम्? केन वा इदमवस्थान्तरं प्राप्तः असि?' तेन जल्पितं-'महानुभाग! निबिडबन्धत्वात् न शक्नोमि परिकथयितुम् । तस्माद् अपनय बन्धान् येन कथयामि' इति कथिते त्रिपृष्ठेन चक्रेण निष्कर्तिताः ब्न्धाः। जातः विश्वस्तः, भणितुं प्रवृत्तश्च 'अहो निष्कारणपरमबन्धुः इव निश्रुणु मम वृत्तान्तम् । अहं रत्नशेखरः नामा विद्याधरः रूप-लावण्य-सुन्दरादिगुणावधिभूतया सिंहलराजदुहित्रा विजयवतीनाम्ना पूर्वम् एव बहुप्रकारप्रार्थनाभिः दत्ते (सति) परिणयनार्थं साम्प्रतं समग्रसामग्रीसनाथः यावत् तत्र प्रस्थितः तावदत्र प्रदेशे सम्प्राप्तः सन् वायुवेगाऽभिधानेन वैरिणा विद्याधरेण सर्वस्वमपहृत्य 'दुःखेन मरतु' इति छे, तेटलामां वनमांथी कोइ दुःखी पुरुषनो गाढ शब्द संभळायो, तेने अनुसरीने त्रिपृष्ठ पुनः आगळ चाल्यो अने वक्षस्थळमां स्कुरायमान कौस्तुभ-मणिना किरणथी अंधकारनो नाश थतां थोडुं आगळ चालवाथी वासुदेवे, वृक्षनी साथे विविध बंधने बांधेल एक पुरुष दीठो. तेणे उचितादरथी तेने पूछ्युं-"अरे! तने आवी अवस्था कोणे पमाडी छे?" ते बोल्यो-"हे महानुभाव! हुं निबिड बंधने बांधेल होवाथी कंइ पण कही शकतो नथी, माटे मने बंधनमुक्त करो के जेथी तमने बधी हकीकत संभळावुं.' एम तेना कहेवाथी त्रिपृष्ठ पोताना चक्रथी बंध कापी नाख्या, एटले ते स्वस्थ थईने बोल्यो-"अहो! निष्कारण परमबंधो! तमे मारो वृत्तांत सांभळो:- हुं रत्नशेखर नामे विद्याधर छुं. rU5-लावण्य, सौंदर्यादि गुणोनी अवधिभूत एवी सिंहलराजानी विजयवती नामनी पुत्री, पूर्वे अनेक प्रकारनी प्रार्थना करतां मने आपवामां आवी, जेथी अत्यारे बधी सामग्री सहित तेने परणवा निमित्ते चाल्यो अने केटलामां आ प्रदेशमां आव्यो, तेटलामां वायुवेग नामना मारा शत्रु विद्याधरे बधुं छीनवी laine"A दुःखे मरण पामे" एम धारी मने आम गाढ बंधने बांधीने ते चाल्यो गयो.' त्रिपृष्ठ कह्युं-"तुं विद्याधर थैने
Page #294
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 279 विभावितेण एवं गाढं बंधिऊण चत्तोऽम्हि । ' तिविठ्ठणा भणियं-'तुमं विज्जाहरो होऊण केण कारणेण भूमिगोयरधूयं उव्वोढुमिच्छसि?' तेण जंपियं-'महाभाग! अपव्वं किंपि से रूवं असरिसं च लायन्नं ति। तिविठ्ठणा चिंतियं-'जै सच्चं चिय एवंविहगुणोववेया सा ता मम जोग्गा परिणेउंति विभाविऊण भणिओ एसो-'अहो तुमए उव्वूढावि एसा तेण वेरिणा हीरिही, ता किं निरत्थएण त्दुव्ल्ण्भेन्न्?|' विज्जाहरेण जंपियं-'सच्चमेयं जै तुम्ह सत्ती अत्थि ता तुब्भे परिणेह, परिचत्ता मए इयाणिं । ' पडिवन्नं तिविट्ठणा । कयप्पणामो गओ सट्ठाणं विज्जाह्रो। हरिणावि सिंहलेसरं अणेगप्पयारेहिं पत्थिऊण परिणीया सा विजयवई धूया, आगओ य निययपुरं, पडिच्छिओ म्हारायाभिसेओ। जाया बत्तीसं सहस्सा जुवईणं अह निच्चपयट्टविसट्टगीयझंकारमिस्समुरवरवे । नड-चेड-चाडुकारयकिंकरनरनियरपरियरिए ॥1॥ विभाव्य एवं गाढं बद्ध्वा त्यक्तः अहम् । त्रिपृष्ठेन भणितं त्वं विद्याधरः भूत्वा केन कारणेन भूमिगोचरदुहितरमुद्वोढुम् इच्छसि?' तेन जल्पितं 'महाभाग! अपूर्वं किमपि तस्याः रूपं, असदृशं च लावण्यम्' इति । त्रिपृष्ठेन चिन्तितं 'यदि सत्यं एव एवंविधगुणोपपेता सा ततः मम योग्या परिणेतुम्' इति विभाव्य भणितः एषः 'अहो त्वया उद्धूढा अपि एषा तेन वैरिणा हृष्यते, तस्मात् किं निरर्थकेन तदुपलम्भेन?' विद्याधरेण जल्पितं 'सत्यमेतद्, यदि तव शक्तिः अस्ति तदा त्वं परिणय, परित्यक्ता मया इदानीम्|' प्रतिपन्नं त्रिपृष्ठेन । कृतप्रणामः गतः स्वस्थानं विद्याध्र्ः। हरिणाऽपि सिंहलेश्वरं अनेकप्रकारैः प्रार्थयित्वा परिणीता सा विजयवती दुहिता, आगतश्च निजपुरम्, प्रतीच्छितः महाराजाऽभिषेकः । जाता द्वात्रिंशत्सहस्राणि युव्तीनाम्। - अथ नित्यप्रवृत्तविकसितगीतझङ्कारमिश्रमुरजरवे । नट-चेट-चाटुकारक-किङ्करनरनिकरपरिवृत्ते । / 1 / / भूमिचारनी कन्या शा माटे परणवा इच्छे छे?" ते बोल्यो-"हे महाभाग! तेणीनुं रूप कंइ अपूर्व ज छे, अने लावण्य पण असाधारण छे. एटले वासुदेवे विचार कर्यो के "जो खरी रीते ते आवा प्रकारना गुणोयुक्त होय, तो मारे परणवा योग्य छे.' एम चिंतवी तेणे विद्याधरने कह्युं-"अहो! तुं परणीश, तोपण ते वैरी एने हरी जशे, तेथी निरर्थक तेने परणवाथी शुं?' विद्याधर बोल्यो-"e तो सत्य छे, परंतु जो तमारी zakti hoya, to tame ene परणो. हुं हवे तेनी आशा मूकी दौं छुं. एटले वासुदेवे ते वात स्वीकारी. पछी प्रणाम करीने विद्याधर पोताना स्थाने चाल्यो गयो. हवे सिंहलेश्वरने अनेक प्रकारे समजावीने त्रिपृष्ठ तेनी विजयवती कन्या साथे परण्यो, अने ते पोताना नगरमां आव्यो. त्यां तेनो महा-राज्याभिषेक करवामां आव्यो अने ते बत्रीस हजार कन्याओ परण्यो. पछी निरंतर प्रवर्तेला सुंदर संगीतना स्वरमिश्रित ज्यां मृदंग वागी रह्यां छे, नट, नोकर, चाटुकार,
Page #295
--------------------------------------------------------------------------
________________ 280 श्रीमहावीरचरित्रम सुविभत्तचित्तविच्छित्तिसुंदरे मंदिरे निव्स्मान्नो। ऐपडिहयपडिवक्खं तिखंडभरहं च रक्खंतो । / 2 / / भयवसनमंतसामंतमंडलो त्रुन्निस्त्थ्म्ज्झ्गो। आखंडलोव्व भुंजइ विसए पंचप्पयारेऽवि । / 3 / / नवरं विजयवईए नामंपिहु नेव गिण्हइ तिविठू । ईसाविसायवसओ सा य पओसं समुव्वहै । / 4 / / एवं वोलंतंमि काले अन्नया नियमाहप्पनिहयदुभिक्खाइदुक्खनिवहो समागओ भयवं seyNstitthyro। विरइयं देवेहिं विसालसालवलयपरिक्खित्तं विचित्तमणिमय-सिंहासणाभिरामं भवभयत्तसत्तसंताणेक्कसरण्णं स्मोस्र्न्न्ण्। तओ सायरमिलंतसुरिंद-संदोहथुणिज्जमाणो सुविभक्तचित्रविन्याससुन्दरे mandire nivsn। अतिप्रतिहतप्रतिपक्षं त्रिखण्डभरतं च रक्षन् । / 2 / / भयवशनमत्सामन्तमण्डलः तरुणीसार्थमध्यगतः । आखण्डलः इव भुनक्ति विषयान् पञ्चप्रकारान् अपि । / 3 / / केवलं विजयवत्याः नाम अपि खलु नैव गृह्णाति त्रिपृष्ठः । ईर्षाविषादवशतः सा च प्रदोषं समुद्वहति । / 4 / / एवमतिक्रान्ते काले अन्यदा निजमाहात्म्यनिहतदुर्भिक्षादिदुःखनिवहः समागतः भगवान् श्रेयांसतीर्थंकरः । विरचितं देवैः विशालशालवलयपरिक्षिप्तं विचित्रमणिमयसिंहासनाऽभिरामं भवभयार्त्तसत्त्वसन्तानैकशरणं smvsrnnm। ततः सादरमिलत्सुरेन्द्रसन्दोहस्तूयमानः उपविष्टः सिंहासने जिन्ः। अत्रान्तरे किंकरजनोथी परिपूर्ण अने विविध प्रकारनी चित्र-रचनाथी मनोहर एवा आवास-भुवनमां रहेता, समस्त वैरीओनो विनाश करी त्रिखंड भारतनुं रक्षण करता, (1/2). भयने लीधे बधा सामंतो जेने नमता रहे छे अने तरूणीओना मध्यमां रही, ते इंद्रनी जेम पांच प्रकारना विषयो मोगा लाग्यो, (3) परंतु विजयवतीनुं ते नाम पण लेतो न हतो, जेथी इर्षा अने विषादथी ते पण भारे वेषने धारण करवा चुओल्ल्. (4) ए प्रमाणे वखत जतां एकदा पोताना माहात्मथी दुर्भिक्षादि दुःखोने टाळनार एवा श्रेयांसनाथ भगवान त्यां पधार्या, एटले देवताओए विशाळ त्रण गोळाकार गढयुक्त, विचित्र मणिमय सिंहासनथी सुंदर अने भवभयथी त्रास पामता प्राणीओने एक शरणरूप एवुं समवसरण रच्युं. त्यां सादर एकत्र थता सुरेंद्रोथी स्तुति
Page #296
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 281 उवविट्ठो सिंहासणे जिणो । एत्थंतरे जिणागमणनिउत्तपुरिसेहिं वद्धाविओ तिविट्टू । कहिओ जिन्नाग्म्न्न्विय्रो। तओ हरिसभर समुल्लसंतरोमंचेण य दवावियं पीइदाणं सङ्घदुवालसकलहोयकोडीओ तेसिं पुरिसाणं । समग्गबलवाहणो अचलेण समेओ य गओ वासुदेवो वंदणवडियाए । छत्ताइच्छत्तपमुहं जिणाइसयमवलोइऊण परिचत्तसयलरायचिंधो दूराओ च्चिय पयचारेण गंतूण तिपयाहिणापयाणपुव्वयं जयगुरुं नमंसिऊण एवं थोडं पवत्तोजय संसारमहोयहिपडंतजणजाणवत्त ! जयनाह ! / परमसिवमोक्खकारण ! रणवज्जिय! विजियमयमाण ! / / 1 / / निम्महियमोहमाहप्प! दुट्ठकंदप्पदप्पनिद्दलण! | मायाविसवल्लिविणासपरसु जय जय जयप्पवर ! ॥2॥ जिनाऽऽगमननियुक्तपुरुषैः वर्धापितः त्रिपृष्ठः । कथितः जिनाऽऽगमनव्यतिकरः । ततः हर्षभरसम्मुलसद्रोमाञ्चेन च दापितं प्रीतिदानं सार्धद्वादशकलधौतकोट्याः तेषां पुरुषाणाम् । समग्रबलवाहनः अचलेन समेतश्च गतः वासुदेवः वन्दनप्रतिज्ञया । छत्रातिछत्रप्रमुखं जिनाऽतिशयमवलोक्य परित्यक्तसकलराजचिह्नः दूरतः एव पादचारेण गत्वा त्रिप्रदक्षिणाप्रदानपूर्वकं जगद्गुरुं नत्वा एवं स्तोतुं प्रवृत्तः जय संसारमहोदधिपतज्जनयानपात्र! जगन्नाथ! | परमशिवमोक्षकारण! रणवर्जित! विजितमदमान ! ॥1॥ निर्मथितमोहमाहात्म्य! दुस्स्त्त्क्न्द्र्प्द्र्प्निर्द्ल्न्!| मायाविषवल्लीविनाशपरशो! जय जय जगत्प्रवर! / / 2 / / कराता एवा जिनेश्वर सिंहासनपर बिराजमान थया. एवामां केवळ जिनागम निवेदन ka2वा निमित्ते नियुक्त करेला पुरुषोए वासुदेवने वधामणी आपता जिनागमनो प्रसंग कही संभळाव्यो, जे सांभळतां भारे हर्षथी प्रगट थता रोमांचवडे तेणे ते पुरुषोने साडीबार कोटि सुवर्ण प्रीतिदानमां अपाव्युं. पछी समग्र सैन्य वाहन सहित अचलने साथे लैने वासुदेव प्रभुने वंदन करवा चाल्यो. आगळ जतां छत्रादिप्रमुख जिनातिशय जोइने बधा राजचिन्हो तजी, दूरथी ja page चाली त्रण प्रदक्षिणा पूर्वक जगदीशने वंदन करीने ते आ प्रमाणे स्तुति करवा लाग्यो : संसार-सागरमां पडता भव्योने नावरूप एवा हे जगदीश! तमे जय पामो. परम कल्याणरूप मोक्षना कारण, संघर्ष विनाना अने मद, मानने जीतनार हे नाथ! तमे जयवंता वर्ते. (1) मोहना प्रभावने निर्मूळ करनार, दुष्ट कंदर्पना दर्पने दळी नाखनार, मायारूप विष-वेलडीने छेदवामां परशुतुल्य अने जगतमां एक श्रेष्ठ एवा हे प्रभु! तमारो जय थाओ. (2)
Page #297
--------------------------------------------------------------------------
________________ 282 श्रीमहावीरचरित्रम् जय संजमसिरिवल्लह! कोह्म्हाज्ल्न्न्स्ज्ल्ज्ल्वाः!| जय निम्मलकेवलकलियसयलजीवाइयपयत्थ! / / 3 / / जय विण्हुकुलंबरपुण्णचंद! सुर्राय्न्मिय्प्य्क्म्ल्!| निप्पडिमपसमवरपुरपायार! गुणोहसाहार! / / 4 / / जय करुणामयसारणिसरिच्छ! निच्छिन्न्क्म्म्दुम्मूल्!| दुहसेलदलणदंभोलिसरिसनामग्गहण! देव! / / 5 / / नाह! तुह पायपंकयममंदमयनिवहकंतिमयरंदं । फुल्लंधयं व धण्णो सयाऽवितण्हो समल्लियै । / 6 ॥ जय संयमश्रीवल्लभ! क्रोध्म्हाज्व्ल्न्-स्ज्ल्-ज्ल्वाः!| जय निर्मलकेवलकलित-सकलजीवादिकपदार्थः । / 3 / / जय विष्णुकुलाऽम्बर-पूर्णचन्द्र! सुर्राज्ञ्त्-प्द्क्म्ल्!| निष्प्रतिमप्रशम-वरपुरप्राकार! गुणौघसाधारः! / / 4 / / जय करुणाऽमृतसारणीसदृश! nishchinnkrmdrummuul!| दुःखशैलदलन-दम्भोलीसदृशनामग्रहण! देव! ॥5॥ नाथ! तव पादपङ्कजं अमन्दम(न्दामो?)दनिवहकान्तिमकरन्दम् । पुष्पन्धयः इव धन्यः सदा अवितृष्णः समुपसर्पति ॥6॥ संयमलक्ष्मीने वल्लभ, कोपरूप महा-अग्निने शांत करवामां सजल वादळ समान, निर्मळ केवळज्ञानथी समस्त जीवादि पदार्थोने जाणनार एवा हे देवाधिदेव! तमे जय पामो. (3) विष्णु-पिताना कुळरूप आकाशमां पूर्णचंद्र समान, जेमना चरण-कमळने सुरेंद्रोए नमस्कार करेल छे, अप्रतिम प्रशम-पुरना किल्लासमान अने गुणसमूहना एक आधार एवा हे जिसेंद्र! तमे जयवंता वर्तो. (4) करूणा अमृतनी नीकतुल्य, कर्मरूप वृक्षना मूळने छेदी नाखनार, दुःखरूप पर्वतने तोडवामां इंद्रना वजसमान जेमनुं नाम-स्मरण छे एवा हे देव! तमे जय पामो. (5) अमंद आमोद-हर्षना समूह तथा कांतिरूप मकरंदयुक्त एवा तमारा पादपंकजमां भमरानी जेम जे सदा तृस्स्॥2रित् या विना दीन 23 छ, उ नाथ! ते 4 भव्यात्म धन्य छ. (7)
Page #298
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 283 को तुह जिणवर! वयणं अमयं व smtthdoshrnnkhmN| पाऊण कुतित्थियवक्ककलुससलीलं समीहेइ । / 7 / / जैविहु दूरमसारो संसारो तहवि देव! तुम्हेहिण्। विहरंतेहिं मुणिज्जइ सारो निव्वुइपुरीओऽवि । / 8 / / आसग्गीवाइनरिंदविजयलाभाइसु वि नेरिसो नाः!| जाओ ममप्पमोओ जह दंसणमेत्तओ तुज्झ । / 9 / / ता पसिय भुवणबंधव! जैवि तुमं सव्वहा विग्य्रागो। नियचरणदंसणणुग्गहेण मम तहवि सेयंस! / / 10 / / कः तव जिनवर! वचनममृतमिव smstdosshrnnkssmm| प्राप्य कुतीर्थिकवाक्यकलुषसलीलं समीहते? | 7 / / यद्यपि खलु दूरमसारः संसारः तथापि देव! युष्माभिः । विचरद्भिः ज्ञायते सारः निर्वृतिपुरीतः अपि ॥8॥ अश्वग्रीवादिनरेन्द्रविजयलाभादिषु अपि नेदृशः नाथ्!| जातः मम प्रमोदः यथा दर्शनमात्रतः तव । / 9 / / तस्मात् प्रसीद भुवनबान्धव! यद्यपि त्वं सर्वथा विगतरागः । निजचरणदर्शनाऽनुग्रहेण मम तथापि श्रेयांस! / / 10 / / हे जिनेश्वर! समस्त दोषने टाळवामां समर्थ अमृतनी जेम आपना वचननुं पान करीने कुतीर्थीओना मुखथी नाणेस सुषित सालव-4णतुल्य क्यननी tel in 52 ? (7) jo ke संसार तो केवळ असार ज छे. छतां हे देवी! तमो विचरो छो, तेथी मुक्ति नगरी करता पण ते वधारे sA235 मासे. छ. (8) हे नाथी तमारा दर्शन मात्रथी जे मने प्रमोद थयो, तेवो हर्ष अश्वग्रीवादि नरेंद्रोना विजयथी थयेल लाभमां न यो. (8) हे भुवनबंधव! जो के तमे सर्वथा वितराग छो, तथापि डे श्रेयांसनाथी तमारा चरण-दर्शनना अनुग्रहथी भा2| 52 सह प्रसन्न 23.' (10)
Page #299
--------------------------------------------------------------------------
________________ 284 श्रीमहावीरचरित्रम् एवं च सुचिरं थोऊण सो तिविठुनरिंदो निविट्ठो स्मुचिय्त्थान्ने। भगवयावि आजोयणमित्ताणुसारिणीए वाणीए समारद्धा धम्मदेसणा, जहा-'भो भो देवाणुप्पिया! कहकहवि चिरं संसारकंतारमणुपरियट्टमाणेहिं तुम्हेहिं पाविओ एस म्न्नुय्ज्म्मो। जायं aviklpNciNdiattnnN| संपत्ता निक्कलंककुलारोगाइया सामग्गी, समुल्लसिया स्द्ध्म्म्बुद्धी। ता दुगुञ्छह मिच्छत्ताविरैसंगं, समीहह संमत्त-नाण-चरित्तवित्तं, पेच्छह पमायपरपाणिगणदुहविवागं, अणुचिंतह खणदिट्ठनट्ठसरूवयं सव्वभावाणं, विमंसह पुणो दुल्लहत्तणं आरियखेत्ताइलाभस्स, अन्नं च तुच्छेहियसुहलवमेत्तलालसा कीस वसह निस्संका? | किं तुम्ह कयंतेणं निब्भयपत्तं सयं लिहियं? ॥1॥ एवं च सुचिरं स्तुत्वा सः त्रिपृष्ठनरेन्द्रः निविष्टः समुचितस्थाने । भगवताऽपि आयोजनमात्राऽनुसार्या वाण्या समारब्धा धर्मदेशना, यथा-'भोः भोः देवानुप्रियाः! कथंकथमपि चिरं संसारकान्तारम् अनुपरिवर्तमानैः युष्माभिः प्राप्तमिदं मनुजजन्म, जातं अविकलपञ्चेन्द्रियत्वम्, सम्प्राप्ता निष्कलङ्ककुलाऽरोगादिका सामग्री, समुल्लसिता सद्धर्मबुद्धिः । तस्मात् जुगुप्सत मिथ्यात्वाऽविरतिसङ्गम्, समीहध्वं सम्यक्त्व-ज्ञानचारित्रवित्तम्, प्रेक्षध्वं प्रमादपरप्राणिगणदुःखविपाकम्, अनुचिन्तयत क्षणदृष्टनष्टस्वरूपं सर्वभावानाम्, विमृषत पुनः दुर्लभत्वमार्यक्षेत्रादिलाभस्य । अन्यच्च - तुच्छैहिकसुखलवमात्रलालसाः कथं वसत निःशङकाः? | किं युष्माकं कृतान्तेन निर्भयपत्रं स्वयं लिखितम्? / / 1 / / ए प्रमाणे विस्तारथी स्तुति करीने त्रिपृष्ठ नरेंद्र उचित स्थाने बेठो, भगवंते पण योजनगामिनी वाणीथी धर्म-देशना आपवानो प्रारंभ कर्यो. हे देवानुप्रिय भव्यो! संसाररूप वनमां लांबा वखतथी परिभ्रमण करतां तमे आ मनुष्य-जन्म पाम्या छो. अविकल पंचेंद्रियपणुं मळ्युं छे. उत्तम कुळ अने आरोग्य रूप सामग्री मळेल छे. अने धर्मबुद्धि तमने प्राप्त थै छे, माटे मिथ्यात्व अने अविरतिना संगनी उपेक्षा करो, सम्यक्त, ज्ञान अने चारित्ररूप वित्त-धनने वांछो, प्रमादी प्राणीओना दुःख-विपाकने जुओ, क्षणवारमां दृष्टनष्ट थनारा सर्व पदार्थो चिंतवो अने फरी आर्यक्षेत्रादि लाभनी दुर्लभताने विचारो अने वळी आ लोकना तुच्छ सुखलवमात्रमां लुब्ध बनी तमे निःशंक थैने केम रहो छो? शुं कृतांत यमराजे पोते तमने निलय-पत्र भी भाप्यु छ? (1)
Page #300
--------------------------------------------------------------------------
________________ 285 तृतीयः प्रस्तावः किं वा केणवि अजरामरत्तणं तुम्ह दावियं? अह्वा। मरणाइदुक्खरहियं ठाणं वा कत्थविय दिलु? / / 2 / / अहवा सासयभावत्तकारणं किं रसायणं लद्धं? | जेणूसुगत्तठाणेऽवि गाढमंदायरा होह । / 3 / / भो भो देवाणुपिया! सद्धम्मोवज्जणे समुज्जमह । परिहरह पावमित्तेहिं संगतिं दुक्खसयजणणिं । / 4 / / पडिवज्जह निरवज्जं पव्वज्जं देसविरैमहवावि । निसुणह पसिद्धसिद्धंतदेसणं मोहनिम्महणिं । / 5 / / किं वा केनापि अजराऽमरत्वं युष्माकं दापितम्? अथवा । मरणादिदुःखरहितं स्थानं वा कुत्रापि च दृष्टम् । / 2 / / अथवा शाश्वतभावत्वकारणं किं रसायनं ल्ब्ध्म्?| येन उत्सूकत्वस्थानेऽपि गाढमन्दाऽऽदराः भवथ । / 3 / / भोः भोः देवानुप्रियाः! सद्धर्मोपार्जने समुद्यतध्वम् । परिहरत पापमित्रैः सङ्गतिं दुःखशतजननीम् । / 4 / / प्रतिपद्यध्वं निरवद्यां प्रव्रज्यां देशविरतिमथवाऽपि । निश्रुणुत प्रसिद्धसिद्धान्तदेशनां मोहनिर्मथनीम् । / 5 / / अथवा तो कोइए तमने अजरामरपणुं अपाव्युं छे? के क्यांय मरणादि दुःख रहित स्थान तमारा जोवामां भाव्यु छ? (2) अथवा शाश्वतभावना कारणरूप कांइ रसायन तमने सांपड्युं छे के जेथी उत्सुकताना स्थाने पण अत्यंत भंजरवाणा यया छो? (3) माटे हे देवानुप्रियो! सद्धर्म साधवामां उद्यमी बनो अने सेंकडो दुःखो पमाडनार पाप-मित्रोनी सोबत मूकी धो, (4) निर्दोष प्रवज्या के देशविरतिनो स्वीकार करो, मोहनुं मंथन करनारी एवी प्रसिद्ध सिद्धांतनी देशना आइरुओ. (5)
Page #301
--------------------------------------------------------------------------
________________ 286 * श्रीमहावीरचरित्रम अत्तसमं पाणिगणं रक्खह, पालेह सीलमकलंकं । साहम्मिएसु रज्जह, वज्जह विसएसु य पवित्तिं । / 6 / / निग्गुणजणं उवेक्खह अत्तुक्करिसं सवावि prihrh। __ अप्पत्तपुव्वगुणगणमब्भस्सह नासह कसाए । / 7 / / संतोसं च निसेवह परपरिवायं कयावि माऽऽयरह । ईसरिए मा मज्जह मा रज्जह पावकज्जेसुं । / 8 / / दाणाईसु पयट्टह सेवह सुविसुद्धबुद्धिणा गुरुन्नो। परौवयारे गिज्झह मा मुज्झह बुज्झह सतत्तं । / 9 / / एवं च भगवओ धम्मकहमायन्निऊण हरिसुप्फुल्ललोयणेहिं केहिंवि परिचत्तपुत्त-कलत्तेहिं आत्मसमं प्राणिगणं रक्षत, पालयत shiilmklngkm। साधर्मिकेषु रज्यध्वम्, वर्जयत विषयेषु च प्रवृत्तिम् । / 6 / / निर्गुणजनमुपेक्षध्वम्, आत्मोत्कर्ष सदाऽपि परिहरत । अप्राप्तपूर्वगुणगणमभ्यसध्वम्, नाशयत कषायान् । / 7 / / सन्तोषं च निसेवध्वम्, परपरिवादं कदाऽपि मा आचरत । ऐश्वर्य मा माद्यत मा रज्यध्वं पापकार्येषु । / 8 / / दानादिषु प्रवर्तध्वम्, सेवध्वं सुविशुद्धबुद्धिना गुरून्। परोपकारे गृध्यत, मा मुह्यत, बोधत स्वतत्वम् । / 9 / / एवं च भगवतः धर्मकथामाकर्ण्य हर्षोत्फुल्ललोचनैः कैः अपि परित्यक्तपुत्र-कलत्रैः प्रतिपन्ना प्राणीओने पोतानी समान गणीने तेमनी रक्षा करो, निष्कलंक शील पाळो, साधर्मिकजनोनी भक्ति करो अने विषयोनी प्रवृत्तिथी पाछा हठो. (क). निर्गुणी जननी उपेक्षा करो, सदा आत्म-प्रशंसाने तजो अने पूर्वे प्राप्त न थयेला एवा गुणोनो अभ्यास 72), उषायाने नाश 5mA32. (7) संतापने सेवो, hI55 52निंहा न. 42), अश्वयमा सुब्ध न बनो, पाप-आयोमा अनुरत न थामी. (8) दानादिकने आदरो, विशुद्ध बुद्धिथी गुरुनी उपासना करो, परोपकारमां रक्त बनो, मूढ-मुग्ध न थाओ अने सत्तत्पनात्मतत्त्व- शान भेगवो.' (c) ए प्रमाणे भगवाननी धर्मकथा सांभळी हर्षथी लोचन विकसावता केटलाक भव्योए पुत्र, पत्नी vagereno
Page #302
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 287 पडिवन्ना सव्वविरई, केहिंवि परिग्गहियं सम्मदंसणं, अन्नेहिं अंगीकया देसविरई, अन्ने य छिन्नसंसया जाया बहवे पाणिणो । हलहर-नारायणेहिंवि अणाचक्खणिज्जं पमोयभरमुव्वहंतेहिं पडिवन्नं smmttrynnN। aha समैक्कंताए पोरिसीए वंदिऊण जयगुरुं गया निययावासं । भयवंपि अन्नत्थ विहरिओ । एवं च वच्चंतंमि काले अच्चंतसुहसागरावगाढस्स तिविडुराइणो एगया समागया परिभूयकिन्नरकंठा गायणा, तेहि य पदंसियं गीयकोसल्लं, हरियं हिययं तिविट्टुस्स, अन्नं चगीउग्गारो तेसिं जस्स मणागंपि विसइ सवणंमि । उज्झियनियवावारो चित्तलिहिउव्व सो सुणै ॥1॥ अच्छौ दूरे एयं तिरियाविहु तेसि गेयवसणेणं । निम्मीलियच्छिओ उच्छहंति नो भोयणाईसु । / 2 / / सर्वविरतिः, कैः अपि परिगृहीतं सम्यग्दर्शनम्, अन्यैः अङ्गीकृता देशविरतिः, अन्ये च छिन्नसंशयाः जाताः बहवः प्रान्निन्ः। हलधर-नारायणाभ्यामपि अनाचक्ष्यं प्रमोदभरमुद्वहद्भ्यां प्रतिपन्नं स्म्य्क्त्व्र्त्न्म्। अथ समतिक्रान्तायां पौरुष्यां वन्दित्वा जगद्गुरुं गतौ निजाऽऽवासम् । भगवान् अपि अन्यत्र विहृतः । एवं च व्रजति काले अत्यन्तसुखसागराऽवगाढस्य त्रिपृष्ठराज्ञः (सतः) एकदा समागताः परिभूतकिन्नरकण्ठाः गाय्काः। तैः च प्रदर्शितं गीतकौशल्यम्, हृतं हृदयं त्रिपृष्ठस्य । अन्यच्च - गीतोद्गारः तेषां यस्य मनागपि विशति श्रवणयोः । उज्झितनिजव्यापारः चित्रलिखितः इव सः शृणोति ॥1॥ अस्तु दूरं एतत् तिर्यञ्चः अपि खलु तेषां गेयव्यसनेन । निमिलिताऽक्षयः उत्सहन्ते नो भोजनाऽऽदिषु । / 2 / / त्याग करी सर्वविरति स्वीकारी, केटलाकोए समकित ग्रहण कर्युं, केटलाकोए देशिवरित लीधी, घणा लोकोना संशयो दूर थया, अतुल प्रमोदने धारण करता अचल अने त्रिपृष्ठे समकित रत्न ग्रहण कर्युं. पछी पोरसी व्यतीत थतां (= धर्मदेशना पूर्ण थता) प्रभुने वांदीने तेओ पोताना आवासे गया अने भगवंते पण अन्यत्र विहार कर्यो. ए रीते दिवसो व्यतीत थतां अत्यंत सुख-सागरमां निमग्न थयेल-वासुदेवनी सभामां एकदा किन्नरोना कंठने परास्त करनार एवा गायको आव्या. तेमणे पोतानुं गीत-कौशल्य बतावतां त्रिपृष्ठनुं हृदय हरी लीधुं, कारण के तेमनो गीतोद्गार लेश पण जेना कानमां दाखल थतो, ते पोतानां अन्य कार्यने तजी जाणे चित्रमां आळेखाइ गयेल होय तेम स्तब्ध बनीने sAMbhaLatA. (1) are! e to दूर रहो, परंतु तिर्यंचो पण तेमना गीतने आधीन थै, आंखो मींचीने भोजनादिकनी पण दरकार करता न हता. (2)
Page #303
--------------------------------------------------------------------------
________________ 288 श्रीमहावीरचरित्रम एवंविहसुस्सरयागुणेण हरिस्स ते सयावि पासवत्तिणो परमप्पसायठाणं जाया। अन्नया य सुसेज्जानिसन्नस्स वासुदेवस्स रयणीसमए समारद्धं तेहिं गेयं, जणिओ बाढं चित्तस्स अक्खेवो। निद्दागमणकाले य निरूविओ वासुदेवेण सेज्जावालो, जहा-'भद्द! जया मम निद्दा एइ तया इमे गायणा तुमं विसज्जेज्जासि । ' 'जं देवो आणेवै तं करिस्सामि त्ति पडिवज्जियं सेज्जावालेन्न्ण्। खणंतरेण य आगया राइणो निद्दा । तेऽवि अविसज्जियत्ति तहेव गाइउमारद्धा । नवरं पच्छिमरयणिसमए पबुद्धेण राइणा ते तहा गायंते निसामिऊण, पुच्छिओ सिज्जावालो-'अरे! कीस एए न विसज्जिया?', तेण bhaNiyaM'deva! ऐसवणसुहत्तणेणं मए खणंतरं प्द्दिवालिया। एयमायन्निऊण जायगाढकोवो आगारसंवरं काऊण तुण्हिक्को ठिओ तिवित्थ्त्थ्। उग्गए य कमलसंडपडिबोहणे मायंडमंडले उट्ठिऊण सयणीयाओ कयपाभाइयकायव्वो निसण्णो अत्थाणमंडवे राया। ठिया य नियनियट्ठाणेसु एवंविधसुस्वरतागुणेन हरेः ते सदाऽपि पार्श्ववर्तिनः परमप्रसादस्थानं जाताः। अन्यदा च सुशय्यानिषण्णस्य वासुदेवस्य रजनीसमये समारब्द्धं तैः गेयम् । जनितः बाढं cittasya aakssepH| निद्राऽऽगमनकाले च निरूपितः वासुदेवेन शय्यापालः यथा 'भद्र! यदा मम निद्रा एति तदा इमान् गायकान् त्वं विसृज्|' 'यद् देवः आज्ञापयति तत् करिष्यामि' इति प्रतिपद्यं शय्यापालेन । क्षणान्तरेण च आगता राज्ञः निद्रा । तेऽपि अविसर्जिताः इति तथैव गातुं आर्ब्धाः। किन्तु पश्चिमरजनीसमये प्रबुद्धेन राज्ञा तान् तथा गायतः निश्रुत्य पृष्टः शय्यापालः 'अरे! कथमेते न विसर्जिताः?' तेन भणितं 'देव! अतिश्रवणसुखत्वेन मया क्षणान्तरं प्र्तिपालिताः। एवमाकर्ण्य जातगाढकोपः आकारसंवरं कृत्वा तूष्णीकः स्थितः त्रिपृष्ठः । उद्गते च कमलखण्डप्रतिबोधने मार्तण्डमण्डले उत्थाय शय्यातः कृतप्राभातिककर्तव्यः निषण्णः आस्थानमण्डपे राजा। स्थिता च निजनिजस्थानेषु सामन्त-मन्त्रि-सुभटादयः । अत्रान्तरे स्मृतः आवा सुस्वरना गुण वडे सदा वासुदेवनी पासे रहेता तेओ तेना पर प्रसादना पात्र थै पड्या. एक वखते सुख-शप्यामां बेठेला वासुदेव पासे तेमणे रात्रे संगीत चलाव्युं, जेथी तेनुं मन भारे आकृष्ट थयुं. पछी निद्रासमये तेणे शव्यापालकनी सामे जोइने कह्युं- हे भद्र! ज्यारे मने निद्रा आवी जाय त्यारे आ गवैयाओने तुं विसर्जन करजे.' एटले-"देवनी आज्ञा प्रमाणे हुं करीश." एम शव्यापालके ते वचन स्वीकार्युं. क्षणवार पछी राजाने निद्रा आवी, परंतु जवानुं न कहेवायेला तेमणे पण गावानुं चालु राख्युं. एवामां पाछली राते राजा जाग्यो, अने तेमने ते ज रीते गातां सांभळीने तेणे शव्यापालकने पूछ्युं-"अरे! तें एमने विसर्जन केम न कर्या?" ते बोल्यो-"हे देव! संगीत कानने अति सुखकारी लागवाथी में थोडी वार एमने अटकावी राख्या' एम सांभळता गाढ कोप उत्पन्न थया छतां तेवो आकार संवरीने त्रिपृष्ठ मौन रह्यो. पछी कमळ-खंडने विकसित करनार सूर्य उदय पामतां शय्या थकी उठी, प्रभातिक कर्तव्य करीने ते सभामंडपमां बेठो, एटले सामंत, मंत्री,
Page #304
--------------------------------------------------------------------------
________________ 289 तृतीयः प्रस्तावः साम्ण्त्-म्ण्ति-सुह्द्दाइन्नो। एत्यंतरंमि सुमरिओ राइणा र्य्न्निविय्रो। आहूओ सेज्जावालो, भणिया य नियपुरिसा-'अरे गीयस्स रत्तत्तणेण ममाणाभंजगस्सेयस्स तत्ततौयतंबरसं खिवेह स्व्न्नेसुत्ति। एयमायन्निऊण नीओ सो तेहिं एग्ण्त्देसे। कढियतौयतंबयरसेण भरिया कन्ना । महावेयणाभिभूओ gao ya so jhatti pNcttN| तिविठ्ठणावि गाढामरिसवसेण निबद्ध निविडं दुहविवागवेयणिज्जं कम्मं । सावि सिहंलेसरसुया ठाणे ठाणे अत्तणो पराभवं पेच्छंती हरिणा वयणमेत्तेणवि अविगणिज्जंती सुचिरमप्पाणं झूरिऊण मया तिरिएसु य उव्व्न्ना। सेसं उवरि भ्न्निही। तिविहूवि कालंतरेण विविहसोक्खमणु/जमाणो रज्जे, रट्टे (य) मुच्छाणुबंधमुव्वहंतो, नियभुयबलेण सेसपुरिसवग्गमवमन्नंतो, विविहपाणाइवायकिरियाए महारंभमहापरिग्गहेहिं ऐकूरज्झवसाणेण य परिगलियसम्मत्तरयणो नारगाउयं निकाइऊण चुलसीईवाससय राज्ञा रजनीव्यतिकरः । आहूतः शय्यापालः भणिताश्च निजपुरुषाः 'अरे गीतस्य रक्तत्वेन मदाऽज्ञाभञ्जकस्य एतस्य तप्तत्रपु-ताम्ररसं क्षिपत श्रवणयोः' इति । एतद् आकर्ण्य नीतः सः तैः ekaantdeshe। क्वथितत्रपुकताम्रकरसेन भृते क्र्न्ने। महावेदनाऽभिभूतः गतश्च सः झटिति पञ्चत्वम् । त्रिपृष्ठेनाऽपि गाढाऽऽमर्षवशेन निबद्धं निबिडं दुःखविपाकवेदनीयं कर्म । साऽपि सिंहलेश्वरसुता स्थाने स्थाने आत्मनः पराभवं प्रेक्षमाणा हरिणा वचनमात्रेणाऽपि अविगण्यमाणा सुचिरं आत्मना क्षित्वा (=स्वयं दुःखीभूय) मृता तिर्यक्षु च उपपन्ना । शेषं उपरि भ्न्निस्स्य्ते। त्रिपृष्ठः अपि कालान्तरेण विविधसौख्यम् अनुभुञ्जमानः राज्ये, राष्ट्रे च मूर्छाऽनुबन्धम् उद्वहन्, निजभुजबलेन शेषपुरुषवर्गमवमन्यमानः, विविधप्राणातिपातक्रियया महाऽऽरम्भ-महापरिग्रहाभ्याम् अतिक्रूराऽध्यवसानेन च परिगलितसम्यक्त्वरत्नः नारकाऽऽयुष्कं निकच्य चतुरशीतिवर्षशतसहस्राणि सर्वायुष्कं सुभटप्रमुख बधा पोतपोताना स्थाने बेसी गया. एवामां रात्रिनो प्रसंग राजाने याद आव्यो, जेथी तेणे शप्यापालकने बोलावी पोताना सेवक पुरुषोने आदेश कर्यो-"अरे! गीत-स्वरमां रक्त थतां मारी आज्ञानो भंग करनार आ शव्यापालकना कानमां तप्त सीसा अने तांबानो रस नाखो." एम सांभळी सेवको तेने एकांत स्थाने लै गया अने त्यां तपावेल सीसा-तांबाना रसथी तेना कान भरी दीधा, जेथी महावेदना थतां तरत ज ते मरण पाम्यो. त्रिपृष्ठ पण गाढ कोपथी दुःखना विपाकरूप निबिड वेदनीयकर्म बांध्युं. वळी ते सिंहलेश्वरनी पुत्री स्थाने स्थाने पोतानो पराभव जोती, वासुदेवना वचनमात्रथी पण मान न पामतां ते लांबो वखत दुःखी थैने मरण पामी अने तिर्यंचमां उत्पन्न थै. एनो शेष वृतांत आगळ कहेवामां आवशे. अहीं त्रिपृष्ठ पण विविध सुख भोगवतो, राज्य अने राष्ट्र-देश प्रत्ये मूर्छा वधारतो, पोताना भुजबळथी बीजा पुरुषोनी अवगणना करतो, विविध प्राणातिपात प्रमुख क्रिया, महा-आरंभ अने परिग्रह तथा अति क्रूर अध्यवसायथी समकित रत्न गुमावी, नरकायु निकाचित करी, चोराशी लाख वरसनुं आयुष्य भोगवी, प्रांते मरण
Page #305
--------------------------------------------------------------------------
________________ 290 श्रीमहावीरचरित्रम् सहस्साइं सव्वाउयं पालिऊण कालमासे कालं किच्चा उववन्नो सत्तममहीए तमतमाभिहाणाए अप्पइट्ठाणंमि नरयावासे लक्खपमाणे पंचधणूसि(स?)यसरीरो नार्गो। ऐगाढपावकम्मेहिं पुव्वभवसंचिएहिं गरुएहिं निहओ विसहतो दुक्खाइं परमतिक्खाइं चाउद्दिसिनिठुरवज्जसूलतिक्खखग्गभिज्जमाणंगो ऐदीणकरुणसदं पइक्खणं विलवमाणो य । किं पुव्वभवंमि मए कयंति जेणेरिसंमि ठाणंमि । निच्चंधयारतमसे उववन्नो कुच्छणिज्जंमि? / / 1 / / एवं विचिंतयंतो खणे खणे घोर्वेय्न्नाभिहो। पज्जलियगेहमज्झप्पविठ्ठपंगुव्व विलवेइ । / 2 / / अयलोऽवि कयतप्पारलोइयकायव्वो गाढसोगाभिभूओ सुसाणं व भवणं मन्नमाणो, अदिठ्ठपुव्वयं पिव पियजणं च अवगणितो, विसं विसयं मन्नमाणो, बंधुणो बंधणं परिकप्पेमाणो, पालयित्वा कालमासे कालं कृत्वा उपपन्नः सप्तममयां तमतमाऽभिधाने अप्रतिष्ठाने नरकाऽऽवासे लक्षप्रमाणे पञ्चधनुष्कशतशरीरः नारकः । अतिगाढपापकर्मभिः पूर्वभवसञ्चितैः गुरुकैः निहतः, विसहमानः दुःखानि परमतीक्ष्णानि, वज्र-शूलतीक्ष्णखड्गभिद्यमानाऽङ्गः अतिदीनकरुणशब्दं प्रतिक्षणं विलपमानः च - किं पूर्वभवे मया कृतं इति येन ईदृशे स्थाने । नित्याऽन्धकारतमसि उपपन्नः कुत्सिते? / / 1 / / एवं विचिन्तयन् क्षणे क्षणे घोरवेदनाऽभिहतः । प्रज्वलितगृहमध्यप्रविष्टपगुः इव विलपति । / 2 / / अचलोऽपि कृततत्पारलौकिककर्तव्यः गाढशोकाऽभिभूतः स्मशानमिव भवनं मन्यमानः, अदृष्टपूर्वकमिव प्रियजनञ्चाऽवगणयन्, विषं विषयं मन्यमानः, बन्धून् बन्धनं परिकल्पमानः, प्रवरतरुखण्डमण्डिते नन्दनवने पामी, सातमी तमस्तमा नामनी पृथ्वी नरकना लक्ष योजनप्रमाण अप्रतिष्ठान नामना नरकावास-पाथडामां ते पांचसो धनुष्यप्रमाण शरीरवाळो नारक थयो. पूर्वभवमां भेगा करेल अत्यंत गाढ अने मोटां पापकर्मथी हणायेल, अति तीक्ष्ण दुःखोने सहन करतो, चोतरफ कठिन वज, शूळ, तीक्ष्ण खड्रग विगेरे शस्त्रोथी कपातो अने क्षणे क्षणे अत्यंत दीनताथी करुण शब्दोथी विलाप करतो, - "अहो! में पूर्वभवे शुं पाप कर्युं हशे के जेथी आवा नित्य अंधकारमय अने कुत्सित स्थानमां हुं उत्पन्न थयो?' आ प्रमाणे विचारतो ते क्षणे क्षणे घोर वेदनाथी पराभव पामतै, पणता 52मा पटेल पंगु-संनी म वारंवार विसा5 42to2.यो. (1/2) एवामां तेनी उत्तरक्रिया करी, गाढ शोक करतो अचल पण भवनने रमशानतुल्य समजतो, पूर्वे न जोयेल एवा प्रियजननी पण दरकार न करतो, विषयने विष समान मानतो, बंधुओने बंधनरूप गणतो, प्रवर वृक्षोथी
Page #306
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 291 पवरतरुसंडमंडिए नंदणवणे कमल-कुवलय-कल्हारबंधुरासु सरसीसु सिंगारागारचारुवेसासु अंतेउरीसु खणंपि चक्खुमक्खिवंतो, कत्थवि रैं अलभमाणो, अच्चंतं संसारासारयं भावेतो, सेयंसतित्थयरुवइट्ठधम्मवयणाई चिंतितो, वैरिभवणं व गिहावासं परिच्चैउकामो सयणोवरोहेण कैवयवासराइं ठाऊण गओ धम्मघोसायरियसमीवे । वंदिओ परमाए भत्तीए । सूरिणाऽवि दिव्वणाणेण णाऊण तस्साभिप्पायं समारद्धा धम्मदेसणा, जहा खणसंजोगविओगं खणपरिय{(वटं?)तविविहसुहदुक्खं । नडनच्चियव्व संसारविलसियं चित्तरूवधरं । / 1 / / दवण को पमायै जिणिंदधम्ममि सोक्खहेउम्मि?| अच्चंतवल्लहे वा मयंमि को सोयमुव्वहै? ॥2॥जुग्गं। कमल-कुवलय-कल्हारबन्धुरासु सरस्सु शृङ्गाराऽऽकारचारुवेशासु अन्तःपुरीषु क्षणमपि चहुं अक्षिपन्, कुत्राऽपि रतिं अलभमानः, अत्यन्तं संसाराऽसारतां भावयन्, श्रेयांसतीर्थकरोपदिष्टधर्मवचनानि चिन्तयन्, वैरिभवनमिव गृहाऽऽवासं परित्यक्तुकामः स्वजनोपरोधेन कतिपयवासराणि स्थित्वा गतः धर्मघोषाऽऽचार्यसमीपे । वन्दितः परमया भक्त्या । सूरिणाऽपि दिव्यज्ञानेन ज्ञात्वा तस्याऽभिप्रायं समाऽऽरब्धा धर्मदेशना, यथा - क्षणसंयोगवियोगं क्षणपरिवर्तमानविविधसुखदुःखम् । नटनर्तिनमिव संसारविलसितं चित्ररूपधरम् । / 1 / / दृष्ट्वा कः प्रमाद्यति जिनेन्द्रधर्मे सौख्य्हेतौ?| अत्यन्तवल्लभे वा मृते कः शोकमुद्वहति? / / 2 / / युग्मम् । शोभता नंदनवनमां, कमळ, कुवलय अने कल्हारना पुष्पोवडे सुंदर तलावडीओमां शृंगार, आकृति, सुंदर वेशवाळी रमणीओमां एक क्षण पण नजर न नाखतो, क्यां पण स्वाच्य न पामतो, अत्यंत संसारनी असारतानो विचार करतो, श्रेयांस प्रभुए कहेल धर्मवचनने चिंतवतो अने शत्रुभवननी जेम गृहावासने तजवा इच्छतो एवो ते स्वजनोना आग्रहथी केटलाक दिवस त्यां रही, धर्मघोष नामना आचार्य पासे गयो अने परम भक्तिथी तेणे वंदना करी एटले आचार्युं पण दिव्यज्ञानथी तेनी मनोभावना जाणीने आ प्रमाणे धर्मदेशना आपी क्षणिक संयोग अने क्षणिक वियोग युक्त, क्षणे क्षणे आवता विविध सुख-दुःखथी व्याख, अने नटना नृत्यनी जेम विचित्ररूप धरनार आ संसारनो विलास जोइ, सुखना कारणरूप जिनधर्म साधवामां कोण प्रमाद करे? अथवा तो अत्यंत वल्लभजन मरण पामतां कोण शोक धरे? (1/2)
Page #307
--------------------------------------------------------------------------
________________ 292 jai egasseva bhavejja ettha वल्लहजणेण सह विगमो । ता परिभवोत्ति काउं सोगोऽवि जणेण कीरेज्जा । / 3 / / जाव य समग्गभरहाहिवावि भरहाइणो कयंतेणं । विज्झविया दीवा इव पवणेण पयंडवेगेण ॥4 / / श्रीमहावीरचरित्रम् ता कीस कुसलमइणो अट्ठाणे च्चिय कुणंति संतावं ? / नाए वत्थुसरूवे खिज्जंति न जेण सप्पुरिसा । / 5 / / तीहिं विसेसयं । नियजीवियस्सवि जया धरणोवाओ न तीरए काउं । tattha'NNajIviyavve चलंमि कह कीरै थिरत्तं ? / / 6 / / यदि एकस्यैव भवेद् अत्र वल्लभजनेन सह विगमः । तदा परिभवः इति कृत्वा शोकः अपि जनेन क्रियेत ॥3॥ यावत् च समग्रभरताधिपाः अपि भरतादयः कृतान्तेन । विध्यापिताः दीपाः इव पवनेन प्रचण्डवेगेन ॥4॥ ततः कथं कुशलमतयः अस्थाने एव कुर्वन्ति सन्तापम्? / ज्ञाते वस्तुस्वरूपे खिद्यन्ते न येन सत्पुरुषाः । / 5 / / त्रिभिः विशेषकम् । निजजीवितस्याऽपि यदा धारणोपायः न शक्यते कर्तुम् । तत्र अन्यजीवितव्ये चले कथं क्रियते स्थिरत्वम् ? / / 6 / / कदाच एक ज माणसने प्रियजननो वियोग आ संसारमां थतो होय, तो परिभव समजीने तेणे शोक पण 12वो, (3) परंतु आ तो भरतादिक समग्र भरतना राजाओने पण प्रचंडवेगी पवनवडे दीवानी जेम कृतांते मारी नाच्या, तो कुशळजनो अस्थाने संताप शा माटे करता हशे? कारण के सत्य-स्वरूप जाणवामां आवतां सत्पुरुषो हरता नथी. (4/5) पोताना जीवितने पण टकावी राखवुं ज्यारे azakya che, to अन्यना चंचल जीवितमां स्थिरपणुं क्यांथी लावी शाय ? (5)
Page #308
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः इयरजणस्स व सोगो काउं न उ जुज्जए तुह कहंपि । किं गिरि-तरूणि(ण) मंतरमणिलेण चलंति जै दोवि (अणिलेण गिरितरूणि चलिज्ज नवि मंदरो उ गिरी ) / / 7 / / एसो खु सुद्धबुद्धिस्स विब्भमो जं पियस्स मरणंमिं । अक्कंदणेण सिरकुट्टणेण अवणिज्जई सोगो ॥8॥ उत्तममईण पुण भवविरूवयाऽऽलोयणेण निव्वेओ । उप्पज्जइ तत्तो च्चिय विसेसधम्मुज्जमो होइ । / 9 / / इय चयसु सोगपसरं सरेसु संसारदारुकरवत्तं । पवज्जं निरवज्जं चिच्चा रज्जं च रट्टं च । / 10 / / इतरजनस्य इव शोकः कर्तुं न तु युज्यते तव कथमपि । किं गिरि-तरू मन्द्रानिलेन चलतः यदि द्वौ अपि । अनिलेन गिरितरू चलेताम् नापि मन्दरः तु गिरिः । / 7 / / एषः खलु शुद्धबुद्धेः विभ्रमः यत् प्रियस्य म्र्न्ने। आक्रन्दनेन शिरकुट्टनेन अपनीयते शोकः । / 8 / / उत्तममतीनां पुनः भवविरूपताऽऽलोक (च) नेन निर्वेदः । उत्पद्यते ततः एव विशेषधर्मोद्यमः भवति । / 9 / / इति त्यज शोकप्रसरं सर संसारदारुकरपत्राम् । प्रव्रज्यां निरवद्यां त्यक्त्वा राज्यं च राष्ट्रं च ॥10॥ 293 माटे इतर-सामान्य जननी जेम तारे कोइ रीते शोक करवो उचित नथी. पवनथी शुं गिरि अने वृक्षो चलित थाय? अने कदाच पवनथी ते बंने चलायमान थाय, छतां मंदराचल तो चलित न ज थाय. (7) प्रियजनना मरणमां आक्रंद के शिरताडनथी जे शोक दूर करवामां Ave che, e to vizuddha बुद्धिशाळीनो विभ्रम छे. (8) परंतु उत्तम मतिमानने तो भविरूपता जोवाथी निर्वेद उत्पन्न थाय छे अने तेथी धर्ममां विशेष उद्यम थै शडे छे. (9) माटे शोक-प्रसारने तजी अने राज्य तथा राष्ट्रने छोडीने, संसाररूप काष्ठने माटे करवत समान एवी निरवघ प्रव्रज्याने धारण करी le.' (10)
Page #309
--------------------------------------------------------------------------
________________ 294 श्रीमहावीरचरित्रम एयं च समायन्निऊण ववगयसमग्गसोगसंतावो हलहरो भणिउमाढत्तो-'भयवं! सच्चं तुम्हेहिं करुणापरहियएहिं ममोवै8, ता पसिय इयाणिं, देह पवज्जं निरवज्जति वुत्ते पव्वाविओ सो गुरुणा, सिक्खविओ समणधम्म, देसिया दसविहचक्कवालसामायारी, अब्भुवगया य तेण सम्मं । अह गामागरेसु अप्पडिबद्धो विहरिऊण किंपि कालं दुक्करतवचरणेहिं सोसिऊण सरीरं कम्मनिवहं च पत्तो सो सासयसोक्खं mokkhNti॥ तिविठ्ठवि तेत्तीसं सागरोवमाइं अप्पइठ्ठाणे अणुहविऊण दुक्खं चुओ समाणो उववन्नो सीहत्ताए एगमि गिरिकंदरे, तओ उम्मुक्कबालभावो विगयासंको समग्गरण्णंमि । परिभवै कूरचित्तो जमोव्व अनिवारियप्पसरो । / 1 / / ___एवं च समाकर्ण्य व्यपगतसमग्रशोकसन्तापः हलधरः भणितुं आरब्धवान् 'भगवन्, सत्यं युष्माभिः करुणापरहृदयैः ममोपदिष्टम् । तस्मात् प्रसीद इदानीम्, देहि प्रव्रज्यां निरवद्याम्' इति उक्ते प्रव्राजितः सः गुरुणा, शिक्षापितः श्रमणधर्मः, देशिता दशविधचक्रवालसामाचारी, अभ्युपगता च तेन सम्यक् । अथ ग्रामाऽऽकरेषु अप्रतिबद्धः विहृत्य किमपि कालं, दुष्करतपश्चरणैः शोषयित्वा शरीरं कर्मनिवहं च प्राप्तः सः शाश्वतसौख्यं mokssm। त्रिपृष्ठः अपि त्रयस्त्रिंशत् सागरोपमाणि अप्रतिष्ठाने अनुभूय दुःखं च्युतः समानः उपपन्नः सिंहतया एकस्मिन् गिरिक्न्द्रे। ततः - उन्मुक्तबालभावः विगताऽऽशङ्कः समग्राऽरण्ये । परिभवति क्रूरचित्तः यमः इव अनिवारितप्रसरः । / 1 / / एम सांभळतां समग्र शोक-संताप छोडीने बळदेव कहेवा लाग्यो- "हे भगवन्! करुणापरायण अने परहितकारी एवा तमे मने सत्य उपदेश आप्यो, माटे हवे कृपा करी, मने अत्यारे निर्दोष प्रव्रया आपो." ए प्रमाणे तेनी भावना थतां गुरुए तेने संयम-साम्राज्यथी अलंकृत कर्यो, श्रमणधर्मनी शिक्षा आपी, दशविध यतिधर्मनी सामाचारी बतावी, जे तेणे बराबर स्वीकारी लीधी. पछी गाम, नगरमां अप्रतिबद्धपणे विहार करता अचलमुनि, केटलोक काळ दुष्कर तप-चरणथी शरीर अने कर्मसमूहने शोषवी-खपावी, शाश्वत सुखपूर्ण मोक्षने पाभ्या. अहीं त्रिपृष्ठनो जीव पण अप्रतिष्ठानमां तेत्रीश सागरोपम दुःख भोगवी, त्यांथी अवीने एक गिरिगुफामां सिंहपणे उत्पन्न थयो. ते तरुण थतां बधा अरण्यमां निःशंकपणे यमनी जेम निरोध पाम्या विना अत्यंत क्रूर थैने बीजानो पराभव करवा लाग्यो. (1)
Page #310
--------------------------------------------------------------------------
________________ 295 तृतीयः प्रस्तावः दारै गइंदकुंभत्थलाइं ऐतिक्खनक्खनिवहेण । सारंगकुलं अचलं तासइ गलगज्जिमेत्तेण । / 2 / / हिंसइ विविहजीवे इय एवं जीविऊण चिरकालं । मरिऊण पुणो जाओ नेरइओ नरयपुढवीए । / 3 / / छिंदण-भिंदण-सामलिसूलारोवणपराइं दुक्खाई। रोमुद्धोसकराई सुमरणमेत्तेणवि जणाणं । / 4 / / आमरणंतं सोढुं भमिओ विविहासु तिरिय्जोन्नीसु। अह एगत्थ भवंमी कम्मखओवसमभावेणं । / 5 / / लखूण माणुस्सत्तं काउं छठ्ठट्ठमाइ त्व्च्र्न्न्ण्। भोगफलमज्जिऊणं उववन्नो देवलोगंमि । / 6 / / तिहिं visesiyN। दारयति गजेन्द्रकुम्भस्थलानि अतितीक्ष्णनखनिवहेन । सारङ्गकुलमचलं त्रासयति गलगर्जितमात्रेण । / 2 / / हिनस्ति विविधजीवान् इति एवं जीवित्वा चिरकालम् । मृत्वा पुनः जातः नारकः नरकपृथिव्याम् । / 3 / / छेदन-भेदन-शामलीशूलारोपणपराणि दुःखानि॥ रोमोद्धर्षकराणि स्मरणमात्रेणाऽपि नराणाम् । / 4 / / आमरणान्तं सहित्वा भ्रान्तः विविधासु तिर्यग्योनिषु । अथ एकस्मिन् भवे कर्मक्षयोपशमभावेन । / 5 / / लब्ध्वा मानुषत्वं कृत्वा षष्ठाऽष्टमादि तपश्चरणम् । भोगफलमर्जयित्वा उपपन्नः देवलोके ॥6 ॥ त्रिभिः विशेषितम् । अने पोताना अति तीक्ष्ण नखथी गजेंद्रोना कुंभस्थळने छेदतो हतो. तथा घोर गर्जनाथी स्थिर हरणोने त्रास 5माउतो हतो. (2) वळी विविधजीवोनी हिंसा करवामां ते तत्पर रहेतो. एम चिरकाळ जीवित धरी, मरण पामीने ते पुनः na27पृथ्वीमा n|26 थयो. (3) त्यां छेदन, भेदन, शाल्मलिवृक्षनी शूळोपर आरोपण इत्यादि, स्मरणमात्रथी लोकोने रुंवाटा ऊभा करनार एवां दुःखो मरणांतसुधी सहन करी, ते विविध तिर्यंचयोनिओमां भम्यो. एम करतां एकदा क्षयोपशमभावना योगे भनुष्य5j पाभी, 76, माहित5 आयरतै, मोगण लाईन अरीने te vilobha utpanna thayo. (4/5/7)
Page #311
--------------------------------------------------------------------------
________________ 296 श्रीमहावीरचरित्रम् तओ आउक्खएणं चुओ समाणो रिद्धिस्थिमियसमिद्धे निरंतरमुप्पज्जमाणजिणचक्कवट्टिबलदेववासुदेवपहाणपुरिससरिए(?) हिए(?) एगवीस(परियरिए(?) एगस)रूवकाल-परिकलिए अवरविदेहे खेत्ते मूयाए रायहाणीए धणंजयस्स राइणो सयलंतेउरपहाणाए धारिणीए देवीए चउद्दसमहासुमिणसूइओ सो तिविठ्ठजीवो कुच्छिंसि पुत्तत्तणेण उववन्नोत्ति । समुचियसमए य कयं से पियमित्तोत्ति नामं । वडिओ य देहोवचएणं विण्णाणपगरिसेण y। अण्णया य सो धणंजयराया सरयनिसायरसरिसवयणं, तरुणतरणिपडिबुद्धपुंडरियलोयणं, मणिखंडमंडियकुंडलुल्लिहियपीणगंडमंडलं, अकुडिलुत्तुंगनासावंसं, बालप्पवालपाडलोट्ठसंपुडं कुंदमौलमालासिणिद्धसुसिलिट्ठदंतपंति, पसत्थरेहावलयरेहंतकंठकंदलं, मंसलसुविसाल-वच्छत्थलं, महानयरगोपुरपयंडबाहुदंडं, संगयपासोवसोहियसुप्पमाणमज्झभाग, वियसियसय-वत्तसरिच्छातुच्छनाभिं, जच्चतुरयवट्टिय ततः आयुःक्षयेण च्युतः सन् ऋद्धिस्तिमितसमृद्धे निरन्तरमुत्पद्यमान-जिन-चक्रवर्ति-बलदेववासुदेवप्रधानपुरुष-परिवृते एकस्वरूपकालपरिकलिते अपरविदेहे क्षेत्रे मूकायां राजधान्यां धनञ्जयस्य राज्ञः सकलान्तःपुरप्रधानायाः धारिण्याः देव्याः चतुर्दशमहास्वप्नसूचितः सः त्रिपृष्ठजीवः कुक्षौ पुत्रत्वेन उपपन्नः इति । समुचितसमये च कृतं तस्य प्रियमित्र इति नाम । वर्धितः च देहोपचयेन विज्ञानप्रकर्षेण च । अन्यदा च सः धनञ्जयराजा शरदनिशाकर-सदृशवदनं, तरुणतरणिप्रतिबुद्ध-पुण्डरिकलोचनम्, मणिखण्डमण्डितकुण्डलोल्लिखितपीनगण्डमण्डलम्, अकुटिलोत्तुङ्गनासावंशम्, बालप्रवालपाटलोष्ठसम्पुटम्, कुन्दमुकुलमालास्निग्धसुश्लिष्ट दन्तपङ्क्तिम्, प्रशस्तरेखावलयराज-मानकण्ठकन्दलम्, मांसलसुविशालवक्षस्थलम्, महानगरगोपुरप्रचण्डबाहुदण्डम्, सङ्गतपाओपशोभित-सुप्रमाणमध्यभागम्, विकसितशतपत्रसदृशाऽतुच्छनाभिकम्, जात्यतुरग-वर्तितकटिभागम्, सुरेन्द्रवारणकर(अनु)करणिजङ्घायुगलम्, त्यांथी आयुक्षय थतां अवी, निश्चळ ऋद्धिवडे समृद्ध, निरंतर ज्यां जिनेश्वर, चक्रवर्ती, बळदेव, वासुदेवप्रमुख श्रेष्ठपुरुषो उत्पन्न थाय छे अने ज्यां सदाकाळ एकस्वरूपे वर्ते छे एवा मनोहर महाविदेह क्षेत्रमां आवेल मूकाराजधानीना राजा धनंजयनी बधी राणीओमां प्रधान एवी धारिणी नामे पटराणीना उदरमां चौद महास्वप्नोथी सूचित एवो ते त्रिपृष्ठनो जीव पुत्रपणे उत्पन्न थयो. जन्म पामतां उचित समये राजाए तेनुं प्रिय मित्र एवुं नाम राख्युं. ते देहना उपचय अने विज्ञान-कळाकौशल्यथी वृद्धि पाम्यो. एकदा धनंजय राजाए, शरदऋतुना चंद्रमां समान मुखयुक्त, बाळसूर्यथी विकास पामेला पुंडरीक-कमळ समान लोचनवाळा, मणिथी जडेला कुंडलो जेना पुष्ट गाल पर लटकी रह्यां छे, सरल अने उन्नत नासिकायुक्त, कोमळ प्रवालसमान रक्त ओष्ठवाळा, कुंदपुष्पनी कळीओनी श्रेणिसमान स्निग्ध अने अत्यंत सुश्लिष्ट देतपंक्तिथी विराजित, प्रशस्त रेखाओना वलयथी कंठ रूपी कंद जेनो शोभित छे, पुष्ट अने विशाळ वक्षस्थळयुक्त, महानगरना गोपुर-मुख्यधारतुल्य जेना भुजदंड छे, बंने पुष्ट पार्थभागथी सुप्रमाण जेनो मध्यभाग शोभे छे, विकसित कमळतुल्य जेनी तुच्छ-कुश नाभि छे, जात्य
Page #312
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 297 कडिभागं, सुरिंदवारणकरकरणिजंघाजुयलं, सुपइट्ठियलट्ठसुकुमालरत्ततलं चलंतं कुमारं पेच्छिऊण जायपरमसंतोसो पवररायकुलपसूयाओ कण्णगाओ परिणाविऊण, पसत्थवासरे रज्जे अभिसिंचिउं तओ तहाविहाण य सूरीणं पासे पव्वज्जं पडिवज्जइ । पियमित्तस्सवि अप्पडिहयसासणं रज्जं करिंतस्स कालक्कमेण समुप्पन्नाइं चउद्दस रयणाइं, ताणि य इमाणि सेणावै गाहावै पुरोहिय तुरय वड्ढइ गयित्थी । चक्कं छत्तं चम्मं मणि कागणि खग्ग दंडो य । / 1 / / एवं सो पियमित्त समुप्पन्नचक्काइरयणो अणेगनरनाह निवह परियरिओ, चक्करयणदंसिज्जमाणमग्गो विजयजत्ताए मागहतित्थाभिमुहं संपत्थिओ । कमेण य तस्सादूरदेसं पत्तो समाणो खंधावारनिवसं काऊण मागहतित्थाहिवस्स देवस्स साहणत्थं अट्ठमभत्तं तवोकम्मं पडिवज्जइ । तस्स पज्जंते य हय-रह- जोहपुरिवुडो, जोत्तियपवरतुरंगं " सुप्रतिष्ठितलष्टसुकुमाररक्ततलं चलन्तं कुमारं प्रेक्ष्य जातपरमसन्तोषः प्रवरराजकुलप्रसूताः कन्याः परिणाय्य, प्रशस्तवासरे राज्ये अभिसिच्य ततः तथाविधस्य च सूरेः पार्श्वे प्रव्रज्यां प्रतिपद्यते । प्रियमित्रस्याऽपि अप्रतिहतशासनं राज्यं कुर्वतः कालक्रमेण समुत्पन्नानि चतुर्दशरत्नानि तानि च इमानि - सेनापतिः गाथापतिः पुरोहितः तुरगः वार्धकिः गजः स्त्री । चक्रं छत्रं चर्म्म मणिः काकणिः खड्गः दण्डश्च ॥1॥ एवं सः प्रियमित्रः समुत्पन्नचक्रादिरत्नः, अनेकनरनाथनिवहपरिवृत्तः, चक्ररत्नदर्श्यमाणमार्गः, विजययात्रायै मागधतीर्थाभिमुखं सम्प्रस्थितः । क्रमेण च तस्याऽदूरदेशं प्राप्तः सन् स्कन्धावारनिवेशं कृत्वा मागधतीर्थाधिपस्य देवस्य साधनार्थम् अष्टमभक्तं तपःकर्म प्र्तिप्द्य्ते। तस्य पर्यन्ते च हय-रथ-योधपरिवृत्तः, योजितप्रवरतुरगं अश्वना जेवो जेनो कटिभाग छे, ऐरावणनी सूंढसमान जेनी जंघाओ छे, तथा सुप्रतिष्ठित पुष्ट अने सुकुमाल जेना रक्त पादतळ छे एवा ते कुमारने फरतो जोइने, परम संतोष पामी, उत्तम राजकुळनी अनेक कन्याओ परणावी अने शुभ दिवसे तेने राज्यपर बेसारीने पोते (राजाए) आचार्य महाराज पासे प्रव्रज्या अंगीकार करी, पछी अखंड राज्य चलावतां प्रियमित्रे अनुक्रमे चौद रत्नो उत्पन्न थया. ते आ प्रमाणे-'सेनापति, गाथापति, पुरोहित, अश्व, वार्घडि, ग, स्त्री, थर्ड, छत्र, धर्म, भशि, अडिएशी, जड्ग, अने ha~Da. एम चक्रादिक रत्नो उत्पन्न थतां अनेक राजाओना परिवारवाळो चक्ररत्न वडे देखाडाता मार्गवाळो ते प्रियमित्र विजययात्रा करवा मागधतीर्थ ta2फ चाल्यो अने अनुक्रमे ते तीर्थनी नजीकना प्रदेशमां पहोंचतां सैन्यने स्थापन करी, मागधतीर्थना अधिपति देवने साधवा निमित्ते तेणे अठ्ठमतप कर्यो. ते पछी अश्व, सुभटो अने रथयुक्त श्रेष्ठ अश्व तथा चार घंटावळा रथमां आरूढ थै, चक्रने अनुसरी, केटलोक मार्ग आगळ जै,
Page #313
--------------------------------------------------------------------------
________________ 298 श्रीमहावीरचरित्रम् चाउग्घंटे रहमारूढो चक्काणुमग्गेण केत्तियंपि भूमिभागं गंतूण कुवियकयंतभूविब्भमं, अणेगरयणकिरणजालकब्बुरियदिसावलयं वामपाणिणा सज्जीकयजीवं कोदंडं गिण्हिऊण तहा वज्जसारतुंडं, विविहरयणविरइयपंखदेसं, मणिविणिम्मियचक्कवट्टिनामचिंधं दाहिणकरेण सरं आयन्नमाकड्ढिऊण मागहतित्थाहिवस्स सम्मुहं मुयै । सोऽवि सरो दुवालस जोयणाई गंतूण मागहदेवस्स सहाए निसन्नस्स तस्स पुरओ निव्द्दिओ। तं च सो दट्टण निठुरनिडालवट्टनिविट्ठभिउडिभीसणवयणो गाढकोवभरारुणनयणो भणिउमाढत्तो रे रे कस्स कयंतेण सुमरियं? कस्स वल्लहं न जियं?| को मज्झ कोवदीवयसिहं व वंछइ पयंगोव्व? ॥1॥ __किं केणै भुयबलदप्पिएण देवेण अहव मणुएणं । जक्खेण रक्खसेण व एसो खित्तो सरो होही? ॥2॥ चतुर्घण्टं रथमारूढः चक्राणुमार्गेण कियन्तमपि भूमिभागं गत्वा कुपितकृतान्तभ्रूविभ्रमम्, अनेकरत्नकिरणजालकर्बुरितदिग्वलयं वामपाणिना सज्जीकृतज्यावन्तं कोदण्डं गृहीत्वा तथा वज्रसारतुण्डम्, विविधरत्नविरचितपक्षदेशम्, मणिविनिर्मितचक्रवर्तिनामचिह्न दक्षिणकरेण शरमाकर्णम् आकृष्य मागधतीर्थाधिपस्य सन्मुखं मुन्य्च्ति। सोऽपि शरः द्वादशयोजनानि गत्वा मागधदेवस्य सभायां निषण्णस्य तस्य पुरतः निपतितः । तं च सः दृष्ट्वा निष्ठुरललाटपट्टनिविष्टभृकुटीभीषणवदनः गाढकोपभराऽरुणनयनः भणितुं आरब्धवान् रे रे कः कृतान्तेन स्मृतः? कस्य वल्लभं न जीवितम्? कः मम कोपदीपकशिखां वा वाञ्छति पतङ्गः इव? ॥1॥ किं केनाऽपि भुजाबलदर्पितेन देवेन अथवा मनुजेन । यक्षेण राक्षसेन वा एषः क्षिप्तः शरः भविष्यति? / / 2 / / कोपायमान थयेल कृतांतनी भ्रकुटीतुल्य, अनेक रत्नना किरणोथी दिशाओने चकमकती करनार तथा सज्ज करेल ज्या-दोरीयुक्त एवा धनुष्यने डाबा हाथे धारण करी, वजसमान अग्रभागवाळा, विविध रत्नोथी जडेल पंखपक्षयुक्त, तथा मणिओथी जेमां चक्रवर्तीना नामनी निशानी करवामां आवेल छे एवा बाणने जमणा हाथे कान सुधी खेंचीने तेणे मागधतीर्थना अधिपति तरफ छोड्युं, एटले ते बाण पण बार योजन जई, सभामां बेठेल मागधदेवनी आगळ पड्युं. ते जोतां निष्फर ललाटपर चडावेल भ्रकुटीथी भीषण मुखयुक्त अने गाढ कोपथी आंखो लाल करी ते कहेवा लाग्यो-"अरे! कृतांते आजे कोने याद करेल छे? अथवा कोने पोतानुं जीवित व्हालुं नथी? के जे मारा कोपरूप दीपकनी शिखामां पतंगनी जेम पडवाने इच्छे छे. (1) शुं आ बाण, भुजबळथी गर्विष्ठ बनेला कोइ देव के मनुष्य अथवा यक्ष के राक्षसे नाख्युं हशे?' (2)
Page #314
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 299 इय खणमेगं परिचिंतिऊण गिण्हइ सरं shtthennN। पेच्छइ य चक्कवट्टिस्स नामयं मणिविणिम्मवियं । / 3 / / एवं च ववगयसंसओ उवसमियकोवविगारो विविहमहामोल्लचित्तमणिरयणाभरणनामंकियसरसणाहो पियमित्तचक्कवट्टिणो सगासमुवगंतूण मत्थए अंजलिं काऊण य विजएणं वद्धावेइ । भणइ य-'जहाऽहं इयाणिं तुम्ह आणानिदेसवत्ती किंकरनिव्विसेसो, ता पडिच्छह इमं पीइदाणं ति भणिऊण आभरणाइं सरं च समप्पेइ । चक्कवट्टीवि तं सक्कारिऊण सम्माणिऊण य सठ्ठाणे विसज्जेइ, रहंपि परावत्तिऊण खंधावारमुवागच्छइ, भोयणाइ काऊण य किंकरपुरिसेहिं मागहदेवस्स अट्ठाहियामहिमं कारावेइ। तस्स य पज्जंते चक्काणुमग्गेण खग्ग-चाव-नाराय-कणकप्पणि-सूल-लडलि-भिंडिमालपमुहपहरणहत्थसुहडसत्थाणुजायमग्गो हत्थिरयणमारूढो नरिंदो काल-पीय-रत्त-पंडुरवण्णाणेगचिंधसहस्सेहि इति क्षणमेकं परिचिन्त्य गृह्णाति शरं स्वहस्तेन । प्रेक्षते च चक्रवर्तिनः नाम मणिविनिर्मापितम् । / 3 / / एवं च व्यपगतसंशयः उपशान्तकोपविकारः विविधमहामूल्यचित्र-मणि-रत्नाऽऽभरणनामाऽङ्कितशरसनाथः प्रियमित्रचक्रवर्तिनः सकाशमुपगत्य मस्तके अञ्जलिं कृत्वा च विजयेन वर्धापयति । भणति च 'यथाऽहम् इदानीं तव आज्ञानिर्देशवर्ती किङ्करनिर्विशेषः, तस्मात् प्रतीच्छ इदं प्रीतिदानम्' इति भणित्वा आभरणानि शरं च समर्पयति । चक्रवर्ती अपि तं सत्कार्य सन्मान्य च स्वस्थाने विसृजति, रथमपि परावर्त्य स्कन्धावारम् उपागच्छति, भोजनादीन् कृत्वा च किङ्करपुरुषैः मागधदेवस्य अष्टाह्निकामहिमानं कार्य्ति। तस्य च पर्यन्ते चक्राऽनुमार्गेण खड्ग-चाप-नाराच-कणकल्पनि-शूल-काली-भिंडिमाल-प्रमुखप्रहरणहस्तसुभटसार्थाऽनुयातमार्गः हस्तिरत्नमारुढः नरेन्द्रः कृष्ण-पीत-रक्त-पाण्डुर-वर्णाऽनेकचिह्नसहस्रैः छादयन् इव एम क्षणवार चिंतवी ते बाण तेणे पोताना हाथमां लीधुं अने मणिथी आलेखेल चक्रवर्तीनुं नाम जोयुं. (3) एटले संशय दूर थतां कोपविकार शमावी, महाकिंमती विविध मणि, रत्न, आभरण अने नामांकित ते बाण लै. प्रियमित्र चक्रवर्ती पासे आवी. मस्तके अंजलि जोडीने तेणे विजयथी वधाव्यो अने कह्युं समान हुं आपनी आज्ञा प्रमाणे वर्तीश, माटे आ प्रीतिदान स्वीकारो.' एम कही तेणे बाण अने आभरणादि तेने अर्पण कर्या. चक्रवर्ती पण तेने सत्कार अने सन्मान आपी, स्वस्थाने मोकली, रथने पाछो वाळीने ते पोताना सैन्यमां आव्यो. त्यां भोजनादि करी, पोताना किंकरजनो पासे मागधदेवनो अठ्ठाइ महोत्सव कराव्यो. पछी त्यांथी यानुसारे, 52, धनुष्य, पाए, kSu25, भाला, 52छी, भिंडीमलप्रभुण शस्त्राने धा25॥ 42त मने सुभटो सहित, हस्ति-रत्नपर आरूढ थैने प्रिय मित्र नरेंद्र, काळा, पीळा, रक्त, श्वेत-वर्णयुक्त अनेक ध्वजाओथी जाणे आकाशतलने आच्छादित करतो होय, अने अश्वोना हेकारव, हाथीओना गुलगुलायित ध्वनि, तथा रथोना
Page #315
--------------------------------------------------------------------------
________________ 300 श्रीमहावीरचरित्रम् छायमाणोव्व अंबरतलं, हयहेसिय-गयगुलगुलाइय-रहघणघणाइयरवेहिं बहिरयंतोव्व जीवलोयं वरदामतित्थाभिमुहं वच्चै । कमेण य तहिं पत्तो समाणो पुव्वविहीए वरदामदेवस्स अट्ठमभत्तं, रयणपहरणं अट्ठाहियामहिमं च करेइ । एवं pahAsatitthAhivassa'vi, नवरं पभासतित्थदेवो मालं, मौडं, मुत्ताजालं कडगतुडियाणि य चक्कवट्टिस्स पीइदाणं प्य्च्छित्ति। तओ पुणोऽवि जक्खसहस्सपरिवुडेण अंतरिक्खगएण चक्करयणेण दंसिज्जमाणमग्गो चक्कवट्टी सिंधुमहानईए दाहिणिल्लेणं कूलेणं सिंधूदेविभवणाभिमुहं गओ । तत्थवि अट्ठमभत्तं पगिण्हइ । तस्स पज्जते य सिंधुदेवीए सुहासणत्थाए चलियं सीहासणं । ओहिनाणमुणियचक्कवट्टिसमागमा य नाणामणि-कणग-रयणभत्तिचित्ताणि दोन्नि भद्दासणाइं, कडगाणि, तुडिगाणि, वत्थाणि पगहिऊण चक्कवट्टिसगासमागया पंजलिउडा विणएण समप्पेइ । रायाऽवि तं सक्कारिय सम्माणिय सट्ठाणे विस्ज्जेइ। तओ पुणरवि चक्करयणं वेयड्ढपव्वयाभिमुहं गंतुमारद्धं । अम्बरतलम्, हयहेषित-गजगुलगुलायित-रथघनघनायितरवैः बधिरयन् इव जीवलोकं वरदामतीर्थाभिमुखं व्रजति । क्रमेण च तत्र प्राप्तः सन् पूर्वविधिना वरदामदेवस्य अष्टमभक्तम्, रत्नप्रहरणम् अष्टाह्निकामहिमानं च करोति । एवं प्रभासतीर्थाधिपस्य अपि, केवलं प्रभासतीर्थदेवः मालाम्, मुकुटम्, मुक्ताफलम् कटकत्रुटितानि च चक्रवर्तिने प्रीतिदानं प्र्य्च्छ्ति। ततः पुनः अपि यक्षसहस्रपरिवृत्तेन अन्तरिक्षगतेन चक्ररत्नेन दर्यमानमार्गः चक्रवर्ती सिन्धुमहानद्यां दक्षिणेन कूलेन सिन्धुदेवीभवनाभिमुखं gtH। तत्रापि अष्टमभक्तं परिगृह्णाति तस्य पर्यन्ते च सिन्धुदेव्याः सुखासनस्थायाः चलितं सिंहासनम् । अवधिज्ञानज्ञातचक्रवर्तिसमागमा च नानामणि-कनक-रत्न-भक्तिचित्रे द्वे भद्रासने, कटके, त्रुटिते, वस्त्राणि प्रगृह्य चक्रवर्तिसकाशमागता प्राञ्जलिपुटा विनयेन स्म्र्प्य्ति। राजाऽपि तां सत्कृत्य सन्मान्य स्वस्थाने विसृज्ति। ततः पुनः अपि घण-घणायित अवाजथी जाणे जीवलोकने बहेरा बनावतो होय एवो ते वरदाम तीर्थ भणी चाल्यो. अनुक्रमे त्यां पहोंचतां पूर्वविधि प्रमाणे तेणे वरदामदेव निमित्ते अठ्ठम तप, बाणप्रेषण, उपहारग्रहण अने अठ्ठाइ-महोत्सव कर्यो. ए प्रमाणे प्रभासतीर्थना अधिपतिने साध्यो. तेमां एटलुं विशेष के तेणे नरेंद्रने माळा, मुगट, मोतीओ, कंकण, बाजुबंधप्रमुख प्रीतिदानमां आप्यां. पछी त्यांथी हजार यक्षोथी अधिष्ठित. आकाशे चालता चक्ररत्न वडे बतावाता मार्गने अनुसारे नरेंद्र, सिंधु महानदीना दक्षिण तटपर सिंधुदेवीना भवन भणी गयो. त्यां पण अठ्ठमतप करवाथी सुखासने बेठेल सिंधुदेवीनुं सिंहासन चलायमान थयुं. त्यारे अवधिज्ञानथी चक्रवर्तीनुं आगमन %e0, विविध भए, 513, 2त्न, विविध यित्री, मद्रासन, 3591-83i, पापध, स्त्रीप्रभु ने नरेंद्र पासे आवी अने विनयथी अंजलि जोडी तेणे बधुं समर्पण कर्युं, एटले राजाए पण तेने सन्मान अने सत्कार आपी स्वस्थाने विसर्जन करी. पछी चक्ररत्न वैताढ्य पर्वत तरफ जवा लाग्युं अने राजा पण अनुक्रमे बळवाहन-सहित जतां ते पर्वतनां मूळ-प्रदेशमां आव्यो. त्यां सेनाने स्थापन करावी. एवामां वैताढयगिरिना कुमारदेवे पण प्रथम प्रमाणे आसन चलायमान थवाथी विविध अलंकार समर्पीने तेनी सेवा-आज्ञानो स्वीकार
Page #316
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 301 रायाऽवि सबलवाहणो तदणुसारेण य(गच्छइ) कमेण य पत्तो वेयड्ढपव्वयस्स नियंबदेसं । तत्थ य खंधावारं निवेसावेइ। वेयड्डगिरिकुमारदेवोऽवि पुव्वनाएण चलियासणो विविहालंकारहत्थो सेवं प्द्दिच्छि। कैवयदिणाणंतरं च तिमिसगुहासमीवमुवागयस्स चक्किणो अट्ठमभत्ततवचलियासणो कयमालयदेवो भालयलविलुलंतकरकमलो झडत्ति च्क्खुगोय्र्मागो। थीरयणजोग्गं रयणालंकारं अन्नाणि य विविहाणि भूसणाइं पणामेइ । आणानिदेसं च बहुमन्निऊण गए तंमि राया विजयसेणं सेणावई रयणभूयं सद्दाविऊण एवं वागरेइ-'भो विजयसेण! गच्छाहि तुमं सिंधुमहानईए पच्चत्थिमिल्लदेसं नगनगरागराइपरिक्खित्तं सिग्धं साहिऊण एहित्ति । 'जं देवो आणवेइत्ति विणएण सासणं पडिच्छिऊण सेणाहिवो विहियतकालोचियमज्जणाइवावारो, महापरक्कमो, तेयंसी, मेच्छभासाविसारओ, विस्सुयजसो, पवर कुंजरखंधाधिरूढो, सन्नद्धबद्ध कवओ, चक्ररत्नं वैताढ्यपर्वताभिमुखं गन्तुमारब्धम् । राजाऽपि सबलवाहनः तदनुसारेण च (गच्छति) क्रमेण च प्राप्तः वैताढ्यपर्वतस्य नितम्बदेशम् । तत्र च स्कन्धावारं निवेशयति । वैताढ्यगिरिकुमारदेवः अपि पूर्वन्यायेन चलिताऽऽसनः विविधाऽलङ्कारहस्तः सेवां प्रतीच्छति । कतिपयदिनान्तरं च तमिस्रागुहासमीपमुपागतस्य चक्रिणः अष्टमभक्ततपश्चलिताऽऽसनः कृतमालकदेवः भालतलविलुलत्करकमलः झटिति चक्षुगोचरम् आग्त्ः। स्त्रीरत्नयोग्यं रत्नाऽलङ्कारमन्यानि च विविधानि भूषणानि अर्पयति । आज्ञानिर्देशं च बहुमन्य गते तस्मिन् राजा विजयसेनं सेनापति रत्नभूतं शब्दाप्य एवं व्याकरोति-'भोः विजयसेन! गच्छ त्वं सिन्धुमहानद्याः पाश्चात्यदेशं नग-नगराऽऽकरादिपरिक्षिप्तं शीघ्रं साधयित्वा एहि' इति। 'यद् देवः आज्ञापयति' इति विनयेन शासनं प्रतीच्छ्य सेनाधिपः विहिततत्कालोचितमज्जनादिव्यापारः, महापराक्रमः, तेजस्वी, म्लेच्छभाषाविशारदः, विश्रुतयशाः प्रवरकुञ्जरस्कन्धाऽधिरूढः, सन्नद्धबद्ध कवचः, कर्यो. त्यांथी केटलाक दिवस पछी ते तमिसागुफानी समीपे गयो, अने अठ्ठमतप करतां आसन चलित थवाथी, कृतमाल देव ललाटे अंजलि जोडी तरत ज नरेंद्र पासे आव्यो. तेणे स्त्रीरत्नने योग्य रत्नालंकार तेमज बीजां विविध आभूषणो अर्पण करीने प्रणाम कर्या अने तेनी आज्ञाने बहुमान्य करी ते स्वस्थाने गयो. पछी राजाए रत्नभूत विजयसेन सेनापतिने बोलावीने कह्युं- हे विजयसेन! तमे पर्वत, नगर-खाणादि युक्त सिंधु महानदीना पश्चिम भागे आवेल देश साधीने सत्वर पाछा आवो." एटले "जेवी देवनी आज्ञा' एम विनयथी शासन स्वीकारी सेनापति, ते समयने उचित मज्जनादि कर्म करी, पराक्रमी, तेजस्वी, म्लेच्छ-भाषामां विशारद, यशथी विख्यात, कवच बांधी सज्ज थयेल, पीठपर जेणे कसीने बाणनुं भाथुं अने धनुष्य बांधेल छे, अनेक गणनायक तथा दंडनायक-कोटवालथी परवरेल, धवल छत्रने जेणे धारण करेल छे, निर्मळ चामरो जेनापर ढळी रह्यां छे अने वाजिंत्रोना नादथी दिशाओने जेणे बहेरी करेल छे एवो ते श्रेष्ठ हाथी पर आरूढ थैने सिंधु नदीना
Page #317
--------------------------------------------------------------------------
________________ 302 श्रीमहावीरचरित्रम् उप्पीलियसरासणधणुपट्ठो, अणेगगणनायगदंड-नायगपरिवुडो, धरियधवलायवत्तो, चलंतविमलचामरो, पहयतूररवबहिरियदियंतरो सिण्धुम्हानीतीर्मुवाग्च्छि। ताहे स चम्मरयणं सिंधुमहानैजलंमि वित्थरै । बारसजोयणमेत्तं नावारूवेण तरणट्ठा । / 1 / / तो तंमि समारूढो ह्रि-क्रि-पाइक्क्-च्क्क्प्रिय्रिओ। वीसत्थो पवणवसुल्लसंतसुमहल्लकल्लोलं । / 2 / / गोपयमिव सिंधुनैं लंघित्ता मेच्छजाइए सव्वे । आणानिद्देसे संठवेइ रयणाइं गिण्हेइ । / 3 / / जुम्मम् । सामी! तुम्हे सरणं गई य एमाइ जंपमाणे ते। ठविउं सट्टाणेसं विणियत्तै विजयसेणो तो ॥4॥ उत्पीडितशरासनधनुष्पृष्ठः, अनेकगणनायक-दण्डनायकपरिवृत्तः, धृतधवलाऽऽतपत्रः, चलद्विमलचामरः, प्रहततूररवबधिरितदिगन्तरः सिन्धुम्हान्दीतीर्मुपाग्च्छ्ति। तदा सः चर्मरत्नं सिन्धुमहानदीजले विस्तारयति । द्वादशयोजनमात्रं नउरूपेण तरणार्थम् ॥1॥ ततः तस्मिन् समारूढः हरि-करि-पदाति-चक्रपरिवृत्तः । विश्वस्तः पवनवशोल्लसत्सुमहाकल्लोलाम् । / 2 / / गोष्पदं इव सिन्धुनदी लङ्घित्वा म्लेच्छजातिकान् सर्वान् । आज्ञानिर्देशे संस्थापयति रत्नानि गृह्णाति । / 3 / / युग्म्म्। स्वामिन्! भवन्तः शरणं गतिः च एवमादीन् जल्पमानान् तान् । स्थापयित्वा स्वस्थानेषु विनिवर्तते विजयसेनः ततः । / 4 / / किनारे आव्यो. पछी ते महानदी उतरवाने नावरूपे बार योजन विस्तृत चर्मरत्न पाथर्युं. (1) तेनापर अश्व, हाथी, सुभट अने चक्रथी परिवृत सेनापति निश्चितपणे आरूढ थै, पवनथी ज्यां मोटा कल्लोल उछळी रह्या छे एवी सिंधुनदी एक खाबोचियानी जेम ओळंगी, बधी म्लेच्छ जातिओने तेणे आज्ञाआधीन बनावी अने तेमनी पासेथी रत्नादिकनी भेटो लीधी. (23) "हे स्वामीनु! तमे अमारा शरणरूप के गतिरूप छो' एम बोलतां ते म्लेच्छोने स्वस्थाने मोकली, विजयसेन त्यांथी cha quyo. (4)
Page #318
--------------------------------------------------------------------------
________________ 303 तृतीयः प्रस्तावः पियमित्तचक्कवट्टिस्स पायपंकयजुयं पणमिऊण । रयणाई समप्पइ सो भिलक्खुविजयं च वज्जरै । / 5 / / पुणरवि रण्णा भणिओ सेणाहिवई जहा तुमं भद्द! | गच्छसु तिमिसगुहाए कबाडउग्घाडणत्थाए । / 6 / / ताहे तहत्ति सम्म पडिसुणिऊणं स्म्ग्ग्ब्ल्क्लिओ। गंतुं गुहासमीवे अट्ठमभत्तं तवो कुणै । / 7 / / अह तिक्खुत्तो पहणइ निविडेणं तिव्वदंडरयणेणं । ते तिमिसगुहाकवाडे महप्पमाणे वैरघडिए । / 8 / / दंडाभिधायपरिपेल्लियाई कुंचारवं क्रेण्ताई। कुकलत्तकहियगुज्झं व ताइं विहडंति वेगेण । / 9 / / प्रियमित्रचक्रवर्तिनः पादपङ्कजयुगं प्रणम्य । रत्नानि समर्पयति सः म्लेच्छविजयं च वदति । / 5 / / ___ पुनः अपि राज्ञा भणितः सेनाधिपतिः यथा त्वं bhdr!| gaccha तमिस्रागुहायां कपाटोद्घाटनार्थम् । / 6 / / तदा तथेति सम्यक् प्रतिश्रुत्य समग्रबलकलितः । गत्वा गुहासमीपे अष्टमभक्तं तपः करोति । / 7 / / अथ त्रिधा प्रहन्ति निबिडेन तीव्रदण्डरत्नेन । ते तमिस्रागुहाकपाटे महाप्रमाणे वज्रघटिते । / 8 / / दण्डाऽभिघातपरिप्रेरिते कुञ्चारवं कुर्व्ती। कुकलत्रकथितगुह्यमिव ते विघटतः वेगेन । / 9 / / प्रिय मित्र चक्रीना चरण-पंकजने नमी तेणे रत्नादि समर्पण कर्या तथा म्लेच्छोनो विजय कही संभळाव्यो. (5) भेटले 32री 20o सेनापतिने -3 मद्र! तमे तमिलाशना -3मार धावा भाटे मो.' (7) राजानुं ए शासन शिरपर चडावी, समस्त बळयुक्त ते गुफा पासे जैने तेणे अठ्ठमतप आदर्यो. (7) पछी वजथी बनावेला ते गुफाना मोटा कपाटने तेणे निबिड अने तीव्र ठंडरनथी त्रणवार ताडन कर्युं. (8) दंडना अभिघातथी प्रेरित थयेला, कुचारव करता ते कपाट, कुकामिनीने कहेल गुह्य वातनी जेम तरत उघडी गया. (9)
Page #319
--------------------------------------------------------------------------
________________ 304 तयणंतरं च वलिउं साहै सो चक्कवट्टिणो वत्तं । सोऽवि य गयमारूढो समग्गसेणाए संजुत्तो ॥10॥ चौरंगुलप्पमाणं रोगासिवनासणं मणि घेत्तुं । चक्काणुमग्गलग्गो तिमिसगुहं विसइ महराया । / 11 / / tatto timisguhNtNdhyaarviddhNsnntthtthmigrue| मंडलगे सो विलिहै कागिणिरयणेण भित्ती ॥12॥ श्रीमहावीरचरित्रम् ताहे मंडलगमऊहजालौज्जोयहणियतिमिराओ । नीहरै सुहेण समं सेणाए सो गुहाहिंतो । / 13 / / इओ य वेयङ्कपरभागवत्तिणो वि (चि?) लाया महापरक्कमा, अपरिभूयसामत्था, कणग तदनन्तरं च वलित्वा कथयति सः चक्रवर्तिनं वृत्तम् । सोऽपि च गजमाऽऽरूढः समग्रसेनाभिः संयुक्तः ॥10॥ चतुरङ्गुलप्रमाणं रोगाऽशिवनाशकं मणि गृहीत्वा। चक्रानुमार्गलग्नः तमिस्रागुहां विशति महाराजा । / 11 / / ततः तमिस्रगुहान्ताऽन्धकारविध्वंसनार्थम् अतिगुरुकान् । मण्डलकान् सः विलिखति काकिणीरत्नेन भित्तिषु ॥ 12 ॥ तदा मण्डलकमयूखजालोद्योतहततिमिरायाः । निहरति सुखेन समं सेनया सः गुहायाः । / 13 / / इतश्च वैताढ्यपरभागवर्तिनः किराताः महापराक्रमाः, अपरिभूतसामर्थ्याः, कनक-रजत-धन-धान्यसमृद्धाः पाछा वळीने तेणे ते वृत्तांत प्रियमित्रने जणाव्यो, जेथी समस्त सेनायुक्त ते हाथीपर आरूढ थै, रोग अने अशिवनो नाश करनार तथा चार अंगुलप्रमाण मणिरत्न लई, चक्रानुसारे तेणे तमिस्रागुफामां प्रवेश कर्यो. (10/11) त्यां तमिस्रागुफाना अंधकारने परास्त करवा तेणे भींतो पर काकिणीरत्नथी मोटा मांडला कर्यां. (12) त्यारे मांडलाना किरण-समूहना उद्योतथी अंधकार हणाई जतां, ते सेना सहित गुफामांथी सुखे बहार nI'pyo. (13) हवे अहीं वैताढचना परभागमां रहेता, महापराक्रमी, कनक, रत्न, धन, धान्यथी समृद्ध अने अपरिभूत
Page #320
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 305 रयय-धण-धन्नसमिद्धा नियनियट्ठाणेसु निवसंता बहूणि गंधवनगर-रुहिरवरिस-भूमिकंपपमुहाई उप्पाइयसयाइं पेच्छ्ण्ति। ततो णं ते ताणि पेच्छिऊण उब्विग्गा निराणंदा ओहयमणसंकप्पा दीणयं पिव अप्पाणं मन्नंता जाव चिटुंति ताव सहसच्चिय उक्किट्ठिसीहनायकलयलरवेण समुद्दमहणसंकं समुप्पायमाणो निसियकरवाल-सेल्ल-भल्लि-कुंतपहरणकरेहिं सूरेहिं अणुगम्ममाणो पत्तो तेसिं देसं पिय्मित्त्न्र्वी। तं च आगयं निसामिऊण ते मिलेच्छा पयंडकोवारुणच्छा परोप्परं मंतंति-'भो भो एस कोइ कयंतचोइओ अम्ह विसयं उवद्दविउकामो व्त्त्त्ति। ता तहा करेमो जहा एस अंतरा चेव विणस्सइत्ति । एवं संपहारित्ता पीडियदुब्भेयकवया, विचित्तपहरणहत्था, समुद्धयमगर-नर-वसह-सद्दल-गरुलाइचिंधा, पोरुसाभिमाणमुव्वहंता अहमहमिगाए गंतूण चक्किणो अग्गसेन्नेण संपलग्गा जुज्झिउं, तओ य अग्गसेण्णं हयपरक्कम, निवडियसुहडं, पडिभग्गरहवरं, खंडियजच्चतुरंगवग्गं, पडिखलियनरवैजणं तेहिं कयं निजनिजस्थानेषु निवसन्तः बहूनि गन्धर्वनगर-रुधिरवर्षा-भूमिकम्पप्रमुखानि उत्पा(दि)तशतानि प्रेक्षन्ते । ततः ते तानि प्रेक्ष्य उद्विग्नाः निराणन्दाः अपहतमनःसङ्कल्पाः दीनं इव आत्मानं मन्यमानाः यावत् तिष्ठन्ति तावत् सहसा एव उत्कृष्टसिंहनादकलकलरवेण समुद्रमन्थनशङ्कां समुत्पाद्यमानः निशितकरवालबाण-भल्ली-कुन्तप्रहरणकरैः शूरैः अनुगम्यमानः प्राप्तः तस्मिन् देशं प्रिय्मित्र्न्र्प्तिः। तं च आगतं निश्रुत्य ते म्लेच्छाः प्रचण्डकोपाऽरुणाऽक्षाः परस्परं मन्त्रयन्ति-'भोः भोः एषः कोऽपि कृतान्तनोदितः अस्माकं विषयं उपद्रवितुकामः वर्तते । तस्मात् तथा कुर्मः यथा एषः अन्तरा एव विनश्यति । ' एवं सम्प्रधार्य (उद्)पीडितदुर्भेदकवचाः, विचित्रप्रहरणहस्ताः, समुद्भूतमकर-नर-वृषभ-शार्दूल-गरुडादिचिह्नाः, पौरुषाभिमानम् उद्वहन्तः अहमहमिकया गत्वा चक्रिणः अग्रसैन्येन सम्प्रलग्नाः योद्धम् । ततश्च अग्रसैन्यं हतपराक्रमम्, निपतितसुभटम्, प्रतिभग्नरथवरम्, खण्डितजात्यतुरगवर्गम्, प्रतिस्खलितनरपतिजनं तैः कृतं प्रेक्ष्य विजयसेनः सामर्थ्यवाळा एवा म्लेच्छो ते गंधर्वनगर, रुधिरवर्षण, भूमिकंपप्रमुख सेंकडो उत्पादो जोइ रह्या छे; पछी ते भीलो ते अपशुकनोने जोई, निरानंद, उद्विग्न अने पोताना मनना संकल्पो जाणे हणाया होय तेम पोताने दीन मानता जेटलामां रहे छे, तेटलामां तो एकदम उत्कृष्ट सिंहनादना कलरवथी समुद्र-मंथननी शंका उपजावतो, अने तीक्ष्ण तरवार, बरछी, भाला, शल्य विगेरे शस्त्रोने धारण करनार एवा शूरवीर सुभटो वडे अनुसरातो प्रिय मित्र नरपति तेमना प्रदेशमां आवी पहोंच्यो. एटले तेने आवेल सांभळतां प्रचंड कोपथी लोचनने रक्त करता प्लेच्छो परस्पर विचारवा लाग्या के-"अरे! कृतांते मोकलेल आ कोइ आपणा देशने उपद्रव करवा आव्यो छे, माटे आपणे एवो उपाय करीए के अधवचमां ज ए विनाश पामे.' एम धारी दुर्भेद कवचो चडावी, हाथमां विविध शस्त्रो लै, मगर, नर, वृषभ, सिंह, गरुडप्रमुखना चिन्हो उंचा करता अने बळनो गर्व करता एवा ते एकदम उतावळथी जईने चक्रीना अग्रसैन्य साथे युद्ध करवा लाग्या. एवामां भीलो वडे पराक्रमहीन सुभटो जेमां पडी गया छे, श्रेष्ठ रथ ज्यां तूटी गया छे, जात्य अश्वो जेमां जखमी थया छे, तथा राजाओ ज्यां लना पाम्या
Page #321
--------------------------------------------------------------------------
________________ 306 श्रीमहावीरचरित्रम् पेच्छिऊण विजयसेणो सेणाहिवई जायकोवो कमलामेलगनामं आसरयणं आरुहिऊण कुवलयदलसामलं सव्वत्थ अप्पडिहयं नरवैहत्थाओ खग्गरयणं च गहिऊण ते वि(?चि)लाए चाउद्दिसिंपि पसरिए प्द्दिख्लि। किं बहुणा? तिमिरंव दिणयरेणं भुयगसमूहोव्व पक्खिराएणं । सेणाहिवेण निहया भीया ते ऐगया सगिहं । / 1 / / घेत्तूणं घरसारं पुत्तकलत्ताइयं च मरणभया । ऐदूरमवक्कंता सिग्घं विसमेसु ठाणेसु । / 2 / / ताहे सिंधुनईए कूले परिचत्तसव्ववावारा । उत्ताणा निव्वसणा अठ्ठमभत्तं पगिण्हंति । / 3 / / सेनाधिपतिः जातकोपः कमलामेलकनाम अश्वरत्नम् आरुह्य कुवलयदलश्यामम्, सर्वत्र अप्रतिहतम्, नरपतिहस्ततः खड्गरत्नं च गृहीत्वा तान् किरातान् चतुर्दिक्षु अपि प्रसृतान् प्रतिस्खलति । किं बहुना? - तिमिरमिव दिनकरेण, भुजगसमूहः इव पक्षिराजेन । सेनाधिपेन निहताः भीताः ते अतिगताः स्वगृहम् । / 1 / / गृहीत्वा गृहसारं पुत्र-कलत्रादिकं च मरणभयात् । अतिदूरमपक्रान्ताः शीघ्रं विषमेषु स्थानेषु । / 2 / / तदा सिन्धुनद्याः कूले परित्यक्तसर्वव्यापाराः । उत्तानाः निर्वसनाः अष्टमभक्तं प्रगृह्णन्ति । / 3 / / छे एवा पोताना अग्रसैन्यने जोइ, विजयसेन सेनापति भारे कोप पामी, कमलामेलक नामना अश्वपर आरूढ थै, कुवयना पांदडा समान, श्याम अने सर्वत्र अस्मलित एवुं खग रत्न राजाना हाथमांथी लैने, तेणे चोतरफ प्रसरेला म्लेच्छोने पराजित करी दीधां. वधारे तो शुं पण अंधकारने सूर्यनी जेम, भुजंगोने गरुडनी जेम, सेनापतिए हणेला ते प्लेच्छो भय पामी पोताना घरे गया. (1) त्यां मरणना भयथी पुत्र, कलत्रादि सारी वस्तु लैने सत्वर तेओ अति दूर विषम-विकट स्थानोमां चाल्या गया. (2) पछी सिंधु नदीना किनारे बधा कार्यो छोडीने, वस्त्ररहित थै, उर्ध्वमुखे अठ्ठमतप kare che. (3)
Page #322
--------------------------------------------------------------------------
________________ 307 तृतीयः प्रस्तावः सत्तुबलहणणहेउं पुट्विंपि य पाडिहेरकरणपरे । सुमरंति एगचित्ता कुलदेवे मेहमुहनामे । / 4 / / अट्ठमभत्तस्संते तत्तो चलियासणा सुरा एंति । गयणंगणमोइन्ना भणंति किं सुमरिया अम्हे? / / 5 / / सिटुं च चिलाएहिं जह अम्हे रिउबलेण प्द्दिह्न्निया। ता तुम्हे मुसुमूरह रिउपक्खं अम्ह रक्खट्ठा । / 6 / / देवेहिं तओ भणियं एसो पियमित्तनाम व्र्च्क्की। काउमिमस्स विणासं अहो न सक्कोऽवि सक्केइ । / 7 / / ता भो अणभिभवणिज्जो एस्। केवलं तुम्ह पक्खवायमणुसरंता किंपि उवसग्गेमोत्ति शत्रुबलहननहेतुं पूर्वमपि च प्रातिहार्य्क्र्न्न्प्रान्। स्मरन्ति एकचित्ताः कुलदेवान् मेघमुखनाम्नाम् । / 4 / / अष्टमभक्तस्याऽन्ते ततः चलिताऽऽसनाः सुराः एन्ति । गगनाङ्गणमवतीर्णाः भणन्ति किं स्मृताः वयम्? / / 5 / / शिष्टं च किरातैः यथा वयं रिपुबलेन प्रतिहताः । तस्मात् यूयं भञ्जत रिपुपक्षमस्माकं रक्षणाय । / 6 / / देवैः ततः भणितं एषः प्रियमित्रनामकः व्र्च्क्री। कर्तुमस्य विनाशम् अहो! न शक्रः अपि शक्नोति । / 7 / / तस्माद् भोः अनभिभवनीयः एस्स्ः। केवलं युष्माकं पक्षपातमनुसरन्तः किमपि उपसृजामः इति निवेद्य अने शत्रुबळने हणवा निमित्ते पूर्वेपण सान्निध्य करनारा एवा मेघमुख नामना पोताना कुळदेवोने तेमणे मेथित्ते या. अया. (4) एटले अठ्ठमतपने अंते आसन चलायमान थतां ते देवो आव्या अने गगनांगणे रहीने बोल्या- "अमने शा भाटे या य[ छ?' (5) स्वेच्छाए कह्युं-"शत्रुबळथी अमो पराजित थया छीए, माटे तमे अमारी रक्षा करवा शत्रुनो नाश करो." (3) त्यारे देवो कहेवा लाग्या के "e प्रियमित्र नामे चक्रवर्ती छे. अहो! एनो विनाश करवा इंद्र पोते पण समर्थ नथी, तेथी ए पराभव पमाडवाने अशक्य छे; छतां केवळ तमारो पक्षपात करवा अमो कांइपण उपसर्ग करीए."
Page #323
--------------------------------------------------------------------------
________________ 308 श्रीमहावीरचरित्रम निवेइऊण तेसिं अंतियाओ ते मेहमुहा अव्क्क्म्ण्ति। नरवैखंधावारस्स उवरिं मेहनिवहं विउव्वंति, तओ जुगमुसलमुट्ठिप्पमाणधाराहिं निरंतरं वारिनिवहं सत्तरत्तं जाव मुयंति । piyamittacakkavaTTI'vi तं तहाविहं पिच्छिऊण दिव्वचम्मरयणं प्रामुसि। तंपि य खिप्पमेव दुवालस जोयणाइं तिरियं पवित्थरै । तत्थ सो समत्थोऽवि खंधावारो समारुहै । पूणोऽवि नरिंदो नवनवैसहस्सकंचणसलागपरिमंडियं महरिहं विविहभत्तिचित्तं डिंडीरपिट्ठ(?ण्ड)पंडुरं छत्तरयणं खंधावारस्स उवरिं वारस जोयणाइं समहियाइं वित्थारेइ, मणिरयणं च किरणजालं मुयंतं सरयरविसरिच्छं छत्तमज्झभागे ठवेइ । गाहावईवि चम्मरयणेगदेसंमि तद्दिवसपइन्ननिप्पण्णपूयाणं सव्वधण्णाणं अणेगकुंभसहस्साइं उवट्ठवेइ । एवं च सो राया सव्वप्पयारेहिं अणुव्विग्गो चम्मरयणमारूढो छत्तरयणच्छन्नोवरिमविभागो मणि-रयणकओज्जोओ गाहावइउवठ्ठावियधन्ननिचओ नियभवणगओव्व सुहेण अच्छेइ। किं बहुणा? तेषां अन्तिकात् ते मेघमुखाः अप्रक्रामन्ति । नरपतिस्कन्धावारस्य उपरिं मेघनिवहं विकुर्वन्ति । ततः युगमुशलमुष्टिप्रमाणधाराभिः निरन्तरं वारिनिवहं सप्तरात्रं यावद् मुन्य्च्न्ति। प्रियमित्रचक्रवर्ती अपि तं तथाविधं पेक्ष्य दिव्यचर्मरत्नं परामृशति । तदपि च क्षिप्रमेव द्वादश योजनानि तिर्यक् प्र्विस्त्र्ति। तत्र सः समस्तः अपि स्कन्धावारः समारोहति । पुनः अपि नरेन्द्रः नवनवतिसहस्रकञ्चनशलाकापरिमण्डितं महार्ह विविधभक्तिचित्रं डिण्डीरपिण्डपाण्डुरं छत्ररत्नं स्कन्धावारस्य उपरि द्वादशयोजनानि समधिकानि विस्तारयति, मणिरत्नं च किरणजालं मुञ्चत् शरदरविसदृशं छत्रमध्यभागे स्थापयति । गाथापतिः अपि चर्मरत्नैकदेशे तद्दिवसप्रतीर्ण(=अन्त)निष्पन्नपूतानां सर्वधान्यानां अनेककुम्भसहस्राणि उपस्थापयति । एवं च सः राजा सर्वप्रकारैः अनुद्विग्नः चर्मरत्नमारूढः छत्ररत्नच्छन्नोपरिमविभागः मणि-रत्नकृतोद्यतः गाथापत्युपस्थापितधान्यनिचयः निजभवनगतः इव सुखेन आस्ते। किं बहुना? एम कही देवो तेमनी पासेथी नीकळीने राजाना सैन्य उपर तेमणे मेघसमूह विक्र्थो अने युग, मुशळ के मुष्टि प्रमाण धाराथी निरंतर सात दिवसपर्यत वारिधारा वरसावी एटले ते जळ-उपद्रव जोइ चक्रवर्तीए पण दिव्य चर्मरत्नपर हाथ फेरव्यो, जेथी ते तरत ज बार योजन विस्तृत थयुं. तेना पर बधी सेना आरूढ थै. पछी राजाए नव्वाणुं हजार कंचन-शलाकाओथी मंडित, महाकीमती, विविध रचनावडे विचित्र तथा फीणना समूह समान उज्वळ, एवा छत्ररत्नने सेनापर कंइक अधिक बार योजन विस्तार्युं अने किरणोने विस्तारनार तथा शरदऋतुना सूर्यसमान मणिरत्नने छत्रना मध्य भागमां मूक्युं. ज्यारे गाथापति पण ते दिवसथी, विस्तारथी निष्पन्न करी साफ करेल सर्व प्रकारना धान्योना हजारो कुंभो-पात्रो चर्मरत्नना एक भागमां उपस्थित करवा लाग्यो. ए प्रमाणे ते राजा चर्मरत्नपर आरूढ थै, उपरना भागमां छत्ररत्नथी आच्छादित बनी, मणिरत्नना उद्योतमां रहेतां अने गाथापति सर्व धान्य निष्पन्न करतो, जेथी ते पोताना भवनमां जाणे रहेतो होय तेम सर्व प्रकारे उगरहित थैने सुखे रहेवा लाग्यो. वधारे तो शुं पण -
Page #324
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः नवि से छुहा न वाही नेव भयं नेव विज्जए दुक्खं । विजयाहिवस्स रण्णो खंधावारस्सवि तहेव । / 1 / / अह पियमित्तनरिंदो संपत्ते सत्तरत्तपज्जंते । चिंतेइ को णु एसो जो मं विद्दवै सलिलेणं ? / / 2 / / एत्थंतरंमि आबद्धपरियरा विविहपहरणसमेया । सोलस जक्खसहस्सा मेहमुहाणं गया पासे । / 3 / / भणिया य तेहिं रे रे अप्पत्थियपत्थिया धुवं तुम्हे । जं चक्कवट्टिणोऽविहु उवसग्गं एवमायरह ॥4॥ ता मुंचह चक्खुपहं अहवा जुद्धत्थमभिमुहा होह । ई भणिए मेहमुहा गया चिलायाण पामि ॥5॥ नाऽपि तस्य क्षुधा न व्याधिः नैव भयं नैव विद्यते दुःखं । विजयाधिपस्य राज्ञः स्कन्धावारस्याऽपि तथैव । / 1 / / अथ प्रियमित्रनरेन्द्रः सम्प्राप्ते सप्तरात्रिपर्यन्ते । चिन्तयति 'कः ननु एषः यः मां विद्रवति सलिलेन ?' / / 2 / / अत्रान्तरे आबद्धपरिकराः विविधप्रहरणसमेताः । षोडश यक्षसहस्राः मेघमुखानां गताः पार्श्वे । / 3 / / भणिताः च तैः रे रे! आप्रार्थितप्रार्थकाः ध्रुवं यूयम् । यत् चक्रवर्तिनः अपि खलु उपसर्गमेवं आचरथ ॥4॥ तस्माद् मुञ्चत चक्षुपन्थानम् अथवा युद्धार्थं अभिमुखाः भवत । इति भणिते मेघमुखाः गताः किरातनां पार्श्वे ॥5॥ 309 क्षुधा के 2ओग तेमज भय के दुःख ते विजयाधिपति राजाने तेमज तेनी सेनाने कंइपण न हतां. (1) हवे सात दिवस वीततां प्रियमित्र नरेंद्र चिंतववा लाग्यो के-एवो कोण छे के जळथी मारो पराभव करे छे?' (2) एवामां शस्त्रो सहित सज्ज थैने सोळ हजार यक्षो ते मेघमुख देवो पासे गया अने कहेवा लाग्या के ऽतमे खरेखर अप्रार्थनी प्रार्थना करता लागो छो, के चक्रवर्तीने पण आ प्रमाणे उपसर्ग करवा तैयार थया छो. (34) माटे सत्वर दूर भागी जाओ. नहिं तो युद्ध करवाने तैयार थाओ.' एम यक्षोना कहेवाथी तेओ म्लेच्छो पासे
Page #325
--------------------------------------------------------------------------
________________ 310 श्रीमहावीरचरित्रम् साहति सव्ववैयरमसमत्थत्तं च अत्तसत्तीए । नरवैसेवाकज्जे पेसेंति य ते चिलाएऽवि । / 6 / / अह मुक्ककेसहत्था पहरणरहिया niyNsiollpddaa। भयवसविसंठुलंगा गंतूण नमंति ते मेच्छा । / 7 / / कणगं विचित्तरयणे अन्नंपि विसिट्ठवत्थुमप्पिंति । पडिवज्जिय तस्सेवं नियावराहं च खामेंति ॥8॥ एवं च पवज्जियसेवा मिलेच्छा सम्माणिऊण चक्किणा विसज्जिया सट्टाणेस । सेणावईवि सिंधुमहानईए बीअखंडसाहणत्थं पेसिओ पुव्व्विहीए। तं च साहिऊण पच्छाऽऽगए तंमि पियमित्तो राया चक्काणुमग्गेण पट्टिओ वेयड्डाभिमुहं, कमेण य पत्तो पव्वयनियंबदेसं । कथयन्ति सर्वव्यतिकरमसमर्थत्वं च आत्मशक्त्याः । नरपतिसेवाकार्ये प्रेषन्ति च तान् किरातान् अपि ॥6॥ अथ मुक्तकेशहस्ताः प्रहरणरहिताः निव्सिताऽऽर्द्र्प्त्ताः। भयवशविसंस्थुलाङ्गाः गत्वा नमन्ति ते म्लेच्छाः । / 7 / / कनकम्, विचित्ररत्नानि, अन्यदपि विशिष्टवस्तु अर्पयन्ति । प्रतिपद्य तत्सेवां निजाऽपराधं च क्षामयन्ति । / 8 / / एवं च प्रपन्नसेवाः म्लेच्छाः सन्मान्य चक्रिणा विसर्जिताः स्वस्थानेषु । सेनापतिः अपि सिन्धुमहानद्याः द्वितीयखण्डसाधनार्थं प्रेषितः पूर्व्विधिना। तच्च साधयित्वा पश्चाद् आगते तस्मिन् प्रियमित्रः राजा गया अने पोताना असामर्थ्य साथे तेमणे बधो वृत्तांत कही संभळाव्यो, तथा ते म्लेच्छोने पण नरेंद्रनी सेवा करवा भोऽदया. (5/7) पछी छूटा मूकेला केशो पर हाथ फेरवता, हथियार रहित, आर्ट वस्त्र पहेरी, भयथी व्याकुळ बनेला एवा प्लेच्छो जैने नरेंद्रने नमी पड्या. (7) वळी सुवर्ण, विविध रत्नो, तेमज बीजी पण कींमती वस्तुओ तेमणे भेट धरी अने तेनी सेवा स्वीकारीने पोतानो a52|5 भाव्यो. (8) ए प्रमाणे सेवानो स्वीकार करतां प्लेच्छोनो सत्कार करीने तेने स्वस्थाने विसर्जन कर्या. पछी सिंधु नदीनो बीजो खंड साधवा माटे नरेंद्र पूर्व प्रमाणे सेनापतिने मोकल्यो, एटले ते साधीने सेनापति पाछो आवतां प्रिय मित्र राजा चक्रानुसार वैताढयगिरि भणी चाल्यो अने अनुक्रमे पर्वतना मध्यभागमां पहोच्यो. त्यां उत्तर अने दक्षिण
Page #326
--------------------------------------------------------------------------
________________ 311 तृतीयः प्रस्तावः तओ मणसीकरेइ उत्त्र्दाहिन्न्सेद्धिविज्जाह्रे। तेऽविय भयखुभियचित्ता नाणाविहकणगरयणपमुहपहाणवत्थुसमप्पणपुव्वयं नरवइणो सिरसा सासणं प्द्दिच्छ्ण्ति। seNAvaI'vi पुव्वकमेण गंगामहानईपुव्वखंडं साहिऊण पासमल्लियै । / पुव्वक्कमेण पुणरवि खंडगुहं लंघिऊण न्र्नाहो। चौरंगबलसमेओ गंगापच्चत्थिमे कूले । / 1 / / खंधावारनिसेसं काऊणं पवररयणपडिपुण्णो । अट्ठमभत्तपुरस्सरमह गिण्हइ नव महानिहिणो ॥2॥ जुम्मम् । मणवंछियत्थकरणेक्कपच्चला वैरनिम्मियकवाडा । बहुपुन्नपावणिज्जा इमेहिं नामेहिं ते नेया । / 3 / / चक्रानुमार्गेण प्रस्थितः वैताढ्याऽभिमुखम्, क्रमेण च प्राप्तः पर्वतनितम्बदेशम् । ततः मनसीकरोति उत्तरदक्षिणश्रेणिविद्याधरान् । तेऽपि च भयक्षुब्धचित्ताः नानाविधकनक-रत्नप्रमुखप्रधानवस्तुसमर्पणपूर्वकं नरपतेः शिरसा शासनं प्रतीच्छन्ति । सेनापतिः अपि पूर्वक्रमेण गङ्गामहानदीपूर्वखण्डं साधयित्वा पार्श्वे उपसर्पति । पूर्वक्रमेण पुनः अपि खण्डगुहां लङ्घित्वा नरनाथः । चतुरङ्गबलसमेतः गङ्गापश्चिमे कूले । / 1 / / स्कन्धावारनिवेशं कृत्वा प्रवररत्नप्रतिपूर्णः । अष्टमभक्तपुरस्सरम् अथ गृह्णाति नव महानिधयः । / 2 / / युग्मम् । मनोवाञ्छिताऽर्थकरणैकप्रत्यलाः व्ज्र्निर्मित्क्पात्ताः। बहुपुण्यप्राप्याः एभिः नामभिः ते ज्ञेयाः । / 3 / / श्रेणिना विद्याधरोने तेणे याद कर्या. एवामां भयथी मनमां क्षोभ पामतां, विविध कनक, रत्न प्रमुख प्रधान वस्तु समर्पवा पूर्वक तेमणे नरपतिनी आज्ञा शिरोमान्य करी. त्यां पूर्वक्रमथी गंगा नदीनो पूर्व खंड साधीने सेनापति पण आवी पहोंच्यो, एटले प्रथमनी जेम फरी चतुरंग सेना सहित चक्रवर्ती, खंडनी गुफा ओळंगी, गंगानदीना पश्चिम किनारे सैन्य स्थापन करी, अठ्ठम-तापूर्वक श्रेष्ठ रत्नपूर्ण एवा नवमहानिधिओ ग्रहण कर्या, के जे मनोवांछित पूरवामां समर्थ, वजनिर्मित द्वारवाळा, अने बहु पुण्यथी पामवा लायक, अने जे आवां नामोथी प्रसिद्ध छ- (1/2/3)
Page #327
--------------------------------------------------------------------------
________________ 312 श्रीमहावीरचरित्रम् नेसप्प पंडुए पिंगले य तह सव्वरयण म्ह्पुमे। काले य महाकाले माणवग महानिही संखे । / 4 / / ___ एएसिं चिय चक्की निहीणमनिहीणपोरिसारंभो । सक्कारपुव्वयं कारवेइ अट्ठाहियामहिमं । / 5 / / गंगापुरथिमिल्लं सेणावइणा दुइज्जमवि ख्ण्द्द्ण्। गाहावै तत्थ ठिओ भुंजतो विविहविसयसुहं । / 6 / / ___ एवं च सो पियमित्तचक्कवट्टी पसाहियछक्खंडो, निज्जियपडिवक्खचक्को अप्पणो आणाए ठवेंतो, नराहिवे दंसेंतो नियपरक्कम, सम्माणंतो सेवगजणं, विरयंतो दीणाणाहाण अणवरयदाणं, बत्तीसनरवैसहस्साणुगम्ममाणो पडिनियत्तो मूयान्य्रीए। पडिच्छिओ नैसर्पः पाण्डुकः पिङ्गलश्च तथा सर्वरत्नः महापद्मः । कालश्च महाकालः माणवकः महानिधयः शङ्खः । / 4 / / एतेषामेव चक्री निधीनाम् अनिहीनपौरुषाऽऽरम्भः । सत्कारपूर्वकं कारयति अष्टाह्निकामहिमानम् । / 5 / / गङ्गापौर्वत्स्यं सेनापतिना द्वितीयमपि ख्न्न्द्द्म्(साधित्म्)| गाथापतिः (=चक्री) तत्र स्थितः भुञ्जन् विविधविषयसुखम् । / 6 / / एवं च सः प्रियमित्रचक्रवर्ती प्रसाधितषट्खण्डः, निर्जितप्रतिपक्षचक्रमात्मनः आज्ञायां स्थापयन्, नराधिपान् दर्शयन् निजपराक्रमम्, सम्मानयन् सेवकजनम्, विरचयन् (=वितरन्) दीनाऽनाथानां अनवरतदानम्, द्वात्रिंशन्नरपतिसहस्राऽनुगम्यमानः प्रतिनिवृत्तः मूकानगर्याम् । प्रतीच्छितः द्वादशवार्षिकः महाराजाऽभिषेकः । नेसर्थ, पांडुड, पिंगत, सर्वरत्न, bhA55, स, भडास, bhA55 अने शंभ. (4) ए प्रमाणे पूर्ण पुरुषार्थ युक्त एवा नरेश्वरे ए नवे निधानोनो सत्कार पूर्वक अठ्ठाई महोत्सव कराव्यो. एवामां सेनापतिए गंगा नदीना पूर्वनो बीजो खंड पण जीती लीधो. त्यां गाथापति विविध विषय-सुख भोगवतो रहयो. (7) ए रीते प्रिय मित्र चक्रवर्ती, छ खंडने साधी, बधा शत्रुओने पराजित करी पोतानी आज्ञामां मूकतो, राजाओने पोतानो पराक्रम बतावतो, सेवकोने सन्मानतो तथा दीन अने अनाथ जनोने सतत दान आपतो ते बत्रीस हजार राजाओ सहित मूका नगरीमां आव्यो. त्यां राजाओए तेनो बार वरस महाराज्याभिषेक कर्यो.
Page #328
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 313 दुवालसवारिसिओ महारायाभिसेओ । एवं च कयकायव्वो बत्तीसाए बत्तीसबद्धनाडयसहस्साणं, सोलसण्हं जक्खसहस्साणं, तिण्हं तिसठ्ठीणं सूयसयाणं, अट्ठारसण्हं सेणिप्पसेणीणं, चौरासीए तुरगसयसहस्साणं चौरासीए पवरकुंजरसयसहस्साणं, छण्णउइए मणुसकोडीए, बावत्तरीए पुरवरसहस्साणं, बत्तीसाए जणवयसहस्साणं, छन्नउइए गामकोडीणं, नवणउइए दोणमुहसहस्साणं, चउवीसाए कब्बडसहस्साणं, अडयालीसाए पट्टणसहस्साणं, चउवीसाए मडंबसहस्साणं, वीसाए आगरसहस्साणं, सोलसण्हं खेडसयाणं चौदसण्हं संवाहसहस्साणं अन्नेसिं च राईसर-सेट्ठि-सेणावैपमुहाणं जणाणं आणिस्सरियसारं सामित्तमणुपालिंतो दिव्वं विसयसुहमणुभुंजतो य कालं वोलेइ। एगया य पसंतचित्तो भवणोवरिभूमिगाए ओलोयणगओ जाव दिसावलयमवलोएइ एवं च कृतकर्तव्यः द्वात्रिंशद्भिः द्वात्रिंशद्बद्धनाटकसहस्राणां, षोडशं यक्षसहस्राणाम्, त्रयः त्रिषष्टीनां सूदशतानाम्, अष्टादश श्रेणि-प्रश्रेणीनाम्, चतुरशीतिः तुरगशतसहस्राणाम्, चतुरशीतिः प्रवरकुञ्जरशतसहस्राणाम्, षड्नवतिः मानुषकोटीनाम्, द्वासप्ततिः पुरवरसहस्राणाम्, द्वात्रिंशत् जनपदसहस्राणाम्, षड्नवतिः ग्रामकोटीनाम्, नवनवतिः द्रोणमुखसहस्राणाम्, चतुर्विंशतिः कर्बटसहस्राणाम्, अष्टचत्वारिंशत् पट्टणसहस्राणाम्, चतुर्विंशतिः मडम्बसहस्राणाम्, विंशतिः आकरसहस्राणाम्, षोडशः खेटशतानाम्, चतुर्दशः सम्बाहसहस्राणाम्, अन्येषां च राजेश्वर-श्रेष्ठि-सेनापतिप्रमुखाणां जनानां आज्ञैश्वर्यसारं स्वामित्वमनुपालयन् दिव्यं विषयसुखमनुभुञ्जन् च कालं व्य्तिक्राम्ति। एकदा च प्रशान्तचित्तः भवनोपरिभूमिभागे आलोकनगतः यावद् दिग्वलयम् अवलोकते तावत् सहसा ए प्रमाणे कृतकृत्य थतां बत्रीस पात्रो संयुक्त एवा बत्रीस हजार नाटको, सोळ हजार यक्षो, त्रणसो त्रेसठ रसोया, अढार श्रेणि अने प्रश्रेणि, चोराशी लाख अश्वो, चोराशी हजार कुंजरो, छस् कोटी मनुष्यो, बहोंतेर हजार श्रेष्ठ नगरो, बत्रीस हजार देशो, छस् कोटी गामो नव्वाणुं हजार द्रोणमुख, चोवीस हजार कर्बट, अडतालीश हजार पत्तन, चोवीश हजार मडंब, वीश हजार आकर, सोळसो खेड, चौद हजार प्रवर योधाओ, तेमज युवराज, श्रेष्ठी, सेनापति प्रमुख जनोने आज्ञा-ऐश्वर्यरूप स्वामित्व पळावतो अने दिव्य विषय-सुख भोगवतो ते काळ निर्गमन करवा लाग्यो. एवामां एकदा शांत चित्ते चोतरफ अवलोकन करवा आवासना उपला भाग पर जतां नरेंद्र जेटलामां दिशाओ तरफ जुवे छे, तेटलामां आकाश प्रत्ये तरत प्रगट थयेल अने नानकडु एक वादळुं तेना जोवामां आव्युं, 1.45-स्थगन भावाभो . 2. साहा नगर, 3. za2, 4.नी आसपास में yo4न म न होय तेवा गामो, 5. खाण अथवा खाणवाळो प्रदेश, 6. धूळना प्राकारवाळा नगरो.
Page #329
--------------------------------------------------------------------------
________________ 314 श्रीमहावीरचरित्रम् ताव सहसच्चिय पेच्छइ गयणंगणे समुत्थियं थेववित्थारं मेहखंडं, तं च-कज्जल-भसलगवल-कोइल-कालिंदीजलसामलं, फुरंतविज्जुदंडुड्डामरं, धंतकलहोयधवलगोपंतिमणहरं, समुल्लसंताखंडलगंडीवाडंबररमणिज्जं, मंदमंदमुक्कबिंदुसंदोहसुंदरं गंभीरगज्जिररवतंडवियसिहंडिगणं खणमेगं दिसामुहेसु पसरिऊण सहसच्चिय समुच्छलियपबलपवणप्पणोलिज्जमाणं सव्वहा पणट्ठमवलोइऊण चिंतेइ-'अहो केरिसी वत्थुपरिणई? जं तारिसं घणपडलमच्चंतनयणाभिरामं खणमेत्तमुन्नैं पाविऊण संपयं सव्वुच्छेयमावन्नं । एयाणुमाणेणं चिय सव्ववत्थूणं एसा गई, खणविगमधम्मे य एत्थ किं पडिबंधठ्ठाणं?, का वा रई? को वा उत्तरोत्तरकायव्वविहाणुज्जमो? कहं वा खणमेत्तंपि बज्झवत्थूसु विस्सासो, अच्छंतु वा बज्झवत्थुणो, जं इमं सयलमणोरहमंदिरं सरीरं जस्स किर निमित्तं कीरै करि-तुरयरह-जोह-जुवै-पुरागरपमुहरज्जंगोवज्जणसमुज्जमो तंपि उप्पायधम्मत्तणेण पच्चक्खदिट्ठविणट्ठएव प्रेक्षते गगनाङ्गणे समुत्थितं स्तोकविस्तारं मेघ्ख्न्न्द्द्म्। तं च कज्जल-भ्रमर-गवय-कोकिलकालिन्द्रीजलश्यामलम्, स्फुरद्विद्युद्दण्डोद्भटम्, मातकलधौतधवलगोपङ्क्तिमनोहरम्, समुल्लसदाऽऽखण्डलगाण्डीवाऽऽडम्बररमणीयम्, मन्दमन्दमुक्तबिन्दुसन्दोहसुन्दरम्, गम्भीरगर्जिररवताण्डवितशिखण्डिगणं क्षणमेकं दिङ्मुखेषु प्रसृत्य सहसा एव समुच्छलितप्रबलपवनप्रणोद्यमानं सर्वथा प्रणष्टमवलोक्य चिन्तयति-'अहो! कीदृशी वस्तुपरिणतिः? यद् तादृशं घनपटलमत्यन्तनयनाऽभिरामं क्षणमात्रम् उन्नतिं प्राप्य साम्प्रतं सर्वोच्छेदमापन्नम् । एतदनुमानेन एव सर्ववस्तूनाम् एषा गतिः । क्षणविगमधर्मे च अत्र किं प्रतिबन्धस्थानम्? का वा रतिः? कः वा उत्तरोत्तरकर्तव्यविधानोद्यमः? कथं वा क्षणमात्रमपि बाह्यवस्तुषु विश्वासः । आस्तां वा बाह्यवस्तुभिः, यद् इदं सकलमनोरथमन्दिरं शरीरं यस्य किल निमित्तं क्रियते करि-तुरग-रथ-योधयुवती-पुराऽऽकरप्रमुखराज्याङ्गोपार्जनसमुद्यमः तदपि उत्पादधर्मत्वेन प्रत्यक्षदृष्टविनष्टमेघमालामिव ध्रुवं के जे काजळ, भमरा, जंगली पाडा, कोयल, अने यमुनाना जळ समान श्याम, स्कुरायमान वीजळीने लीधे भयानक, धमेल श्याम सुवर्णनी वच्चे विजळी रूपी श्वेत किरणोनी श्रेणि समान मनोहर, उल्लास पामता इंद्रधनुष्यना आडंबर वडे रमणीय, मंद मंद वरसतां बिंदु समूहवडे सुंदर, गंभीर गर्जरवथी मयूरोने नृत्य करावनार एवुं ते क्षणवार दिशाओमां प्रसरीने तरतज प्रबळ पवनथी प्रेरातां सर्वथा नष्ट थएल जोइने नरेंद्र चिंतववा लाग्यो के "अहो! वस्तुनी परिणति केवी छे? के आंखोने अत्यंत गमे एवुं वादळ क्षणवार उन्नति पामी अत्यारे सर्वथा विच्छेद पाम्युं. एना अनुमानथी सर्व पदार्थोनी एवी ज स्थिति समजवी. क्षणविनश्वर एवी वस्तुमां आसक्ति शुं करवी? के प्रीति पण केवी? अथवा भविष्यना कार्यविधाननो ऊद्यम पण केवो? के बाह्य वस्तुओमां क्षणमात्रनो विश्वास पण शो करवो? अथवा तो बाह्यवस्तुओ दूर रहो, परंतु समस्त मनोरथना मंदिररूप एवुं आ शरीर के जेना निमित्ते हाथी, घोडा, रथ, योधा, युवती, नगर, खाण वगेरे राज्यांग मेळववानो प्रयत्न थाय छे, ते पण उत्पन्न थवाथी, प्रत्यक्ष दष्ट-विनष्ट मेघनी श्रेणीनी जेम अवश्य विनश्वर ज
Page #330
--------------------------------------------------------------------------
________________ 315 तृतीयः प्रस्तावः मेहमालं व धुवं विणस्सरसीलं । अओ कुसला कहमेयस्स निस्सारपोग्गलचओवचयरूवस्स, ar3हि-मिंज-वसा-रुहिर-मंस-सुक्काइविलीणकारणसमुब्भवस्स, विविहरोगनिवहपरिग्गहियस्स, पैदिवसण्हाण-विलेवण-भोयणपमुहोवयारपरिपालणिज्जस्स, सीय-तावायंकाइदोसरक्खणिज्जस्स, परमदुगुच्छणिज्जगंधस्स असुइपडिपुण्णकलसस्सेव बाहिरमेत्तरमणीयस्स, दज्जणचेट्टियस्सेव अवियारसुंदरस्स, महानरिंदस्सेव विसिट्ठविसयाणुरागिस्स, दुद्धपाणपरव्वसमज्जारस्सेव अणवेक्खियपयंडजमदंडाभिघायस्स विविहप्पयारेहिं उवलालणत्थं गिण्हंति रज्जं, करेंति निरवेक्खचित्ता पाववावारं, सयावि रक्खणत्थं विविहपहरणहत्थं धरेंति सुहडसत्थं, अणवरयसंतावकरं कोह-लोहाइवेरिनियरं निच्चं पच्चासन्नट्ठियंपि अणवेक्खिऊण जोयणसहस्संतरियं संकंति सत्तुनिवहं, सकज्जमत्ताणुरागिणंपि निक्कवडपेम्म मण्णंति परियणं, अवस्संभाविनिहणंपि धुवं लक्खंति ध्न्न्ण्। ता अहो तेसिं पमत्तचित्तया, विनश्वरशीलम् । अतः कुशलाः कथमेतस्य निःसारपुद्गलचयोपचयरूपस्य, अस्थि-मेद्य-वसा-रुधिर-मांसशुक्रादि-विलीनकारणसमुद्भवस्य, विविधरोगनिवहपरिगृहीतस्य, प्रतिदिवसस्नान-विलेपन-भोजनप्रमुखोपचारपरिपालनीयस्य, शीत-तापाऽऽतङ्कादिदोषरक्षणीयस्य, परमजुगुप्सनीयगंधस्य अशुचिप्रतिपूर्णकलशस्येव बाह्यमात्ररमणीयस्य, दुर्जनचेष्टितस्येव अविचारसुन्दरस्य, महानरेन्द्रस्येव विशिष्टविषयानुरागिणः, दुग्धपानपरवशमार्जारस्येव अनपेक्षितप्रचण्डयमदण्डाभिघातस्य विविधप्रकारैः उपलालनार्थं गृह्णन्ति राज्यम्, कुर्वन्ति निरपेक्षचित्ताः पापव्यापारम्, सदापि रक्षणार्थं विविधप्रहरणहस्तं धारयन्ति सुभटसार्थम्, अनवरतसन्तापकरं क्रोध-लोभादिवैरिनिकरं नित्यं प्रत्यासन्नस्थितमपि अनपेक्ष्य योजनसहस्रान्तरितं शङ्कन्ते शत्रुनिवहम्, स्वकार्यमात्राऽनुरागिणमपि निष्कपटप्रेमाणं मन्यन्ते परिजनम्, अवश्यम्भाविनिधनमपि ध्रुवं लक्षयन्ति धनम् । तस्माद् अहो तेषां प्रमत्तचित्तता, अहो निर्विवेकता, अहो महामोहमहिमा, अहो छे, भाटे दुशण4नो निःसार पुग्तान्। 655535, मस्थि, मेह, ya2की, मोही, वीर्य, मांस इत्याहिन्। स्थान35 उत्पन्न थयेल, विविध रोगथी घेरायेल, प्रतिदिवस स्नान, विलेपन, भोजन प्रमुख उपचारोथी परिपालनीय, शीत, ताप, पीडाना दोषथी रक्षण करवा लायक, अत्यंत बीभत्स गंधयुक्त अशुचिथी भरेला कळशनी जेम, मात्र हारथी रमणीय दुर्जननी चेष्टानी जेम विचार न करो त्यां सुधी सुंदर, महानरेंद्रनी जेम विशिष्ठ विषय (= देश अने इन्द्रिय) रागवाळा अने दूध पीनार बिलाडानी जेम प्रचंड यमदंडना घातनी दरकार न करनार एवा आ शरीरनुं लालन-पालन करवा विविध प्रकारे केम राज्य ग्रहण करे छे? मनमां दरकार राख्या विना केम पाप सेवे छे? सदा एनुं रक्षण करवा विविध शस्त्रवाळा सुभटोने केम संघरे छे? निरंतर संतापकारी अने नित्य पोतानी पासे उपस्थित छतां क्रोध, लोभादि शत्रुओने न जोतां, हजारो योजनने आंतरे रहेला एवा बाह्यशत्रुओथी केम शंका पामे छे? पोताना स्वार्थमात्रथी अनुराग बतावनार एवा परिजनोने निष्कपट-प्रेमी केम मानता हशे? वळी अवश्य नाश पामनार छतां धनने तेओ अविनश्वर केम समजे छे? माटे अहो! तेमनी प्रमत्तता, अहो!
Page #331
--------------------------------------------------------------------------
________________ 316 श्रीमहावीरचरित्रम् अहो निव्र्विवेयया, अहो महामोहमहिमया, अहो इहलोयपडिबंधपरव्वसया, अहो आगामिदुक्खनिरवेक्खया अहो दुह्विबागाव्लोय्न्न्प्द्दिकूल्या|' ई चिंतयंतस्स पढियमेगेण कालनिवेयएण वेयालिएण विच्छायं पच्छिमासागयमिममहुणा सूरबिंबं मिलंता, रोवंति व्वाऽलिजालुब्भडरवमिसओ पुंडरीयाण संडा । कंदंते चक्कवाया गुरुविरहमहादुक्खसंतत्तगत्ता, धी संसारो (संसारो धी) असारो जमिह फुडमहो सासयं नत्थि किंपि । / 1 / / राइणाऽवि एवमायन्निऊण चिंतियं 'अहो अणिच्चयाए संबद्धं साहु पढियं एएण, जुत्तो संपयं मम धम्मुज्जमो काउं' ति निच्छिऊण पसुत्तो रयणीए । ततो खणे खणे भवनिग्गुणत्तं पेहमाणस्स, पाणिवहपमुहाई दुक्कियाइं गरिहंतस्स, संसारुव्वेयं वहमाणस्स, सुसंबद्धं इहलोकप्रतिबन्धपरवशता, अहो आगामिदुःखनिरपेक्षता, अहो दुःख्विपाकाऽव्लोक्न्प्र्तिकूल्ता|' इति चिन्तयतः पठितमेकेन कालनिवेदकेन वैतालिकेन विच्छायं पश्चिमाऽऽशागतम् इदमधुना सूर्यबिम्बं म्लायति (सति), रुदन्ति वाऽअलिजालोद्भटरवमिषतः पुण्डरीकाणां खण्डानि । क्रन्दन्ते चक्रवाकाः गुरुविरहमहादुःखसन्तप्तगात्राः, धिक् संसारः असारः यदिह स्फुटमहो शाश्वतं नास्ति किमपि । / 1 / / राज्ञाऽपि एवमाकर्ण्य चिन्तितम् 'अहो अनित्यतया सम्बद्धं साधु पठितमेतेन । युक्तः साम्प्रतं मम धर्मोद्यमः कर्तुमि ति निश्चित्य प्रसुप्तः रजन्याम् । ततः क्षणे क्षणे भवनिर्गुणत्वं प्रेक्षमाणस्य, प्राणिवधप्रमुखा दुष्क्रियाः गर्हतः, संसारोद्वेगं वहमानस्य, सुहृद्सम्बद्धं बन्धनमिव गणयतः, भोगान् भुजङ्गाः इव निर्विवेऽता, अहो! भहामोहनो महिमा, अहो ! खा लोड संबंधी रागनी परवशता, अहो! आगामी छुःमनी बेदरकारी, अहो! दुःखविपाक जोवानी प्रतिकूळता.' एम राजा चिंतवतो हतो, तेवामां एक कालनिवेदक वैतालिके 4e॥vyN } 'aho! tejarahita thai A सूर्यबिंब अत्यारे पश्चिम दिशामां जतां कमळो संकोच पामवाथी भ्रमरकुळना भारे गुंजा2वना बहाने जाणे रुदन करी रह्या छे, तथा मोटा विरहना महादु:खथी दु:खी शरीरवाळा चक्रवाको आक्रंद करी रह्या छे, माटे अहो! आ असार संसारने धिक्कार छे के ज्यां साक्षात् कंई शाश्वत वस्तु ज नथी.' (1) एम सांभळता राजाए पण विचार कर्यो के-'अहो! अनित्यताने लगतुं आ ठीक बोल्यो, माटे हवे मारे धर्मौद्यम करवो ज योग्य छे.' एम धारीने ते रात्रे सूइ गयो, छतां क्षणे क्षणे संसारनी निर्गुणता जोतां, जीवहिंसा प्रमुख दुष्कृतोनी गर्हा करतां, संसारनी उद्वेगता धरतां, स्वजन-संबंधने बंधन समान गणतां, भोगोने सापतुल्य
Page #332
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः बंधणं व गणेंतस्स, भोगे भुयंगेव्व परिकप्पिंतस्स, मायंदजालं व जीवलोयविलसियमवलोयंतस्स विसालसेज्जाएवि तल्लुवेल्लिं करेंतस्स कहकहवि वोलीणा रयणी । समुग्गओ दिवायरो । एत्यंतरे पढियं मागहेण 317 पडिहयपडिवक्खं चक्कदिन्नेक्कसोक्खं, मिउकररमणिज्जं सज्जणासंसणिज्जं । तुममिव रविबिंबं पुव्वसेलावलंब, उदयमिममियाणि जाइ दोसेक्कहाणि । / 1 / / इमं च उदयसद्दसुंदरं सिलोगमायन्निऊण संभावियापुव्वलाभो नरवई समुट्ठिऊण सयणिज्जाओ कयपाभाइयकायव्वो निसन्नो सीहासणे । एत्यंतरे समागया उज्जाणवालया, कयप्पणामा विन्नविउमाढत्ता य- 'देव! वद्धाविज्जह तुब्भे जेण समागया भगवंतो बहुसीसगणसमेया पोट्टिलाभिहाणसूरिणो, समोसरिया य तुम्ह उज्जाणे' त्ति । एवमायन्निऊण निब्भरं पमोयभरमुव्वहंतो दाविऊण तेसिं चिंताइरित्तं पारिओसियं पवरवारणखंधाधिरूढो परिकल्पयतः(=परिचिन्तयतः), मायेन्द्रजालमिव जीवलोकविलसितमवलोकमानस्य, विशालशय्यायां त्वरां कुर्वतः कथंकथमपि अतिगता रजनी । समुद्गतः दिवाकरः । अत्रान्तरे पठितं मागधेन - प्रतिहतप्रतिपक्षं चक्रदत्तैकसौख्यम्, मृदुकररमणीयं, सज्जनाऽऽशंसनीयम् । त्वदिव रविबिम्बं पूर्वशैलाऽवलम्बम्, उदयमिदमिदानीं याति दोषैकहानिम् ॥1॥ इदं च उदयशब्दसुन्दरं श्लोकमाकर्ण्य सम्भाविताऽपूर्वलाभः नरपतिः समुत्थाय शय्यातः कृतप्राभातिककर्तव्यः निषण्णः सिंहासने । अत्रान्तरे समागताः उद्यानपालकाः, कृतप्रणामाः विज्ञप्तुमारब्धवन्तः च-'देव! वर्धाप्यध्वे यूयं येन समागताः भगवन्तः बहुशिष्यगणसमेताः पोट्टिलाऽभिधानसूरयः समवसृताः च तव उद्याने|' एवमाकर्ण्य निर्भरं निर्भरं प्रमोदभरम् उद्वहन् दापयित्वा तेषां चिन्तातिरिक्तं पारितोषिकं समजतां, संसारना विलासने मायाजाळ समान अवलोकतां, विशाळशय्यामां पण तालावेली करतां, महाकप्टे राजाए रात्रि व्यतीत करी. एवामां सूर्य उदय पाम्यो त्यारे एक मागध बोल्यो के-'शत्रुनो पराजय करनार, चक्रचक्रवाकने सुख पमाडनार, मृदु किरणथी रमणीय सज्जनोने आशंसनीय तथा रात्रिने हणनार एवुं आ सूर्यबिंब अत्यारे तमारी जेम उदयाचलपर उदय पामे छे. ए उदय शब्दथी सुंदर श्लोक सांभळतां अपूर्व लाभनी संभावना थवाथी नरपति शय्या थकी उठी, प्रभात कर्तव्य आचरीने ते सिंहासनपर बेठो. एवामां उघानपालकोए आवी, प्रणाम करीने निवेदन करतां जणाव्युं केऽहे देव! आपने वधामणी आपीए छीए के भगवंत पोट्टिलाचार्य बहु शिष्योना परिवार साथे आपना उद्यानमां पधार्या छे.' ए प्रमाणे सांभळी अत्यंत प्रमोदने धारण करतां तेणे उघानपालकोने धारणा करतां अधिक पारितोषिक देवराव्युं. पछी प्रवर गजेंद्रपर आरूढ थै, सर्व परिवार सहित चक्री महाविभूतिपूर्वक उद्यानमां
Page #333
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् सव्वपरियणसहिओ महाविभूईए गओ चक्की उज्जाणे । वंदिया सव्वायरेणं सूरिणो, उवविट्ठो य झास्न्निहिय्ध्र्न्नीए। जोडियकरसंपुडेण साहिओ गुरुणो मेहविगमदंसणुब्भूओ सद्धम्मसमुज्जमसंमुहो नियचित्तपरिणामोत्ति । गुरुणा भणियं 'भो महाराय ! कुसलाणुसारिणी तुझ बुद्धी, संपन्नो कम्मविवरो, करकमलं निलीणा मोक्खलच्छी, जस्स तुह एवंविहा वास्न्ना। ता महाराय ! तिविहा पुरिसा भवंति, तंजहा - उत्तिमा मज्झिमा जहन्ना y। तत्थउत्तमपुरिसा भवभंगुरत्तणं जाणिऊण नियमईए । परिचत्तगिहकलत्ता परलोयहियं पवज्जंति । / 1 / / 318 गरुयं रोगायंकं तहाविहंपि अ विओगदुक्खं च । दट्ठूण मज्झिमा पुण कहमवि लग्गंति जिणधम्मे ॥2॥ प्रवरवारणस्कन्धाधिरूढः सर्वपरिजनसहितः महाविभूत्या गतः चक्री उद्याने। वन्दिताः सर्वाऽऽदरेण सूरयः उपविष्टश्च यथासन्निहितपृथिव्याम् । योजितकरसम्पुटेन कथितः गुरुं मेघविगमदर्शनोद्भूतः सद्धर्मसमुद्यमसम्मुखः निज्चित्त्प्रिन्नाम्ः। गुरुणा भणितं 'भोः महाराज! कुशलानुसारिणी तव बुद्धिः, सम्पन्नः कर्मविवरः, करकमलं निलीना मोक्षलक्ष्मीः यस्य (येन) तव एवंविधा वासना । तथा महाराज ! त्रिविधाः पुरुषाः भवन्ति तद्यथा - उत्तमाः, मध्यमाः जघन्याः च । तत्र - उत्तमपुरुषाः भवभङ्गुरतां विज्ञाय निज्म्त्या। परित्यक्तगृह-कलत्राः परलोकहितं प्रपद्यन्ते । / 1 / / गुरुकं रोगाष्ष्तङ्कं तथाविधमपि च वियोगदुःखं च । दृष्ट्वा मध्यमाः पुनः कथमपि लगन्ति जिनधर्मे ॥2॥ गयो. त्यां भारे आदरथी आचार्य महाराजने तेणे वंदन कर्युं अने नजीकना भूमिभागपर बेसीने अंजलि जोडी, मेघविलयने जोतां प्रगट थयेल तथा सद्धर्म साधवानी भावनारूप पोताना मनना परिणाम गुरु आगळ कही संभळाव्या, एटले गुरु बोल्या के-"हे महाराज! तारी बुद्धि कुशळजनोने अनुसरती छे. तने कर्मविवर संपन्न थतां मोक्षलक्ष्मी हवे तारा करकमळमां छे के जे तने आवा प्रकारनी भावना जागृत थई छे, माटे हे नरेंद्र! पुरुषो त्रण प्रकारना होय छे. ऊत्तम, मध्यम अने जधन्य. तेमां उत्तमपुरुषो पोतानी मतिथी संसारनी क्षणभंगुरता जाणी घर, पत्नी वगेरेने तजी परलोकमां हितकारी एवी प्रव्रज्याने आदरे छे, (1) तेमज मध्यम पुरुषो मोटा रोगनी पीडा के भारे वियोग दु:ख जोइ, महाकप्टे तेओ जिनधर्ममां संलग्न थाय che. (2)
Page #334
--------------------------------------------------------------------------
________________ 319 तृतीयः प्रस्तावः जे उ जहन्ना ते सव्वहावि विविहावईनिमग्गावि । दुक्खसयपीडियाविहु न मुत्तिमग्गंमि लग्गंति । / 3 / / करुणोयहिणा गुरुणा भणिज्जमाणावि विविह्व्य्न्नेहिण्। अच्छौ काउं धम्मं सद्दहिउंपि यि(य?) न सक्कंति ॥4॥ इय मज्झिमा जहन्ना य हुंति धम्माहिगारिणो न था। जह मुणियभवसरूवा सभावओ उत्तिमा पुरिसा । / 5 / / ता भो महायस! तुमं जोग्गो सव्वण्णुभणियधम्मस्स । संपइ करेसु सहलं एयायरणेण नियजीयं । / 6 / / ये तु जघन्याः ते सर्वथाऽपि विविधाऽऽपन्निमग्नाः अपि । दुःखशतपीडिताः अपि खलु न मुक्तिमार्गे लगन्ति । / 3 / / करुणोदधिना गुरुणा भण्यमाणाऽपि विविधवचनैः । आस्तां कर्तुं धर्मं श्रद्धातुं अपि च न शक्नुवन्ति । / 4 / / इति मध्यमाः जघन्याः च भवन्ति धर्माधिकारिणः न त्था। यथा ज्ञातभवस्वरूपाः स्वभावतः उत्तमाः पुरुषाः । / 5 / / तस्माद् भोः महायशः! त्वं योग्यः सर्वज्ञभणितधर्मस्य । सम्प्रति कुरु सफलमेतदाऽऽदरेण निजजीवितम् । / 6 / / वळी जे जघन्य पुरुषो che, teo to vividha आपदामां निमग्न थया छतां तथा सेंकडो दुःखोथी पीडाया छदि, 4 रीत भुक्तिमार्गमा प्र्व्र्त्त्। नथी. (3) तेमज करूणानिधान गुरुए विविध वचनोथी बोध आपतां पण धर्म आदरवानुं तो दूर रहो, परंतु धर्मनी श्रद्धा पे। तमो 2|जी. शता नथी. (4) अहीं भवस्वरूप जाणता उत्तम पुरुषो जेम स्वभावथी ज धर्मना अधिकारी होय छे, तेम मध्यम अने जघन्य पुरुषो धर्मना अधिकारी थै शकता नथी. (5) तो हे महायश! सर्वज्ञकथित धर्मने तुं योग्य छे, माटे अत्यारे ते आदरीने पोताना जीवितने सफळ 72; (7)
Page #335
--------------------------------------------------------------------------
________________ 320 श्रीमहावीरचरित्रम् नहि विन्नायसरूवे चिंतामणिपमुहदिव्वरयणंमि । अग्गहणिच्छा जायै कयावि सुद्धि(द्ध?)बुद्धीण । / 7 / / अन्नं च-जललवतरलं जीयं, सुरिंदकोदंडविब्भमं पेमं । गयकण्णतालचवलं पुण्णंपि सरीरलायण्णं । / 8 / / मारुयपणुण्णपण्णं व भंगुरं सुंदरंपि तारुण्णं । आवयलक्खनिमित्तं वित्तंपि कहंपि पविढत्तं । / 9 / / एएसिं एक्केक्कंपि नृण वेरग्गकारणं गरुयं । सुहबुद्धीणं जायै किं पुण सव्वेसि समवाओ? ॥10 / / अच्छरियमिमं जे एरिसेहिं संवेगभावहेऊहिं । निच्चं विज्जंतेहिवि न मोक्खमग्गे पयट्टति । / 11 / / न हि विज्ञातस्वरूपे चिन्ताम्न्निप्र्मुख्दिव्य्र्त्ने। अग्रहणेच्छा जायते कदाऽपि शुद्धबुद्धीनाम् । / 7 / / अन्यच्च-जललवतरलं जीवं, सुरेन्द्रकोदण्डविभ्रमं प्रेम । गजकर्णतालचपलं पूर्णमपि शरीरलावण्यम् । / 8 / / मारुतप्रणोदितपर्णमिव भगुरं सुन्दरमपि तारुण्यम् । आपल्लक्षनिमित्तं वित्तमपि कथमपि प्रार्जितम् । / 9 / / एतेषु एकैकमपि नूनं वैराग्यकारणं गुरुकम् । शुभबुद्धीनां जायते किं पुनः सर्वेषां समवायः? / / 10 / / आश्चर्यमिदं ये ईदृशैः संवेगभावहेतुभिः । नित्यं विद्यमानैः अपि न मोक्षमार्गे प्रवर्तन्ते । / 11 / / चिंतामणि प्रमुख रत्नोनुं स्वरूप जाणवामां आवतां सुबुद्धि पुरुषो तेनो आदर करवामां कापि विमुख थता नथी. (7) अने वळी जळबिंदु समान चंचळ जीवित, इंद्रधनुष्य समान प्रेम, पूर्ण छतां गजकर्ण तथा ताळी तुल्य चपळ शरीरलावण्य, पवनथी प्रेरायेल पर्णसमान तारूण्य, सुंदर छतां क्षणभंगुर तेमज महाकष्टथी वृद्धि पमाडेल धन 55 / seM53आपसीना निमित्त35 4 छ. (8/8) एमांनुं एक एक पण सुबुद्धि पुरुषने अवश्य मोटा वैराग्यनुं कारण थाय che, to बधी बाबतो माटे तो कहेवुं 4 शृं? (10) संवेग-भावना कारणभूत आवा पदार्थो नित्य साक्षात् विद्यमान छतां जेओ मोक्षमार्गमां प्रवर्तवानो प्रयत्न करता नथी ए ज मोटामां मोटुं आश्चर्य छे. वधारे शुं कहेवुं? (11)
Page #336
--------------------------------------------------------------------------
________________ 321 तृतीयः प्रस्तावः किं बहुणा कुणसु तुमं संपइ स्द्ध्म्म्क्म्म्प्द्दिव्त्तिण्। बहुविग्घो सेयत्थो कालविलंबो न ता जुत्तो । / 12 / / एवं सोच्चा चक्कवट्टिणा भावसारं चलणेसु निवडिऊण भणिओ गुरू-'अवितहमेयं । इयाणिं समीहामि अगाराओ अणगारियं प्द्दिव्ज्जिउण्|' गुरुणा भणियं-'भद्द! मा पडिबंधं करेसु, जुत्तमेयं तुम्हारिसाणं मुणियपरमत्थाणं ति वुत्ते वंदिऊण गुरुं गओ नयरीए च्क्क्व्त्त्त्ती। समाहूया नायरय-मंति-सामंत-सेणावैपमुहपहाणपुरिसा, भणिया य-'भो भो इयाणिं जाया अम्ह गिहपरिच्चायबुद्धी । काउं वंछामो निग्गंथपावयणपडिवत्तिं । ता खमियब्वं तुब्भेहिं जं मए पुरा निओइया आणानिद्देसे, काराविया सेवाविहिं, पीडिया samahigakaragahaNeNa'tti / तेहिं भणियं-देव! किं बहुना, कुरु त्वं सम्प्रति स्द्ध्र्म्क्र्म्प्र्तिप्त्तिम्। बहुविघ्नः श्रेयोर्थः कालविलम्बः न तस्माद् युक्तः । / 12 / / एवं श्रुत्वा चक्रवर्तिना भावसारं चरणयोः निपत्य भणितः गुरु: 'अवितथमेतत् । इदानीं समीहे अगाराद् अणगारितां प्रतिपत्तुम् । गुरुणा भणितं 'भद्र! मा प्रतिबन्धं कुरु, युक्तमेतद् युष्मादृशानां ज्ञातपरमार्थानाम् इति उक्ते वन्दित्वा गुरुं गतः नगर्यां च्क्र्व्र्ती। समाऽऽहूताः नागरक-मन्त्री-सामन्त-सेनापतिप्रमुखप्रधानपुरुषाः भणिताश्च 'भोः भोः इदानीं जाता अस्माकं गृहपरित्यागबुद्धिः । कर्तुं वाञ्छामि निर्ग्रन्थप्रवचनप्रतिपत्तिम् । तस्मात् क्षन्तव्यं युष्माभिः यन्मया पुरा नियोजिताः आज्ञानिर्देशे, कारापिता सेवाविधिः, पीडिताः समधिककरग्रहणेन' इति । तैः भणितं - देव! तमे हवे सद्धर्मनो स्वीकार करो, कारण के शुभ काममां अनेक विघ्नो उपस्थित थाय छे; माटे काळनो विलंब 12वो ते योग्य नथी.' (12) ए प्रमाणे सांभळतां चक्रवर्ती भावपूर्वक गुरुना चरणमां पडीने कहेवा लाग्यो-"हे भगवन्! आपनुं ए कथन यथार्थ छे. हवे हुं गृहादिक तजीने संयम लेवा इच्छुं छुं." गुरु बोल्या- हे भद्र! तमे हवे प्रतिबंध न करो. परमार्थने जाणनारा तमारा जेवा पुरुषोने एज मार्ग ucita che.' gurue ema कहेतां प्रिय मित्र नरेंद्र गुरुने वंदन करीने पोतानी राजधानीमां गयो, त्यां नगरजनो, मंत्रीओ, सेनापति प्रमुख प्रधान पुरुषोने बोलावीने तेणे कह्युं- हे प्रधान पुरुषो! हवे गृहत्याग करवानी मारी भावना छे, जेथी निग्रंथ-प्रवचननो स्वीकार करवा इच्छा che, to पूर्वे में जे तमने मारी आज्ञामां नियुक्त कर्या ते बदल तमारुं दिल दुभायुं होय, वळी तमारी पासे सेवाविधि करावी, तेमज अधिक कर ग्रहण करवाथी में तमने सताव्या होय ए बधुं क्षमा करजो.' एटले तेमणे ह्यु
Page #337
--------------------------------------------------------------------------
________________ 322 श्रीमहावीरचरित्रम् वज्जोवलेहिं घडियं हिययं अम्हारिसाण निब्भंतं । जं एरिसाइं वयणाइं तुम्ह सौं न विहडेइ । / 1 / / जणणीजणगा जेणं पढमं उवगारिणो परं जाया । परमुत्तरुत्तरगुणेसु नूणं अम्हे तए ठविया । / 2 / / ता कह इयाणिं तुह चरणकमलसेवाविवज्जिया गेहे। निग्घिणचित्ता अम्हे निवसंता नेव लज्जामो । / 3 / / जह तुम्हे तह को वा अवराहपयं तितिक्खिही अम्ह । जह इहलोए तह परभवेऽवि ता नाह! तं सरणं । / 4 / / एवं भणिए राइणा वुत्तं-जै एवं ता निययगेहेसु गंतूण सट्ठाणे पुत्ते ठविऊण य, कयसयलकायव्वा, पवरसिबिगाधिरूढा ममंतियं पाउब्भ्व्ह्। तहत्ति पडिवज्जिऊण गया वज्रोपलेपैः घटितं हृदयं अस्मादृशाणां निर्धान्तम् । यद् एतादृशानि वचनानि तव श्रुत्वा न विघटति । / 1 / / जननी-जनको येन प्रथममुपकारिणौ परं जातौ । परं उत्तरोत्तरगुणेषु नूनं वयं त्वया स्थापिताः । / 2 / / तस्मात् कथमिदानीं तव चरणकमलसेवाविवर्जिताः गृहे। निघृणचित्ताः वयं निवसन्तः नैव लजामहे? / / 3 / / यथा यूयं तथा कः वा अपराधपदं तितीक्षति अस्माक्म्। __यथा इहलोके तथा परभवेऽपि तस्माद् नाथ! त्वं शरणम् । / 4 / / एवं भणिते राज्ञा उक्तं 'यदि एवं ततः निजगृहेषु गत्वा स्वस्थाने पुत्रं स्थाप्य च, कृतसकलकर्तव्याः, प्रवरशिबिकाऽधिरूढाः ममाऽन्तिकं प्रादुर्भ्व्त्। तथेति प्रतिपद्य गताः ते स्वगृहेषु । कृतं तत्कालोचितं "हे देव! अमारा जेवानुं हृदय खरेखर! वजमय पाषाणथी बनावेल लागे छे के जे तमारां आवां वचनो ःइन्दि 5 भातुं नथी. (1) वळी माबाप तो प्रथम परम उपकारी थया, परंतु उत्तरोत्तर गुणोमां तो तमे ज अमने स्थापन कर्या. (2) तेथी तमारा चरणकमळनी सेवा रहित अमो निर्दय चित्ते हवे घरे रहेतां लज्जा केम न पामीए? (3) जेम तमे अमारा अपराध सहन कर्या, तेम अन्य कोण सहन करे? माटे आ लोकनी जेम परभवमां पण है नाथ! तमे 4 अभा2॥ 125 ॥ छो.' (4) एम तेमना कहेतां राजाए जणाव्युं के-"जो एम होय तो तमे पोतपोताना स्थाने जै, पुत्रोने गृहकार्यादिमां नियुक्त करी, बधां कर्तव्य आचरी, शिबिकामां बेसीने मारी पासे आवो.' राजानुं ए वचन स्वीकारीने तेओ
Page #338
--------------------------------------------------------------------------
________________ तृतीयः प्रस्तावः 323 ते स्गिहेसु। कयं तक्कालोचियं किच्चं । राइणावि अभिसित्तो नियरज्जे पुत्तो। समप्पिया करि तुरगाइणो । कयमज्जणालंकारपरिग्गहो य चारुसिबिगाधिरूढो तेहिं सव्वेहिंवि पव्वज्जागहणाभिलासीहिं परिवुडो, दिज्जंतेसु अणिवारियप्पसरं कणगाइदाणेसु, वज्जंतेसु चउव्विहतूरेसु, नच्चंतेसु तरुणिसत्थेसु, थुणंतेसु मागहनिवहेसु गओ उज्जाणं । ओयरिओ सिबिगाओ। तिपयाहिणीकाऊण वंदिओ सूरी। परिचत्ताभरणस्स य दिन्ना से गुरूहिं पव्वज्जा, अंगीकया य तेण भावसारं । अह पढियजिणिंदुद्दिट्ठसिद्धंतसत्थो गुरुजणपयआराहणुज्जुत्तचित्तो । परिहरियपमायुम्माय-मायापवंचो बहुविहतवकम्मासेवक्खीणदेहो ॥1॥ विमलगुणकलावं अज्जिणंतो जिणंतो, कुसुमसरपमोक्खं वेरिवग्गं स्म्ग्ग्ण्। नियजियमिव सव्वे पाणिणो रक्खमाणो, खणमिव अचयंतो सुत्ततत्तत्थचित्तं । / 2 / / कृत्य्म्। राज्ञाऽपि अभिषिक्तः निजराज्ये पुत्रः । समर्पिताः करि तुरगादयः । कृतमज्जनाऽलङ्कारपरिग्रहः च चारुशिबिकाऽधिरूढः तैः सर्वैः अपि प्रव्रज्या - ग्रहणाऽभिलाषिभिः परिवृत्तः, दिगन्तेषु अनिवारितप्रसरं कनकादिदानेषु, वाद्यमानेषु चतुर्विधतूरेषु, नृत्यत्सु तरुणीसार्थेषु, स्तुवत्सु मागधनिवहेषु गतः उद्यान्म्। अवतीर्णः shibikaatH। त्रिप्रदक्षिणीकृत्य वन्दितः सूरिः । परित्यक्ताऽऽभरणस्य च दत्ता तस्य गुरुणा प्रव्रज्या, अङ्गीकृता च तेन भावसारम् । अथ पठितजिनेन्द्रोद्दिष्टसिद्धान्तसार्थः गुरुजनपदाऽऽराधनोद्युक्तचित्तः । परिहृतप्रमादोन्माद-मायाप्रपञ्चः बहुविधतपोकर्माऽऽसेवाक्षीणदेहः । / 1 / / विमलगुणकलापमर्जयन् जयन्, कुसुमशरप्रमुखं वैरिवर्गं smgrm। निजजीवमिव सर्वान् प्राणिनः रक्षन्, क्षणमिव अत्यजन् सूत्र-तत्वार्थचिन्ताम् । / 2 / / पोतपोताने घरे गया अने ते समयने योग्य तेमणे बधुं कृत्य कर्युं. अहीं राजाए पण पोताना पुत्रनो राज्याभिषेक कर्यो अने हाथी, अश्व प्रमुख सैन्य समर्पण कर्युं. पछी मज्जन करी, अलंकार पहेरी, राजा शिबिकापर आरूढ थयो अने प्रव्रज्याना अभिलाषी ते बधा सामंतादिकथी परिवृत थै, अनिवारित कनकादिकना दान देवामां आवतां, चतुर्विध वाजींत्रो वागतां, तरुणीजनो नृत्य करतां अने मागध-स्तुतिपाठको विविध गुण बोलतां ते उद्यानमां आव्यो. त्यां शिबिकाथकी नीचे उतरी तेणे आचार्य महाराजने त्रण प्रदक्षिणापूर्वक वंदन कर्युं. पछी आभरणोनो त्याग करतां गुरुए तेने दीक्षा आपी, जे तेणे भाव सहित अंगीकार करी. हवे जिनेश्वर प्रणीत सिद्धांतोने भणतां, गुरुनी आज्ञानी आराधनामां चित्त लगाडतां, प्रमाद, उन्माद अने मायाप्रपंचने तजतां, बहुविध तपथी शरीरने क्षीण करतां, (1) निर्मळ गुण-समूहनो संग्रह करतां, काम प्रमुख समस्त रिपुओने जीततां, पोताना जीवितनी जेम बधा प्राणीओनी रक्षा करतां, सूत्रार्थना चिंतनने क्षण पण न मूकतां, (2)
Page #339
--------------------------------------------------------------------------
________________ 324 श्रीमहावीरचरित्रम् सुह-दुह-मणि-लेट्ठ-सत्तु-मित्ताइएसुं, तुलमिव समरूवं चित्तवित्तिं ध्रितो। तिणमिव पडलग्गं छंडिउं सव्वसंगं, विहरै वसुहाए निप्पकंपो महप्पा । / 3 / / तो वासकोडिमेगं पव्वज्जं पालिऊण क्य्म्र्न्नो। सुक्कंमि देवलोए जाओ देवो महिड्डीओ । / 4 / / इय वीरनाहचरिए सुपवित्ते दुक्खदारुकरवत्ते । सिवपुरसंमुहपत्थियमंगलकलसेक्कवरसौणे । / 5 / / उस्भ्जिन्न्खिय्ह्रि-च्क्क्व्त्त्त्तिप्य्प्व्र्लाभ्प्द्दिब्द्धो। जणमणविम्हयजणणो समत्तो तैयपत्थावो । / 6 ॥ जुम्मं । / (इति तइओ पत्थावो) सुख-दुःख-मणि-लेष्टु-शत्रु-मित्रादिषु, तुला इव समरूपां चित्तवृत्तिं धारयन् । तृणमिव पटलग्नं त्यक्त्वा सर्वसङ्गम् । विहरति वसुधायां निष्प्रकम्पः महात्मा । / 3 / / ततः वर्षकोटिमेकां प्रव्रज्यां पालयित्वा कृतमरणः । शुक्रे देवलोके जातः देवः महर्द्धिकः । / 4 / / इति वीरनाथचरित्रे सुपवित्रे दुःख्दारुक्र्प्त्रे। शिवसुखसम्मुखप्रस्थितमङ्गलकलशैकवरशकुने । / 5 / / ऋषभजिनकथितहरि-चक्रवर्तीपदप्रवरलाभप्रतिबद्धः । जनमनोविस्मयजनकः समाप्तः तृतीयप्रस्तावः । / 6 / / / इति तृतीयः प्रस्तावः सुख-दुःख, मणि-पाषाण, शत्रु-मित्रादिकमां तुला-त्राजवानी जेम समान चित्तवृत्तिने धरतां, वस्त्र लागेल तृणनी जेम सर्व संगने तजी, ते महात्मा निष्कप थैने वसुधापर विचरवा लाग्या. (3) एम एक कोटी वरस प्रवज्या पाळी, मरण पामतां प्रिय मित्र मुनि शुक्र देवलोकमां महर्दिक देवता थया. (4) ए प्रमाणे दुःखरूपी लाकडाने कापवामां करवत समान, शिवपुर प्रत्ये प्रस्थितने मंगल-कळशनी जेम एक प्रवर शुकनरूप अने सुपवित्र एवा महावीर-चरित्रमां ऋषभस्वामीए कहेल श्रेष्ठ वासुदेव अने चक्रवर्तीनी पदवीनी प्राप्तिवाळो अने जन-मनने आश्चर्य पमाडनार एवो त्रीजो प्रस्ताव पूर्ण थयो. (पाक) / / इति तृतीय प्रस्ताव । /
Page #340
--------------------------------------------------------------------------
________________ प्रकाशक श्री दिव्यदर्शन ट्रस्ट ISBN 978-81-925531-0-8 9788192553108 //