________________
१०२
श्रीमहावीरचरित्रम तो चिंतिउं पवत्तो सुनिउणबुद्धीए जायसंवेगो । वेरग्गावडियमई सरीरासारयं भरहो ।।१६९।।
एवंविहनिंदियदेहकारणा कह मए महापावं ।
कयमच्चंतरउदं अहो विमूढेण चिरकालं? ।।१७० ।। कह वा विसयामिसमोहिएण जिणनाहदेसिओ धम्मो । निप्पुण्णएण न मए सिवफलओ सम्ममायरिओ? ||१७१।।
किं चिंतामणिमह कप्पतरुवरं कामधेणुमह यावि। कोऽवि सयन्नो कहमवि लभ्रूण परम्मुहो होज्जा? ||१७२।।
ततः चिन्तयितुं प्रवृत्तवान् सुनिपुणबुद्ध्या जातसंवेगः । वैराग्याऽऽपतितमतिः शरीराऽसारतां भरतः ।।१६९ ।।
एवंविधनिन्दितदेहकारणेन कथं मया महापापम्।
कृतमत्यन्तरौद्रमहो विमूढेन चिरकालम् ।।१७० ।। कथं वा विषयाऽऽमिषमूढेन जिननाथदेशितः धर्मः । निष्पुण्यकेन न मया शिवफलदः सम्यग् आचरितः ।।१७१ ।।
किं चिन्तामणिमथ कल्पतरुवरं कामधेनुमथ चाऽपि । कोऽपि सकर्णः कथमपि लब्ध्वा पराङ्मुखः भवेत्? ||१७२ ।।
આવા પ્રકારના નિંદિત દેહના નિમિત્તે અહો! મૂઢ બનેલ મેં ચિરકાળ અત્યંત રૌદ્ર મહાપાપ કેમ કર્યું? (१७०)
વળી વિષયરૂ૫ માંસમાં મોહિત થયેલા અને પુણ્યહીન મેં જિનપ્રણીત ધર્મ કે જે મોક્ષફળને આપનાર છતાં ते सारी रात भ न भायो ? (१७१)
ચિંતામણિ, કલ્પવૃક્ષ કે કામધેનુ કોઈપણ રીતે પ્રાપ્ત થયા છતાં શું કોઇ ચતુર જન કદી તેનાથી विभुज थाय? (१७२)