________________
द्वितीयः प्रस्तावः
पच्चासन्नमहामुणिसमक्खमह लोयमज्झयारंमि।
आणंदसंदिरच्छो फुडक्खरं भणिउमादत्तो || १४१ ।। चउहिं कलावयं ।
जइ पढम वासुदेवो महाविदेहंमि चक्कवट्टीवि । चरमो तित्थयरोऽविहु अहं भविस्सामि भरहंमि ।।१४२ ।। तातिहुणेऽवि नूणं अण्णो नो पुण्णवं ममाहिंतो । कस्सऽण्णस्स व एरिस फलदायी होज्ज सुकयतरू ? ।।१४३ ।।
तथा-अज्जो तित्थयराणं पढमो जणगो य चक्किवंसस्स । अहयं च दसाराणं अहो कुलं उत्तिमं मज्झ ।।१४४।।
एयं नियकुलचंगिमउक्कित्तणपच्चएण संजणियं । नीयागोयं कम्मं मिरिइपरिव्वायगेण दढं । ।१४५ ।।
प्रत्यासन्नमहामुनिसमक्षमथ लोकमध्ये।
आनन्दस्यन्दमानाऽक्षः स्फुटाऽक्षरं भणितुं आरब्धवान् ।।१४१ ।। चतुर्भिः कलापकम् ।
यदि प्रथमः वासुदेवः महाविदेहे चक्रवर्ती अपि।
चरमः तीर्थकरः अपि खलु अहं भविष्यामि भरते ।।१४२ ।।
तस्मात् त्रिभुवनेऽपि नूनमन्यः न पुण्यवान् मत्तः (अस्मद्) । कस्याऽन्यस्य वा इदृशफलदायी भवेत् सुकृततरुः ? ।।१४३ ।।
तथा - आर्यः तीर्थकराणां प्रथमः जनकः च चक्रिवंशेषु । अहं च दशार्ह (रा?) णां अहो कुलमुत्तमं मम || १४४।।
९३
एवं निजकुलश्रेष्ठत्वोत्कीर्तनप्रत्ययेन सञ्जनितं।
नीचगोत्रं कर्म मरीचिपरिव्राजकेन दृढम् ।।१४५ ।।
‘હું પ્રથમ વાસુદેવ થઇશ, વળી મહાવિદેહમાં ચક્રવર્તી પણ થઇશ અને આ ભરતમાં ચરમ તીર્થંકર પણ थश, (१४२)
તેથી ત્રિભુવનમાં મારા જેવો અન્ય કોઇ પુણ્યવાન નથી. સુક્તવૃક્ષ, બીજા કોને આવું ફળ આપનાર થાય? (૧૪૩) વળી તીર્થંકરોમાં મારા પિતામહ પ્રથમ છે, ચક્રવર્તીઓમાં મારા પિતા પ્રથમ છે અને વાસુદેવોમાં હું પ્રથમ थवानो छं, तेथी खहो! भारु हुन उत्तम छे' (१४४)
એ પ્રમાણે પોતાના કુળની ઉત્કૃષ્ટતા ગાવાના નિમિત્તે (=અભિમાનથી) મરીચિ પરિવ્રાજકે દૃઢ નીચગોત્રअर्भ जांधी सीधुं. (१४५)