________________
२९२
जइ एगस्सेव भवेज्ज एत्थ वल्लहजणेण सह विगमो । ता परिभवोत्ति काउं सोगोऽवि जणेण कीरेज्जा ।।३।।
जाव य समग्गभरहाहिवावि भरहाइणो कयंतेणं । विज्झविया दीवा इव पवणेण पयंडवेगेण ||४।।
श्रीमहावीरचरित्रम्
ता कीस कुसलमइणो अट्ठाणे च्चिय कुणंति संतावं ? । नाए वत्थुसरूवे खिज्जंति न जेण सप्पुरिसा ।।५।। तीहिं विसेसयं ।
नियजीवियस्सवि जया धरणोवाओ न तीरए काउं । तत्थऽण्णजीवियव्वे चलंमि कह कीरइ थिरत्तं ? ।। ६ ।।
यदि एकस्यैव भवेद् अत्र वल्लभजनेन सह विगमः । तदा परिभवः इति कृत्वा शोकः अपि जनेन क्रियेत ||३||
यावत् च समग्रभरताधिपाः अपि भरतादयः कृतान्तेन । विध्यापिताः दीपाः इव पवनेन प्रचण्डवेगेन ||४||
ततः कथं कुशलमतयः अस्थाने एव कुर्वन्ति सन्तापम्? ।
ज्ञाते वस्तुस्वरूपे खिद्यन्ते न येन सत्पुरुषाः । । ५ । । त्रिभिः विशेषकम् ।
निजजीवितस्याऽपि यदा धारणोपायः न शक्यते कर्तुम् ।
तत्र अन्यजीवितव्ये चले कथं क्रियते स्थिरत्वम् ? ।। ६ ।।
કદાચ એક જ માણસને પ્રિયજનનો વિયોગ આ સંસારમાં થતો હોય, તો પરિભવ સમજીને તેણે શોક પણ १२वो, (3)
પરંતુ આ તો ભરતાદિક સમગ્ર ભરતના રાજાઓને પણ પ્રચંડવેગી પવનવડે દીવાની જેમ કૃતાંતે મારી नाच्या, તો કુશળજનો અસ્થાને સંતાપ શા માટે કરતા હશે? કારણ કે સત્ય-સ્વરૂપ જાણવામાં આવતાં સત્પુરુષો हरता नथी. (४/५)
પોતાના જીવિતને પણ ટકાવી રાખવું જ્યારે અશક્ય છે, તો અન્યના ચંચલ જીવિતમાં સ્થિરપણું ક્યાંથી લાવી शाय ? (५)