________________
२९५
तृतीयः प्रस्तावः
दारइ गइंदकुंभत्थलाइं अइतिक्खनक्खनिवहेण | सारंगकुलं अचलं तासइ गलगज्जिमेत्तेण ।।२।।
हिंसइ विविहजीवे इय एवं जीविऊण चिरकालं ।
मरिऊण पुणो जाओ नेरइओ नरयपुढवीए ।।३।। छिंदण-भिंदण-सामलिसूलारोवणपराइं दुक्खाई। रोमुद्धोसकराई सुमरणमेत्तेणवि जणाणं ।।४।।
आमरणंतं सोढुं भमिओ विविहासु तिरियजोणीसु।
अह एगत्थ भवंमी कम्मखओवसमभावेणं ।।५।। लखूण माणुस्सत्तं काउं छठ्ठट्ठमाइ तवचरणं। भोगफलमज्जिऊणं उववन्नो देवलोगंमि ।।६।। तिहिं विसेसियं। दारयति गजेन्द्रकुम्भस्थलानि अतितीक्ष्णनखनिवहेन । सारङ्गकुलमचलं त्रासयति गलगर्जितमात्रेण ।।२।।
हिनस्ति विविधजीवान् इति एवं जीवित्वा चिरकालम् ।
मृत्वा पुनः जातः नारकः नरकपृथिव्याम् ।।३।। छेदन-भेदन-शामलीशूलारोपणपराणि दुःखानि।। रोमोद्धर्षकराणि स्मरणमात्रेणाऽपि नराणाम् ।।४।।
आमरणान्तं सहित्वा भ्रान्तः विविधासु तिर्यग्योनिषु ।
अथ एकस्मिन् भवे कर्मक्षयोपशमभावेन ।।५।। लब्ध्वा मानुषत्वं कृत्वा षष्ठाऽष्टमादि तपश्चरणम् ।
भोगफलमर्जयित्वा उपपन्नः देवलोके ||६ || त्रिभिः विशेषितम् । અને પોતાના અતિ તીક્ષ્ણ નખથી ગજેંદ્રોના કુંભસ્થળને છેદતો હતો. તથા ઘોર ગર્જનાથી સ્થિર હરણોને त्रास ५माउतो हतो. (२)
વળી વિવિધજીવોની હિંસા કરવામાં તે તત્પર રહેતો. એમ ચિરકાળ જીવિત ધરી, મરણ પામીને તે પુનઃ न२७पृथ्वीमा न।२६ थयो. (3)
ત્યાં છેદન, ભેદન, શાલ્મલિવૃક્ષની શૂળોપર આરોપણ ઇત્યાદિ, સ્મરણમાત્રથી લોકોને રુંવાટા ઊભા કરનાર એવાં દુઃખો મરણાંતસુધી સહન કરી, તે વિવિધ તિર્યંચયોનિઓમાં ભમ્યો. એમ કરતાં એકદા ક્ષયોપશમભાવના યોગે भनुष्य५j पाभी, ७६, माहित५ आयरतi, मोगण लाईन अरीने ते विलोभ उत्पन्न थयो. (४/५/७)