________________
१३६
साहसरहियत्तणओ तणग्गकंपेवि भयविसिट्ठस्स । धिट्ठत्तणओ च्चिय मंतसाहणं मम कुणंतस्स ।। २५६ ।।
उत्तालुत्तालकरालकालवेयालचंडपरियरिओ। एगो महापिसाओ सहसच्चिय उट्ठिओ भीमो ।। २५७ ।। जुम्मं ।
ताहे तारिसविगरालदंसणुप्पण्णमरणभयविहुरो । विस्सुमरियमंतपओ पहाविओऽहं सहितं । । २५८ । ।
श्रीमहावीरचरित्रम्
तेणावि 'धिट्टदुस्सिक्खिओ त्ति भणिऊण विगयसंकेण । अइलंबपाणिणा करिसिऊण नीओ सिवाए पुरो ।। २५९ ।।
साहसरहितत्वात् तृणाऽग्रकम्पेऽपि भयविशिष्टस्य । धृष्टत्वाद् एव मन्त्रसाधनं मम कुर्वतः । ।२५६ ।।
उत्तालोत्तालकरालकालवेतालचण्डपरिवृत्तः ।
एकः महापिशाचः सहसा एव उत्थितः भीमः ।। २५७ ।। युग्मम् ।
तदा तादृशविकरालदर्शनोत्पन्नमरणभयविधुरः । विस्मृतमन्त्रपदः प्रधावितः अहं स्वगृहाभिमुखम् ।।२५८ ।।
तेनाऽपि ‘धृष्टदुःशिक्षितः' इति भणित्वा विगतशङ्केन । अतिलम्बपाणिना कृष्ट्वा नीतः शिवायाः पुरतः ।। २५९ ।।
તેવામાં સાહસરહિતપણાથી તૃણ કંપતાં પણ ભય પામનાર, છતાં ધૃષ્ઠતાથી મંત્રસાધન કરતાં મારી સમક્ષ, ઉત્કટ અને ઉન્નત તથા વિકરાલ કાળવેતાલથી યુક્ત એક ભયંકર મહાપિશાચ તરતજ પ્રગટ થયો. (२५७/२५७)
એટલે તે વિકરાલના દર્શનથી ઉત્પન્ન થયેલ મરણ-ભયથી વ્યાકુળ થતાં મંત્રના પદ વિસ્તૃત થવાથી હું पोताना स्थान तरई छोड्यो. (२५८ )
એવામાં ‘કોઈ પૃષ્ઠથી તું દુ:શિક્ષા પામ્યો છે' એમ કહેતાં શંકારહિત તેણે હાથ લંબાવી મને ખેંચીને ચંડિકા पासे लावी भूज्यो. (२५८)