________________
१७५
तृतीयः प्रस्तावः
मीणाणं जालंपिव जणाण सेच्छापयारसुहियाणं । अहह विसमं महंतं महिलाजंतं कयं विहिणा ।।७।। जुम्मं ।
अविय-नवमालइपरिमलमंसलोवि नवसुरहिकुसुमवरगंधो।
किं कुणइ तेसि जेसिं मणंमि नो वसइ हरिणच्छी ||८|| अइरेगुद्दीवियवम्महोऽवि निम्महियसयललोओऽवि । जुवईविरत्तचित्तं नो चालइ मलयपवणोऽवि ।।९।।
सरयनिसायरकिरणुज्जलावि नो कोमुई मणागपि । दावेज्ज वियारं पंचवाणबलदलणधीराणं ।।१०।।
मीनानां जालमिव जनानां स्वेच्छाप्रचारसुखिनाम्। अहह! विषमं महद् महिलायन्त्रं कृतं विधिना ।।७।। युग्मम्।
अपि च - नवमालतीपरिमलमांसलः अपि नवसुरभिकुसुमवरगन्धः ।
किं करोति तेषां येषां मनसि नो वसति हरिणाक्षिः ।।८।। अतिरेकोद्दीपितमन्मथः अपि निर्मथितसकललोकः अपि । युवतीविरक्तचित्तं नो चालयति मलयपवनः अपि ।।९।।
शरदनिशाकरकिरणोज्ज्वलाऽपि नो कौमुदी मनाग् अपि । दापयेद् विकारं पञ्चबाणबलदलनधीराणाम् ।।१०।।
विधाता बनावेद छ (७/७)
અને વળી એમના મનમાં હરિણાલીનો વાસ નથી, તેમને નવમાલતીના પરિમલથી પુષ્ટ, તાજા ફૂલની સુગંધ ५री 3 तम छ? (८)
સકલ લોકોને સતાવનાર તથા મન્મથને અત્યંત જગાડનાર એવો મલયાચલનો પવન પણ યુવતી-વિરક્તજનને ही यलायमान न ४ 3री श. ()
તેમજ શરદ ઋતુના ચંદ્રકિરણોથી ઉજ્વળ એવી ચાંદની કામના બળને દળવામાં ધીર એવા પુરુષોને લેશ પણ વિકાર ઉપજાવી શકે નહિ. (૧૦)