SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७५ तृतीयः प्रस्तावः मीणाणं जालंपिव जणाण सेच्छापयारसुहियाणं । अहह विसमं महंतं महिलाजंतं कयं विहिणा ।।७।। जुम्मं । अविय-नवमालइपरिमलमंसलोवि नवसुरहिकुसुमवरगंधो। किं कुणइ तेसि जेसिं मणंमि नो वसइ हरिणच्छी ||८|| अइरेगुद्दीवियवम्महोऽवि निम्महियसयललोओऽवि । जुवईविरत्तचित्तं नो चालइ मलयपवणोऽवि ।।९।। सरयनिसायरकिरणुज्जलावि नो कोमुई मणागपि । दावेज्ज वियारं पंचवाणबलदलणधीराणं ।।१०।। मीनानां जालमिव जनानां स्वेच्छाप्रचारसुखिनाम्। अहह! विषमं महद् महिलायन्त्रं कृतं विधिना ।।७।। युग्मम्। अपि च - नवमालतीपरिमलमांसलः अपि नवसुरभिकुसुमवरगन्धः । किं करोति तेषां येषां मनसि नो वसति हरिणाक्षिः ।।८।। अतिरेकोद्दीपितमन्मथः अपि निर्मथितसकललोकः अपि । युवतीविरक्तचित्तं नो चालयति मलयपवनः अपि ।।९।। शरदनिशाकरकिरणोज्ज्वलाऽपि नो कौमुदी मनाग् अपि । दापयेद् विकारं पञ्चबाणबलदलनधीराणाम् ।।१०।। विधाता बनावेद छ (७/७) અને વળી એમના મનમાં હરિણાલીનો વાસ નથી, તેમને નવમાલતીના પરિમલથી પુષ્ટ, તાજા ફૂલની સુગંધ ५री 3 तम छ? (८) સકલ લોકોને સતાવનાર તથા મન્મથને અત્યંત જગાડનાર એવો મલયાચલનો પવન પણ યુવતી-વિરક્તજનને ही यलायमान न ४ 3री श. () તેમજ શરદ ઋતુના ચંદ્રકિરણોથી ઉજ્વળ એવી ચાંદની કામના બળને દળવામાં ધીર એવા પુરુષોને લેશ પણ વિકાર ઉપજાવી શકે નહિ. (૧૦)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy