________________
३०३
तृतीयः प्रस्तावः
पियमित्तचक्कवट्टिस्स पायपंकयजुयं पणमिऊण | रयणाई समप्पइ सो भिलक्खुविजयं च वज्जरइ ।।५।।
पुणरवि रण्णा भणिओ सेणाहिवई जहा तुमं भद्द! |
गच्छसु तिमिसगुहाए कबाडउग्घाडणत्थाए ।।६।। ताहे तहत्ति सम्म पडिसुणिऊणं समग्गबलकलिओ। गंतुं गुहासमीवे अट्ठमभत्तं तवो कुणइ ।।७।।
अह तिक्खुत्तो पहणइ निविडेणं तिव्वदंडरयणेणं |
ते तिमिसगुहाकवाडे महप्पमाणे वइरघडिए ।।८।। दंडाभिधायपरिपेल्लियाई कुंचारवं करेंताई। कुकलत्तकहियगुज्झं व ताइं विहडंति वेगेण ।।९।। प्रियमित्रचक्रवर्तिनः पादपङ्कजयुगं प्रणम्य । रत्नानि समर्पयति सः म्लेच्छविजयं च वदति ।।५।।
___ पुनः अपि राज्ञा भणितः सेनाधिपतिः यथा त्वं भद्र!।
गच्छ तमिस्रागुहायां कपाटोद्घाटनार्थम् ।।६।। तदा तथेति सम्यक् प्रतिश्रुत्य समग्रबलकलितः । गत्वा गुहासमीपे अष्टमभक्तं तपः करोति ।।७।।
अथ त्रिधा प्रहन्ति निबिडेन तीव्रदण्डरत्नेन ।
ते तमिस्रागुहाकपाटे महाप्रमाणे वज्रघटिते ।।८।। दण्डाऽभिघातपरिप्रेरिते कुञ्चारवं कुर्वती। कुकलत्रकथितगुह्यमिव ते विघटतः वेगेन ।।९।।
પ્રિય મિત્ર ચક્રીના ચરણ-પંકજને નમી તેણે રત્નાદિ સમર્પણ કર્યા તથા મ્લેચ્છોનો વિજય કહી સંભળાવ્યો. (૫) भेटले ३२री २0ो सेनापतिने -3 मद्र! तमे तमिलाशना -3मार धावा भाटे मो.' (७) રાજાનું એ શાસન શિરપર ચડાવી, સમસ્ત બળયુક્ત તે ગુફા પાસે જઇને તેણે અઠ્ઠમતપ આદર્યો. (૭) પછી વજથી બનાવેલા તે ગુફાના મોટા કપાટને તેણે નિબિડ અને તીવ્ર ઠંડરનથી ત્રણવાર તાડન કર્યું. (૮) દંડના અભિઘાતથી પ્રેરિત થયેલા, કુચારવ કરતા તે કપાટ, કુકામિનીને કહેલ ગુહ્ય વાતની જેમ તરત ઉઘડી ગયા. (૯)