________________
११३
द्वितीयः प्रस्तावः
छक्कम्मनिरयचित्तो वेयत्थवियारकुसलबुद्धी य। जाओ जयपयडजसो नामेणं कोसिओ विप्पो ।।१९५।। तिहिं विसेसियं ।
सो विसयपसत्तमणो दविणज्जणकयविचित्तवावारो।
पाणवहपमुहगुरुपावठाणनिरवेक्खचित्तो य ।।१९६ ।। मिच्छत्तनिहयबुद्धी तिदंडिदिक्खं निसेविउं अंते। असीई उ पुव्वलक्खे सव्वाउं पालिऊण मओ ||१९७ ।। जुम्मं ।
अह सकयकम्मजणिए सुरतिरिपामोक्खविविहठाणंमि ।
उववज्जिऊण बहुसो पसुव्व विवसो दुहाभिहओ ।।१९८ ।। भमिऊण चिरं कालं भवंमि थूणायसंनिवेसंमि । माहणिमाहणपुत्तो जाओ सो पुस्समित्तोत्ति ।।१९९।। जुम्मं ।
षट्कर्मनिरतचित्तः वेदाऽर्थविचारकुशलबुद्धिः च । जातः जगत्प्रकटयशः नाम्ना कौशिकः विप्रः ।।१९५।। त्रिभिः विशेषकम् ।
सः विषयप्रसक्तमनः द्रव्याऽर्जनकृतविचित्रव्यापारः ।
प्राणवधप्रमुखगुरुपापस्थाननिरपेक्षचित्तश्च ।।१९६।। मिथ्यात्वनिहतबुद्धिः त्रिदण्डिदीक्षां निसेव्य अन्ते। अशीतिः तु पूर्वलक्षं सर्वायुः पालयित्वा मृतः ||१९७।। युग्मम् ।
अथ स्वकृतकर्मजनिते सुरतिर्यक्प्रमुखविविधस्थाने ।
उपपद्य बहुशः पशुः इव विवशः दुःखाऽभिभूतः ।।१९८ ।। भ्रमित्वा चिरं कालं भवे स्थुणाकसन्निवेशे। ब्राह्मणी-ब्रह्मणपुत्रः जातः सः पुष्यमित्रः इति ।।१९९ ।। युग्मम् ।
વળી તે વિષયમાં આસક્ત, ધન પેદા કરવા માટે વિવિધ વ્યવસાય કરનાર, પ્રાણિવધ પ્રમુખ મોટા પાપસ્થાનોમાં નિર્ભય અને મિથ્યાત્વમાં મન લગાડનાર હતો. તે એંશી લાખ પૂર્વનું સર્વ આયુષ્ય પાળી પ્રાંતે बिहाउत धा२५॥ ॐरीने भ२५। पाभ्यो. (१८७/१८७)
પછી પોતાના કરેલા કર્મના પ્રભાવે દેવ, તિર્યંચ પ્રમુખ વિવિધ સ્થાનોમાં અનેકવાર ઉત્પન્ન થઇ, પશુની જેમ પરવશપણે દુઃખ સહન કરતાં ચિરકાળ સંસારમાં ભ્રમણ કરીને સ્થણાક ગામમાં પુષ્પમિત્ર નામે બ્રાહ્મણપુત્ર થયો. (१८८/१८८)