________________
२०४
ण्हाया कयबलिकम्मा परिहियसुविसुद्धसुंदरदुगुल्ला । सिरनिहियक्खयकुसुमा निडालकयरोयणातिलया ||३||
करकलियनिमित्तागमपोत्थयसत्था समत्थनयनिउणा ।
पज्जायागयविज्जा समागया झत्ति निवभवणं ।।४।। तिहिं विसेसियं ।
सीहासणेसु सव्वायरेण उववेसिया नरिंदेणं । फलफुल्लदाणपुव्वं सुमिणत्थं पुच्छिया ताहे ||५||
तेहि य निमित्तसत्थाइं वित्थरेणं सबुद्धिविहवेणं । परिचिंतिऊण तह निच्छ्यं च काऊण अण्णोऽण्णं || ६ ||
भणिओ पयावइनिवो जहेरिसाणं विसिद्वसुमिणाणं । अणुभावेणं नूणं पयडो नीसेसभुवणंमि ।।७।।
स्नाताः कृतबलिकर्माः परिहितसुविशुद्धसुन्दरदुकुलाः । शिरनिहिताऽक्षतकुसुमाः ललाटकृतरोचनतिलकाः ।।३।।
श्रीमहावीरचरित्रम्
करकलितनिमित्ताऽऽगमपुस्तकसार्थाः समस्तनयनिपुणाः । पर्यायाऽऽगतविद्याः समागताः झटिति नृपभवनम् ।।४।। त्रिभिः विशेषितम् ।
सिंहासनेषु सर्वाऽऽदरेण उपवेशिताः नरेन्द्रेण । फल-पुष्पदानपूर्वं स्वप्नार्थं पृष्टाः तदा ।। ५ ।।
तैश्च निमित्तशास्त्राणि विस्तरेण सुबुद्धिविभवेन । परिचिन्त्य तथा निश्चयं च कृत्वा अन्योऽन्यम् ||६||
भणितः प्रजापतिनृपः यथा एतादृशाणां विशिष्टस्वप्नानाम् । अनुभावेन नूनं प्रकटः निःशेषभुवने ।।७।।
દઇ, નિમિત્ત-શાસ્ત્રની અનેક પોથી લઇ, સમસ્ત નીતિ-શાસ્ત્રમાં નિપુણ અને કુલ-પરંપરાથી આવેલ વિદ્યાના अनुभवी, खेवा ते स्वप्न पाहडी सत्वर रामभवनमां खाव्या. (२ / ३ / ४)
એટલે રાજાએ ફલ, પુષ્પના દાનપૂર્વક ભારે આદર આપીને તેમને સિંહાસનો પર બેસાર્યા અને સ્વપ્નોના અર્થ પૂછ્યા. (૫)
જેથી તેમણે નિમિત્ત-શાસ્ત્રોને વિસ્તારથી પોતાના બુદ્ધિબળે વિચારી, અન્યોન્ય નિશ્ચય કરીને પ્રજાપતિ રાજાને જણાવ્યું કે-‘હે રાજન! આ પ્રકારના વિશિષ્ઠ સ્વપ્નોના પ્રભાવથી અવશ્ય સમસ્ત ભુવનમાં વિખ્યાત, ત્રણ