________________
द्वितीयः प्रस्तावः
ते बाहुबलिपमोक्खा धण्णा मह भाउणो महाभागा । जेहिं असारसरीरेण साहिओ सुंदरो मोक्खो ।।१७३ ।।
एमाइसुहज्झवसाणजलण ( जाले) जलाविरं झत्ति । निद्दड्ढो तणरासिव्व मोहपसरो भरहवइणा ।।१७४।।
उप्पाडियं च केवलनाणं निप्पच्चवायसुहहेउं । देविसमप्पियलिंगो गेहाओ निग्गओ ताहे ।।१७५।।
दसहि सहस्सेहिं नरेसराण तक्कालगहियदिक्खाणं । परियरिओ भयवं भरहकेवली विहरिओ वसुहं ।। १७६ ।।
अह पुव्वसयसहस्सं केवलिपज्जायपालणं काउं । एक्कसमयेण निव्वाणमुवगओ भरहमुणिवसहो ।।१७७ ।।
बाहुबलीप्रमुखाः धन्याः मम भ्रातारः महाभागाः । यैः असारशरीरेण साधितः सुन्दरः मोक्षः || १७३ ।।
एवमादिशुभाध्यवसायज्वलनजालं ज्वलयित्वा झटिति । निदग्धः तृणराशिः इव मोहप्रसरः भरतपतिना ।।१७४।।
उत्पादितं च केवलज्ञानं निष्प्रत्यपायसुखहेतुकम्। देवीसमर्पितलिङ्गः गृहान्निर्गतः तदा ।।१७५।।
दशभिः सहस्रैः नरेश्वराणां तत्कालगृहीतदीक्षाणाम् । परिवृत्तः भगवान् भरतकेवली विहृतः वसुधाम् ।।१७६ ।।
१०३
अथ पूर्वशतसहस्रं केवलिपर्यायपालनं कृत्वा ।
एकसमयेन निर्वाणमुपगतः भरतमुनिवृषभः ।।१७७।।
તે બાહુબલિ પ્રમુખ મારા ભાઇઓ ધન્ય અને ભાગ્યશાળી છે, કે જેમણે અસાર દેહથી સુંદર મોક્ષ સાધી લીધો.' (૧૭૩) એ રીતે શુભ અધ્યવસાયરૂપ અગ્નિજ્વાળાને પ્રગટાવીને તરતજ ઘાસના પૂળાની જેમ મોહપ્રસારને ભરતરાજાએ બાળી નાંખ્યો અને અનંતસુખના હેતુરૂપ કેવળજ્ઞાન પામ્યા એટલે દેવોએ સાધુવેશ આપતાં तेभो गृहनो त्याग यो. (१७४/१७५)
તે વખતે દીક્ષા લીધેલ દશ હજાર રાજાઓ સહિત ભરતકેવલીએ પૃથ્વી પર વિહાર કર્યો. (૧૭૬) પછી એક લાખ પૂર્વ કેવલીપર્યાય પાળી શ્રેષ્ઠ ભરત મુનિ એક સમયમાં નિર્વાણપદને પામ્યા. (૧૭૭)