SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९२ जइ एगस्सेव भवेज्ज एत्थ वल्लहजणेण सह विगमो । ता परिभवोत्ति काउं सोगोऽवि जणेण कीरेज्जा ।।३।। जाव य समग्गभरहाहिवावि भरहाइणो कयंतेणं । विज्झविया दीवा इव पवणेण पयंडवेगेण ||४।। श्रीमहावीरचरित्रम् ता कीस कुसलमइणो अट्ठाणे च्चिय कुणंति संतावं ? । नाए वत्थुसरूवे खिज्जंति न जेण सप्पुरिसा ।।५।। तीहिं विसेसयं । नियजीवियस्सवि जया धरणोवाओ न तीरए काउं । तत्थऽण्णजीवियव्वे चलंमि कह कीरइ थिरत्तं ? ।। ६ ।। यदि एकस्यैव भवेद् अत्र वल्लभजनेन सह विगमः । तदा परिभवः इति कृत्वा शोकः अपि जनेन क्रियेत ||३|| यावत् च समग्रभरताधिपाः अपि भरतादयः कृतान्तेन । विध्यापिताः दीपाः इव पवनेन प्रचण्डवेगेन ||४|| ततः कथं कुशलमतयः अस्थाने एव कुर्वन्ति सन्तापम्? । ज्ञाते वस्तुस्वरूपे खिद्यन्ते न येन सत्पुरुषाः । । ५ । । त्रिभिः विशेषकम् । निजजीवितस्याऽपि यदा धारणोपायः न शक्यते कर्तुम् । तत्र अन्यजीवितव्ये चले कथं क्रियते स्थिरत्वम् ? ।। ६ ।। કદાચ એક જ માણસને પ્રિયજનનો વિયોગ આ સંસારમાં થતો હોય, તો પરિભવ સમજીને તેણે શોક પણ १२वो, (3) પરંતુ આ તો ભરતાદિક સમગ્ર ભરતના રાજાઓને પણ પ્રચંડવેગી પવનવડે દીવાની જેમ કૃતાંતે મારી नाच्या, તો કુશળજનો અસ્થાને સંતાપ શા માટે કરતા હશે? કારણ કે સત્ય-સ્વરૂપ જાણવામાં આવતાં સત્પુરુષો हरता नथी. (४/५) પોતાના જીવિતને પણ ટકાવી રાખવું જ્યારે અશક્ય છે, તો અન્યના ચંચલ જીવિતમાં સ્થિરપણું ક્યાંથી લાવી शाय ? (५)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy