________________
४२
दुन्नयपसत्थजणसिक्खणत्थमुवदंसिया जए जेणं । सिट्ठजणरक्खणट्ठा सामाइ चउव्विहा नीई ।।१४।।
दारपरिग्गहसमए जस्स सुरिंदेण परमरिद्धीए । पुंखणगविहिसणाहो विवाहमहूसवो विहिओ ।।१५।।
वागरण-छंद-कह-कव्व-मग्ग-जोइसपमोक्खबहुविज्जा । लद्धा जेणुवइट्ठा पढमं चिय सुद्धबुद्धी ||१६ ।।
श्रीमहावीरचरित्रम्
नियनियकम्मनिसेवण नियमेणं गुरुजणस्स नमणं च । जाय(? इ)कुलाण ववत्था जेण समत्था कया भुयणे ।। १७ ।।
दुर्नय-प्रशस्तजनशिक्षणार्थमुपदर्शिता जगति येन। शिष्टजनरक्षणार्थं सामादिः चतुर्विधा नीतिः । । १४ ।।
दारापरिग्रहसमये यस्य सुरेन्द्रेण परमर्ध्या । प्रोङ्ङ्खनकविधिसनाथः विवाहमहोत्सवः विहितः ।।१५।।
व्याकरण-छन्द-कथा- काव्य-मार्ग(= नभ (= नभ) - ज्यौतिष्कप्रमुखबहुविद्याः । लब्धा येनोपदिष्टाः प्रथममेव शुद्धबुद्ध्या ||१६||
निजनिजकर्मनिसेवनं, नियमेन गुरुजनस्य नमनं च । जाति-कुलानां व्यवस्था येन समस्ता कृता भुवने ||१७||
તથા શઠ અને પ્રશસ્ત જનોને શિક્ષણ આપવા જેમણે જગતમાં શિષ્ટજનના રક્ષણ માટે સામ, દામાદિ ચાર प्रारनी नीति जतावी. (१४)
વળી જેમના વિવાહ વખતે ઇંદ્રે મહોત્સવપૂર્વક પોંખવાની વિધિસહિત લગ્નોત્સવ કર્યો. (૧૫)
४ ऋषभस्वामीखे प्राप्त खेवी व्याङरा, छंदृशास्त्र, स्था, अव्यम्णा, खााशगामिनी (?), भ्योतिष प्रभुज અનેક વિદ્યા પ્રથમ શુદ્ધ બુદ્ધિથી જગતને બતાવી, (૧૯)
પોતપોતાના કર્મ પ્રમાણે નિયમિત વર્તન, ગુરુજન-વડીલોને નમન ઇત્યાદિ જેમણે જગતમાં જાતિ-કુળની जधी व्यवस्था 5री. (13)