________________
८८
ताहे कलियकुलिंगं मिरिइं एगंतसंठियं भयवं। दावइ जह एस जिणो चरिमो होही तुह सुओत्ति ।। १२६ ।।
एसोच्चिय गामागरनगरसमिद्धस्स भारहद्धस्स । सामी तिविड्डनामो पढमो तह वासुदेवाणं ।।१२७ ।।
एसो महाविदेहे पियमित्तो नाम चक्कवट्टीवि ।
मूयाए नयरीए भविस्सई परमरिद्धिजुओ ।। १२८ । ।
श्रीमहावीरचरित्रम्
एवं च आयन्निऊण भरहनरिंदो पहिट्ठमणो पणमिऊण भयवंतस्स चरणसरोरुहं तक्खणमेव अणेगसुहसेणावइनिवहपरिवुडो पयट्टो नियसुयस्स मिरियस्स वंदणणिमित्तं । तदंतरे चारणलद्धिसंपन्ने, ओहिनाणधरे, मणपज्जवनाणिणो विगिट्ठतवकरणनिरए, सूराभिमुहा
तदा कलितकुलिङ्गं मरीचिं एकान्तसंस्थितं भगवान् । दर्शयति यथा एषः जिनः चरमः भविष्यति तव सुतः इति ।।१२६ ।।
एषः एव ग्रामाऽऽकर-नगरसमृद्धस्य भरताऽर्धस्य । स्वामी त्रिपृष्ठनामकः प्रथमः तथा वासुदेवानाम् ।।१२७।।
एषः महाविदेहे प्रियमित्रः नामी चक्रवर्ती अपि ।
मूकायां नगर्यां भविष्यति परमर्द्धियुतः । ।१२८ ।।
एवं च आकर्ण्य भरतनरेन्द्रः प्रहृष्टमनाः प्रणम्य भगवतः चरणसरोरुहं तत्क्षणमेव अनेकशुभसेनापतिनिवहपरिवृत्तः प्रवृत्तः निजसुतस्य मरीचेः वन्दननिमित्तम् । तदन्तरे चारणलब्धिसम्पन्नान्, अवधिज्ञानधरान्, मनःपर्यवज्ञानिनः, विकृष्टतपोकरणनिरतान्, सूर्याभिमुखाऽऽतापनापरायणान्,
ત્યારે ઋષભસ્વામીએ કુલિંગયુક્ત અને એકાંતમાં બેઠેલ એવો મરીચિ બતાવતાં કહ્યું કે-‘આ તારો પુત્ર योवीसभो तीर्थ४२ थशे. (१२५)
વળી એ ગામ, નગરથી સમૃદ્ધ એવા ભરતાર્ધનો સ્વામી, ત્રિપૃષ્ઠ નામે પ્રથમ વાસુદેવ થશે. (૧૨૭) તેમજ મહાવિદેહમાં મૂકા નગરીને વિષે પરમ સમૃદ્ધિ યુક્ત પ્રિયમિત્ર નામે ચક્રવર્તી થશે.' (૧૨૮)
આ પ્રમાણે સાંભળતાં અત્યંત હર્ષ પામી, ભગવંતના ચરણ-કમળને વંદન કરી, તરતજ અનેક સારા સેનાપતિ સહિત ભરત નરેંદ્ર પોતાના પુત્ર મરીચિને વંદન કરવા ચાલ્યો. ત્યાં જતાં જતાં વચમાં ચારણ-લબ્ધિ संपन्न, अवधिज्ञानधारी, मनःपर्यवज्ञानी, उत्कृष्ट तप-रामां तत्पर, सूर्य साभे खातापना लेता, वीरासन